@i bauddha-saṃskrta-granthāvalī-20 ##Buddhist Sanskrit Texts—No.20 @ii Buddhist Sanskrit Texts—No. 20 DIVYAVADANA Edited by DR. P.L. VAIDYA PUBLISHED BY THE MITHILA INSTITUTE OF Post-Graduate Studies and Research in Sanskrit Learning Darbhanga 1999## @iii bauddha-saṃskrta-granthāvalī-20 || divyāvadānam || vaidyopāhvaśrīparaśurāmaśarmaṇā ślokasūcī-śabdasūcyādibhi: saṃskrtam | mithilāvidyāpīṭhena prakāśitam | śakābda: 1920 saṃvat 2055 aiśavīyābda: 1999 @iv ##Copies of This Volume, postage paid, may be had from your usual Book-seller or from The Director, Mithila Institute, Darbhanga, on pre-payment either in cash, Postal Order or M.O. of Rs. 220.00 Printed by the Tara Printing Workes, Varanasi and Published by Dr.S.Tripathi, Director, Mithila Institute, Darbhanga, Bihar The Government of Bihar established the Mithila Institute of Post-Graduate Studies and Research in Sanskrit Learning at Darbhanga in 1951 with the object, inter alia, to promote advanced studies and research in Sanskrit Learning to bring together the traditional Pandits with their profound learning and the modern scholars with their technique of research and investigation and to publish works of permanent value to scholars. This Institute is one of the six Research Institutes being run by the Government of the Bihar as a token of their homage to the tradition of learning and scholarship for which Bihar was noted. The five others are : (i) Research Institute of Prakrit, Jainology and Ahimsa at Vaishali; (ii) Kashi Prasad Jayasawal Research Institute for research in ancient, medieval and modern Indian History at Patna ; (iii) Bihar Rastrabhasa Parishad for Research and Advanced Studies in Hindi at Patna ; (iv) Nava Nalanda Mahavihara for Research and Post-Graduate Studies in Buddhist Learning and Pali at Nalanda ; and (v) Institute of Post-Graduate Studies and Research in Arabic and Persian Learning at Patna. As part of this programme of rehabilitating and reorientating ancient learning and scholarship, the editing and publication of this volume has been undertaken with the co-operation of scholars of Bihar and outside. The Government of Bihar hope to continue to sponsor such projects and trust that this humble service to the world of scholarship and learning would bear fruit in the fullness of time. @v anukramaṇikā ##INTRODUCTION IN ENGLISH AND HINDI ABBREVIATIONS… … XIX## 1 koṭikarṇāvadānam … … 1 2 pūrṇāvadānam … … 15 3 maitreyāvadānam … … 34 4 brāhmaṇadārikāvadānam … 41 5 stutibrāhmaṇāvadānam … 45 6 indrabrāhmaṇāvadānam … 47 7 nagarāvalambikāvadānam … 51 8 supriyāvadānam … … 58 9 meṇḍhakagrhapativibhūtipariccheda: … 77 10 meṇḍhakāvadānam … … 82 11 aśokavarṇāvadānam … … 85 12 prātihāryasūtram … 89 13 svāgatāvadānam … … 104 14 sūkarikāvadānam … … 120 15 cakravartivyākrtāvadānam … 122 16 śukapotakāvadānam … … 123 17 māndhātāvadānam … … 125 18 dharmarucyavadānam … … 142 19 jyotiṡkāvadānam… … 162 20 kanakavarṇāvadānam … … 180 21 sahasodgatāvadānam … … 185 22 candraprabhabodhisattvacaryāvadānam … 195 23 saṃgharakṡitāvadānam … … 204 24 nāgakumārāvadānam … … 213 25 saṃgharakṡitāvadānasya śeṡa: … 215 26 pāṃśupradānāvadānam … … 216 27 kuṇālāvadānam … … 242 28 vītaśokāvadānam … … 272 29 aśokāvadānam … … 279 @vi 30 sudhanakumārāvadānam … 283 31 toyikāmahāvadānam … 301 32 rūpāvatyavadānam … … 307 33 śārdūlakarṇāvadānam … … 314 34 dānādhikāramahāyānasūtram … 426 35 cūḍāpakṡāvadānam … … 427 36 mākandikāvadānam … … 446 37 rudrāyaṇāvadānam … … 465 38 maitrakanyakāvadānam … … 493 ślokasūcī... … 513 viśiṡṭanāmasūcī … … 523 śabdasūcī... … 531 ##CRITICAL NOTES… … 545 @vii INTRODUCTION (1) THE EDITION THIS edition of the Divyavadana is more or less a reprint in Devanagari script of the one edited in Roman script by E.B. Cowell and R.A. Neil (C in marginal references), and issued by the Cambridge University Press in 1886. It was issued by these editors at a time when Buddhist studies were in their infancy. The language of Buddhist works could not be studied and its special features could not be codified for want of sufficient material. Professor J.S. Speyer in his introduction to Avadana-Sataka (Text No. I9 in this Series already published) has made a special reference to this fact when he stated that he considered himself more fortunate in his editorial task than the editors of the Divyavadana. The method of translitera- tion current in those days has gone out of use. Mistakes in the use of accented types such as a,i,u,s,s are responsible for a number of wrong readings in the body of the text of Divyavadana, and need of a new edition was keenly felt. The Sardulakarna- vadana (No. 33) in this above edition was relegated to appendix, and there too, only the narrative portion was retained and details of Brahmanic lore known to that age were altogether dropped. Recently a new edition of the full text of sardulakarnavadana, based on materials available in Calcutta and Paris Mss. and Chi- nese and Tibetan translations has come out from the Visvabaharati by Sujitkumar Mukhopadhyaya (M in marginal references for this avadana). The present edition of the Divyavadana incorporates this Sardulakarnavadana in full. The material available in the full text of this avadana is very interesting in the light of similar material contained in the recent publication, the Angavijja (Vol. I of the Prakrit Society of India, Banaras, 1957), on problems concerning comparative study of ancient Indian culture. It will thus be seen that the present edition of Divyavadana contains the entire text, made available for the first time in Devanagari script, and I feel confident that the work may now be studied by scholars with ease. It must be stated that I have not used any fresh Ms. material as no such material has come to light, and still I feel that the present edition makes a considerable advance over the previous edition. I have added a number of useful features such as the index of verses (not supplied in Cowell’s edition) and a glossary of words mostly selected from older @viii edition, references to avadanas in other collections like Avadana- Sataka, Avadana-Kalpalata, Vinaya-Vastu of Sarvastivada school as preserved in the Gilgit Mss. Vol III, parts i-iii. With all these improvements in the present edition, the world of scholars still owes a deep debt of gratitude to the pioneering work of Cowell and Neil and to Professor Sujitkumar Mukhopadhyaya of Visva- Bharati. Although I have corrected a number of mistakes which were clearly due to misreading of Mss. and scribal errors and also due to diacritical marks, it is just likely that I also might have made a few new mistakes due to slips of types which seem to be inevitable in three-lined Devanagari typography. (2) MSS. USED BY COWELL AND NEIL The first edition of the Divyavadana was based on three Mss. A,B, C from Cambridge University Library and one D from Asiatic Society of Paris. The editors also consulted two more Mss, E, and F from Bibliotheque National, Paris, and occasionally used the St. Petersburg Ms. All the above Mss. except F were modern copies made from one original. Bendall reports of one more Ms. which he found in Nepal during his visit, and which according to him, belonged to 17th century. The Mss. authorities thus go back to only one source, and hence variants recorded by the editors are simply results of the greater or less care on the part of respective scribes. It is, however, possible to correct the text by comparison with other narratives, now available, but where such sources fail to give any help, we have to retain the text as Mss. give it. The Divyavadana, according to Cowell, is written generally in fairly correct Sanskrit, barring of course the special features in vocabulary, grammar and technical words, which are com- monly shared by Buddhist works of the period. But we must make a special mention of the language and style of the Candra- prabhavadana (No.22) and of the Maitrakanyakavadana (No.38), particularly the latter, which are written in perfect classical style. In my view, there are strong reasons to hold that No. 38 is most probably written by Arya Sura, the author of the Jatakamala (Volume No. 21 in the present Series, now nearly ready for pub- lication) as the comparison of the style, method and manner of treating the narrative of this avadana and of the jatakamala clearly shows. @ix (3) TiTLE OF THE WORK The title Divyavadana given to this work is found in only two out of six Mss., viz., D and E, which invariably read## iti śrīdivyā- vadāne ##at the end of an avadana. It is also found in Ms. F. Burnouf invariably used this title, and so Cowell and Neil retained it. Further, in one of the Mss. of the Virakusavadana in the Cambridge University Library, the colophon reads:## iti śrīdivyāvadāno- ddhrta aṡṭamīvratamāhātmyakuśāvadānaṃ samāptam. ##But this Kusavadana is not found in the present collection. The name Divyavadana, however, is cur- rent in Nepal, and it may be that we have here an incomplete collection of avadanas going under that name. There is another reason for this assumption. We know from Speyer’s introduction to his Avadana-Sataka that there are many other collections of avadanas such as Asokavadana-mala and Vicitrakarnikavadana-mala Of these two collections, the latter contains 32 avadanas. Now, out of these 32 avadanas some 9 were chosen by a Newari writer from Nepal for rendering them into Newari language. This ren- dering in Newari is edited and translated into English by Hans Jorgensen and published as Vol. No. XXXI of the Oriental Translation Fund, New Series, Royal Asiatic Society, London (1931). The title chosen for this work by Jorgensen is## vicitrakarṇikā- vadānoddhrta ##as only 9 out of 32 are found rendered in Newari. There is thus a good reason to believe that the Divyavadana in the pre- sent collection also might be incomplete, and that there may be still a few more avadanas that have not reached the hands of scholars. Further, many of the avadanas included here are found translated in Tibetan as independent works, and no trans- lation bearing the title Divyavadana is found there (see Tohoku Catalogue), whereas several stray avadanas are found translated, e. g., No. 14 (Tohoku No. 345) No. 22 (Tohoku No. 348) and No. 20 (Tohoku No. 350). Further, the present collection seems to be after all a compilation differing in age as well as in authorship as has been pointed out above, as some avadanas are written in pure Buddhist Sanskrit on the model of Mahayanasutras in pre-Gupta style, some in semi-classical style, and some parti- cularly Nos. 22 and 38 in purely classical style. (4) THE CONTENTS AND DATE OF THE WORK The number of sections or chapters in the Divyavadana in the edition of Cowell and Neil is 38. I have retained the same number of sections in the present edition. This does not mean @x that the collection contains 38 avadanas describing noble deeds of as many persons. Far from it. Of these 38 sections, Nos. 12 and 34 are remnants of old Sutras belonging to the Mahayana sect, the former describing miraculous powers of Buddha exhibit- ted at Sravasti, and the latter his discourse on gifts. The titles of both these works contains the word Sutra; Nos. 9 and 10 relate to one and the same story, viz., that of Mendhaka; Nos. 23, 24 and 25 to Samgharaksita; Nos. 26, 27, 28 and 29 deal with stories connected with the life of king Asoka. On the other hand,No. 6 may be split up into two avadanas, that of Indra and Toyika- maha, and No. 26, that of upgupta and Asoka. The remaining avadanas may be regarded as avadanas relating to the life of a single individual, past, present and future. The literary qualities of these avadanas vary considerably, and contain elements of old tales in Purana style, tales from the sacred literature, tales modeled on classical style with considera- ble dramatic element as in No. 26, tales in semi-classical style as in No. 22, and tales in purely classical style as in No. 38. Cowell and Neil in their introduction (p.viii) say: “Many of our legends belong to the Vinaya Pitaka as they continually bring in some reference to a point of discipline. They are not direct translations of any Pali original, but seem to come from an inde- pendent source. They are isolated fragments which alone survive from what once was a large literature”. We may note further that there is no frequent mention of Avalokitesvara or Manjusri or of Vidyas and Dharanis except a Sadaksari Vidya in No. 33. All this points to the fact that they belong to a period of transition from Hinayana to Mahayana. It is now proved beyond doubt that the Divyavadana is a work belonging to the Sarvastivada School (see Dr. A.C. Banarjee: Sarvastivada Literature). Winternitz holds the view that various parts of the work belong to different periods; that there are some passages which must certainly have been written prior to 3rd century A.D. The compiler of Divyavadana has made use of Vinaya Vastu of Mula- sarvastivadins and of Kumaralata’s Kalpanamanditika. It is now proved beyond doubt that many of the avadanas included in this work are also found in the Vinaya Vastu as preserved in the Gilgit Mss, in full or in parts. For instance, the Mandhatava- dana, No. 17, is taken partly from Vinaya Vastu (pp. 92-98) and @xi partly from Madhyamagama as the remark:## vistareṇa māndhātrsūtraṃ madhyamāgame rājasaṃyuktakanipāte (P. 93) clearly proves. There are many avadanas such as Sudhana (No. 30) and Stutibrahmana (No. 5) which are found almost word for word in the Vinaya Vastu. As this work is preserved in fragments, it is not possible for us to discuss the question further. However, the collection as a whole, could not have been in existence earlier than the 4th century A. D., for not only are Asoka’s successors, the kings of the Sunga dynasty down to Pusyamitra (circa 178 B.C.) are mentioned in the work, but the Dinara occurs several times. We know that Kumaralata, the author of Kalpanamanditika, lived considerable time after Kaniska, and so there must be a further lapse of time after Kumaralata for the compiler of the Divyavadana to make extensive use of his work. All these facts collectively bring us nearer to about 350 A. D. It is valuable to know, however, that precisely one of the most interesting legends in the Divyavadana, No. 33, at least in an abridged form, was translated into Chinese in 265 A. D. It is, therefore, safe to hold that the Divyavadana, in its present form, came into existence between 200 and 350 A.D. (5) THE SOURCES OF DIVYAVADANA The sacred literature in Sanskrit of the Buddhists corres- ponding to Tripitaka in Pali, is, unlike Pali tradition which has 9 constituents, analysed into 12 constituent parts:## sūtraṃ geyaṃ vyākaraṇaṃ gāthodānāvadānakam | itivrttakaṃ nidānaṃ vaipulyaṃ ca sajātakam | upadeśādbhutau dharmau dvādaśāṅgamidaṃ vaca: || (Haribhadra’s Aloka, Baroda Edn. P. 35) These twelve parts constituted the teaching of Budddha, avadana being the sixth part. Cowell and Neil held the view that avadana forms part of Vinaya. Levi, on the strength of some fragments of Samgharakritavadana (Nos. 23, 25) found in Eastern Turkestan, surmised that it formed part of Vinaya of the Mula- sarvastivadins. The discovery and publication of the Vinaya- Vastu, still incomplete and in fragments, of the Mulasaravasti- vadins) Gilgit Mss. Vol. III, edited by dr. Nalinaksa Dutt) sets the entire question at rest, and the conclusion to be drawn from its study is that the avadana is an important constituent part of the twelve-fold teaching of the Buddha, whether it is Vinaya or Sutra. Naturally, some stories will be found embodied in the @xii Vinaya and some in the sutra. I refer particularly to the story of Mandhata (No. 17 in the present collection) which is narrated in the Vinaya Vastu in brief, but the reader there is referred to Madhyamagama:## vistareṇa māndhātrsūtraṃ madhyamāgame rājasaṃyuktakanipāte. ##(See Gilgit Mss., Vol III, part I, P. 93). Similarly the story of Mhasudar- sana ( Not in DA) is referred to Dirghagama:## vistareṇa mahāsudarśanasūtraṃ dīrghāgame ṡaṭsūtrikanipāte ##(P.97) and so on. It is not, therefore, right to say that avadana is exclusively a part of Vinaya. It is one of the constituent parts of Buddha’s teaching. The sources of the Divyavadana therefore must be traced to the sacred literature of the Buddhists in Sanskrit in general, and not exclusively to Vinaya. Kumaralata also must have based his work, Kalpana- manditika, on similar sources. I have already stated above that the Maitrakanyakavadana is most likely from the pen of Arya Sura, the author of jatakamala and other works. The Divyavadana, thus, is one of the earliest collections of Avadanas in Buddhist Sanskrit literature. Perhaps Avadana-Sataka may be slightly earlier than this work. These avadanas were scattered over the sacred books of Buddhists, such as Vinaya, Dirghagama, Madhyamagama, Samyuktagama etc., and seem to have been extracted from these works and put together for ease and convenience of instruction to young monks. There are a number of special features peculiar to this avadana literature. One of them is a set of stereotyped passages which I have put together in Appendix II to the Avadana-Sataka (No, 19 in the present Series). These passages occur in full in every avadana in that work, but in the Divyavadana they recur, sometimes in full, sometimes expanded, and sometimes abridged with## yāvat. It may be noted that such stereotyped passages do not figure at all in Nos. 22 and 38. poona 2 1st October 1958} P.L. VAIDYA @xiii-xviii HINDI TEXT @xix ABBREVIATIONS ##AK## (a^ k^)—##Avadanakalpalata of Ksemendra, Bibliotheca Indica edition; our edition in BST Nos. 22-23. AS## (a^ śa^)—##Avadana-Sataka ##by J.S. Speyer, Bibliotheca Buddhica edition; our edition in BST No. 19. Astā# (aṡṭa^)—##Astasahasrika Prajnaparamita, ed. by Rajendralal Mitra. ##BC—Buddhacarita of Asvaghosa, edns. by Cowell and Johnatone. ##BCA##—Bodhicaryavatara of Santideva, with Panjika of Prajna- karamati, ed. by Poussin; bare text in Zapiski. ##BCP##—Bodhicaryavatarapanjika of Prajnakaramati, ed. by Poussin. CP—Cariyapitaka,##PTS edition, also by B. C. Low. ##CS##—Catuhstava of Nagarjuna (I. Nirupama, II. Lokatita, III. Acintya, and IV. Paramartha) DA## (divyā^) ##Divyavadana, our edition in BST No 20; also Cowell and Neil’s edition. DBh## (da^ bhū^)—##Dasabhumikasutra ed. by Rahder. GM—Gilgit Mss. ed. by N. Dutt. GV## (gaṇḍa^)—##Gandavyuhasutra, ed. by Suzuki and Idzumi, Kyoto, Japan,1949. J## (jā^)—##Jataka, ##ed. by Fausbol. JM## (jā^ mā^) ##Jatakamala of Arya Sura, ed. by H. Kern, HOS.; our edition in BST No. 21. KV## (kāraṇḍa)—##Karandavyuha, BTS edition. LA## (laṅkā^)—##Lankavatarasutra, ed. by B. Nanjio, Kyoto, Japan, 1923; reprint 1956. LV## (lalita^)—##Lalita Vistara, our edition in BST No. 1. MS## (ma^ śā^)—##Madhyamakasastra of Nagarjuna, our edition in BST No. 10. MV## (ma^ vr^)—##Madhyamakavrtti called Prasannapada of Candra- kirti, our edition in BST No 10. MVastū# ##(ma^ va^)—Mahavastu, ed. by E. Senart. MVy## (ma^ vyu^)—##Mahavyutpatti ed. by I. P. Minayeff, Bibliotheca Buddhica.## @xx RP## (rāṡṭra^)—##Rastrapalapariprccha, ed. by L. Feer, Bibliotheca Buddhica. SS## (śikṡā^)—##Siksasamuccaya of Santideva, ed. by Bendall in Bibliotheca Buddhica; our edition in BST No 11. SA## (sūtrā^)—##Sutralamkara of Asanga, ed. by S. Levi. SN—Saundarananda of Asvaghosa, edns. by H. P. Shastri and Johnstone. SR## (samādhi^)—##Samadhirajasutra ed. by N. Dutt, in GM; our edition in BST No 2. SDP## (saddharma^)—##Saddharmapundarikasutra, ed. by N. Dutt ; also by Kern and Nanjio. SP## (suvarṇa^)—##Suvarnaprabhasasutra, ed. by B. Nanjio and H. Idzumi, Kyoto, Japan, 1931 ; also by Nobel. SV## (sukhā^)—##Sukhavativyuha ed. by Max Muller. T—Tibetan translation. T—(followed by number)—Tohaku Catalogue. TG## (tathā^)—##Tathagataguhyasutra or Guhyasamaja, GOS edn. TS## (tattvasaṃ^)—##Tattvasamgraha of Santaraksita, GOS edition. VCh## (vajra^)—##Vajracchedika, ed. by Max Muller. (N.B.—Most of the works mentioned above are planned to be included in the BUDDHIST SANSKRIT TEXTS Series). The list will be found at the end of the volume.##) @001 || divyāvadānam || oṃ^ nama: śrīsarvabuddhabodhisattvebhya: | 1 koṭikarṇāvadānam | buddho bhagavān śrāvastyāṃ viharati sma jetavane’nāthapiṇḍadasyārāme | asmāt parā- ntake vāsavagrāme balaseno nāma grhapati: prativasati āḍhyo mahādhano mahābhogo vistīrṇa- viśālaparigraho vaiśravaṇadhanapratispardhī | tena sadrśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | so’putra: putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śrṅgāṭakadevatāṃ balipratigrāhikāṃ devatām | sahajāṃ sahadharmikāṃ nityānubaddhāmapi devatāmāyācate | asti caiṡa loke pravādo yadāyācanaheto: putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṡyat, ekaikasya putrasahasramabhaviṡyat tadyathā rājñaścakravartina: | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca | katameṡāṃ trayāṇām ? mātāpitarau raktau bhavata: saṃnipatitau, mātā kalyā bhavati rtumatī, gandharva: pratyupasthito bhavati | eṡāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca | sa caivamāyācanaparastiṡṭhati || anyatamaśca sattvaścaramabhavikaśca hitaiṡī grhītamokṡamārgāntonmukho na nirvāṇe bahirmukha: saṃsārādanarthika: sarvabhavagativyupapattiparāṅmukho’ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyā: kukṡimavakrānta: | pañcāveṇikā dharmā ekatye paṇḍitajātīye mātrgrāme | katame pañca ? raktaṃ puruṡaṃ jānāti, viraktaṃ jānāti | kālaṃ jānāti, rtuṃ jānāti | garbhamavakrāntaṃ jānāti | yasya sakāśād garbhamavakrāmati taṃ jānāti | dārakaṃ jānāti dārikāṃ jānāti | saceddārako bhavati, dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati | saceddārikā bhavati, vāmaṃ kukṡiṃ niśritya tiṡṭhati | sā āttamanāttamanā: svāmina ārocayati—diṡṭyā āryaputra vardhasva | āpannasattvāsmi saṃvrttā | yathā ca me dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati, niyataṃ dārako bhaviṡyati | so’pi āttamanāttamanā udānaṃ udānayati—apyevāhaṃ cirakālābhilaṡitaṃ putramukhaṃ paśyeyam | jāto me syānnāvajāta: | krtyāni me kurvīta | bhrta: pratibibhryāt | dāyādyaṃ pratipadyeta | kulavaṃśo me cirasthitiko bhaviṡyati | asmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni krtvā dakṡiṇāmādeśayiṡyati—idaṃ tayoryatratatropapannayorgacchatoranugacchatviti | āpannasattvāṃ ca tāṃ viditvā upariprāsādatalagatāmayantritāṃ dhārayati śīte śītopakaraṇai- ruṡṇa uṡṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭukairnāti- kaṡāyaistiktāmlalavaṇamadhurakaṭukaṡāyavivarjitairāhaura:, hārārdhahāravibhūṡitagātrīṃ apsarasa- miva nandanavanavicāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhama[na]vatarantīmupa[madha?]rimāṃ bhūmim | na @002 cāsyā amanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā | dārako jāta: | abhirūpo darśanīya: prāsādiko gaura: kanaka- varṇaśchatrākāraśirā: pralambabāhurvistīrṇaviśālalalāṭa: saṃgatabhrūruttuṅganāso ratnapratyuptikayā karṇikayā āmuktayālaṃkrta: | balasenena grhapatinā ratnaparīkṡakā āhūyoktā: | bhavanta:, ratnānāṃ mūlyaṃ kuruta iti | na śakyate ratnānāṃ mūlyaṃ kartumiti | dharmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate | te kathayanti—grhapate, asya ratnasya koṭi- rmūlyamiti | tasya jñātaya: saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ krtvā nāmadheyaṃ vyavasthāpayanti—kiṃ bhavatu dārakasya nāmeti | ayaṃ dāraka: koṭimūlyayā ratnapratyuptikayā āmuktayā jāta:, śravaṇeṡu ca nakṡatreṡu | bhavatu dārakasya śroṇa: koṭikarṇa iti nāma | yasminneva divase śroṇa: koṭikarṇo jāta:, tasminneva divase balasenasya grhapaterdvau preṡyadārakau jātau | tenaikasya dāsaka iti nāmadheyaṃ vyava- sthāpitam, aparasya pālaka iti | śroṇa: koṭikarṇo’ṡṭābhyo dhātrībhyo’nupradatto dvābhyāmaṃsa- dhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyām | so’ṡṭābhi- rdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupa- karaṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || sa yadā mahān saṃvrttastadā lipyāṃ upanyasta:, saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṡepe vastuparīkṡāyāṃ ratnaparīkṡāyām | so’ṡṭāsu parīkṡāsūddhaṭako vācaka: paṇḍita: paṭupracāra: saṃvrtta: | tasya pitrā trīṇi vāsagrhāṇi māpitāni haimantikaṃ graiṡmikaṃ vārṡikam | trīṇi udyānāni māpitāni haimantikaṃ graiṡmikaṃ vārṡikam | trīṇi anta:purāṇi pratyupa- sthāpitāni jyeṡṭhakaṃ madhyamaṃ kanīyasam | sa upariprāsādatalagato niṡpuruṡeṇa tūryeṇa krīḍati ramate paricārayati | balaseno grhapatirnityameva krṡikarmānte udyukta: | sa koṭikarṇastaṃ pitaraṃ paśyati nityaṃ krṡikarmānte udyuktam | sa kathayati—tāta, kasyārthe tvaṃ nityameva krṡikarmānte udyukta: ? sa kathayati—putra, yathā tvamupariprāsādatalagato niṡpuruṡeṇa tūryeṇa krīḍasi ramasi paricārayasi, yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam, nacirā- devāsmākaṃ bhogāstanutvaṃ parikṡayaṃ paryādāyaṃ gaccheyu: | sa saṃlakṡayati—mamaivārthaṃ codanā kriyate | sa kathayati—tāta yadyevam, gacchāmi, mahāsamudramavatarāmi | pitā kathayati- putra tāvantaṃ me ratnajātamasti | yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni paribhokṡyase, tathāpi me ratnānāṃ parikṡayo na syāt | sa kathayati-tāta anujānīhi mām, paṇyamādāya mahāsamudramavatarāmīti | balasenena tasyāvaśyaṃ nirbandhaṃ jñātvānujñāta: | balasenena grhapatinā vāsavagrāmake ghaṇṭāvaghoṡaṇaṃ krtam—yo yuṡmākamutsahate śroṇena koṭikarṇena sārthavāhena sārdhamaśulkenātarapaṇyena mahāsamudramavatartum, sa mahāsamudragamanīyaṃ paṇyaṃ samudānayatu | pañca- bhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam | balaseno nāma grhapati: saṃlakṡayati- @003 kīdrśena yānena śroṇa: koṭikarṇo yāsyati ? sa saṃlakṡayati—saced hastibhi:, hastina: sukumārā durbharāśca, aśvā api sukumārā durbharāśca, gardabhā: smrtimanta: sukumārāśca | gardabhayānena gacchatviti | sa pitrā āhūyokta:--putra na tvayā sārthasya purastād gantavyam, nāpi prṡṭhata: | yadi balavāṃścauro bhavati, sārthasya purastānnipatati | durbalo bhavati, prṡṭhato nipatati | tvayā sārthasya madhye gantavyam | na ca te sārthavāhe hate sārtho vaktavya: | dāsakapālakāvapi uktau—putrau, yuvābhyāṃ na kenacit prakāreṇa śroṇa: koṭikarṇo moktavya iti || athāpareṇa samayena śroṇa: koṭikarṇa: krtakautukamaṅgalasvastyayano mātu: sakāśa- mupasaṃkramya pādayornipatya kathayati—amba gacchāmi, avalokitā bhava, mahāsamudramava- tarāmi | sā ruditumārabdhā | sa kathayati—amba kasmād rodasi | mātā sāśrudurdinavadanā kathayati—putra, kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṡyāmīti | sa saṃlakṡayati—ahaṃ maṅgalai: saṃprasthita: | iyamīdrśamamaṅgalamabhidhatte | sa ruṡita: kathayati—amba, ahaṃ krtakautū- halamaṅgalasvastyayano mahāsamudraṃ saṃprasthita: | tvaṃ cedrśānyamaṅgalāni karoṡi | apāyān kiṃ na paśyasīti | sā kathayati—putra, kharaṃ te vākkarma niścāritam | atyayamatyayato deśaya | apyevaitat karma tanutvaṃ parikṡayaṃ paryādānaṃ gacchet | sā tenātyayamatyayato kṡamāpitā | atha śroṇa: koṭikarṇa: krtakautūhalamaṅgalasvastyayana: śakaṭairbhārairmoṭai: piṭakairuṡṭrairgobhirgardabhai: prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ saṃprasthita: | so’nupūrveṇa grāmanagaranigamapallipattaneṡu cañcūryamāṇo mahāsamudrataṭamanuprāpta: | nipuṇata: sāmudraṃ yānapātraṃ pratipādya mahāsamudramavatīrṇo dhanahāraka: | so’nuguṇena vāyunā ratnadvīpamanuprāpta: | tena tatropaparīkṡyopaparīkṡya ratnānāṃ tad vahanaṃ pūritam tadyathā tilataṇḍulakolakulatthānām | so’nuguṇena vāyunā saṃsiddhayānapātro jambudvīpamanuprāpta: | sa sārthastasminneva samudratīre āvāsita: | asau śroṇa: koṭikarṇo’pi sārthavāho dāsakapālakāvādāya sārthamadhyādekānte’pakramya āyaṃ vyayaṃ ca tulayitumārabdha: | paścāt tenāsau dāsako’bhihita:-dāsaka, paśya sārtha: kiṃ karotīti | sa gata: | yāvat paśyati sthorāṃ lardayantaṃ sārtham | so’pi sthorāṃ lardayitumārabdha: | dāsaka: saṃlakṡayati—pālaka: sārthavāhaṃ śabdāpayiṡyati | pālako’pi saṃlakṡayati—dāsaka: sārthavāhaṃ śabdāpayiṡyatīti | sa sārtha: sarātrimeva sthorāṃ lardayitvā saṃprasthita: | so’pi gāḍhanidrāvaṡṭabdha: śayita: | sa sārthastāvad gato yāvatprabhātam | te kathayanti—bhavanta:, kva sārthavāha: ? purastād gacchati | purastād gatvā prcchanti-kva sārthavāha: ? prṡṭhata āgacchati | prṡṭhato gatvā prcchanti-kva sārthavāha: ? madhye gacchati | madhye gatvā prcchanti | yāvat tatrāpi nāsti | dāsaka: kathayati—mama buddhirutpannā-pālaka: sārthavāhaṃ śabdāpayiṡyati | pālako’pi kathayati-mama buddhirutpannā-dāsaka: sārthavāhaṃ śabdāpayiṡyati | bhavanta:, na śobhanaṃ krtaṃ yadasmābhi: sārthavāhaśchorita: | āgacchata, nivartāma: | te kathayanti—bhavanta:, yadi vayaṃ nivartiṡyāma:, @004 sarva evānayena vyasanamāpatsyāma: | āgacchata, kriyākāraṃ tāvat kurma:-tāvanna kenaci- cchroṇasya koṭikarṇasya mātāpitrbhyāmārocayitavyaṃ yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati | te kriyākāraṃ krtvā gatā: | śroṇasya koṭikarṇasya mātāpitrbhyāṃ śrutam—śroṇa: koṭikarṇo’bhyāgata iti | tau pratyudgatau | kva sārthavāha: ? madhye āgacchati | madhye gatvā prcchata:-kva sārthavāha iti | te kathayanti—prṡṭhata āgacchati | prṡṭhato gatvā prcchata:-kva sārthavāha: ? purastād gacchatīti | taistāvadākulīkrtau yāvad bhāṇḍaṃ pratiśāmitam | paścāt te kathayanti—amba vismrto’smābhi: sārthavāha iti | tābhyāmeka āgatya kathayati—ayaṃ śroṇa: koṭikarṇo- ‘bhyāgata iti | tasya tāvabhisāraṃ dattvā pratyudgatau na paśyata: | apara āgatya kathayati-amba, diṡṭyā vardhasva, ayaṃ śroṇa: koṭikarṇo’bhyāgata iti | tasya tāvabhisāraṃ dattvā pratyudgatau na paśyata: | tau na kasyacit punarapi śraddadhātumārabdhau | tābhyāmudyāneṡu svakasabhādevakuleṡu chatrāṇi vyajanāni kalaśāni upānahāni cākṡarāṇi abhilikhitāni dattāni sthāpitāni— yadi tāvacchroṇa: koṭikarṇo jīvati, laghu āgamaya, kṡipramāgamaya | atha cyuta: kālagata: tasyaiva gatyupapattisthānāt sthānāntaraviśeṡatāyai | tau śokena rudantāvandhībhūtau || śroṇa: koṭikarṇa: sārthavāho’pi sūryāṃśubhi: sprṡṭa ātāpita: prativibuddho yāvat sārthaṃ na paśyati nānyatra gardabhayānameva | sa taṃ gardabhayānamabhiruhya saṃprasthita: | rātrau ca vātena pravāyatā vālukayā mārgo vyapoḍha: pithita: | te ca gardabhā: smrtimanto gandhamāghrāyāghrāya śanairmandamandaṃ saṃprasthitā: | sārthavāha: saṃlakṡayati—kasmādete śanairmanda- mandaṃ gacchantīti krtvā pratodayaṡṭyā tāḍitā: | te saṃbhrāntā ākulībhūtā: smrtibhraṡṭā unmārgeṇa saṃprasthitā:, yāvadanyatamāśāṭavīṃ praviṡṭā: | te trṡārtā vihvalavadanā jihvāṃ nirnāmayya gacchanti | tān drṡṭvā tasya kāruṇyamutpannam | sa saṃlakṡayati—yadi etān notsrakṡyāmi, anayena vyasanamāpatsye | ko’sau nirghrṇahrdayastyaktaparalokaśca ya eṡā pratodayaṡṭiṃ kāye nipātayiṡyati ? tena ta utsrṡṭā:-adyāgreṇa acchinnāgrāṇi trṇāni bhakṡayata anavamarditāni, pānīyāni pibata anāvilāni, caturdiśaṃ ca śītalā vāyavo vāntviti | sa tānutsrjya padbhyāṃ saṃprasthita: | yāvat paśyati āyasaṃ nagaramuccaṃ ca pragrhītaṃ ca | tatra dvāre puruṡastiṡṭhati kālo raudraścaṇḍo lohitākṡa udviddhapiṇḍo loha- laguḍavyagrahasta: | sa tasya sakāśamupasaṃkrānta: | upasaṃkramya taṃ puruṡaṃ prcchati—asti atra bho: puruṡa pānīyamiti | sa tūṡṇīṃ vyavasthita: | bhūyastena prṡṭa:-astyatra nagare pānīya- miti | bhūyo’pi sa tūṡṇīṃ vyavasthita: | tena sārthavāhena tatra praviśya pānīyaṃ pānīyam iti śabdo niścārita: | yāvat pañcamātrai: pretasahasrairdagdhasthūṇāsadrśairasthiyantravaducchritai: svakeśaromapraticchannai: parvatodarasaṃnibhai: sūcīchidropamamukhairanuparivārita: śroṇa: koṭikarṇa: | te kathayanti-sārthavāha kāruṇikastvam | asmākaṃ trṡārtānāṃ pānīyamanuprayaccha | sa kathayati—bhavanta:, ahamapi pānīyameva mrgayāmi | kuto’haṃ yuṡmākaṃ pānīyamanuprayacchāmīti ? @005 te kathayanti—sārthavāha, pretanagaramidam, kuto’tra pānīyam ? adyāsmābhirdvādaśabhirvarṡai- stvatsakāśātpānīyaṃ pānīyamiti śabda: śruta: | sa kathayati—ke yūyaṃ bhavanta:, kena vā karmaṇā ihopapannā: ? śroṇa duṡkuhakā jāmbūdvīpakā manuṡyā: | nābhiśraddadhāsyasi | ahaṃ bhavanta: pratyakṡadarśī, kasmānnābhiśraddadhāsye ? te gāthāṃ bhāṡante— ākrośakā roṡakā vayaṃ matsariṇa: kuṭukuñcakā vayam | dānaṃ ca na dattamaṇvapi yena vayaṃ pitrlokamāgatā: ||1|| śroṇa gaccha, puṇyamaheśākhyastvam | asti kaścit tvayā drṡṭa: pretanagaraṃ praviṡṭa: svastikṡemābhyāṃ nirgacchan ? sa saṃprasthita: yāvat tenāsau puruṡo drṡṭa: | tenokta:-bhadramukha, aho bata tvayā mamārocitaṃ syāt yathedaṃ pretanagaramiti, nāhamatra praviṡṭa: syām | sa tenokta:-śroṇa gaccha, puṇyamaheśākhyastvam, yena tvaṃ pretanagaraṃ praviśya svastikṡemābhyāṃ nirgata: | sa saṃprasthita: | yāvadaparaṃ paśyati āyasaṃ nagaramuccaṃ ca pragrhītaṃ ca | tatrāpi dvāre puruṡastiṡṭhati kālaścaṇḍo lohitākṡa udviddhapiṇḍo lohalaguḍavyagrahasta: | sa tasya sakāśamupasaṃkrānta: | upasaṃkramyaivamāha-bho: puruṡa, asti atra nagare pānīyam ? sa tūṡṇīṃ vyavasthita: | bhūyastena prṡṭa:-bho: puruṡa, asti atra nagare pānīyam ? sa tūṡṇīṃ vyavasthita: | tena tatra praviśya pānīyaṃ pānīyam iti śabda: krta: | anekai: pretasahasrairdagdhasthūṇākrtibhi- rasthiyantravaducchritai: svakeśaromapraticchannai: parvatodarasaṃnibhai: sūcīchidropamamukhairanuparivārita: | śroṇa kāruṇikastvam | asmākaṃ trṡārtānāṃ pānīyamanuprayaccha | sa kathayati—ahamapi bhavanta: pānīyameva mrgayāmi | kuto’haṃ yuṡmākaṃ pānīyaṃ dadāmīti ? te kathayanti—śroṇa, pretanagaramidam | kuto’tra pānīyam ? adyāsmābhirdvādaśabhirvarṡaistvatsakāśāt pānīyaṃ pānīya- miti śabda: śruta: | sa cāha—ke yūyaṃ bhavanta:, kena vā karmaṇā ihopapannā: ? ta ūcu:- śroṇa, duṡkuhakā jāmbudvīpakā manuṡyā: | nābhiśraddadhāsyasi | sa cāha—ahaṃ bhavanta: pratyakṡa- darśī | kasmānnābhiśraddadhāsye ? te gāthāṃ bhāṡante— ārogyamadena mattakā ye dhanabhogamadena mattakā: | dānaṃ ca na dattamaṇvapi yena vayaṃ pitrlokamāgatā: ||2|| śroṇa gaccha, puṇyakarmā tvam | asti kaścit tvayā drṡṭa: śruta: sa pretanagaraṃ praviśya svastikṡemābhyāṃ jīvannirgacchan ? sa saṃprasthita: | yāvat tenāsau puruṡo drṡṭa: | sa tenokta:-- bhadramukha, aho bata yadi tvayā mamārocitaṃ syād yathedaṃ pretanagaramiti, naivāhamatra praviṡṭa: syām | sa kathayati—śroṇa gaccha, puṇyamaheśākhyastvam | asti kaścit tvayā drṡṭa: śruto vā pretanagaraṃ praviśya svastikṡemābhyāṃ jīvan nirgacchan ? sa saṃprasthita: | yāvat paśyati sūryasyāstagamanakāle vimānam, catasro’psarasa: abhirūpā: prāsādikā darśanīyā: | eka: puruṡo’bhirūpo darśanīya: prāsādika: aṅgadakuṇḍalavicitramālyābharaṇānulepanastābhi: sārdhaṃ krīḍati ramate paricārayati | sa tairdūrata eva drṡṭa: | te taṃ pratyavabhāṡitumārabdhā: | svāgataṃ @006 śroṇa, māsi trṡito bubhukṡito vā ? sa saṃlakṡayati-nūnaṃ devo’yaṃ vā nāgo vā yakṡo vā bhaviṡyati | āha ca-ārya trṡito’smi, bubhukṡito’smi | sa tai: snāpito bhojita: | sa tasmin vimāne tāvat sthito yāvat sūryasyābhyudgamanakālasamaya: | sa tenokta:--śroṇa ava- tarasva, ādīnavo’tra bhaviṡyati | so’vatīrya ekānte vyavasthita: | tata: paścāt sūryasyābhyu- dgamanakālasamaye tadvimānamantarhitam | tā api apsaraso'ntarhitāśca | catvāra: śyāmaśabalā: kurkurā: prādurbhūtā: | taistaṃ puruṡamavamūrdhakaṃ pātayitvā tāvat prṡṭhavaṃśānutpāṭhyotpāṭhya bhakṡito yāvat sūryasyāstagamanakālasamaya: | tata: paścāt punarapi tadvimānaṃ prādurbhūtam, tā apsa- rasa: prādurbhūtā: | sa ca puruṡastābhi: sārdhaṃ krīḍati ramate paricārayati | sa teṡāṃ sakāśa- mupasaṃkramya kathayati—ke yūyam, kena ca karmaṇā ihopapannā: ? te procu:-śroṇa duṡkuhakā jāmbūdvīpakā manuṡyā: | nābhiśraddadhāsyasi | sa cāha—ahaṃ pratyakṡadarśī, kathaṃ nābhiśradda- dhāsye ? śroṇa, ahaṃ vāsavagrāmake aurabhraka āsīt | urabhrān praghātya praghātya māṃsaṃ vikrīya jīvikāṃ kalpayāmi | āryaśca mahākātyāyano mamānukampayā āgatya kathayati—bhadramukha, aniṡṭo’sya karmaṇa: phalavipāka: | virama tvamasmāt pāpakādasaddharmāt | nāhaṃ tasya vacanena viramāmi | bhūyo bhūya: sa māṃ vicchandayati—bhadramukha, aniṡṭo’sya karmaṇo phalavipāka: | virama tvamasmāt pāpakādasaddharmāt | tathāpi ahaṃ na prativiramāmi | sa māṃ prcchati—bhadramukha, kiṃ tvametānurabhrān divā praghātayasi āhosvidū rātrau ? mayokta:-ārya divā, praghātayā- mīti | sa kathayati—bhadramukha, rātrau śīlasamādānaṃ kiṃ na grhṇāsi | mayā tasyāntikād rātrau śīlasamādānaṃ grhītam | yattad rātrau śīlasamādānaṃ grhītam, tasya karmaṇo vipākena rātrāvevaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi | yanmayā divā urabhrā: praghātitā:, tasya karmaṇo vipākena divā evaṃvidhaṃ du:khaṃ pratyanubhavāmi | gāthāṃ ca bhāṡate- divasaṃ paraprāṇapīḍako rātrau śīlaguṇai: samanvita: | tasyaitatkarmaṇa: phalaṃ hyanubhavāmi kalyāṇapāpakam ||3|| śroṇa, gamiṡyasi tvaṃ vāsavagrāmakam ? gamiṡyāmi | tatra mama putra: prativasati | sa urabhrān praghātya praghātya jīvikāṃ kalpayati | sa tvayā vaktavya:-drṡṭaste mayā pitā | kathayati—aniṡṭo’sya karmaṇa: phalavipāka: | viramāsmāt pāpakādasaddharmāt | bho: puruṡa, tvamevaṃ kathayasi—duṡkuhakā jāmbudvīpakā manuṡyā iti | nābhiśraddadhāsyati | śroṇa, yadi na śraddadhāsyati, vaktavyastava pitā kathayati—asti sūnādhastāt suvarṇasya kalaśa: pūrayitvā sthāpita: | tamuddhrtyātmānaṃ samyaksukhena prīṇaya | āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāmnā dakṡiṇāmādeśaya | apyevaitat karma tanutvaṃ pari- kṡayaṃ paryādānaṃ gacchet | sa saṃpreasthita: | yāvat sūryasytābhyudgamanakālasamaye paśyati aparaṃ vimānam | tatra ekā apsarā abhirūpā darśanīyā prāsdādikā, ekaśca puruṡa abhirūpo darśanīya: prāsādika: aṅgadakuṇḍlavicitramālyābharaṇānulepanastayā sārdhaṃ krīḍati ramate @007 paricārayati | sa taṃ dūrata eva drṡṭvā pratyavabhāṡitumārabdha: | svāgataṃ śroṇa, mā trṡito’si, mā bubhukṡito’si vā ? sa saṃlakṡayati—nūnamayaṃ devo vā yakṡo vā bhaviṡyati | sa kathayati—trṡito’smi bubhukṡitaśca | sa tena snāpito bhojita: | sa tasmin vimāne tāvat sthita: yāvat sūryasyāstaṃgamanakālasamaya: | sa tenokta:-avatarasva, ādīnavo’tra bhaviṡyati | sa drṡṭādīnavo’vatīrya ekānte’vasthita: | tata: paścāt sūryasyāstagamanakāla- samaye tadvimānamantarhitam | sāpi apsarā antarhitā | mahatī śatapadī prādurbhūtā | tayā tasya puruṡasya kāyena kāyaṃ saptakrtvo veṡṭayitvā tāvaduparimastiṡkaṃ bhakṡayantī sthitā, yāvat sa eva sūryasyābhyudgamanakālasamaya: | tata: paścāt punarapi tadvimānaṃ prādurbhūtam | sāpi apsarā: prādurbhūtā | sa ca puruṡo’bhirūpo darśanīya: prāsādikastayā sārdhaṃ krīḍati ramate paricārayati | sa tamupasaṃkramya prcchati—ko bhavān, kena karmaṇā ihopapanna: ? sa evamāha—śroṇa, duṡkuhakā jāmbūdvīpakā manuṡyā:, nābhiśraddadhāsyasi | sa kathayati-ahaṃ pratyakṡadarśī, kasmānnābhiśraddadhāsye ? sa kathayati—yadi evam, ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārika: | āryaśca mahākātyāyano mamānukampayā āgatya kathayati—bhadramukha, aniṡṭo’sya karmaṇa: phalavipāka: | virama tvamasmāt pāpakādasaddharmāt | tasya vacanādahaṃ na prativiramāmi | bhūyo bhūya: sa māṃ vicchandayati | tathaivāhaṃ tasmāt pāpakādasaddharmānna prativiramāmi | sa māṃ prcchati—bhadramukha, parade#rān kiṃ tvaṃ divā gacchasi, āhosvid rātrau ? sa mayābhihita:-ārya rātrau | sa kathayati—bhadramukha, divā kiṃ na śīlasamādānaṃ grhṇāsi ? mayā tasyāntike divā śīlasamādānaṃ grhītam | yattanmayā āryasya kātyā- yanasyāntikād divā śīlasamādānaṃ grhītam, tasya karmaṇo vipākena divā evaṃvidhaṃ divya- sukhaṃ pratyanubhavāmi | yattadrātrau paradārābhigamanaṃ krtam, tasya karmaṇo vipākena rātrāvevaṃvidhaṃ du:khaṃ pratyanubhavāmi | gāthāṃ ca bhāṡate— rātrau parade#ramūrcchito divasaṃ śīlaguṇai: samanvita: | tasyaitat karmaṇa: phalaṃ hyanubhavāmi kalyāṇapāpakam || śroṇa, gamiṡyasi tvaṃ vāsavagrāmakam | tatra mama putro brāhmaṇa: pāradārika: | sa vaktavya:- drṡṭaste mayā pitā | sa kathayati—aniṡṭo’sya karmaṇa: phalavipāka: | viramāsmāt pāpakā- dasaddharmāt | bho: puruṡa, tvamevaṃ kathayasi—duṡkuhakā jāmbudvīpakā manuṡyā iti | etanme ka: śraddadhāsyati ? śroṇa yanna śraddadhāsyati, vaktavya:-tava pitrā agniṡṭomasyādhastāt suvarṇakalaśa: pūrayitvā sthāpita: | tamuddhrtyātmānaṃ samyaksukhena prīṇaya | āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya | asmākaṃ ca nāmnā dakṡiṇāṃ deśaya | apyevaitat karma tanutvaṃ parikṡayaṃ paryādānaṃ gacchet | sa saṃprasthita: | yāvat paśyati vimānam | tatraikā strī abhirūpā darśanīyā prāsādikā aṅgadakuṇḍalavicitramālyābharaṇānulepanā | tasyāścaturṡu paryaṅkapādakeṡu catvāra: pretā baddhāstiṡhanti | sā taṃ dūrata eva drṡṭvā pratyavabhāṡitumārabdhā- @008 śroṇa, svāgatam | mā trṡito’si mā bubhukṡito’si vā ? sa saṃlakṡayati—nūnaṃ devīyaṃ vā nāgī vā yakṡī vā bhaviṡyati | sa kathayati-ārye, trṡito’smi bubhukṡito’smi | tayāsā- budvartita: snāpita āhāro datta: | uktaṃ ca—śroṇa, yadi ete kiṃcinmrgayanti, mā dāsya- sīti uktavā teṡāṃ sattvānāṃ karmasvakaṭāṃ pratyakṡīkartukāmā vimānaṃ praviśyāvasthitā | te mrgayitumārabdhā:-śroṇa kāruṇikastvam | bubhukṡitā vayam | asmākamanuprayaccha | tenai- kasya kṡiptam—busaplāvī prādurbhūtā | aparasya kṡiptam—ayoguḍaṃ bhakṡayitumārabdha: | aparasya kṡiptam—svamāṃsaṃ bhakṡayitumārabdha:-aparasya kṡiptam—pūyaśoṇitaṃ prādurbhūtam | sā visragandhena nirgatā | śroṇa nivāritastvaṃ mayā | kasmāt tvayaiṡāṃ dattam ? kiṃ mama kāruṇikayā ? tvameva kāruṇikatara: | sa kathayati—bhagini, tavaite ke bhavanti ? sā kathayati—ayaṃ me svāmī, ayaṃ me putra:, iyaṃ me snuṡā, iyaṃ me dāsī | sa āha—ke yūyam, kena vā karmaṇā ihopapanna: ? tayoktam—śroṇa, duṡkuhakā jāmbudvīpakā manuṡyā iti nābhiśraddadhāsyasi | ahaṃ pratyakṡadarśī kasmānnābhiśraddadhāsye ? sā kathayati—ahaṃ vāsavagrāmake brāhmaṇī āsīt | mayā nakṡatrarātryāṃ pratyupasthitāyāṃ praṇītamāhāraṃ sajjīkrtam | āryamahākātyāyano mamānukampayā vāsavagrāmake piṇḍāya prāvikṡat | sa mayā drṡṭa: kāyaprāsādikaścittaprāsādika: | cittamabhiprasannaṃ drṡṭvā sa mayā prasādajātayā piṇḍakena pratipādita: | tasyā mama buddhirutpannā-svāminamanumodayāmi, prāmodyamutpādayiṡyatīti | sa snātvā āgata: | mayoktam—āryaputra, anumodasva, mayāryo mahākātyāyana: piṇḍakena pratipādita: | sa ruṡito yāvad brāhmaṇānāṃ na dīyate, jñātīnāṃ vā jñātipūjā na kriyate, tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam ? so’marṡajāta: kathayati—kasmāt sa muṇḍaka: śramaṇako busaplāvīṃ na bhakṡayatīti ? tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṡayati | mama buddhirutpannā-putramapi anumodayāmi, prāmodyamutpādayiṡyatīti | so’pi mayokta:-putra, anumodasva, mayāryo mahākātyāyana: piṇḍakena pratipādita: | so’pi ruṡito yāvad brāhmaṇānāṃ na dīyate, jñātīnāṃ vā jñātipūjā na kriyate, tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam ? so’pi amarṡajāta: kathayati—kasmāt sa muṇḍaka: śramaṇako’yoguḍaṃ na bhakṡayatīti ? tasya karmaṇo vipākenāyamayoguḍaṃ bhakṡayati | nakṡatrarātryāṃ pratyupasthitāyāṃ mama jñātaya: praheṇakāni preṡayanti | tāni ahaṃ snuṡāyā: samarpayāmi | sā praṇītāni praheṇakāni bhakṡayitvā mama lūhāni upanāmayati | ahaṃ teṡāṃ jñātīnāṃ saṃdiśāmi— kiṃ nu yūyaṃ durbhikṡe yathā lūhāni praheṇakāni preṡayata ? te mama saṃdiśanti—na vayaṃ lūhāni preṡayāma:, api tu praṇītānyeva praheṇakāni preṡayāma: | mayā snuṡābhihitā-vadhūke, mā tvaṃ praṇītāni praheṇakāni bhakṡayitvāsmākaṃ lūhāni upanāmayasi ? sā kathayati—kiṃ svamāṃsaṃ na bhakṡayati yā tvadīyāni praheṇakāni bhakṡayatīti ? iyaṃ tasya karmaṇo vipākena svamāṃsāni bhakṡayati | nakṡatrarātryāṃ pratyupasthitāyāṃ praṇītāni praheṇakāni dattvā jñātīnāṃ preṡayāmi | sā dārikā tāni praṇītāni praheṇakāni mārge’ntarbhakṡayitvā teṡāṃ lūhāni upanāmayati | @009 te mama saṃdiśanti—kiṃ nu tvaṃ durbhikṡe yathā lūhāni asmākaṃ praheṇakāni preṡayasi ? ahaṃ teṡāṃ saṃdiśāmi—nāhaṃ lūhāni preṡayāmi, api tu praṇītānyevāhaṃ preṡyāmīti | mayā dārikābhihitā-dārike, mā tvaṃ praṇītāni praheṇakāni bhakṡayitvā teṡāṃ lūhāni upanāma- yasi | sā kathayati—kiṃ nu pūyaśoṇitaṃ na bhakṡayati, yā tvadīyāni praheṇakāni bhakṡa- yatīti ? tasya karmaṇo vipākeneyaṃ pūyaśoṇitaṃ bhakṡayati | mama buddhirutpannā-tatra pratisaṃdhiṃ grhṇīyāṃ yatraitān sarvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyeyamiti | yayā mayārya- mahākātyāyanaṃ piṇḍakena pratipādya praṇīte trāyastriṃśe devanikāye upapattavyam, sāhaṃ mithyāpraṇidhānavaśāt pretamaharddhikā saṃvrttā | śroṇa, gamiṡyasi tvaṃ vāsavagrāmakam ? tatra mama duhitā veśyaṃ vāhayati | sā tvayā vaktavyā-drṡṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī | te kathayanti—aniṡṭo’sya karmaṇa: phalavipāka: | viramāsmādasaddharmāt | bhagini, tvameva kathayasi—duṡkuhakā jāmbudvīpakā manuṡyā:, nābhiśraddadhāsyanti | śroṇa, yadi na śraddadhāsyati, vaktavyā-tava paurāṇe paitrke vāsagrhe catvāro lohasaṃghāṭā: suvarṇasya pūrṇā- stiṡṭhanti, madhye ca sauvarṇadaṇḍakamaṇḍalu: | te kathayanti—tamuddhrtyātmānaṃ samyaksukhena prīṇaya, āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāmnā dakṡiṇā- mādeśaya | apyevaitat karma tanutvaṃ parikṡayaṃ paryādānaṃ gacchet | tena tasyā: pratijñātam | evaṃ tasya paribhramato dvādaśa varṡā atikrāntā: || tayokta:--śroṇa, gamiṡyasi tvaṃ vāsavagrāmakam ? bhagini, gamiṡyāmi | sa tasminneva vimāne uṡita: | tayā teṡāmeva pretānāmājñā dattā-bhavanto gacchata, śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitrke udyāne sthāpayitvā āgacchata | sa tairvāsavagrāmake paitrke udyāne sthāpita: | sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni, akṡarāṇi likhitāni—yadi tāvacchroṇa: koṭikarṇo jīvati, laghvāgamanāya, kṡipramāgamanāya, cyuta: kālagato gatyupapattisthānāt sthānāntaraviśeṡatāyai | sa saṃlakṡayati—yadi ahaṃ mātā- pitrbhyāṃ mrta eva grhīta:, kasmādbhūyo’haṃ grhaṃ praviśāmi ? gacchāmi, ārya mahākātyāyana- syāntikāt pravrajāmīti | atha śroṇa: koṭikarṇo yenāyuṡmān mahākātyāyanastenopa- saṃkrānta: | adrākṡīdāyuṡmān mahākātyāyana: śroṇaṃ koṭikarṇaṃ dūrādeva | drṡṭvā ca puna: śroṇaṃ koṭikarṇamidamavocat—ehi śroṇa, svāgataṃ te | drṡṭaste śroṇa ayaṃ loka: paraśca loka: ? sa kathayati—drṡṭo bhadanta mahākātyāyana | labheyāhaṃ bhadanta mahākātyāyana svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | careyamahaṃ bhavato’ntike brahmacaryam | sa āryeṇokta:-- śroṇa, tāṃ tāvat pūrvikāṃ pratijñāṃ paripūraya | yathāgrhītān saṃdeśān samarpayeti | sa tasyau- rabhrikasya sakāśamupasaṃkrānta: | bhadramukha, drṡṭaste pitā mayā | sa kathayati—aniṡṭo’sya karmaṇa: phalavipāka: | viramāsmādasaddharmāt | bho: puruṡa, adya mama piturdvādaśavarṡāṇi kālagatasya | asti kaścid drṡṭa: paralokāt punarāgacchan ? bhadramukha, eṡo’hamāgata: | nāsau śraddadhāti | bhadramukha, yadi na śraddadhāsi, sa tava pitā kathayati—asti sūnādhastāt suvarṇasya kalaśa: | @010 pūrṇastiṡṭhati | tamuddhrtyātmānaṃ samyaksukhena prīṇaya | āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāmnā dakṡiṇāmādeśaya | apyevaitat karma tanutvaṃ parikṡayaṃ paryādānaṃ gacchet | sa saṃlakṡayati—na kadācidevaṃ mayā śrutapūrvam | paśyāmi, saced bhūtaṃ bhaviṡyati, sarvametat satyam | tena gatvā khanitam | yāvat tat sarvaṃ tat tathaiva | tenābhi- śraddadhātam | tata: paścāt sa pāradārikasya sakāśamupasaṃkrānta: | upasaṃkramya kathayati-bhadramukha, drṡṭaste mayā pitā | sa kathayati—aniṡṭo’sya karmaṇa: phalavipāka: | viramāsmāt pāpakā- dasaddharmāt | sa kathayati—bho: puruṡa, adya mama piturdvādaśa varṡāṇi kālaṃ gatasya | asti kaścit tvayā drṡṭa: paralokaṃ gatvā punarāgacchan ? bhadramukha, eṡo’hamāgata: | nāsau śraddadhāti | sa cāha—bhadramukha, sacennābhiśraddadhāsi, tava pitrā agniṡṭomasyādhastāt suvarṇasya kalaśa: pūrayitvā sthāpita: | sa kathayati—tamuddhrtyātmānaṃ samyaksukhena prīṇaya, āryaṃ ca mahākātyā- yanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāmnā dakṡiṇāmādeśaya | apyevaitat karma tanutvaṃ parikṡayaṃ paryādānaṃ gacchet | sa saṃlakṡayati—na kadācidetanmayā śrutapūrvam | paśyāmi, saced bhūtaṃ bhaviṡyati, sarvametat satyam | tena gatvā khanitam | yāvat tatsarvaṃ tattathaiva | tenābhiśraddadhātam | sa tasyā veśyāyā: sakāśamupasaṃkrānta: | upasaṃkramya kathayati— bhagini, drṡṭāste mayā mātā pitā bhrātā bhrāturjāyā dāsī | te kathayanti—aniṡṭo’sya karmaṇa: phalavipāka: | viramāsmāt pāpakādasaddharmāt | sā kathayati—bho: puruṡa, mama mātāpitrordvādaśa varṡāṇi kālagatayo: | asti kaścit tvayā drṡṭa: paralokaṃ gatvā punarā- gacchan ? sa kathayati—eṡo’hamāgata: | sā na śraddadhāti | sa kathayati—bhagini, sacennābhi- śraddadhāsi, tava paurāṇe paitrke vāsagrhe catasra: lohasaṃghāṭā: suvarṇapūrṇāstiṡṭhanti, madhye ca sauvarṇadaṇḍakamaṇḍalu: | te kathayanti—tamuddhrtyātmānaṃ samyaksukhena prīṇaya, āryaṃ ca mahā- kātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya, asmākaṃ ca nāmnā dakṡiṇāmādeśaya | apyevaitat karma tanutvaṃ parikṡayaṃ paryādānaṃ gacchet | sā saṃlakṡayati—na kadācinmayā śruta- pūrvam | paśyāmi, saced bhūtaṃ bhaviṡyati, sarvametat satyam | tayā gatvā khanitam | yāvat tat sarvaṃ tattathaiva | tayābhiśraddadhātam | śroṇa: koṭikarṇa: saṃlakṡayati—sarvo’yaṃ loka: suvarṇasya śraddadhāti, na tu kaścinmama śraddhayā gacchatīti | tena vaipuṡpitam | śiśutve suva- rṇena daśanā baddhā: | tayāsau pratyabhijñāta: | syādārya: śroṇa: koṭikarṇa eva te bhaginī- jana: saṃjānate(?) | tayā gatvā tasya mātāpitrbhyāmārocitam | amba tāta koṭikarṇo’bhyā- gata iti | anekaisteṡāmārocitam | te na kasyacit śraddhayā gacchanti | te kathayanti- putrid tvamapyasmākamutprāsayasi | yāvadasau svayameva gata: | tena dvārakoṡṭhake sthitvo- tkāśanaśabda: krta: | hiraṇyasvaro’sau mahātmā | tasya śabdena sarvaṃ grhamāpūritam | sa tai: svareṇa pratyabhijñāta: | te kaṇṭhe pariṡvajya ruditumārabdhau | teṡāṃ bāṡpeṇa paṭalāni sphuṭi- tāni | draṡṭumārabdhau | sa kathayati—amba tāta anujānīdhvam | pravrajiṡyāmi samyageva śraddhayā @011 agārādanagārikām | tau kathayata:-putra āvāṃ tvadīyena śokena rudantāvandhībhūtau | idānīṃ tvāmevāgamya cakṡu: pratilabdham | yāvadāvāṃ jīvāma:, tāvanna pravrajitavyam | yadā kālaṃ kariṡyāma:, tadā pravrajiṡyasi | tenāyuṡmato mahākātyāyanasyāntikāddharmaṃ śrutvā srotāpatti- phalaṃ sākṡātkrtam, mātāpitarau ca śaraṇagamanaśikṡāpadeṡu pratiṡṭhāpitau | āgamacatuṡṭaya- madhītam, sakrdāgāmiphalaṃ sākṡātkrtam | mātāpitarau satyeṡu pratiṡṭhāpitau || apareṇa samayena tasya mātāpitarau kālagatau | sa taṃ dhanajātaṃ dīnānāthakrpaṇebhyo dattvā daridrānadaridrān krtvā yenāyuṡmān mahākātyāyanastenopasaṃkrānta: | upasaṃkramyāyuṡmato mahākātyāyanasya pādau śirasā vanditvā ekānte’sthāt | ekānte sthita: śroṇa: koṭikarṇa āyuṡmantaṃ mahākātyāyanamidamavocat—labheyāhamāryamahākātyāyana svākhyāte dharmavinaye pravrajyām, yāvaccareyāhaṃ bhagavato’ntike brahmacaryam | sa āyuṡmatā mahākātyāyanena pravrajita: | tena pravrajya mātrkādhītā, anāgāmiphalaṃ sākṡātkrtam | asmāt parāntakeṡu janapadeṡvalpa- bhikṡukam | krcchreṇa deśavargo gaṇa: paripūryate | sa traimāsīṃ śrāmaṇero dhārita: | dharmatā khalu yathā buddhānāṃ bhagavatāṃ śrāvakāṇāṃ dvau saṃnipātau bhavata: | yaccāṡāḍhyāṃ varṡopanāyikāyāṃ yacca kārtikyāṃ pūrṇamāsyām | tatra ye āṡāḍhyāṃ varṡopanāyikāyāṃ saṃnipatanti, te tāṃstānuddeśayogamanasikārā- nudgrhya paryavāpya tāsu tāsu grāmanagaranigamarāṡṭrarājadhānīṡu varṡāmupagacchanti | ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti, te yathādhigatamārocayanti, uttare ca pariprcchanti sūtrasya vinayasya mātrkāyā: | evameva mahāśrāvakāṇāmapi | atha ye āyuṡmato mahākātyāyanasya sārdhaṃvihā- ryantevāsikā bhikṡava: tāṃstānuddeśayogamanasikāraviśeṡān grhya paryavāpya tāsu tāsu grāma- nagaranigamarāṡṭrarājadhānīṡu varṡāmupagatā:, te trayāṇāṃ vārṡikāṇāṃ māsānāmatyayāt krta- cīvarā niṡṭhitacīvarā: samādāya pātracīvaraṃ yenāyuṡmān mahākātyāyanastenopasaṃkrāntā: | upasaṃkramyāyuṡmato mahākātyāyanasya pādau śirasā vanditvaikānte niṡaṇṇā: | ekānte niṡadya yathādhigatamārocayanti, uttare ca pariprcchanti | deśavargo gaṇa: paripūrṇa: | sa tenopasaṃ- pādita: | tena trtīyapiṭakamadhītam | sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāgo yāvad abhivādyaśca saṃvrtta: || athāyuṡmato mahākātyāyanasya sārdhavihāryantevāsikā āyuṡmantaṃ mahākātyāyanaṃ yāvattāvat paryupāsyāyuṡmantaṃ mahākātyāyanamidavamocan—drṡṭo’smābhirupādhyāya: paryupāsitaśca | gacchāmo vayam, bhagavantaṃ paryupāsiṡyāmahe | sa cāha—vatsā evaṃ kurudhvam | draṡṭavyā eva paryupā- sitavyā eva hi tathāgatā arhanta: samyaksaṃbuddhā: | tena khalu puna: samayena śroṇa: koṭikarṇa- stasyāmeva parṡadi saṃniṡaṇṇo’bhūt saṃnipatita: | athāyuṡmān śroṇa: koṭikarṇa utthāyāsanād ekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yenāyuṡmān mahākātyāyanastenā- ñjaliṃ krtvā praṇamyāyuṡmantaṃ mahākātyāyanamidamavocat—drṡṭo mayopādhyāyānubhāvena sa bhagavān dharmakāyena, no tu rūpakāyena | gacchāmi upādhyāya, rūpakāyenāpi taṃ bhagavantaṃ drakṡyāmi | sa @012 āha—evaṃ vatsa kuruṡva | durlabhadarśanā hi vatsa tathāgatā arhanta: samyaksaṃbuddhā: tadyathā audumbarapuṡpam | asmākaṃ ca vacanena bhagavata: pādau śirasā vandasva, alpābādhatāṃ ca yāvat sukhasparśavihāratāṃ ca | pañca praśnāṃśca prccha—asmāt parāntakeṡu bhadanta janapadeṡu alpa- bhikṡukam | krcchreṇa daśavargagaṇa: paripūryate | tatrāsmābhi: kathaṃ pratipattavyam ? kharā bhūmī gokaṇṭakā dhānā: | asmākamaparāntakeṡu janapadeṡu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma gocarma cchāgacarma | tadanyeṡu janapadeṡu idamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā erako merako jandurako manduraka: | evamevāsmāt parāntakeṡu janapadeṡvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma pūrvavat | udakastabdhikā manuṡyā: snātopavicārā: | bhikṡu- rbhikṡoścīvarakāni preṡayati itaścyutāni tatrāsaṃprāptāni kasyaitāni nai:sargikāni | adhi- vāsayati āyuṡmāñchroṇa: koṭikarṇa āyuṡmato mahākātyāyanasya tūṡṇībhāvena | athāyuṡmā- ñchroṇa: koṭikarṇa: tasyā eva rātreratyayāt pūrvāhṇe nivāsya pātracīvaramādāya vāsavagrāmakaṃ piṇḍāya prāvikṡat | yāvadanupūrveṇa śrāvastīmanuprāpta: | athāyuṡmāñchroṇa: koṭikarṇa: pātracīvaraṃ pratisāmayya pādau prakṡālya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramyaikānte niṡṇṇa: | tatra bhagavānāyuṡmantamānandamāmantrayate sma-gaccha ānanda tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañcaṃ prajñāpaya | evaṃ bhadanteti āyuṡmānānandastathāgatasya śroṇasya ca koṭikarṇasya yāvat prajñāpya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavantamidamavocat— prajñapto bhadanta tathāgatasya śroṇasya ca koṭikarṇasyaikavihāre mañco yasyedānīṃ bhagavān kālaṃ manyate | atha bhagavān yena śroṇasya koṭikarṇasya vihārastenopasaṃkrānta:, yāvadvihāraṃ praviśya niṡaṇṇa: | yāvat paśyati smrtiṃ pratimukhamupasthāpya | athāyuṡmānapi śroṇa: koṭikarṇo bahirvihārasya pādau prakṡālya vihāraṃ praviśya niṡaṇṇa: paryaṅkamābhujya yāvat pratimukhaṃ smrti- mupasthāpya | tāṃ khalu rātriṃ bhagavān āyuṡmāṃśca śroṇa: koṭikarṇa āryeṇa tūṡṇībhāvenādhi- vāsitavān | atha bhagavān rātryā: pratyūṡasamaye āyūṡmantaṃ śroṇaṃ koṭikarṇamāmantrayate sma- pratibhātu te śroṇa dharmo yo mayā svayamabhijñāyābhisaṃbudhyākhyāta: | athāyuṡmān śroṇo bhagavatā krtāvakāśa: asmāt parāntikayā guptikayā udānāt pārāyaṇāt satyadrṡṭa: śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ karoti | atha bhagavāñchroṇasya koṭikarṇasya kathāparyavasānaṃ viditvā āyuṡmantaṃ śroṇaṃ koṭikarṇamida- mavocat—sādhu sādhu śroṇa, madhuraste dharmo bhāṡita: praṇītaśca, yo mayā svayamabhijñāyābhi- saṃbudhyākhyāta: | athāyuṡmata: śroṇasya koṭikarṇasyaitadabhavat—ayaṃ me kālo bhagavata upādhyāyasya vacasārocayitumiti viditvotthāyāsanād yāvad bhagavantaṃ praṇamyedamavocat- asmāt parāntakeṡu janapadeṡu vāsavagrāmake bhadantamahākātyāyana: prativasati, yo me upādhyāya: | sa bhagavata: pādau śirasā vandate alpābādhatāṃ ca prcchati yāvat sparśavihāratāṃ ca | pañca ca praśnān prcchati vistareṇoccārayitavyāni | atha bhagavāñcchroṇaṃ koṭikarṇa- @013 midamavocat—akālaṃ te śroṇa praśnavyākaraṇāya | saṃghamelaka: tatra kālo bhaviṡyati praśnasya vyākaraṇāya | atha bhagavān kālyamevotthāya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | athāyuṡmāñcchroṇa: koṭikarṇo yena bhagavāṃstenopasaṃkramya bhagavata: pādau śirasā vanditvai- kānte’sthāt | ekāntasthito bhagavantamidamavocat—asmāt parāntakeṡu janapadeṡu vāsava- grāmake bhadantamahākātyāyana: prativasati, yo me upādhyāya: | sa bhagavata: pādau śirasā vandate alpābādhatāṃ ca prcchati yāvat sparśavihāratāṃ ca | pañca ca praśnāni vistareṇoccāra- yitavyāni yathāpūrvamuktāni yāvat kasya nai:sargikāni | bhagavānāha—tasmādanujānāmi | pratyantimeṡu janapadeṡu vinayadharapañcamenopasaṃpadā, sadā snāta:, ekapalāśike upānahe dhāra- yitavye na dvipuṭāṃ na tripuṭām | sā cet kṡayadharmiṇī bhavati, tāṃ tyaktavā punarnavā grahī- tavyā | bhikṡurbhikṡoścīvarakāni preṡayati itaścyutāni tatrāsaṃprāptāni na kasyacinnai:sargi- kāṇi | āyuṡmān upālī buddhaṃ bhagavantaṃ prcchati—yaduktaṃ bhadanta bhagavatā pratyantimeṡu janapadeṡu vinayadharapañcamenopasaṃpadam, tatra katamo’nta: katama: pratyanta: ? pūrveṇopāli puṇḍa- vardhanaṃ nāma nagaram, tasya pūrveṇa puṇḍakakṡo nāma parvata:, tata: pareṇa pratyanta: | dakṡiṇena śarāvatī nāma nagarī, tasyā: pareṇa sarāvatī nāma nadī, so’nta:, tata: pareṇa pratyanta: | paścimena sthūṇopasthūṇakau brāhmaṇagrāmakau, so’nta:, tata: pareṇa pratyanta: | uttareṇa uśīra- giri: so’nta:, tata: pareṇa pratyanta: || kiṃ bhadanta āyuṡmatā śroṇena koṭikarṇena karma krtamiti vistara: | bhagavānāha— bhūtapūrvaṃ yāvat kāśyapo nāma tathāgator’han samyaksaṃbuddho bhagavān śāstā loka utpanna: | tena khalu samayena vārāṇasyāṃ dvau jāyāpatikau | tābhyāṃ kāśyapasya samyaksaṃbuddhasyāntike śaraṇagamanaśikṡāpadāni udgrhītāni | yadā kāśyapa: samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvā nirupadhiśeṡe nirvāṇadhātau parinirvrta:, tasya rājñā krkinā catūratnamayaṃ caityaṃ kāritaṃ samantādyojanamuccatvena | tena tatra khaṇḍasphuṭapratisaṃskaraṇāya ye pūrvanagaradvāre karapratyāyā uttiṡṭhante, te tasmin stūpe’nupradattā: | yadā krkī rājā kālagata:, tasya putra: sujāto nāmnā sa rājye pratiṡṭhāpita: | tasyāmātyai: stokā: karapratyāyā upanāmitā: | so’mātyānāmantrayate—kiṃkāraṇamasmākaṃ bhavadbhi: stokakarapratyāyā upanāmitā: ? ki- masmākaṃ vijite karapratyāyā nottiṡṭhante ? te kathayanti-deva, kuta: karapratyāyā uttiṡṭhante ? ye deva pūrvadvāre karapratyāyāste vrddharājñā stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya prajñāpitā: | yadi devo’nujānīyāt, te vayaṃ tān karapratyāyān samucchindāma: | sa kathayati—bhavanta:, yanmama pitrā krtam, devakrtaṃ na tu brahmakrtaṃ tat | te saṃlakṡayanti—yadi devo’nujānīte, vayaṃ tathā kariṡyāmo yathā svayameva te karapratyāyā notthāsyanti | tai: sa dvāre baddhvā sthāpita: | na bhūya: karapratyāyā uttiṡṭhante | tasmin stūpe caṭitakāni prādurbhūtāni | tau jāyāpatī vrddhībhūtau tatraiva stūpe parikarma kurvāṇau tiṡṭhata: | uttarāpathāt sārthavāha: @014 paṇyamādāya vārāṇasīmanuprāpta: | tenāsau drṡṭa: stūpa: | caṭitasphuṭitaka: prādurbhūta: | sa drṡṭvā prcchati—amba tāta kasyaiṡa stūpa iti | tau kathayata:-kāśyapasya samyaksaṃbuddhasya | kena kārita: ? krkinā rājñā | na tena rājñāsmin stūpe khaṇḍasphuṭapratisaṃskārakaraṇāya kiṃcit prajñāptam ? tau kathayata:-prajñāptam | ye pūrvanagaradvāre karapratyāyāste’smin stūpe khaṇḍasphuṭapratisaṃskaraṇāya niryātitā: | krkī rājā kālagata: | tasya putra: sujāto nāma, sa rājye pratiṡṭhita: | tena te karapratyāyā: samucchinnā: | tenāsmin stūpe caṭitasphuṭita- kāni prādurbhūtāni | tasya ratnakarṇikā karṇe āmuktikā | tena sā ratnakarṇikāvatārya tayo- rdattā | amba tāta anayā karṇikayāsmin stūpe khaṇḍasphuṭapratisaṃskāraṃ kurutamiti | yāva- dahaṃ paṇyaṃ visarjayitvā āgacchāmi | tata: paścād bhūyo’pi dāsyāmi | taistāṃ vikrīya tasmin stūpe khaṇḍasphuṭitapratisaṃskāra: krta: | aparamutsarpitam | athāpareṇa samayena sārtha- vāha: paṇyaṃ visarjayitvā āgata: | tena sa drṡṭa: stūpo’secanakadarśana: | drṡṭvā ca bhūyasyā mātrayābhiprasanna: | sa prasādajātai: prcchati—amba tāta yuṡmābhi: kiṃciduddhāri- krtam | tau kathayata:-putra nāsmābhi: kiṃciduddhārikrtam | kiṃ tvaparamutsarpitaṃ tiṡṭhati | tena prasādajātena yattatrāvaśiṡṭam aparaṃ ca dattvā mahatīṃ pūjāṃ krtvā praṇidhānaṃ ca krtam- anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam | evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām | evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti | kiṃ manyadhve bhikṡava: yo’sau sārthavāha:, eṡa evāsau śroṇa: koṭikarṇa: | yadanena kāśyapasya samyaksaṃbuddhasya stūpe kārāṃ krtvā praṇidhānaṃ krtam, tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jāta: | mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | ahamanena kāśyapena samyaksaṃbuddhena sārdhaṃ samajava: samabala: samadhura: samasāmānyaprāpta: śāstā ārāgito na virāgita: | iti bhikṡava ekāntakrṡṇānāmekāntakrṡṇo vipāka:, ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipāka:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || bhikṡava ūcu:-kiṃ bhadanta āyuṡmatā śroṇena koṭikarṇena karma krtaṃ yasya karmaṇo vipākena drṡṭa eva dharma apāyā drṡṭā: ? bhagavānāha—yadanena māturantike kharavākkarma niścā- ritam, tasya karmaṇo vipākena drṡṭa eva dharma apāyā drṡṭā iti || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne koṭikarṇāvadānaṃ prathamam || @015 2 pūrṇāvadānam | bhagavān śrāvastyāṃ viharati sma jetavane’nāthapiṇḍadasyārāme | tena khalu samayena sūrpārake nagare bhavo nāma grhapati: prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśāla- parigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśāt kulāt kulatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: kālāntareṇa patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā | dārako jāta: | tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ krtvā nāma- dheyaṃ vyavasthāpyate—kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-ayaṃ dārako bhavasya grha- pate: putra:, tasmādbhavatu bhavileti nāmadheyaṃ vyavasthāpitam | bhūyo’pyasya krīḍato ramamāṇasya paricārayata: putro jāta: | tasya bhavatrāteti nāmadheyaṃ vyavasthāpitam | punarapyasya putro jāta: | tasya bhavanandīti nāmadheyaṃ vyavasthāpitam | yāvadapareṇa samayena bhavo grhapati: glāna: saṃvrtta: | so’tyarthaṃ paruṡavacanasamudācārī yata:, patnyā putraiścāpyupekṡita: | tasya preṡyadārikā | sā saṃlakṡayati—mama svāminā anekairupāyaśatairbhogā: samudānītā: | sedānīṃ glāna: saṃvrtta: | saiṡa patnyā putraiścāpyupekṡita: | na mama pratirūpaṃ syād yadahaṃ svāminamadhyupekṡeyamiti | sā vaidyasakāśaṃ gatvā kathayati-ārya jānīṡe tvaṃ bhavaṃ grhapatim ? jāne, kiṃ tasya ? tasyaivaṃvidhaṃ glānyaṃ samupajātam | sa patnyā putraiścāpyupekṡita: | tasya bhaviṡajyaṃ (bhaiṡajyaṃ) vyapadiśeti | sa kathayati—dārike tvameva kathayasi—sa patnyā putraiścāpyupekṡita iti | atha kastasyopasthānaṃ karoti ? sā kathayati—ahamasyopasthānaṃ karomi | kiṃ tvalpamūlyāni bhaiṡajyāni vyapadiśeti | tena vyapadiṡṭam-idaṃ tasya bhaiṡajyamiti | tatastayā kiṃcit svabhaktāttasmādeva grhādapahrtyopasthānaṃ krtam | sa svasthībhūta: saṃlakṡayati—ahaṃ patnyā putraiścādhyupekṡita: | yadahaṃ jīvita:, tadasyā dārikāyā: prabhāvāt | tadasyā: pratyupa- pakāra: kartavya iti | sā tenoktā--dārike, ahaṃ patnyā putraiścāpyupekṡita: | yat kiṃcidahaṃ jīvita:, sarvaṃ tava prabhāvāt | ahaṃ te varamanuprayacchāmīti | sā kathayati—svāmin, yadi me parituṡṭo’si, bhavatu me tvayā sārdhaṃ samāgama iti | sa kathayati—kiṃ te mayā sārdhaṃ samāgamena ? pañca kārṡāpaṇaśatānyanuprayachāmi, adāsīṃ cotsrjāmīti | sā kathayati—āryaputra, dūrmapi paramapi gatvā dāsyevāham, yadi tu āryaputreṇa sārdhaṃ samāgamo bhavati, evamadāsī bhavāmīti | tenāvaśyaṃ nirbandhaṃ jñātvā abhihitā-yadā saṃvrttā rtumatī tadā mamārocayiṡyasīti | sā apareṇa samayena kalyā saṃvrttā rtumatī | tayā tasyārocitam | tato bhavena grhapatinā tayā sārdhaṃ paricāritam | sā āpannasattvā saṃvrttā | yameva divasamāpannasattvā saṃvrttā tameva divasamupādāya bhavasya grhapate: sarvārthā: sarvakarmāntāśca paripūrṇā: | sā tvaṡṭānāṃ vā navānāṃ māsānāmatyayāt prasūtā | dārako jāto’bhirūpo darśanīya: prāsādiko gaura: kanakavarṇaśchatrākāraśīrṡa: pralambabāhurvistīrṇalalāṭa: saṃgatabhrūstuṅganāsa: | yasminneva divase @016 dārako jāta:, tasminneva divase bhavasya grhapaterbhūyasyā mātrayā sarvārthā: sarvakarmāntā: paripūrṇā: | tasya jñātaya: saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ krtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam | pūrṇo dārako’ṡṭābhyo dhātrībhyo dvābhyāmaṃsadhātrībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam | yadā mahān saṃvrtta:, tadā lipyāmupanyasta: saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṡepe vastuparīkṡāyāṃ ratnaparīkṡāyāṃ hastiparīkṡāyāmaśvaparīkṡāyāṃ kumāraparīkṡāyāṃ kumārikāparīkṡāyām | aṡṭāsu parīkṡāsūddhaṭako vācaka: paṇḍita: paṭupracāra: saṃvrtta: | tato bhavena grhapatinā bhavilādīnāṃ putrāṇāṃ yathānupūrvyā niveśā: krtā: | te patnībhi: sārdhamatīva saṃraktā nivrttā maṇḍanaparamā vyavasthitā: | tato bhavo grhapati: kare kapolaṃ dattvā cintāparo vyavasthita: | sa putrairdrṡṭa: prṡṭaśca—tāta, kasmāttvaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti | sa kathayati—putrakā:, na tāvanmayā niveśa: krto yāvatsuvarṇalakṡa: samudānīta iti | te yūyaṃ nirastavyāpārā: patnīṡvatyarthaṃ saṃraktā maṇḍanaparamā vyavasthitā: | mamātyayāt grhaṃ śocanīyaṃ bhaviṡyati | kathaṃ na cintāparo bhaviṡyāmīti ? bhavilena ratnakarṇikā pinaddhā | sa tāmavatārya dārukarṇikāṃ pinahya pratijñāmārūḍha:- na tāvat ratnakarṇikāṃ pinahyāmi yāvat suvarṇalakṡa: samupārjita iti | apareṇa stavakarṇikā | apareṇa trapukarṇikā | teṡāṃ yāstā: saṃjñā bhavilo bhavatrāto bhavanandīti tā antarhitā: | dārukarṇī stavakarṇī trapukarṇīti prādurbhūtā: | te paṇyamādāya mahāsamudraṃ saṃprasthitā: | pūrṇa: katha- yati—tāta, ahamapi mahāsamudraṃ gacchāmīti | sa kathayati—putra bālastvam | atraiva tiṡṭha, āvāryāṃ vyāpāraṃ kuru | sa tatraivāvasthita: | te’pi saṃsiddhayānapātrā āgatā: | mārgaśramaṃ prativinodya kathayanti—tāta kalyatāmasmadīyaṃ paṇyamiti | tena kalitam—ekaikasya suvarṇalakṡā: saṃvrttā: | pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritā: sātirekā: suvarṇalakṡā: samudānītā: | pūrṇo’pi pitu: pādayornipatya kathayati—tāta, mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti | sa katha- yati—putra tvamatraivāvasthita: | kiṃ tava kalyate ? sa kathayati—tāta kalyatām | tathāpi jñātaṃ bhaviṡyatīti | kalitaṃ yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṡā: saṃvrttā: | bhavo grhapati: prītisaumanasyajāta: saṃlakṡayati—puṇyamaheśākhyo’yaṃ sattvo yenehaiva sthiteneyatsuvarṇaṃ samupārjitamiti | yāvadapareṇa samayena bhavo grhapatirglāna: saṃvrtta: | sa saṃlakṡayati—mamātyayādete bhedaṃ gamiṡyanti | upāyasaṃvidhānaṃ kartavyamiti | tena te’bhihitā:- putrakā:, kāṡṭhāni samudānayateti | tai: kāṡṭhāni samudānītāni | sa kathayati—agniṃ prajvā- layateti | tairagni: prajvālita: | bhavo grhapati: kathayati—ekaikamalātamapanayateti | tairapanītam | so’gnirnirvāṇa: | sa kathayati—putrakā:, drṡṭo va: ? tāta drṡṭa: | sa gāthāṃ bhāṡate— jvalanti sahitāṅgārā bhrātara: sahitāstathā | pravibhaktā niśāmyanti yathāṅgārāstathā narā: ||1|| @017 putrakā:, nay uṡmābhirmamātyayāt strīṇāṃ śrotavyam | kuṭumbaṃ bhidyate strībhirvāgbhirbhidyanti kātarā: | durnyasto bhidyate mantra: prītirbhidyati lobhata: ||2|| iti || te niṡkrāntā: | bhavilastatraivāvasthita: | sa tenokta:-putra, na kadācit tvayā pūrṇo moktavya: | puṇyamaheśākhyo’yaṃ sattva: | ityuktvā- sarve kṡayāntā nicayā: patanāntā: samucchrayā: | saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam ||3|| iti kāladharmeṇa saṃyukta: | tairnīlapītalohitāvadātairvastrai: śibikāmalaṃkrtya mahatā saṃskāreṇa śmaśānaṃ nītvā dhmāpita: | tataste śokavinodanaṃ krtvā kathayanti—yadā asmākaṃ pitā jīvati, tadā tadadhīnā: prāṇā: | yadidānīṃ nirastavyāpārāstiṡṭhāma:, grhamavasādaṃ gamiṡyati | na śobhanaṃ bhaviṡyati | yannu vayaṃ paṇyamādāya deśāntaraṃ gacchāma iti | pūrṇa: kathayati— yadyevamahamapi gacchāmīti | te kathayanti—tvamatraivāvāryāṃ vyāpāraṃ kuru, vayameva gacchāma iti | te paṇyamādāya deśāntaraṃ gatā: | pūrṇo nyastasarvakāryastatraivāvasthita: || dharmatā khalu īśvaragrheṡu divasaparivyayo dīyate | tāsteṡāṃ patnayo dārikā: parivyaya- nimittaṃ preṡayanti | pūrṇo’pi dhanibhi: śreṡṭhibhi: sārthavāhairanyaiścājīvibhi: parivrto’vatiṡṭhate | tāstvavakāśaṃ na labhante | yadā te upasthāya prakāntā bhavanti, tadā tāsāṃ divasaparivyayaṃ dadāti | tā dārikāściracirādāgacchantītyupālabhyante | tā evamarthaṃ vistareṇārocayanti | tā: kathayanti—evaṃ hi teṡāṃ bhavati, yeṡāṃ dāsīputrā: kuleṡvaiśvaryaṃ vaśe vartayantīti | bhavilapatnyā dārikā abhihitā-tvayā kālaṃ jñātvā gantavyamiti | sā kālaṃ jñātvā gacchati, śīghraṃ labhate | anyāścirayanti | tābhi: sā prṡṭā-tayā samākhyātam | tā api tayā sārdhaṃ gantumārabdhā: | tā api śīghraṃ pratilabhante | tā: svāminībhiruktā:-kimatra kāraṇa- midānīṃ śīghramāgacchatheti | tā: kathayanti—ārogyaṃ jyeṡṭhabhavikāyā bhavatu | yadā tasyā dārikā gatā bhavati, tadā labhyate | vayaṃ tayā sārdhaṃ gacchāma iti | tā: saṃjātāmarṡā: kathayanti—evaṃ hi teṡāṃ bhavati yeṡāṃ dāsīputrā: kuleṡvaiśvaryaṃ vaśe vartayantīti | yāvadapareṇa samayena bhavilo bhavatrāto bhavanandī ca sahitā: samagrā: saṃmodamānā mahāsamudrāt saṃsiddha- yānapātrā āgatā: | bhavilena patnī prṡṭā-bhadre, śobhanaṃ pūrṇena pratipālitā tvamiti ? sā kathayati—yathā bhrātrā putreṇa veti | te anye’pi svāmibhyāṃ prṡṭe kathayata:-evaṃ hi teṡāṃ bhavati, yeṡāṃ dāsīputrā: kuleṡvaiśvaryaṃ vaśe vartayantīti | tau saṃlakṡayata:-suhrdbhedakā: striyo bhavantīti | yāvadapareṇa samayena kāśikavastrāvārī uddhāṭitā | tatsamanantaraṃ bhavilasya putro gata: | sa pūrṇena kāśikavastrayugenācchādita: | anyābhyāṃ drṡṭvā svaputrā: preṡitā yāvat kāśikavastrāvārī ghaṭṭitā, phuṭṭakavastrāvārī uddhāṭitā | te ca daivayogāt saṃprāptā: | te pūrṇena phuṭṭakiarvastrairācchāditā: | te drṡṭvā svāmino: kathayata:-drṡṭaṃ yuvābhyāmapareṡāṃ kāśika- @018 vastrāṇi dīyante, pareṡāṃ phuṭṭakānīti | tābhyāmanusaṃjñaptirdattā | kimetadeva bhaviṡyati ? nūnaṃ kāśikavastrāvārī ghaṭṭitā, phuṭṭakavastrāvārī uddhāṭiteti | yāvadapareṇa samayena śarkarāvārī uddhaṭitā | bhavilasya ca putro gata: | tena śarkarākho[mo]dako labdha: | taṃ drṡṭvā anyābhyāṃ svaputrā: preṡitā: | te daivayogād guḍāvāryāmuddhāṭitāyāṃ gatā: | tairguḍo labdha: | tābhistaṃ drṡṭvā svāminau tathā tathā bhagnau yathā grhavibhāgaṃ kartumārabdhau | tau parasparaṃ saṃjalpaṃ kuruta:- sarvathā vinaṡṭā vayam, grhaṃ bhājayāmeti | eka: kathayati—jyeṡṭhataraṃ śabdayāma: | eka: kathayati—vicārayāmastāvat kathaṃ bhājayāmeti | tau svabuddhyā vicārayata: | ekasya grhagataṃ kṡetragataṃ ca, ekasyāvārīgataṃ deśāntaragataṃ ca, ekasya pūrṇaka: | yadi jyeṡṭhataro grhagataṃ kṡetragataṃ ca grahīṡyati, śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum | athāvārīgataṃ deśāntaragataṃ ca grahīṡyati, tathāpi vayaṃ śaknumo grhagatena kṡetragatena cātmānaṃ saṃdhārayitum, pūrṇakasya ca maryādābandhaṃ kartumiti | tāvevaṃ saṃjalpaṃ krtvā bhavilasya sakāśaṃ gatau | bhrāta:, vinaṡṭā vayaṃ bhājayāmo grhamiti | sa kathayati— suparīkṡitaṃ kartavyam, grhabhedikā: striyo bhavantīti | tau kathayata:-pratyakṡīkrtamasmābhi:, bhājayābheti | sa kathayati—yadyevam, āhūyantāṃ kulānīti | tau kathayata:-pūrvamevāsmābhi- rbhājitam | ekasya grhagataṃ kṡetragataṃ ca, ekasyāvārīgataṃ deśāntaragataṃ ca, ekasya pūrṇaka: | sa kathayati—pūrṇasya pratyaṃśaṃ nānuprayacchatha ? tau kathayata:-dāsīputra: sa: | kastasya pratyaṃśaṃ dadyāt ? api tu sa evāsmābhirbhājita: | yadi tavābhipretaṃ tameva grhāṇeti | sa saṃlakṡayati— ahaṃ pitrā abhihita:-sarvasvamapi te parityajya pūrṇo grahītavya iti | grhṇāmi pūrṇamiti viditvā kathayati—evaṃ bhavatu mama pūrṇaketi | yasya grhagataṃ kṡetragataṃ ca, sa tvaramāṇo grhaṃ gatvā kathayati—jyeṡṭhabhavike nirgaccha | sā nirgatā | mā bhūya: pravekṡyasi | kasyārthāya ? asmābhirbhājitaṃ grham | yasyāvārīgataṃ deśāntaragataṃ ca, so’pi tvaramāṇa āvārīṃ gatvā kathayati—pūrṇaka avatareti | so’vatīrṇa: | mā bhūyo’bhirokṡyasi | kiṃ kāraṇam ? asmābhirbhājitam | yāvat bhavilapatnī pūrṇakena sārdhaṃ jñātigrhaṃ saṃprasthitā | dārakā bubhukṡitā roditumārabdhā: | sā kathayati—pūrṇa, dārakāṇāṃ pūrvabhakṡikāmanuprayaccheti | sa kathayati—kārṡāpaṇaṃ prayaccha | sā kathayati—tvayā iyatībhi: suvarṇalakṡābhirvyavahrtam, dārakāṇāṃ pūrvabhakṡikāpi nāsti ? pūrṇa: kathayati—kimahaṃ jāne yuṡmākaṃ grhe īdrśīyamavasthā bhaviṡyatīti | yadi mayā jñātamabhaviṡyat, mayā anekā: suvarṇalakṡā: saṃhāritā abhaviṡyan | dharmataiṡā striya ārakūṭākārṡāpaṇān vastrānte badhnanti | tayārakūṭamāṡako datta:--pūrvabhakṡikā- mānayeti | sa tamādāya vīthīṃ saṃprasthita: | anyatamaśca puruṡa: samudravelāpreritānāṃ kāṡṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati | sa tena drṡṭa: prṡṭaśca—bho: puruṡa, kasmādevaṃ vepase ? sa kathayati—ahamapi na jāne | mayā cāyaṃ bhāraka utkṡipto bhavati, mama cedrśī samavasthā | sa dāruparīkṡāyāṃ krtāvī | sa tat kāṡṭhaṃ nirīkṡitumārabdha: | paśyati tatra @019 gośīrṡacandanam | sa tenābhihita:-bho puruṡa, kiyatā mūlyena dīyate ? pañcabhi: kārṡāpaṇaśatai: | tena taṃ kāṡṭhabhāraṃ grhītvā tadgośīrṡacandanamapanīya vīthīṃ gatvā karapatrikayā catasra: khaṇḍikā: krtā: | taccūrṇakasyārthaṃ kārpāpaṇasahasreṇa vikrītaṃ vartate | tatastasya puruṡasya pañcakārṡāpaṇa- śatāni dattāni | uktaṃ ca—enaṃ kāṡṭhabhārakamamuṡmin grhe bhavilapatnī tiṡṭhati tatra naya, vaktavyā pūrṇena preṡiteti | tenāsau nīto yathāvrttaṃ cārocitam | sā urasi prahāraṃ dattvā kathayati—yadyasāvarthātparibhraṡṭa:, kiṃ prajñayāpi paribhraṡṭa: ? pakvamānayeti pācanaṃ preṡitam | tadeva nāsti yat paktavyamiti | pūrṇena śeṡakatipayakārṡāpaṇairdāsadāsīgomahiṡīvastrāṇi jīvitopakaraṇāni pakvamādāyāgatya dampatyorupanāmitavān | tena kuṭumbaṃ saṃtoṡitam || atrāntare saurpārakīyo rājā dāhajvareṇa viklavībhūta: | tasya vaidyairgośīrṡacandanamupā diṡṭam | tato’mātyā gośīrṡacandanaṃ samanveṡayitumārabdhā: | tairvīthyāṃ pāraparyeṇa śrutam | te pūrṇasya sakāśaṃ gatvā kathayanti—tavāsti gośīrṡacandanam ? sa āha—asti | te ūcu:--kiyatā mūlyena dīyate ? sa āha—kārṡāpaṇasahasreṇa | tai: kārṡāpaṇasahasreṇa grhītvā rājña: pralepo datta:, svasthībhūta: | rājā saṃlakṡayati—kīdrśo’sau yasya grhe gośīrṡacandanaṃ nāsti | rājā prcchati—kuta etat? deva pūrṇāt | āhūyatāṃ pūrṇaka: | sa dūtena gatvā ukta:-pūrṇa, devastvāṃ śabdāpayatīti | sa vicārayitumārabdha:-kimarthaṃ māṃ rājā śabdāpayati ? sa saṃlakṡayati- gośīrṡacandanenāsau rājā svasthībhūta: | tadarthaṃ māṃ śabdāyati | sarvathā gośīrṡacandanamādāya gantavyam | sa gośīrṡacandanasya tistro gaṇḍikā vastreṇa pidhāyaikaṃ pāṇinā grhītvā rājña: sakāśaṃ gata: | rājñā prṡṭa:-pūrṇa, asti kiṃcid gośīrṡacandanam | sa kathayati—deva ida- masti | kimasya mūlyam ? deva suvarṇalakṡā: | aparamasti ? deva asti | tena tāstisro gaṇḍikā darśitā: | rājñāmātyānāmājñā dattā-pūrṇasya catasra: suvarṇalakṡā: prayacchateti | pūrṇa: kathayati—deva, tisro dīyantām | ekagaṇḍikā devasya prābhrtamiti | tatastasya tisro dattā: | rājā kathayati—pūrṇa, parituṡṭo’ham | vada kiṃ te varamanuprayacchāmīti | pūrṇa: kathayati— yadi me deva: parituṡṭo devasya vijate’paribhūto vaseyamiti | rājñā amātyānāmājñā dattā- bhavanta:, adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti | yāvanmahāsamudrāt pañcamātrāṇi vaṇikśatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptāni | vaṇiggrāmeṇa kriyākāra: krta:-na kenacidasmākaṃ samastānāṃ nirgatyaikākinā vaṇijāṃ sakāśamupasaṃkramitavyam | gaṇa eva saṃbhūya bhāṇḍaṃ grahīṡyatīti | apare kathayanti—pūrṇamapi śabdāpayāma: | anye kathayanti— kiṃ tasya krpaṇasyāsti ya: śabdāyata iti | tena khalu samayena pūrṇo bahirnirgata: | tena śrutaṃ mahāsamudrāt pañca vaṇikchatāni saṃsiddhayānapātrāṇi sūrpārakaṃ nagaramanuprāptānīti | so’praviśyaiva nagaraṃ teṡāṃ sakāśamupasaṃkrānta: | prcchati—bhavanta:, kimidaṃ dravyamiti ? te kathayanti—idaṃ cedaṃ ceti | kiṃ mūlyam ? te kathayanti—sārthavāha, dūramapi paramapi gatvā tvameva praṡṭavya: | yadyapyevaṃ tathāpi ucyatāṃ mūlyam | tairaṡṭādaśa suvarṇalakṡā mūlyamupadiṡṭam | sa @020 kathayati—bhavantastisro lakṡā avadraṃgaṃ grhṇīta, mamaitat | paṇyamavaśiṡṭaṃ dāsyāmi | tathā bhavatu | tena tisro lakṡā ānāyya dattā: | svamudrālakṡitaṃ ca krtvā prakrānta: | tato vaṇiggrāmeṇāva- carakā: puruṡā: preṡitā:-paśyata kiṃ dravyamiti | tairgatvā prṡṭā:-kiṃ dravyam ? idaṃ cedaṃ ca | asmākamapi pūrṇāni kośakoṡṭhāgārāṇi tiṡṭhanti | pūrṇāni vā bhavantu mā vā | api vikrītam | kasyāntike ? pūrṇasya | prabhūtamāsādayiṡyatha pūrṇasyāntikād vikrīya | te katha- yanti—yattenāvadraṅge dattaṃ tad yūyaṃ mūlye’pi na dāsyatha | kiṃ tenāvadraṅge dattam ? tisra: suvarṇalakṡā: | sumuṡitāstena bhrātara: krtā: | tairāgatya vaṇiggrāmasyārocitam | tatpaṇyaṃ vikrītam | kasyāntike ? pūrṇasya | prabhūtamāsādayiṡyanti pūrṇasyāntike vikrīya | yattenā- vadraṅge dattaṃ tadyūyaṃ mūlye’pi na dāsyatha | kiṃ tenāvadraṅge dattam ? tisra: suvarṇalakṡā: | sumuṡitāstena te bhrātara: krtā: | sa tairāhūyokta:-pūrṇa vaṇiggrāmeṇa kriyākāra: krta:--na kenacidekākinā grahītavyam | vaṇiggrāma eva grahīṡyatītyeva | kasmātte grhītam ? sa kathayati— bhavanta:, yadā yuṡmābhi: kriyākāra: krtastadā kimahaṃ na śabdito mama bhrātā vā ? yuṡmā- bhireva kriyākāra: krto yūyameva pālayata | tato vaṇiggrāmeṇa saṃjātāmarṡeṇa ṡaṡṭe: kārṡāpaṇā- nāmarthāyātape dhārita: | rājña: pauruṡeyairdrṡṭa: | tai rājñe ārocitam | rājā kathayati—bhavanta:, śabdayataitān | tai: śabditā: | kathayati rājā-bhavanta:, kasyārthe yuṡmābhi: pūrṇa ātape vidhārita: ? te kathayanti—deva vaṇiggrāmeṇa kriyākāra: krto na kenacidekākinā paṇyaṃ grahītavyamiti | tadanenaikākinā grhītam | pūrṇa: kathayati—deva, samanuyujyantāṃ yadaibhi: kriyākāra: krtastadā kimahamebhi: śabdito mama bhrātā vā ? te kathayanti—deva neti | rājā kathayati—bhavanta:, śobhanaṃ pūrṇa: kathayati—sa tairvrīḍitairmukta: | yāvadapareṇa samayena rājñastena dravyeṇa prayojanamutpannam | tena vaṇiggrāma āhūyokta:-bhavanta:, mamāmukena dravyeṇa prayojanam | anuprayacchateti | te kathayanti—deva pūrṇasyāsti | rājā kathayati—bhavanta:, nāhaṃ tasyājñāṃ dadāmi | yūyameva tasyāntikāt krītvānuprayacchata | tai: pūrṇasya dūta: preṡita:- vaṇiggrāma: śabdayatīti | sa kathayati—nāhamāgacchāmi | te vaṇiggrāmā: sarva eva saṃbhūya tasya niveśanaṃ gatvā dvāri sthitvā tairdūta: preṡita: | pūrṇa, nirgaccha vaṇiggrāmo dvāri tiṡṭha- tīti | sa sāhaṃkāra: kāmakāramadattvā nirgata: | vaṇiggrāma: kathayati—sārthavāha yathākrītakaṃ paṇyamanuprayaccha | sa kathayati—ativāṇijako’haṃ yadi yathākrtaṃ paṇyamanuprayacchāmīti | te kathayanti—sārthavāha, dviguṇamūlyena dattam | pañcadaśa lakṡāṇi teṡāṃ vaṇijyaṃ dattamavaśiṡṭaṃ svagrhaṃ praveśitam | sa saṃlakṡayati—kiṃ śakyamavaśyāyabindunā kumbhaṃ pūrayitum ? mahā- samudramavatarāmīti | tena sūrpārake nagare ghaṇṭāvaghoṡaṇaṃ kāritam—śrṇvantu bhavanta: saurpāra- kīyā vaṇija: | pūrṇa: sārthavāho mahāsamudramavatarati | yo yuṡmākamutsahate pūrṇena sārthavāhena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavatartuṃ sa mahāsamudragamanīyaṃ paṇyaṃ samudanayattviti | pañcamātairvaṇikśatiarmahāsamudragamanīyaṃ paṇyaṃ samudānītam | tata:pūrṇa: sārthavāha: krtakutūhala- @021 maṅgalasvastyayana: pañcavaṇikśataparivāro mahāsamudramavatīrṇa: | sa saṃsiddhayānapātraśca pratyāgata: | evaṃ yāvat ṡaṭkrtva: | sāmantakena śabdo viśruta: | pūrṇa: ṡaṭkrtvo mahāsamudra- mavatīrṇa: saṃsiddhayānapātraśca pratyāgata iti | śrāvasteyā vaṇija: paṇyamādāya sūrpārakaṃ nagaraṃ gatā: | te mārgaśramaṃ prativinodya yena pūrṇa: sārthavāhastenopasaṃkrāntā: | upasaṃkramya kathayanti—sārthavāha mahāsamudramavatarāmeti | sa kathayati—bhavanta:, asti kaścidyuṡmābhirdrṡṭa: śruto vā ṡaṭkrtvo mahāsamudrātsaṃsiddhayānapātrāgata: saptamaṃ vāramavataran ? te kathayanti— pūrṇa, vayaṃ tvāmuddiśya dūrādāgatā: | yadi nāvatarasi, tvameva pramāṇamiti | sa saṃlakṡayati— kiṃ cāpyahaṃ dhanenānarthī tathāpyeṡāmarthāyāvatarāmīti | sa tai: sārdhaṃ mahāsamudraṃ saṃprasthita: | te rātryā: pratyūṡasamaye udānāt pārāyaṇāt satyadrśa: sthaviragāthā: śailagāthā munigāthā arthavargīyāṇi ca sūtrāṇi vistareṇa svareṇa svādhyāyaṃ kurvanti | ten ate śrutā: | sa kathayati— bhavanta:, śobhanāni gītāni gāyatha | te kathayanti—sārthavāha, naitāni ? kiṃtu khalvetadbhuddha- vacanam | sa buddha ityaśrutapūrvaṃ śabdaṃ śrutvā sarvaromakūpāni āhrṡṭāni | sa ādarajāta: prcchati—bhavanta:, ko’yaṃ buddhanāmeti | te kathayanti—asti śramaṇo gautama: śākyaputra: śākyakulātkeśaśmaśrūṇyavatārya kāṡāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādana- gārikāṃ pravrajita: | so’nuttarāṃ samyaksaṃbodhimabhisaṃbuddha: | sa eṡa sārthavāha buddho nāma | kutra bhavanta: sa bhagavānetarhi viharati ? sārthavāha, śrāvastyāṃ jetavane’nāthapiṇḍadasyārāme | sa taṃ hrdi krtvā tai: sārdhaṃ mahāsamudramavatīrṇa: saṃsiddhayānapātraśca pratyāgata: | bhrātāsya bhavila: saṃlakṡayati—parikhinno’yaṃ mahāsamudragamanena, niveśo’sya kartavya iti | sa tenokta:- bhrāta:, kathaya katarasya dhanina: sārthavāhasya vā tavārthāya duhitaraṃ prārthayāmīti | sa kathayati— nāhaṃ kāmairarthī | yadyanujānāsi, pravrajāmīti | sa kathayati—yadāsmākaṃ grhe vārtā nāsti, tadā na pravrajita: | idānīṃ kāmārthaṃ pravrajasi | pūrṇa: kathayati—bhrāta:, tadānīṃ na śobhate, idānīṃ tu yuktam | sa tenāvaśyaṃ nirbandhaṃ jñātvānujñāta: | sa kathayati—bhrāta:, mahāsamudro bahvādīnavo’lpā- svāda: | bahavo’vataranti, alpā vyuttiṡṭhanti | sarvathā na tvayā mahāsamudramavatartavyam | nyāyopā- rjitaṃ te prabhūtaṃ dhanamasti, eṡāṃ tu tava bhrātr#ṇāmanyāyopārjitam | yadyete kathayanti ekadhye vasā- meti, na vastavyam | ityuktavopasthāyakamādāya śrāvastīṃ saṃprasthita: | anupūrveṇa śrāvastīmanuprāpta: || śrāvastyāmudyāne sthitena anāthapiṇḍadasya grhapaterdūto’nupreṡita: | tena gatvā anāthapiṇḍadasya grhapaterārocitam—grhapate, pūrṇa: sārthavāha udyāne tiṡṭhati grhapatiṃ draṡṭukāma iti | anāthapiṇḍada: grhapati: saṃlakṡayati—nūnaṃ jalayānena khinna idānīṃ sthalayānenāgata: | tata: prcchati—bho: puruṡa, kiyatprabhūtaṃ paṇyamānītam | sa kathayati— kuto’sya paṇyam ? upasthāyakadvitīya: | sa cāhaṃ ca | anāthapiṇḍada: saṃlakṡayati— na mama pratirūpaṃ yadahaṃ pradhānapuruṡamasatkāreṇa praveśayeyamiti | sa tena mahatā satkāreṇa praveśita udvartita: snāpito bhojita: | svairālāpeṇāvasthitayoranāthapiṇḍada: prcchati— @022 sārthavāha, kimāgamanaprayojanam ? apūrveṇa grhapate icchāmi svākhyāte dharmavinaye pravrajyā- mupasaṃpadaṃ bhikṡubhāvamiti | tato’nāthapiṇḍado grhapati: pūrvaṃ kāyamabhyunnamayya dakṡiṇaṃ bāhuṃ prasāryodānamudānayati—aho buddha: | aho dharma: | aho saṃghasya svākhyātatā | yatredānī- mīdrśā: pradhānapuruṡā vistīrṇasvajanabandhuvargamapahāya sphītāni ca kośakoṡṭhāgārāṇi ākāṅkṡanti svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvamiti | tato’nāthapiṇḍado grhapati: pūrṇaṃ sārthavāhamādāya yena bhagavāṃstenopasaṃkrānta: | tena khalu samayena bhagavānaneka- śatāyā bhikṡupariṡada: purastānniṡaṇṇo dharmaṃ deśayati | adrākṡīd bhagavānanāthapiṇḍadaṃ grhapatiṃ saprābhrtamāgacchantam | drṡṭvā ca punarbhikṡūnāmantrayate sma-eṡa bhikṡavo’nāthapiṇḍado grhapati: saprābhrta āgacchati | nāsti tathāgatasyaivaṃvidha: prābhrto yathā vaineyaprābhrta iti | tato’nāthapiṇḍado grhapatirbhagavata: pādābhivandanaṃ krtvā pūrṇena sārthavāhena sārdhamekānte niṡaṇṇa: | ekāntaniṡaṇṇo’nāthapiṇḍado grhapatirbhagavantamidamavocat—ayaṃ bhadanta pūrṇa: sārthavāha ākāṅkṡati svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | taṃ bhagavān pravrājayatu upasaṃpādayedanukampāmupādāyeti | adhivāsayati bhagavānanāthapiṇḍadasya grhapatestūṡṇī- bhāvena | tato bhagavān pūrṇaṃ sārthavāhamāmantrayate—ehi bhikṡo cara brahmacaryamiti | sa bhagavato vācāvasāne muṇḍa: saṃvrtta: saṃghāṭiprāvrta: pātrakarakavyagrahasta: saptāhāvaropita- keśaśmaśrurvarṡaśatopasaṃpannasya bhikṡorīryāpathenāvasthita: | ehīti cokta: sa tathāgatena muṇḍaśca saṃghāṭiparītadeha: | sadya: praśāntendriya eva tasthau evaṃ sthito buddhamanorathena ||4|| athāpareṇa samayenāyuṡmān pūrṇo yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte’sthāt | ekānte sthita āyuṡmān pūrṇo bhagavantamidamavocat— sādhu me bhagavāṃstathā saṃkṡiptena dharmaṃ deśayatu yathāhaṃ bhagavato’ntikāt saṃkṡiptena dharmaṃ śrutvaiko vyapakrṡṭo’pramatta ātāpī prahitātmā vihareyam | yadarthaṃ kulaputrā: keśaśmaśrūṇi avatārya kāṡāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti, tadanuttaraṃ brahmacaryaparyavasānaṃ drṡṭadharme svayamabhijñāya sākṡātkrtvopasaṃpadya pravrajayeyam—kṡīṇā me jāti- ruṡitaṃ brahmacaryaṃ krtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti | evamukte bhagavānāyuṡmantaṃ pūrṇa- midamavocat—sādhu pūrṇa, sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi—sādhu me bhagavāṃstathā saṃkṡiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti | tena hi pūrṇa śrṇu, sādhu ca suṡṭhu ca manasi kuru, bhāṡiṡye || santi pūrṇa cakṡurvijñeyāni rūpāṇīṡṭakāni kāntāni priyāṇi manāpāni kāmopa- saṃhitāni rañjanīyāni | tāni cedbhikṡurdrṡṭvābhinandati abhivadati adhyavasyati adhyavasāya @023 tiṡṭhati, tāni abhinandato’bhivadato’dhyavasato’dhyavasāya tiṡṭhata ānandī bhavati | ānandyā nandīsaumanasyaṃ bhavati | nandīsaumanasye sati sarāgo bhavati | nandīsarāge sati nandī- sarāgasaṃyojanaṃ bhavati | nandīsarāgasaṃyojanasaṃyukta: pūrṇa bhikṡurārānnirvāṇasyocyate | santi pūrṇa śrotravijñeyā: śabdā:, ghrāṇavijñeyā gandhā:, jihvāvijñeyā rasā:, kāyavijñeyāni spraṡṭavyāni, manovijñeyā dharmā iṡṭā: kāntā: priyā manāpā: kāmopasaṃhitā rañjanīyā: | tāṃśca bhikṡurdrṡṭvā pūrvavad yāvadārānnirvāṇasyeti ucyate | santi tu pūrṇa cakṡurvijñeyāni rūpāṇi iṡṭāni kāntāni priyāṇi manāpāni pūrvavad yāvat śuklapakṡeṇāntike nirvā- ṇasyeti ucyate | anena tvaṃ pūrṇa mayā saṃkṡiptenāvavādena codita: | kutrecchasi vastuṃ kutrecchasi vāsaṃ kalpayitum ? anenāhaṃ bhadanta bhagavatā saṃkṡiptenāvavādena codita icchāmi śroṇāparāntakeṡu janapadeṡu vastuṃ śroṇāparāntakeṡu janapadeṡu vāsaṃ kalpayitum | caṇḍā: pūrṇa śroṇāparāntakā manuṡyā rabhasā: karkaśā ākrośakā roṡakā: paribhāṡakā: | sacet tvāṃ pūrṇa śroṇāparāntakā manuṡyā saṃmukhaṃ pāpikayā asatyayā paruṡayā vācā ākrokṡyanti roṡayiṡyanti paribhāṡiṡyante, tasya te kathaṃ bhaviṡyati ? sacenmāṃ bhadanta śroṇāparāntakā manuṡyā: saṃmukhaṃ pāpikayā asatyayā paruṡayā vācā ākrokṡyanti roṡayiṡyanti paribhāṡi- ṡyante, tasya mamaivaṃ bhaviṡyati—bhadrakā bata śroṇāparāntakā manuṡyā:, snigdhakā bata śroṇā- parāntakā manuṡyā:, ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṡayā vācā ākrośanti roṡayanti paribhāṡante | no tu pāṇinā vā loṡṭena vā praharantīti | caṇḍā: pūrṇa śroṇāparāntakā manuṡyā: pūrvavat yāvat paribhāṡakā: | sacet tvāṃ pūrṇa śroṇāparāntakā manuṡyā: pāṇinā vā loṡṭena vā prahariṡyanti, tasya te kathaṃ bhaviṡyati ? sacenmāṃ bhadanta śroṇāparāntakā manuṡyā: pāṇinā vā loṡṭena vā prahariṡyanti, tasya mamaivaṃ bhaviṡyati—bhadrakā bata śroṇāparā- ntakā manuṡyā:, snehakā bata śroṇāparāntakā manuṡyā:, ye māṃ pāṇinā vā loṡṭena vā praha- ranti, no tu daṇḍena vā śasterṇa vā praharantīti | caṇḍā: pūrṇa śroṇāparāntakā manuṡyā: pūrva- vad yāvat paribhāṡakā: | sacet tvāṃ pūrṇa śroṇāparāntakā manuṡyā daṇḍena vā śasterṇa vā prahariṡyanti, tasya te kathaṃ bhaviṡyati ? sacenmāṃ bhadanta śroṇāparāntakā manuṡyā daṇḍena vā śastreṇa vā prahariṡyanti, tasya mamaivaṃ bhaviṡyati—bhadrakā bata śroṇāparāntakā manuṡyā:, snehakā bata śroṇāparāntakā manuṡyā:, ye māṃ daṇḍena vā śastreṇa vā praharanti, no tu sarveṇa sarvaṃ jīvitād vyaparopayanti | caṇḍā: pūrṇa śroṇāparāntakā manuṡyā yāvat paribhāṡakā: | sacet tvāṃ pūrṇa śroṇāparāntakā manuṡyā: sarveṇa sarvaṃ jīvitād vyaparopayiṡyanti, tasya te kathaṃ bhaviṡyati ? sacenmāṃ bhadanta śroṇāparāntakā manuṡyā: sarveṇa sarvaṃ jīvitād vyapa- ropayiṡyanti, tasya me evaṃ bhaviṡyati—santi bhagavata: śrāvakā ye anena pūtikāyenārdīya— mānā jehrīyante, vijugupsamānā: śastramapi ādhārayanti, viṡamapi bhakṡayanti, rajjvā baddhā api mriyante, prapātādapi prapatantyapi | bhadrakā bata śroṇāparāntakā manuṡyakā:, snehakā @024 bata śroṇāparāntakā manuṡyā:, ye māmasmāt pūtikalevarādalpakrcchreṇa parimocayantīti | sādhu sādhu pūrṇa, śakyastvaṃ pūrṇa anena kṡāntisaurabhyena samanvāgata: śroṇāparāntakeṡu jana- padeṡu vastuṃ śroṇāparāntakeṡu vāsaṃ kalpayitum | gaccha tvaṃ pūrṇa, mukto mocaya, tīrṇastāraya, āśvasta āśvāsaya, parinirvrta: parinirvāpayeti || athāyuṡmān pūrṇo bhagavato bhāṡitamabhinandyānumodya bhagavata: pādau śirasā vanditvā bhagavato’ntikāt prakrānta: | athāyuṡmān pūrṇastasyā eva rātreratyayāt pūrvāhṇe nivāsya pātra- cīvaramādāya śrāvastīṃ piṇḍāya prāvikṡat | śrāvastīṃ piṇḍāya caritvā krtabhaktakrtya: paścādbhaktapiṇḍapātra: pratikrānta: | yathāparibhuktaśayanāsanaṃ pratisamayya samādāya pātracīvaraṃ yena śroṇāparāntakā janapadāstena cārikāṃ caran śroṇāparāntakān janapadānanuprāpta: | athāyuṡmān pūrṇa: pūrvāhṇe nivāsya pātracīvaramādāya śroṇāparāntakaṃ piṇḍāya prāvikṡat | anyatamaśca lubdhako dhanuṡpāṇirmrgayāṃ nirgacchati | tena drṡṭa: | sa saṃlakṡayati—amaṅgalo’yaṃ muṇḍaka: śramaṇako mayā drṡṭa iti viditvā ā karṇād dhanu: pūrayitvā yenāyuṡmān pūrṇastena pradhāvita: | sa āyuṡmatā pūrṇena drṡṭa: | drṡṭvā cottarāsaṅgaṃ vivartya kathayati—bhadramukha, asya duṡpūrasyārthe praviśāmi, atra prahareti | gāthāṃ ca bhāṡate— yasyārthe gahane caranti vihagā gacchanti bandhaṃ mrgā: saṃgrāme śaraśaktitomaradharā naśyantyajasraṃ narā: | dīnā durdinacāriṇaśca krpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgata: ||5|| iti || sa saṃlakṡayati—ayaṃ pravrajita īdrśena kṡāntisaurabhyena samanvāgata: | kimasya praharāmīti matvā abhiprasanna: | tato’syāyuṡmatā pūrṇena dharmo deśita:, śaraṇagamanaśikṡāpadeśeṡu ca pratiṡṭhāpita: | anyāni ca pañcopāsakaśatāni krtāni pañcopāsikāśatāni | pañca- vihāraśatāni kāritāni, anekāni ca mañcapīṭhavrṡikoccakabimbopadhānacaturasrakaśatāni anupradāpitāni | tasyaiva ca trimāsasyātyayāt tisro vidyā: kāyena sākṡātkrtā: | arhan saṃvrtta: | traidhātukavītarāga: yāvat sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || yāvadapareṇa samayena dārukarṇibhrātrorbhogāstanutvaṃ parikṡayaṃ paryādānaṃ gatā: | tau katha- yata:-gato’sau asmākaṃ grhāt kālakarṇiprakhya: | āgaccha, ekadhye prativasāma: | sa katha- yati—kataro’sau kālakarṇiprakhya: ? tau kathayata:-pūrṇakaśrī: | sā mama grhānniṡkrāntā | nāsau kālakarṇiprakhya: | tau kathayata:-śrīrvā bhavatu kālakarṇī vā, āgaccha ekadhye prativasāma: | sa kathayati—yuvayoranyāyopārjitaṃ dhanam, mama nyāyopārjitam | nāhaṃ yuvābhyāṃ sārdhamekadhye vāsaṃ kalpayāmīti | tau kathayata:-tena dāsīputreṇa mahāsamudramavatīryāvatīrya bhogā: samudā- nītā yena tvaṃ bhuñjāno vikatthase | kutastava sāmarthyaṃ mahāsamudramavatartumiti | sa tābhyāṃ mānaṃ grāhita: | sa saṃlakṡayati—ahamapi mahāsamudramavatarāmi | pūrvavat yāvanmahāsamudramava- @025 tīrṇa: | yāvattadvahanaṃ vāyunā gośīrṡacandanavanamanupreritam | karṇadhāra: kathayati—bhavanta:, yattat śrūyate gośīrṡacandanavanamiti, idaṃ tat | grhṇantu atra yatsāramiti | tena khalu samayena gośīrṡacandanavanaṃ maheśvarasya yakṡasya parigraho’bhūt | sa ca yakṡāṇāṃ yakṡasamitiṃ gata: | tato gośīrṡacandanavane pañcamātrāṇi kuṭhāraśatāni voḍhumārabdhāni | adrākṡīdapriyākhyo yo yakṡo gośīrṡacandanavane pañcamātrāṇi kuṭhāraśatāni vahata: | drṡṭvā ca yena maheśvaro yakṡa:, tenopa- saṃkrānta: | upasaṃkramya maheśvaraṃ yakṡamidamavocat-yat khalu grāmaṇīrjānīyā gośīrṡacandanavane pañcamātrāṇi kuṭhāraśatāni vahanti | yatte krtyaṃ vā karaṇīyaṃ vā tatkuruṡveti | atha maheśvaro yakṡo yakṡāṇāṃ samitimasamitiṃ krtvā saṃjātāmarṡo mahāntaṃ kālikāvātabhayaṃ saṃjanya yena gośīrṡacandanavanaṃ tena saṃprasthita: | karṇadhāreṇārocitam—śrṇvantu bhavanto jāmbudvīpakā vaṇija:-yattat śrūyate mahākālikāvātabhayamiti, idaṃ tat | kiṃ manyadhvamiti ? tataste vaṇijo bhītāstrastā: saṃvignā āhrṡṭaromakūpā devatāyācanaṃ kartumārabdhā: | śivavaruṇakuberaśakrabrahmādyā suramanujoragayakṡadānavendrā: | vyasanamatibhayaṃ vayaṃ prapannā: vigatabhayā hi bhavantu no’dya nāthā: ||6|| kecinnamasyanti śacīpatiṃ narā: brahmāṇamanye hariśaṃkarāvapi | bhūmyāśritān vrkṡavanāśritāṃśca trāṇārthino vātapiśācadasthā: (yakṡā: ?) ||7|| dārukarṇī alpotsukastiṡṭhati | vaṇija: kathayanti—sārthavāha, vayaṃ krcchrasaṃkaṭasaṃbādha- prāptā: | kimarthamalpotsukastiṡṭhasīti ? sa kathayati—bhavanta:, ahaṃ bhrātrā abhihita:--mahā- samudro’lpāsvādo bahvādīnava: | trṡṇāndhā bahabo’vataranti, svalpā vyutthāsyanti | na tvayā kenacit prakāreṇa mahāsamudramavatartavyamiti | so’haṃ tasya vacanamavacanaṃ krtvā mahāsamudra- mavatīrṇa: | kimidānīṃ karomi ? kastava bhrātā ? pūrṇa: | vaṇija: kathayanti—bhavanta:, sa evāryapūrṇa: puṇyamaheśākhya: | tameva śaraṇaṃ prapadyāma iti | tairekasvareṇa sarvairevaṃ nādo mukta:-namastasmai āryāya pūrṇāya, namo namastasmai āryāya pūrṇāyeti | atha yā devatā āyuṡmatī pūrṇe'bhiprasannā, sā yenāyuṡmān pūrṇastenopasaṃkrāntā | upasaṃkramya āyuṡmantaṃ pūrṇamidamavocat—ārya, bhrātā te krcchrasaṃkaṭasaṃbādhaprāpta:, samanvāhareti | tena samanvāhrtam | tata āyuṡmān pūrṇastadrūpaṃ samādhiṃ samāpanno yathā samāhite cite śroṇāparāntake’ntarhito mahāsamudre vahanasīmāyāṃ paryaṅkaṃ baddhvā avasthita: | tato’sau kālikāvāta: sumerupratyāhata iva pratinivrtta: | atha maheśvaro yakṡa: saṃlakṡayati—pūrvaṃ yat kiṃcidvahanaṃ kālikāvātena sprśyate, tattūlapicuvat kṡipyate viśīryate ca | idānīṃ ko yogo yena kālikāvāta: @026 sumerupratyāhata iva pratinivrtta: ? sa itaścāmutaśca pratyavekṡitumārabdho yāvat paśyati āyuṡmantaṃ pūrṇaṃ vahanasīmāyāṃ paryaṅkaṃ baddhvāvasthitam | drṡṭvā ca puna: kathayati—ārya pūrṇa, kiṃ viheṭhayasīti ? āyuṡmān pūrṇa: kathayati—jarādharmo’ham | kiṃ māmevaṃ viheṭhayasi ? yadi mayedrśā guṇagaṇā nādhigatā: syurbhrātā me tvayā nāmāvaśeṡa: krta: syāt | maheśvaro yakṡa: kathayati—ārya idaṃ gośīrṡacandanavanaṃ rājñaścakravartino’rthāya dhāryate | kiṃ manyase grāmaṇī: kiṃ varaṃ rājā cakravartī uta tathāgato’rhan samyaksaṃbuddha: ? kiṃ ārya bhagavān loka utpanna: ? utpanna: | yadi evaṃ yadaparipūrṇaṃ tatparipūryatām | tataste vaṇijo gatapratyāgataprāṇā āyuṡmati pūrṇe cittamabhiprasādya tadvahanaṃ gośīrṡacandanasya pūrayitvā saṃprasthitā: | anupūrveṇa sūrpārakaṃ nagaramanuprāptā: || tata āyuṡmān pūrṇo bhrātu: kathayati—yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati, tattasya gamyaṃ bhavati | tvameṡāṃ vaṇijāṃ ratnasaṃvibhāgaṃ kuru | ahamanena gośīrṡacandanena bhagavato’rthāya candanamālaṃ prāsādaṃ kārayāmīti | tena teṡāṃ vaṇijāṃ ratnai: saṃvibhāga: krta: | tata āyuṡmān pūrṇo gośīrṡacandanena prāsādaṃ māpayitumārabdha: | tena śilpānāhūyoktā:- bhavanta:, kiṃ divase divase pañca kārṡāpaṇaśatāni grhṇīdhvamāhosvit gośīrṡacandanacūrṇasya biḍālapadam ? te kathayanti—ārya gośīrṡacandanacūrṇasya biḍālapadam | yāvat alpīyasā kālena candanamāla: prāsāda: krta: | rājā kathayati—bhavanta:, śobhanaṃ prāsādam | sarva- jātakrtaniṡṭhita: saṃvrtta: | yattatra saṃkalikā cūrṇaṃ cāvaśiṡṭam, tat piṡṭvā tatraiva pralepo datta: | te ca bhrātara: parasparaṃ sarve kṡamitā uktāśca—buddhapramukhaṃ bhikṡusaṃghamupanimantrya bhojayata | ārya, kutra bhagavān ? śrāvastyām | kiyaddūramita: śrāvastī ? sātirekaṃ yojanaśatam | rājānaṃ tāvadavalokayāma: | evaṃ kuruta | te rājña: sakāśamupasaṃkrāntā: | upasaṃkramya śirasā praṇāmaṃ krtvā kathayanti—deva, icchāmo vayaṃ buddhapramukhaṃ bhikṡusaṃghamupanimantrya bhojayitum | devo’smākaṃ sāhāyyaṃ kalpayatu | rājā kathayati—tata: śobhanam | tathā bhavatu | kalpayāmi | tata āyuṡmān pūrṇa: śaraṇaprṡṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale prthivyāṃ pratiṡṭhāpya puṡpāṇi kṡiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhrṅgāraṃ grāhayitvā ārādhituṃ pravrtta: | viśuddhaśīla suviśuddhabuddhe bhaktābhisāre satatārthadarśin | anāthabhūtān prasamīkṡya sādho krtvā krpāmāgamanaṃ kuruṡva ||8|| iti | tatastāni puṡpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṡpamaṇḍapaṃ krtvā jetavane gatvā vrddhānte sthitāni dhūpo’bhrakūṭavadudakaṃ vaidūryaśalākāvat | āyuṡmā- nānando nimittakuśala: | sa krtakarapuṭo bhagavantaṃ papraccha-kuto bhagavan nimantraṇamāgatam ? sūrpārakāt ānanda nagarāt | kiyaddūre bhadanta sūrpārakaṃ nagaram ? sātirekaṃ ānanda @027 yojanaśatam | gacchāma: ? ānanda, bhikṡūnārocaya-yo yuṡmākamutsahate śva: sūrpārakaṃ nagaraṃ gatvā bhoktum, sa śalākāṃ grhṇātu iti | evaṃ bhadanteti āyuṡmānānando bhagavata: pratiśrutya śalākāṃ grhītvā bhagavata: purastāt sthita: | bhagavatā śalākā grhītā, sthavirasthaviraiśca bhikṡubhi: || tena khalu samayenāyuṡmān pūrṇa: kuṇḍopadhānīyaka: sthavira: prajñāvimukta: tasyāmeva pariṡadi saṃniṡaṇṇo’bhūt | saṃnipatita: | so’pi śalākāṃ grhītumārabdha: | tamāyuṡmānānando gāthayā pratyabhāṡata— naitadbhoktavyamāyuṡman kośalādhipatergrhe | agāre vā sujātasya mrgārabhavane’thavā ||9|| sādhikaṃ yojanaśataṃ sūrpārakamita: puram | rddhibhiryatra gantavyaṃ tūṡṇī tvaṃ bhava pūrṇaka ||10|| iti || sa prajñāvimukta: | tena rddhirnotpāditā | tasyaitadabhavat—yena mayā sakalaṃ kleśagaṇaṃ vāntaṃ charditaṃ tyaktaṃ pratini:srṡṭam, so’haṃ tīrthikasādhāraṇāyāṃ rddhayāṃ viṡaṇṇa: | tena vīryamāsthāya rddhimutpādya yāvadāyuṡmānānanda: trtīyasthavirasya śalākāṃ na dadāti, tāvat tena gajabhujasadrśaṃ bāhumabhiprasārya śalākā grhītā | tato gāthāṃ bhāṡate— na vapuṡmattayā śrutena vā na balātkāraguṇaiśca gautama | prabalairapi vāṅmanorathai: ṡaḍabhijñatvamihādhigamyate ||11|| śamaśīlavipaśyanābalairvividhairdhyānabalai: parīkṡitā: | jarayā hi nipīḍitayauvanā: ṡaḍabhijñā hi bhavanti madvidhā: ||12|| iti || tatra bhagavān bhikṡūnāmantrayate sma—eṡo’gro me bhikṡavo bhikṡūṇāṃ mama śrāvakāṇāṃ caitya- śalākāgrahaṇe | tatprathamata: śalākāṃ grhṇatāṃ yaduta pūrṇa: kuṇḍopadhānīyaka: sthavira: | tatra bhagavānāyuṡmantamānandamāmantrayate—gaccha ānanda bhikṡūṇāmārocaya | kiṃ cāpi uktaṃ mayā-praticchannakalyāṇairvo bhikṡavo vihartavyaṃ vivrtapāpairiti, api tu tīrthikāvastabdhaṃ tannagaram | yo vo yasyā rddherlābhī, tena tayā tatra sūrpārakaṃ nagaraṃ gatvā bhoktavyamiti | evaṃ bhadanteti āyuṡmānānando bhagavata: pratiśrutya bhikṡūṇāmārocayati—āyuṡmanta:, bhagavāneva- māha—kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṡavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti | tata: sūrpārakarājñā sūrpārakanagaramapagatapāṡāṇaśarkarakaṭhallaṃ vyavasthāpitaṃ candanavāripariṡiktaṃ nānāvidhasurabhidhūpaghaṭikāsamalaṃkrtamāmuktapaṭṭadāmakalāpaṃ nānāpuṡpā- bhikīrṇaṃ ramaṇīyam | sūrpārakasya nagarasyāṡṭādaśa dvārāṇi | tasyāpi rājña: saptadaśa putrā: | pratyekamekaikasmin dvāre paramayā vibhūtyā rājaputrā vyavasthitā: | mūladvāre ca mahatā rājānubhāvena sūrpārakādhipatī rājā āyuṡmān pūrṇo dārukarṇī stavakarṇī trapukarṇī ca vyavasthita: | yāvat patracārikā rddhyā haritacārikā bhājanacārikāścāgatā: | tān drṡṭvā rājā kathayati—bhadanta pūrṇa, kiṃ bhagavānāgata: ? āyuṡmāna pūrṇa: kathayati—mahārāja @028 patracārikā haritacārikā bhājanacārikāścaite, na tāvat bhagavān | yāvat sthavirasthavirā bhikṡavo’nekavidhābhirdhyānasamāpattibhi: saṃprāptā: | punarapi prcchati—bhadanta pūrṇa, kiṃ bhagavānāgata: ? āyuṡmān pūrṇa: kathayati—mahārāja na bhagavān, api tu khalu sthavirasthavirā eva te bhikṡava iti | athānyatamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṡate— siṃhavyāghragajāśvanāgavrṡabhānāśritya kecit śubhān kecidratnavimānaparvatatarūṃścitrān rathāṃścojjvalān | anye toyadharā ivāmbaratale vidyullatālaṃkrtā rddhyā devapurīmiva pramuditā gantuṃ samabhyudyatā: ||13|| gāṃ bhittvā hyutpatantyeke patantyantye nabhastalāt | āsane nirmitāścaike paśya rddhimatāṃ balam ||14|| iti || tato bhagavān bahirvihārasya pādau prakṡālya vihāraṃ praviśya rjuṃ kāyaṃ praṇidhāya pratimukhaṃ smrtimupasthāpya prajñapta evāsane niṡaṇṇa: | yāvad bhagavatā gandhakuṭyāṃ sābhisaṃskāraṃ pādo nyasta:, ṡaḍvikāra: prthivīkampo jāta:-iyaṃ mahāprthivī calati saṃcalati saṃpracalati | vyadhati pravyadhati saṃpravyadhati | pūrvadigbhāga unnamati, paścimo’vanamati | paścima unnamati, pūrvo’vanamati | dakṡiṇa unnamati, uttaro’vanamati | uttara unnamati, dakṡiṇo’- vanamati | anta unnamati, madhyo’vanamati | madhya unnamati, anto’vanamati | rājā āyuṡmantaṃ pūrṇaṃ prcchati—ārya pūrṇa, kimetat ? sa kathayati—mahārāja, bhagavatā gandhakuṭyāṃ sābhisaṃskāra: pādo nyasta:, tena ṡaḍvikāra: prthivīkampo jāta: | tato bhagavatā kanakamarīcivarṇaprabhā utsrṡṭā yayā jambudvīpo vilīnakanakāvabhāsa: saṃvrtta: | punarapi rājā vismayotphullalocana: prcchati— ārya pūrṇa, idaṃ kim ? sa kathayati—mahārāja bhagavatā kanakamarīcivarṇaprabhā utsrṡṭeti || tato bhagavān dānto dāntaparivāra: śānta: śāntaparivāra: pañcabhirarhacchāntai: sārdhaṃ sūrpārakābhimukha: saṃprasthita: | atha yā jetavananivāsinī devatā, sā bakulaśākhāṃ grhītvā bhagavataśchāyāṃ kurvantī prṡṭhata: saṃprasthitā | tasyā bhagavatā āśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhakī dharmadeśanā krtā, yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | yāvadanyatamasmin pradeśe pañcamātrāṇi ghariṇīśatāni prativasanti | adrākṡustā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡa- lakṡaṇai: samalaṃkrtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgama- miva ratnaparvataṃ samantato bhadrakam | sahadarśanācca tāsāṃ bhagavati mahāprasāda utpanna: | dharmataiṡā-na tathā dvādaśavarṡābhyasta: śamathaścittasya kalyatāṃ janayati aputrasya ca putralābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṡeko yathopacitakuśalamūlahetukasya sattvasya tatprathamato buddhadarśanam | tato bhagavāṃstāsāṃ vinayakālamavekṡya purastād bhikṡusaṃghasya @029 prajñapta evāsane niṡaṇṇa: | tā api bhagavata: pādau śirasā vanditvaikānte niṡaṇṇā: | tato bhagavatā tāsāmāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā yāvat srotaāpattiphalaṃ sākṡātkrtam | tā drṡṭasatyā: trirudānamudānayanti—idamasmākaṃ bhadanta na mātrā krtaṃ na pitrā krtaṃ na rājñā neṡṭasvajanabandhuvargeṇa na devatābhirna pūrvapretairna śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkrtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā:, pihitānyapāyadvārāṇi, pratiṡṭhāpitā vayaṃ devamanuṡyeṡu atikrāntātikrāntā: | etā vayaṃ bhagavataṃ śaraṇaṃ gacchāmo dharmaṃ ca bhikṡusaṃghaṃ ca | upāsikāścāsmān bhagavān dhārayatu | tata utthāyāsanāt yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan—aho bata bhagavānasmākaṃ kiṃcidatra prayacchet yatra vayaṃ kārāṃ kariṡyāma: | tato bhagavatā rddhyā keśanakhamutsrṡṭam | tābhirbhagavata: keśanakhastūpa: prati- ṡṭhāpita: | tatastayā jetavananivāsinyā tasmin stūpe yaṡṭayāṃ sā bakulaśākhāropitā | bhaga- vāṃścokta:-bhagavan, ahamasmin stūpe kārāṃ kurvantī tiṡṭhāmīti | sā tatraiva āsthitā | tatra kecit ghariṇīstūpa iti saṃjānate, kecit bakulamedhīti, yamadyāpi caityavandakā bhikṡavo vandante | tato bhagavān saṃprasthita: || yāvadanyasminnāśramapade pañca rṡiśatāni prativasanti | tatteṡāmāśramapadaṃ puṡpaphala- salilasaṃpannam | te tena madena mattā na kiṃcinmanyante | tato bhagavāṃsteṡāṃ vinayakālamavekṡya tadāśramapadamupasaṃkrānta: | upasaṃkramya tasmādāśramapadāt puṡpaphalamrddhyā śāmitam, salilaṃ śoṡitam, haritaśāḍvalaṃ krṡṇaṃ sthaṇḍilāni pātitāni | tataste rṡaya: kare kapolaṃ dattvā cintāparā vyavasthitā: | tato bhagavatā abhihitā:-maharṡaya:, kimarthaṃ cintāparāstiṡṭhateti | te kathayanti—bhagavaṃstvaṃ dvipādakaṃ puṇyakṡetramiha praviṡṭo’smākaṃ cedrśī samavasthā | bhagavānāha- kim ? te kathayanti—bhagavan, puṡpaphalasalilasaṃpannamāśramapadaṃ vinaṡṭaṃ yathāpaurāṇaṃ bhavatu | bhavatu ityāha bhagavān | tato bhagavatā rddhi: prasrabdhā, yathāpaurāṇaṃ saṃvrttam | tataste paraṃ vismayamupagatā bhagavati cittamabhiprasādayāmāsu: | tato bhagavatā teṡāmāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā tai: pañcāmi- rrṡiśatairanāgāmiphalaṃ sākṡātkrtam, rddhiścābhinirhrtā | tato yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan—labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | carema vayaṃ bhagavato’ntike brahmacaryam | tataste bhagavatā ehibhikṡukayā ābhāṡitā:-eta bhikṡavaścarata brahmacaryamiti | bhagavato vācāvasāne muṇḍā: saṃvrttā: saṃghāṭiprāvrtā: pātrakara- vyagrahastā: saptāhāvaropitakeśaśmaśravo varṡaśatopasaṃpannasya bhikṡorīryāpathena avasthitā: | ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehā: | sadya: praśāntendriyā eva tasthu- revaṃ sthitā buddhamanorathena ||15|| @030 tairyujyamānairghaṭamānairvyāyacchamānairidameva pañcagaṇḍakaṃ pūrvavat yāvadabhivādyāśca saṃvrttā: | yasteṡāṃ rṡiravavādaka: sa kathayati—bhagavan, mayā anena veṡeṇa mahājanakāyo vipralabdha: | taṃ yāvadabhiprasādayāmi paścāt pravrajiṡyāmīti | tato bhagavān pañcabhirrṡiśatai: pūrvakaiśca pañcabhirbhikṡu:śatairardhacandrākāropagūḍhastata eva rddhyā upari vihāyasā prakrānto’nupūrveṇa musalakaṃ parvatamanuprāpta: | tena khalu samayena musalake parvate vakkalī nāma rṡi: prativasati | adrākṡīt sa rṡirbhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtaṃ pūrvavat yāvat samantato bhadrakam | sahadarśanāccānena bhagavato’ntike cittamabhiprasāditam | sa prasāda- jātaścintayati—yannvahaṃ parvatādavatīrya bhagavantaṃ darśanāyopasaṃkramiṡyāmi | bhagavān vaineyāpekṡayā atikramiṡyati | yannvahamātmānaṃ parvatānmuñceyamiti | tena parvatādātmā mukta: | asaṃmoṡadharmāṇo buddhā bhagavanta: | bhagavatā rddhyā pratīṡṭa: | tato’sya bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī dharmadeśanā krtā, yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṡātkrtam, rddhiścābhi- nirhrtā | tato bhagavantamidamavocat—labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṡukayā pravrājito yāvadevaṃ sthito buddhamanorathena || tatra bhagavān bhikṡūnāmantrayate sma-eṡo’gro me bhikṡavo bhikṡūṇāṃ mama śraddhādhimuktānāṃ yaduta vakkalī bhikṡuriti | tato bhagavān bhikṡusahasraparivrto vicitrāṇi prātihāryāṇi kurvan sūrpārakaṃ nagaramanuprāpta: | bhagavān saṃlakṡayati—yadi ekena dvāreṇa praviśāmi, aperaṡāṃ bhaviṡyati anyathātvam | yannvahaṃ rddhyaiva praviśeyamiti | tata rddhyā upari vihāyasā madhye sūrpārakasya nagarasyāvatīrṇa: | tata: sūrpārakādhipatī rājā āyuṡmān pūrṇo dārukarṇī stave- karṇī trapukarṇī te ca saptadaśa putrā: svakasvakena parivāreṇa yena bhagavāṃstenopasaṃkrāntā:, anekāni ca prāṇiśatasahasrāṇi | tato bhagavānanekai: prāṇiśatasahasrairanugamyamāno yena candanamāla: prāsāda: tenopasaṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | sa janakāyo bhagavantamapaśyan candanamālaṃ prāsādaṃ bhettumārabdha: | bhagavān saṃlakṡayati— yadi candanamāla: prāsādo bhetsyate, dātr#ṇāṃ puṇyāntarāyo bhaviṡyati | yannvahamenaṃ sphaṭika- mayaṃ nirminuyāmiti | sa bhagavatā sphaṭikamayo nirmita: | tato bhagavatā tasyā: pariṡada āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī dharmadeśanā krtā, yāṃ śrutvā anekai: prāṇi- śatasahasrairmahān viśeṡo’dhigata: | kaiścinmokṡabhāgīyāni kuśalamūlāni utpāditāni, kaiścinnirvedhabhāgīyāni, kaiścit srotaāpattiphalaṃ sākṡātkrtam, kaiścit sakrdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam, kaiścit śrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṃ samyaksaṃbodhau cittānyutpādi- tāni | yadbhūyasā sā parṡad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā || atha dārukarṇī stavakarṇī trapukarṇī ca praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya āsanāni prajñāpya bhagavato dūtena kālamārocayanti—samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ @031 manyata iti | tena khalu samayena krṡṇagautamakau nāgarājau mahāsamudre prativasata: | tau saṃlakṡayata:- bhagavān sūrpārake nagare dharmaṃ deśayati | gacchāva:, dharmaṃ śroṡyāva iti | tatastau pañcanāgaśata- parivārau pañcanadīśatāni saṃjanya sūrpārakaṃ nagaraṃ saṃprasthitau | asaṃmoṡadharmāṇo buddhā bhagavanta: | bhagavān saṃlakṡayati—imau krṡṇagautamau nāgarājau yadi sūrpārakaṃ nagaramāgamiṡyata:, agocarī- kariṡyata: | tatra bhagavānāyuṡmantaṃ mahāmaudgalyāyanamāmantrayate—pratigrhāṇa mahāmaudgalyāyan tathāgatasyātyayikapiṇḍapātam | tatkasya heto: ? pañca me maudgalyāyana ātyayikapiṇḍapātā: | katame pañca ? āgantukasya gamikasya glānasya glānopasthāyakasyopadhivārikasya ca | asmiṃ- stvarthe bhagavānupādhau vartate | atha bhagavān maudgalyāyanasahāyo yena krṡṇagautamakau nāgarājau tenopasaṃkrānta: | upasaṃkramya kathayati—samanvāharata nāgendrau sūrpārakaṃ nagaramagocarī- bhaviṡyati | tau kathayata:-tādrśena bhadanta prasādena vayamāgatā yanna śakyamasmābhi: kuntapipīlikasyāpi prāṇina: pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāya- syeti | tato bhagavatā krṡṇagautamakayornāgarājayostādrśo dharmo deśito yaṃ śrutvā buddhaṃ śaraṇaṃ gatau, dharmaṃ saṃghaṃ ca śaraṇaṃ gatau, śikṡāpadāni ca grhītāni | bhagavān bhaktakrtyaṃ kartumārabdha: | ekaiko nāga: saṃlakṡayti—aho bata bhagavān mama pānīyaṃ pibatu iti | bhagavān saṃlakṡayati—yadi ekasyaiva pānīyaṃ pāsyāmi, eṡāṃ bhaviṡyati anyathātvam | upāya- saṃvidhānaṃ kartavyamiti | tatra bhagavānāyuṡmantaṃ mahāmaudgalyāyanamāmantrayate—gaccha maudgalyāyana, yatra pañcānāṃ nadīśatānāṃ saṃbheda:, tasmādudakasya pātrapūramānaya | evaṃ bhadanteti āyuṡmān mahāmaudgalyāyano bhagavata: pratiśrutya yatra pañcānāṃ nadīśatānāṃ saṃbhedastatrodakasya pātrapūra- mādāya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata udakasya pātrapūramupanāmayati | bhagavatā grhītvā paribhuktam | āyuṡmān mahāmaudgalyāyana: saṃlakṡayati—pūrvamuktaṃ bhagavatā- duṡkarakārakau hi bhikṡava: putrasya mātāpitarau āpyāyakau poṡakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau | ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṡaśataṃ paricaret, yadvā asyāṃ mahāprthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpa- maśmagarbho musāragalvo lohitikā dakṡiṇāvarta iti, evaṃrūpe vā vividhaiśvaryādhipatye pratiṡṭhā- payet, neyatā putreṇa mātāpitro: krtaṃ vā syādupakrtaṃ vā | yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsaṃpadi samādāpayati vinayati niveśayati pratiṡṭhāpayati, du:śīlaṃ śīlasaṃpadi, matsariṇaṃ tyāgasaṃpadi, duṡprajñaṃ prajñāsaṃpadi samādāpayati vinayati niveśayati pratiṡṭhāpayati, iyatā putreṇa mātāpitro: krtaṃ vā syādupakrtaṃ veti | mayā ca māturna kaścidupakāra: krta: | yadahaṃ samanvāhareyaṃ kutra me mātā upapanneti | samanvāhartuṃ saṃvrtta: paśyati marīcike lokadhātau upapannā | sa saṃlakṡayati—kasya vineyā ? paśyati bhagavata: | tasyaitadabhavat—dūraṃ vayamihāgatā: | yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat—uktaṃ bhadanta bhagavatā pūrvam—duṡkara- kārakau hi bhikṡava: putrasya mātāpitarau iti | tanmama mātā marīcike lokadhātau upapannā, @032 sā ca bhagavato vineyā | tadarhati bhagavān tāṃ vinetumanukampāmupādāyeti | bhagavān kathayati—maudgalyāyana, kasya rddhyā gacchāma: ? bhagavan madīyayā | tato bhagavānāyuṡmāṃśca mahāmaudgalyāyana: sumerumūrdhni pādān sthāpayantau saṃprasthitau | saptame divase marīcikaṃ lokadhātumanuprāpta: | adrākṡīt sā bhadrakanyā āyuṡmantaṃ mahāmaudgalyāyanaṃ dūrādeva | drṡṭvā ca puna: sasaṃbhramāt tatsakāśamupasaṃkramya kathayati—cirādvata putrakaṃ paśyāmīti | tato janakāya: kathayati—bhadanto’yaṃ pravrajito vrddha: | iyaṃ ca kanyā | kathamasya mātā bhavatīti ? āyuṡmān maudgalyāyana: kathayati—bhavanta:, mama ime skandhā anyā: saṃvrddhā: | tena mameyaṃ māteti | tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṡātkrtam | sā drṡṭasatyā trirudāna- mudānayati pūrvavat yāvat pratiṡṭhāpitā devamanuṡyeṡu | āha ca— tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡaduṡṭa: | apāvrtā svargagati: supuṇyā nirvāṇamārgaṃ ca mayopalabdham ||16|| tvadāśrayāccāptamapetadoṡaṃ mamādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca kāntaṃ padamāryakāntaṃ tīrṇā ca du:khārṇavapāramasmi ||17|| jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||18|| atikrāntāhaṃ bhadanta atikrāntā | eṡāhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṡu- saṃghaṃ ca | upāsikāṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetāṃ śaraṇaṃ gatāmabhiprasannām | adhivāsayatu me bhagavānadya piṇḍapātena sārdhamāryamahāmaudgalyāyaneneti | adhivāsayati bhaga- vān tasyā bhadrakanyāyāstūṡṇībhāvena | atha sā bhadrakanyā bhagavantamāyuṡmantaṃ ca mahāmaudga- lyāyanaṃ sukhopaniṡaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ grhītvā bhagavata: purastānniṡaṇṇā dharmaśravaṇāya | bhagavatā tasyā dharmo deśita: | āyuṡmān mahāmaudgalyāyano bhagavata: pātragrāhaka: pātraṃ niryātayati | bhagavatā abhihita:-maudgalyāyana gacchāma: | gacchāmo bhagavan | kasya rddhyā ? tathāgatasya bhagavata: | yadi evam, samanvāhara jetavanam | āgatā: smo bhagavan, āgatā: | maudgalyāyanastato vismayāvarjitamati: kathayati—kiṃ nāmeyaṃ bhagavan rddhi: ? manojavā maudgalyāyana | na mayā bhadanta vijñātamevaṃ gambhīramevaṃ gambhīrā buddhadharmā iti | yadi vijñātamabhaviṡyat, tilaśo’pi me saṃcūrṇitaśarīreṇānuttarāyā: samyaksaṃbodheścittaṃ vyāvartitamabhaviṡyat | idānīṃ kiṃ karomi dagdhendhana iti || tato bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kiṃ bhadanta āyuṡmatā pūrṇena karma krtaṃ yenāḍhye mahādhane mahābhoge kule jāta:, kiṃ karma krtaṃ yena @033 dāsyā: kukṡau upapanna:, pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam ? bhagavānāha—pūrṇena bhikṡavo bhikṡuṇā karmāṇi krtāni upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyu- pasthitāni avaśyaṃbhāvīni | pūrṇena karmāṇi krtāni upacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtāni upacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtānyupacitāni vipacyante śubhānyaśubhāni ca | nap raṇaśyanti karmāṇi api kalpaśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||19|| bhūtapūrvaṃ bhikṡavo’sminneva bhadrakalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ manuṡyāṇāṃ ca | buddho bhagavān vārāṇasīṃ nagarīmupaniśritya viharati | tasyāyaṃ śāsane pravrajita: | tripiṭakasaṃghasya ca dharmavaiyāvrtyaṃ karoti | yāvadanyatamasyārhata upadhivāra: prāpta: | sa vihāraṃ saṃmārṡṭumārabdha: | vāyunetaścāmutaśca saṃkāro nīyate | sa saṃlakṡayati—tiṡṭhatu tāvad yāvadvāyurupaśamaṃ gacchatīti | vaiyāvrtyakareṇāsaṃmrṡṭo vihāro drṡṭa: | tena tīvreṇa paryavasthānena kharavākkarma niścāritam—kasya dāsīputrasyopadhivāra iti | tena arhatā śrutam | sa saṃlakṡayati—paryavasthito’yam | tiṡṭhatu tāvat | paścāt saṃjñāpayiṡyāmīti | yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati—jānīṡe tvaṃ ko’ha- miti ? sa kathayati—jāne tvaṃ kāśyapasya samyaksaṃbuddhasya śāsane pravrajito’hamapīti | sa kathayati—yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkrtamahaṃ sakalabandhanābaddha: | kharaṃ te vākkarma niścāritam | atyayamatyayato deśaya | apyevaitatkarma tanutvaṃ parikṡayaṃ paryādānaṃ gacchediti | tenātyayamatyayato deśitam | yattena naraka upapadya dāsīputreṇa bhavitavyam, tannarake nopapanna: | pañca tu janmaśatāni dāsyā: kukṡau upapanna: | yāvadetarhyapi carame bhave dāsyā eva kukṡau upapanna: | yat saṃghasyopasthānaṃ krtam, tenāḍhye mahādhane mahābhoge kule jāta: | yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca krtam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekānta- krṡṇo vipāka:, ekāntaśuklānāṃ karmaṇāmekāntaśuklo vipāka:, vyatimiśrāṇāṃ vyatimiśra: | tasmāt tarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandanniti || iti śrīdivyāvadāne pūrṇāvadānaṃ dvitīyam || @034 3 maitreyāvadānam | yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlichavibhirbhagavato’rthe naukramo māpita: | nāgā: saṃlakṡayanti—vayaṃ vinipatita- śarīrā yannu vayaṃ phaṇasaṃkrameṇa bhagavantaṃ nadī[dīṃ]gaṅgāmuttārayema iti | tai: phaṇasaṃkramo māpita: | tatra bhagavān bhikṡūnāmantrayate sma—rājagrhāt śrāvastīṃ gantuṃ yo yuṡmākaṃ bhikṡava utsahate rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇa nadīgaṅgāmuttartum, sa tena taratu, yo vā bhikṡavo vaiśālakānāṃ licchavīnāṃ nausaṃkrameṇa, so’pi tenottaratu | ahamapi āyuṡmatā ānandena bhikṡuṇā sārdhaṃ nāgānāṃ phaṇasaṃkrameṇa nadīṃ gaṅgāmuttariṡyāmi | tatra kecit rājño māgadhasyājātaśatrorvaidehīputrasya nausaṃkrameṇottīrṇā:, kecit vaiśālikānāṃ licchavīnāṃ nausaṃkrameṇa | bhagavānapi āyuṡmatā ānandena sārdhaṃ nāgānāṃ phaṇasaṃkrameṇottīrṇa: | athānya- tamopāsakastasyāṃ velāyāṃ gāthāṃ bhāṡate— ye tarantyarṇavaṃ sara: setuṃ krtvā visrjya palvalāni | kolaṃ hi janā: prabandhitā uttīrṇā medhāvino janā: ||1|| uttīrṇo bhagavān buddho brāhmaṇastiṡṭhati sthale | bhikṡavo’tra parisnānti kolaṃ badhnanti śrāvakā: ||2|| kiṃ kuryādudapānena āpaścet sarvato yadi | chittveha mūlaṃ trṡṇāyā: kasya paryeṡaṇāṃ caret ||3|| iti || adrākṡīdbhagavānanyatamasmin bhūbhāge unnatonnataṃ prthivīpradeśam | drṡṭvā ca punarāyuṡmantamā- mantrayate—icchasi tvamānanda yo’sau yūpa ūrdhvaṃ vyāmasahasraṃ tiryak ṡoḍaśapravedho nānāratnavicitro divya: sarvasauvarṇo rājñā mahāpraṇādena dānāni dattvā puṇyāni krtvā nadyāṃ gaṅgāyāmāplā- vita:, taṃ draṡṭum ? etasya bhagavan kāla:, etasya sugatasamaya:, yo’yaṃ bhagavān yūpamucchrāpa- yet, bhikṡava: paśyeyu: | tato bhagavatā cakrasvastikanandyāvartena jālāvanaddhenānekapuṇya- śatanirjātena bhītānāmāśvāsanakareṇa prthivī parāmrṡṭā | nāgā: saṃlakṡayanti—kimarthaṃ bhagavatā prthivī parāmrṡṭeti ? yāvat paśyanti yūpaṃ draṡṭukāmā: | tatastairucchrāpita: | bhikṡavo yūpaṃ draṡṭumārabdhā: | āyuṡmānapi bhaddālī alpotsuka: pāṃsukūlaṃ sīvyati | tatra bhagavān bhikṡūnāmantrayate sma-ārohapariṇāhaṃ nimittaṃ bhikṡavo yūpasya grhṇīta, antardhāsyatīti | anta- rhita: | bhikṡavo buddhaṃ bhagavantaṃ papracchu:-paśya bhadanta bhikṡavo yūpaṃ paśyanti | āyuṡmānapi bhaddālī alpotsuka: pāṃsukūlaṃ sīvyati | kiṃ tāvat vītarāgatvādāhosvit paryupāsitapūrvatvāt ? tadyadi tāvad vītarāgatvāt, santyanye’pi vītarāgā: | atha paryupāsitapūrvatvāt, kutra kena paryupāsitamiti | bhagavānāha—api bhikṡavo vītarāgatvādapi paryupāsitapūrvatvāt | kutrānena paryupāsitam ? @035 bhūtapūrvaṃ bhikṡavo rājābhūt praṇādo nāma śakrasya devendrasya vayasyaka: | so’putra: putrābhinandī kare kapolaṃ dattvā cintāparo vyavasthita:-anekadhanasamudito’hamaputraśca | mamātyayād rājavaṃśasamucchedo bhaviṡyatīti | tata: śakreṇa drṡṭa: prṡṭaśca—mārṡa, kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṡṭhasīti ? sa kathayati—kauśika, anekadhanasamudito’ha- maputraśca | mamātyayād rājavaṃśasyocchedo bhaviṡyati | śakra: kathayati—mārṡa, mā tvaṃ cintāpara- stiṡṭha | yadi kaścit cyavanadharmā devaputro bhaviṡyati, tatte putratve samādāpayiṡyāmīti | dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti—akliṡṭāni vāsāṃsi saṃkliśyanti, amlānāni mālyāni mlāyante, daurgandhaṃ mukhānniścarati, ubhābhyāṃ kakṡābhyāṃ sveda: pragharati, sve cāsane dhrtiṃ na labhate | yāvadanyatamasya devaputrasya pañca pūrvanimittāni prādurbhūtāni | sa śakreṇa devendreṇokta:-mārṡa, praṇādasya rājño’gramahiṡyā: kukṡau pratisaṃdhiṃ grhāṇeti | sa kathayati—pramādasthānaṃ kauśika | bahukilbiṡakāriṇo hi kauśika rājāna: | mā adharmeṇa rājyaṃ krtvā narakaparāyaṇo bhaviṡyāmīti | śakra: kathayati—mārṡa, ahaṃ te smārayiṡyāmi | pramattā: kauśika devā ratibahulā: | evametanmārṡa | tathāpi tvahaṃ bhavantaṃ smārayāmi | tena praṇādasya rājño’gramahiṡyā: kukṡau pratisaṃdhirgrhītā | yasminneva divase prati- saṃdhirgrhītā, tasmin divase mahājanakāyena praṇādo mukta: | sā aṡṭānāṃ vā navānāṃ vā māsānā- matyayāt prasūtā | dārako jāto’bhirūpo darśanīya: prāsādiko gaura: kanakavarṇaśchatrākāraśirā: pralambabāhurvistīrṇalalāṭa: saṃgatabhrūstuṅganāsa: | tasya jñātaya: saṃgamya samāgamya nāmadheyaṃ vyavasthāpayanti—kiṃ bhavatu dārakasya nāmeti | jñātaya ūcu:-yasminneva divase’yaṃ dārako mātu: kukṡimavakrānta:, tasminneva divase mahājanakāyena nādo mutka: | yasminneva divase jāta- stasminneva divase mahājānakāyena nādo mukta: | tasmāt bhavatu dārakasya mahāpraṇāda iti nāma | tasya mahāpraṇāda iti nāmadheyaṃ vyavasthāpitam | mahāpraṇādo dārako’ṡṭābhyo dhātrībhyo’nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiścottaptottaptairupa- karaṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | yadā mahān saṃvrttastadā lipyāmupanyasta: | saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṡepe vastuparīkṡāyāṃ dāruparīkṡāyāṃ ratnaparīkṡāyāṃ hastiparīkṡāyāmaśvaparīkṡāyāṃ kumāraparīkṡāyāṃ kumārīparīkṡāyām | so’ṡṭāsu parīkṡāsūddhaṭṭako vācaka: paṭupracāra: paṇḍita: saṃvrtta: | sa yāni tāni rājñāṃ kṡatriyāṇāṃ mūrdhnābhiṡiktānāṃ janapadaiśvaryasthāmavīryamanuprāptānāṃ mahāntaṃ prthivīmaṇḍalamabhinirjityādhyāsatāṃ prthag bhavanti śilpasthānakarmasthānāni, tadyathā-hastiśikṡāyāmaśvaprṡṭhe rathe śare dhanuṡi prayāṇe niryāṇe’ṅkuśa- grahe pāśagrahe tomaragrahe yaṡṭibandhe muṡṭibandhe padabandhe śikhābandhe dūravedhe marmavedhe’kṡuṇṇavedhe drḍhaprahāritāyāṃ pañcasu sthāneṡu krtāvī saṃvrtta: || dharmatā khalu na tāvat putrasya nāma prajñāyate yāvat tāto jīvati | apareṇa samayena @036 praṇādo rājā kālagata: | mahāpraṇādo rājye pratiṡṭhita: | sa yāvattāvad dharmeṇa rājyaṃ kārayitvā adharmeṇa rājyaṃ kārayituṃ pravrtta: | tata: śakreṇa devendreṇokta:-mārṡa, mayā tvaṃ praṇādasya rājña: putratve samādāpita: | mā adharmeṇa rājyaṃ kāraya, mā narakaparāyaṇo bhaviṡyasīti | sa yāvattāvad dharmeṇa rājyaṃ kārayitvā punarapi adharmeṇa rājyaṃ kārayituṃ pravrtta: | dvirapi śakreṇokta:- mārṡa, mayā tvaṃ praṇādasya rājña: putratve samādāpita: | mā adharmeṇa rājyaṃ kāraya, mā narakaparāyaṇo bhaviṡyasīti | sa kathayati—kauśika, vayaṃ rājāna: pramattā iti ratibahulā: kṡaṇād vismarāma: | kiṃcittvamasmākaṃ cihnaṃ sthāpaya, yaṃ drṡṭvā dānāni dāsyāma:, puṇyāni kārayiṡyāma iti | na ca śakyate vinā nimittena puṇyaṃ kartum | tata: śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā-gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane | divyaṃ maṇḍalavāṭaṃ nirmiṇu, yūpaṃ cocchrāpaya | ūrdhvaṃ vyāmasahasreṇa tiryak ṡoḍaśapravedhaṃ nānāratnavicitraṃ sarvasauvarṇamiti | tato viśvakarmaṇā devaputreṇa mahāpraṇādasya rājño niveśane divyo maṇḍalavāṭo nirmito yūpaścocchrita: | ūrdhvaṃ vyāmasahasraṃ nānāratnavicitro divya: sarvasauvarṇa: | tato mahāpraṇādena rājñā dānaśālā māpitā | tasya mātulo’śoko nāma yūpasya paricārako vyavasthita: | tato yūpadarśanodyukta: sarva eva jambudvīpanivāsī janakāya āgatya bhuktvā yūpaṃ paśyati, svakarmānuṡṭhānaṃ na karoti | tata: krṡikarmāntā: samucchinnā: | rājña: karapratyāyā nottiṡṭhante | amātyai: stokā: karapratyāyā upanītā: | mahāpraṇādo rājā prcchati—bhavanta:, kasmāt stokā: karapratyāyā upanītā: ? deva, jambudvīpanivāsī janakāya āgatya bhuktavā yūpaṃ paśyati, svakarmānuṡṭhānaṃ na karoti | krṡikarmāntā: samucchinnā: | rājña: karapratyāyā nottiṡṭhanta iti | rājā kathayati—samucchidyatāṃ dānaśāleti | tai: samucchinnā | tato’pyasau janakāya: svapathyadanamādāya bhukvā yūpaṃ nirīkṡamāṇastiṡṭhati, svakarmānuṡṭhānaṃ na karoti | krṡikarmāntā: samucchinnā: | tathāpi karapratyāyā nottiṡṭhante | rājā prcchati—bhavanta:, dāna- śālā: samucchinnā: | idānīṃ karapratyāyā nottiṡṭhanta iti | amātyā: kathayanti—deva, janakāya: svapathyadanamādāya bhuktavā yūpaṃ nirīkṡamāṇastiṡṭhati, svakarmānuṡṭhānaṃ na karoti | krṡikarmāntā: samucchinnā:, yata: karapratyāyā nottiṡṭhante | tato rājñā mahāpraṇādena dānāni dattvā puṇyāni krtvā sa yūpo nadyāṃ gaṅgāyāmāplāvita: | kiṃ manyadhve bhikṡavo yo’sau rājño mahāpraṇādasyāśoko nāma mātula:, eṡa evāsau bhaddālī bhikṡu: | tatrānena paryupāsitapūrva: || kutra bhadanta asau yūpo vilayaṃ gamiṡyati ? bhaviṡyanti bhikṡavo’nāgate’dhvani aśīti- varṡasahasrāyuṡo manuṡyā: | aśītivarṡasahasrāyuṡāṃ manuṡyāṇāṃ śaṅkho nāma rājā bhaviṡyati saṃyamanī cakravartī caturantavijetā dhārmiko dharmarājā saptaratnasamanvāgata: | tasyemānyevaṃ rūpāṇi sapta ratnāni bhaviṡyanti | tadyathā-cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ grhapatiratnaṃ pariṇāyaka- ratnameva saptamam | pūrṇaṃ cāsya bhaviṡyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainya- pramardakānām | sa imāmeva samudraparyantāṃ prthivīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmeṇa @037 samayena abhinirjityādhyāvasiṡyati | śaṅkhasya rājño brahmāyurnāma brāhmaṇa: purohito bhaviṡyati | tasya brahmavatī nāma patnī bhaviṡyati | sā maitreyāṃśena sphuritvā putraṃ janayiṡyati maitreyaṃ nāma | brahmāyurmāṇavo’śītimāṇavakaśatāni brāhmaṇakān mantrān vācayiṡyati | sa tān māṇavakān maitreyāya anupradāsyati | maitreyo māṇavo’śītimāṇavakasahasrāṇi brāhmaṇakān mantrān vācayi- ṡyati | atha catvāro mahārājāścaturmahānidhisthā:- piṅgalaśca kaliṅgeṡu mithilāyāṃ ca pāṇḍuka: | elāpatraśca gāndhāre śaṅkho vārāṇasīpure ||4|| enaṃ ca yūpamādāya śaṅkhasya rājña upanāmayiṡyanti | śaṅkho’pi rājā brahmāyuṡe brāhmaṇāyānupradāsyati | brahmāyurapi brāhmaṇo maitreyāya māṇavāyānupradāsyati | maitreyo’pi māṇava- steṡāṃ māṇavakānāmanupradāsyati | tataste māṇavakāstaṃ yūpaṃ khaṇḍaṃ khaṇḍaṃ chittvā bhājayiṡyanti | tato maitreyo māṇavakastasya yūpasyānityatāṃ drṡṭvā tenaiva saṃvegena vanaṃ saṃśrayiṡyati | yasminneva divase vanaṃ saṃśrayiṡyati, tasminneva divase maitreyāṃśena sphuritvā anuttaraṃ jñānamadhigamiṡyati | tasya maitreya: samyaksaṃbuddha iti saṃjñā bhaviṡyati | yasminneva divase maitreya: samyaksaṃbuddho’nu- ttarajñānamadhigamiṡyati, tasminneva divase śaṅkhasya rājña: saptaratnānyantardhāsyante | śaṅkho’pi rājā aśītikoṭṭarājasahasraparivāro maitreyaṃ samyaksaṃbuddhaṃ pravrajitamanupravrajiṡyati | yadapyasya strīratnaṃ viśākhā nāma, sāpi aśītistrīsahasraparivārā maitreyaṃ samyaksaṃbuddhaṃ pravrajitamanupravraji- ṡyati | tato maitreya: samyaksaṃbuddho’śītibhikṡukoṭiparivāro yena gurupādaka: parvatastenopa- saṃkramiṡyati, yatra kāśyapasya bhikṡorasthisaṃghāto’vikopitastiṡṭhati | gurupādakaparvato maitreyāya samyaksaṃbuddhāya vivaramanupradāsyati | yato maitreya: samyaksaṃbuddha: kāśyapasya bhikṡoravikopita- masthisaṃghātaṃ dakṡiṇena pāṇinā grhītvā vāme pāṇau pratiṡṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayi- ṡyati—yo’sau bhikṡavo varṡaśatāyuṡi prajāyāṃ śākyamunirnāma śāstā loka utpannastasyāyaṃ śrāvaka: kāśyapo nāmnā alpecchānāṃ saṃtuṡṭānāṃ dhūtaguṇavādināmagro nirdiṡṭa: | śākyamune: parinirvrtasyānena śāsanasaṃgīti: krtā iti | te drṡṭvā saṃvegamāpatsyante—kathamidānī- mīdrśenātmabhāvenedrśā guṇagaṇā adhigatā iti | te tenaiva saṃvegenārhattvaṃ sākṡātkariṡyanti | ṡaṇṇavatikoṭyor’hatāṃ bhaviṡyanti dhūtaguṇasākṡātkrtā: | yaṃ ca saṃvegamāpatsyante, tatrāsau yūpo vilayaṃ gamiṡyati || ko bhadanta hetu: ka: pratyayo dvayo ratnayoryugapalloke prādurbhāvāya ? bhagavānāha- praṇidhānavaśāt | kutra bhagavan praṇidhānaṃ krtam ? bhūtapūrvaṃ bhikṡavo’tīte’dhvani madhyadeśe vāsavo nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca | tasya sadāpuṡpaphalā vrkṡā: | deva: kālena kālaṃ samyagvāridhārāmanuprayacchati | atīva śasyasaṃpattirbhavati | uttarāpathe dhanasaṃmato nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca | tasyāpi sadāpuṡpaphalā vrkṡā: | deva: kālena kālaṃ samyagvāridhārāmanuprayacchatīti | atīva @038 śasyasaṃpattirbhavati | yāvadapareṇa samayena vāsavasya rājña: putro jāto ratnapratyuptayā śikhayā | tasya vistareṇa jātimahaṃ krtvā ratnaśikhīti nāmadheyaṃ vyavasthāpitam | so’pareṇa samayena jīrṇāturamrtaṃsaṃdarśanādudvigno vanaṃ saṃśrita: | yasminneva divase vanaṃ saṃśritastasminneva divase- ‘nuttaraṃ jñānamadhigatam | tasya ratnaśikhī samyaksaṃbuddha iti saṃjñodapādi | athāpareṇa samayena dhanasaṃmato rājā upariprāsādatalagato’mātyagaṇaparivrtastiṡṭhati | so’mātyānāmantrayate— bhavanta:, kasyacidanyasyāpi rājño rājyamevamrddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇa- bahujanamanuṡyaṃ ca | sadāpuṡpaphalā vrkṡā: | deva: kālena kālaṃ samyagvāridhārāmanuprayaccha- tīti | atīva śasyasaṃpattirbhavati yathā asmākamiti ? madhyadeśād vaṇija: paṇyamādāyottarāpathaṃ gatā: | te kathayanti—asti deva madhyadeśe vāsavo nāma rājā iti | sahaśravaṇādeva dhana- saṃmatasya rājño’marṡa utpanna: | sa saṃjātāmarṡo’mātyānāmantrayate—saṃnāhayantu bhavantaścaturaṅgaṃ balakāyam | rāṡṭrāpamardanamasya kariṡyāma iti | tato dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṡiṇe kūle- ‘vasthita: | aśrauṡīdvāsavo rājā-dhanasaṃmato rājā caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśva- kāyaṃ rathakāyaṃ pattikāyaṃ madhyadeśamāgatya gaṅgāyā dakṡiṇe kūle’vasthita iti | śrutvā ca puna: so’pi caturaṅgaṃ balakāyaṃ saṃnāhya hastikāyamaśvakāyaṃ rathakāyaṃ pattikāyaṃ gaṅgāyā uttare kūle’- vasthita: | atha ratnaśikhī samyaksaṃbuddhastayorvinayakālaṃ jñātvā nadyā gaṅgāyāstīre rātriṃ vāsa- mupagata: | tato ratnaśikhinā samyaksaṃbuddhena laukikaṃ cittamutpāditam | dharmatā khalu yadā buddhā bhagavanto laukikaṃ cittamutpādayanti, tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti | atha śakrabrahmādayo devā yena ratnaśikhī samyaksaṃbuddhastenopasaṃkrāntā: | upasaṃkramya ratnaśikhina: samyaksaṃbuddhasya pādau śirasā vanditvaikānte niṡaṇṇā: | teṡāṃ varṇā- nubhāvena mahānudārāvabhāsa: saṃvrtta: | dhanasaṃmatena rājñā drṡṭa: | drṡṭvā ca punaramātyān prcchati—kimayaṃ bhavanto vāsavasya rājño vijite mahānudārāvabhāsa: ? te kathayanti—deva, vāsavasya rājño vijite ratnaśikhī nāma samyaksaṃbuddha: utpanna: | tasya śakrabrahmādayo devā darśanāyopasaṃkramanti | tenaivodārāvabhāsa: saṃvrtta: | maharddhiko’sau mahānubhāva: | tasyāya- manubhāva iti | dhanasaṃmato rājā kathayati—bhavanta:, yasya vijite īdrśaṃ dvipādakaṃ puṇyakṡetra- mutpannam, yaṃ śakrabrahmādayo’pi devā darśanāyopasaṃkrāmanti, tasyāhaṃ kīdrśamanarthaṃ kariṡyāmi ? tena tasya dūto’nupreṡita: | vayasya, āgaccha | na te’haṃ kiṃcit kariṡyāmi iti | puṇya- maheśākhyastvam, yasya vijite dvipādakaṃ puṇyakṡetraṃ ratnaśikhī samyaksaṃbuddho’yam | śakrabrahmādayo devā darśanāyopasaṃkrāmanti | kiṃ tu kaṇṭhāśleṡaṃ te datvā gamiṡyāmi | evamāvayo: parasparaṃ cittasaumanasyaṃ bhavatīti | vāsavo rājā viśvāsaṃ na gacchati | sa yena ratnaśikhī samya- ksaṃbuddhastenopasaṃkrānta: | upasaṃkramya ratnaśikhina: samyaksaṃbuddhasya pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksaṃbuddhamidamavocat— @039 mama bhadanta dhanasaṃtena rājñā saṃdiṡṭam—priyavayasya āgaccha, na te’haṃ kiṃcit kariṡyāmi | kaṇṭhā kaṇṭāśleṡaṃ śleṡaṃ datvā gamiṡyāmi | evamāvyo: parasparaṃ cittasaumanasyaṃ bhavatīti | tatra mayā kathaṃ pratipattavyam ? ratnaśikhī samyaksaṃbuddha: kathayati—gaccha mahārāja, śobhanaṃ bhaviṡyati | bhagavan, kiṃ mayā tasya pādayornipatitavyam ? mahārāja, balaśreṡṭhā hi rājāna: | nipati- tavyam | atha vāsavo rājā ratnaśikhina: samyaksaṃbuddhasya pādau śirasā vanditvā utthāyā- sanāt prakrānta: | yena dhanasaṃmato rājā tenopasaṃkrānta: | upasaṃkramya dhanasaṃmatasya rājña: pādayornipatita: | tato dhanasaṃmatena rājñā kaṇṭhe śleṡaṃ dattvā viśvāsamutpādya preṡita: || atha vāsavo rājā yena ratnaśikhī samyaksaṃbuddhastenopasaṃkrānta: | upasaṃkramya ratnaśikhina: samyaksaṃbuddhasya pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇo vāsavo rājā ratnaśikhinaṃ samyaksaṃbuddhamidamavocat—kasya bhadanta sarve rājāna: pādayornipatanti ? rājño mahārāja cakravartina: | atha vāsavo rājā utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā yena ratnaśikhī tathā- gata: samyaksaṃbuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksaṃbuddhamidamavocat—adhivāsayatu me bhagavān śvo’ntargrhe bhaktena sārdhaṃ bhikṡusaṃghena | atha vāsavo rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñāpya udakamaṇīn pratiṡṭhāpya ratnaśikhina: samyaksaṃbuddhasya dūtena kālamārocayati—samayo bhadanta, sajjaṃ bhaktam, yasyedānīṃ bhagavān kālaṃ manyate iti | atha ratnaśikhī samyaksaṃbuddha: pūrvāhṇe nivāsya pātra- cīvaramādāya bhikṡusaṃghaparivrto bhikṡusaṃghapuraskrto yena rājño vāsavasya bhaktābhisārastenopa- saṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | atha rājā vāsavo ratnaśikhinaṃ samyaksaṃbuddhaṃ sukhopaniṡaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati | anekaparyāyeṇa śucinā khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ ratnaśikhinaṃ samyaksaṃbuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayornipatya praṇidhānaṃ kartumārabdha:-anenāhaṃ bhadanta kuśalamūlena rājā syāṃ cakravartīti | tatsamanantaraṃ ca śaṅkha āpūrita: | tato ratnaśikhī samyaksaṃbuddho vāsavaṃ rājānamidamavocat- bhaviṡyasi mahārāja aśītivarṡasahasrāyuṡi prajāyāṃ śaṅkho nāma rājā cakravartīti | tata uccaśabdo mahāśabdo jāta: | dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān prcchati— kimeṡa bhavanto vāsavasya rājño vijite kolāhalaśabda: śrūyate iti ? tairāgamya niveditam- deva, ratnaśikhinā samyaksaṃbuddhena vāsavo rājā cakravartirājye vyākrta iti janakāyo hrṡṭatuṡṭa- pramudita: | tena kolāhalaśabdo jāta iti | atha dhanasaṃmato rājā yena ratnaśikhī samya- ksaṃbuddhastenopasaṃkrānta: | upasaṃkramya ratnaśikhina: samyaksaṃbuddhasya pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇo dhanasaṃmato rājā ratnaśikhinaṃ samyaksaṃbuddhamidamavocat—kasya bhadanta sarve cakravartina: pādayornipatanti ? tathāgatasya mahārāja arhata: samyaksaṃbuddhasya | atha dhanasaṃmato rājā utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā yena ratnaśikhī samyaksaṃbuddhastenā- @040 ñjaliṃ praṇamya ratnaśikhinaṃ samyaksaṃbuddhamidamavocat—adhivāsayatu me bhagavān śvo’ntargrhe bhaktena sārdhaṃ bhikṡusaṃghena | adhivāsayati ratnaśikhī samyaksaṃbuddho dhanasaṃmatasya rājño’pi tūṡṇībhāvena | atha dhanasaṃmato rājā ratnaśikhina: samyaksaṃbuddhasya tūṡṇībhāvenādhivāsanaṃ viditvā ratnaśikhina: samyaksaṃbuddhasya pādau śirasā vanditvā ratnaśikhina: samyaksaṃbuddhasyānti- kāt prakrānta: || atha dhanasaṃmato rājā tāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṡṭhāpya ratnaśikhina: samyaksaṃbuddhasya dūtena kālamārocayati—samayo bhadanta, sajjaṃ bhaktam, yasyedānīṃ bhagavān kālaṃ manyate iti | atha ratnaśikhī samyaksaṃbuddha: pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrānta: | upasaṃkramya pura- stādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | atha dhanasaṃmato rājā sukhopaniṡaṇṇaṃ ratnaśikhinaṃ samyaksaṃbuddhaṃ tatpramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpayati saṃpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastena saṃtarpya saṃpravārya ratnaśikhinaṃ samyaksaṃbuddhaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ pādayo- rnipatya sarvamimaṃ lokaṃ maitreṇāṃśena sphuritvā praṇidhānaṃ kartumārabdha:-anenāhaṃ kuśalamūlena śāstā loke bhaveyaṃ tathāgato’rhan samyaksaṃbuddha iti | ratnaśikhī samyaksaṃbuddha: kathayati— bhaviṡyasi tvaṃ mahārāja aśītivarṡasahasrāyuṡi prajāyāṃ maitreyo nāma tathāgato’rhan samya— ksaṃbuddha iti | tatpraṇidhānavaśād dvayo ratnayorloke prādurbhāvo bhaviṡyati || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne maitreyāvadānaṃ trtīyam || @041 4 brāhmaṇadārikāvadānam | bhagavān nyagrodhikāmanuprāpta: | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya nyagrodhikāṃ piṇḍāya prāvikṡat | kapilavastuno brāhmaṇasya dārikā nyagrodhikāyāṃ niviṡṭā | adrākṡīt sā brāhmaṇadārikā bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyānuvyañjanai- rvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanādasyā etadabhavat—ayaṃ sa bhagavān śākyakulanandanaścakravartikulād rājyamapahāya sphītamanta:puraṃ sphītāni ca kośakoṡṭhāgārāṇi pravrajita idānīṃ bhikṡāmaṭate | yadi mamānti- kātsaktukabhikṡāṃ pratigrhṇīyāt, ahamasmai dadyāmiti | tato bhagavatā tasyāścetasā cittamājñāya pātramupanāmitam—yadi te bhagini parityaktam, ākīryatāmasmin pātra iti | tato bhūyasyā mātrayā tasyā: pradāda utpanna: | jānāti me bhagavāṃścetasā cittamiti viditvā tīvreṇa prasādena bhagavate saktubhikṡāṃ dattavatī | tato bhagavatā smitamupadarśitam | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā: puṡparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṡiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudhaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmamavīciparyantān narakān gatvā ye uṡṇanarakāsteṡu śītībhūtvā nipatanti, ye śītanarakāsteṡūṡṇībhūtvā nipatanti | tenānugatāsteṡāṃ sattvānāṃ tasmin kṡaṇe kāraṇāviśeṡā:, te pratiprasrabhyante | teṡāmevaṃ bhavati—kiṃ nu vayaṃ bhavanta itaścyutā āho- svidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ [darśanaṃ] visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati—na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā iti | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti, yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikān devān gatvā trāyastriṃśān yāmāṃstuṡitān nirmāṇaratīn paranirmitavaśavartino devān brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakrtsrānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanakaniṡṭhaparyantān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti | gāthādvayaṃ ca bhāṡante— ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| @042 atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanubaddhā gacchanti | tadyadi bhagavānatītaṃ vyākartukāmo bhavati, prṡṭhato’ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pāṡṇryāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānuno- rantardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravarti- rājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekabodhiṃ vyākartukāmo bhavati, ūrṇāyāmantardhīyante | yadi anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante || atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtyorṇāyāmantarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha— nānāvidho raṅgasahasracitro vakrāntarānniṡkramita: kalāpa: | avabhāsitā yena diśa: samantāt divākareṇodayatā yathaiva ||3|| gāthādvayaṃ ca bhāṡate— vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya dhīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā:smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā- staṃ śrotuṃ samabhilapanti te janaughā: ||6|| iti || bhagavānāha-evametadānanda, evametat | nāhetupratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | drṡṭā tavaiṡā sā ānanda brāhmaṇadārikā, yayā @043 prasādajātayā mahayaṃ saktubhikṡānupradattā ? drṡṭā bhadanta | asāvānanda brāhmaṇadārikā anena kuśalamūlena trayodaśa kalpān vinipātaṃ na gamiṡyati | kiṃ tarhi devāṃśca manuṡyāṃśca saṃvācya saṃsrtya paścime bhave paścime nikete paścime samucchraye paścima ātmabhāvapratilambhe suparṇihito nāma pratyekabuddho bhaviṡyati | sāmantakena śabdo visrta:-amukayā brāhmaṇa- dārikayā prasādajātayā bhagavate saktubhikṡā pratipāditā, sā bhagavatā pratyekāyāṃ bodhau vyākrteti | tasyāśca svāmī puṡpasamidhāmarthāyāraṇyaṃ gata: | tena śrutaṃ mama patnyā śramaṇāya gautamāya saktubhikṡā pratipāditā, sā ca śramaṇena gautamena pratyekāyāṃ bodhau vyākrtā iti | śrutvā puna: saṃjātāmarṡo yena bhagavāṃstenopasaṃkrānta: | bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya bhagavantamidamavocat-agamadbhavān gautamo’smākaṃ niveśanam ? agamaṃ brāhmaṇa | satyaṃ bhavate tayā mama patnyā saktubhikṡā pratipāditā, sā ca tvayā pratyekāyāṃ bodhau vyākrtā iti ? satyaṃ brāhmaṇa | tvaṃ gautama cakravartirājyamapahāya pravrajita: | kathaṃ nāma tvametarhi saktubhikṡāheto: saṃprajānan mrṡāvādaṃ saṃbhāṡase, kaste śraddhāsyati iyatpramāṇasya bījasyeyat phalamiti ? tena hi brāhmaṇa tvāmeva prakṡyāmi, yathā te kṡamate tathainaṃ vyākuru | kiṃ manyase brāhmaṇa asti kaścittvayā āścaryādbhuto dharmo drṡṭa: ? tiṡṭhantu tāvat bho gautama anye āścaryādbhutā dharmā: | yo mayā asyāmeva nyagrodhikāyāmāścaryādbhuto dharmo drṡṭa:, sa tāvacchrūyatām | asyāṃ bho gautama nyagrodhikāyāṃ pūrveṇa nyagrodho vrkṡo yasya nāmneyaṃ nyagro- dhikā, tasyādhastāt pañca śakaṭaśatāni asaṃsaktāni tiṡṭhanti anyonyāsaṃbādhamānāni | kiyatpramāṇaṃ tasya nyagrodhasya phalam ? kiyat tāvat ? kedāramātram | no bho gautama kiliñjamātram | tailikacakramātram | śakaṭacakramātram | gopiṭakamātram | bilvamātram | kapitthamātram ? no bho gautama sarṡapacatuṡṭayabhāgamātram | kaste śraddhāsyati iyatpramāṇasya bījasyāyaṃ mahāvrkṡo nirvrtta iti ? śraddadhātu me bhavān gautama: mā vā | naitat pratyakṡaṃ kṡetram | tāvadbho gautama nirupahataṃ snigdhamadhuramrttikāpradeśaṃ bījaṃ ca navasāraṃ sukhāropitam | kālena ca kālaṃ devo vrṡyate, tenāyaṃ mahānyagrodhavrkṡo’bhinirvrtta: | atha bhagavānasmi- nnutpanne gāthāṃ bhāṡate- yathā kṡetre ca bījena pratyakṡastvamiha dvija | evaṃ karmavipākeṡu pratyakṡā hi tathāgatā: ||7|| yathā tvayā brāhmaṇa drṡṭameta- dalpaṃ ca bījaṃ sumahāṃśca vrkṡa: | evaṃ mayā brāhmaṇa drṡṭametat alpaṃ ca bījaṃ mahatī ca saṃpat ||8|| iti || tato bhagavatā mukhāt jihvāṃ nirnamayya sarvaṃ mukhamaṇḍalamācchāditaṃ yāvat keśaparyanta- mupādāya, sa ca brāhmaṇo’bhihita:-kiṃ manyase brāhmaṇa yasya mukhāt jihvāṃ niścārya sarvaṃ @044 mukhamaṇḍalamācchādayati, api tvasau cakravartirājyaśatasahasrahetorapi saṃprajānan mrṡāvadāṃ bhāṡeta ? no bho gautama | tato’nveva gāthāṃ bhāṡate— apyeva hi syādanrtāmighāyinī mameha jihvārjavasatyavāditā | tadevametanna yathā hi brāhmaṇa tathāgato’smītyavagantumarhasi ||9|| atha sa brāhmaṇo’bhiprasanna: | tato’sya bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā brāhmaṇena viṃśatiśikhara- samudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṡātkrtam—atikrānto’haṃ bhadanta atikrānta: | eṡo’haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṡusaṃghaṃ ca | upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam | atha sa brāhmaṇo bhagavato bhāṡitamabhinandyānumodya bhagavata: pādau śirasā vanditvā utthāyāsanāt prakrānta: || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne brāhmaṇadārikāvadānaṃ caturtham || @045 5 stutibrāhmaṇāvadānam | atha bhagavān hastināpuramanuprāpta: | anyatamo brāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva parvataṃ samantato bhadrakaṃ drṡṭvā ca punarbhagavantamabhigamya gāthāmi: stotumārabdha:- suvarṇavarṇo nayanābhirāma: prītyākara: sarvaguṇairupeta: | devātidevo naradamyasārathi: tīrṇo’si pāraṃ bhavasāgarasya ||1|| iti || tato bhagavatā smitamupadarśitam | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, pūrvavad yāvad bhagavata ūrṇāyāmantarhitā: | athāyuṡmānānanda: krta- karapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkramita: kalāpa: | avabhāsitā yena diśa: samantā- ddivākareṇodayatā yathaiva ||2|| gāthāṃ ca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||3|| tatkālaṃ svayamadhigamya dhīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||4|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā- staṃ śrotuṃ samabhilaṡanti te janaughā: ||5|| iti || bhagavānāha-evametadānanda, evametat | nāhetupratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | drṡṭaste ānanda brāhmaṇo yena tathāgato gāthayā abhi- @046 ṡṭuta: ? drṡṭo bhadanta | asau anena kuśalamūlena viṃśatikalpaṃ vinipātaṃ na gamiṡyati | kiṃ tu devāṃśca manuṡyāṃśca gatvā saṃsrtya paścime nikete paścime samucchraye paścime ātmabhāva- pratilambhe stave#rho nāma pratyekabuddho bhaviṡyati | bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ prcchanti-paśya bhadanta anena brāhmaṇena bhagavānekayā gāthayā stuto bhagavatā ca pratyekāyāṃ bodhau vyākrta iti | bhagavānāha-na bhikṡava etarhi, yathā atīte’dhvani anenāhamekayā gāthayā stuta:, mayā ca pañcasu grāmavareṡu pratiṡṭhāpita: | tacchrṇu[ta], sādhu ca suṡṭhu ca manasi kuru[ta], bhāṡiṡye || bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca | sa cātīva kavipriya: | vārāṇasyā- manyatamo brāhmaṇa: kavi: | sa brāhmaṇyocyate-brāhmaṇa śītakālo vartate | gaccha, asya rājña: kaccidanukūlaṃ bhāṡitaṃ krtvā kadācit kiṃcit śītatrāṇaṃ saṃpadyata iti | sa saṃprasthita: | yāvadrājā hastiskandhārūḍho nirgacchati | sa brāhmaṇa: saṃlakṡayati-kiṃ tāvadrājānaṃ stunomi āhosvid hastināgamiti | tasyaitadabhavat-ayaṃ hastināga: sarvalokasya priyo manāpaśca | tiṡṭhatu tāvadrājā, hastināgaṃ tāvadabhiṡṭaumīti | gāthāṃ ca bhāṡate- airāvaṇasyākrtitulyadeho rūpopapanno varalakṡaṇaiśca | lakṡe praśasto’si mahāgajendra varṇapramāṇena surūparūpa ||6|| iti || tato rājā abhiprasanno gāthāṃ bhāṡate- yo me gajendro dayito manāpa: prītiprado drṡṭiharo narāṇām | tvaṃ bhāṡase varṇapadāni tasya dadāmi te grāmavarāṇi pañca ||7|| iti || kiṃ manyadhve bhikṡavo yo’sau hastinānāga:, ahameva tena kālena tena samayena | tadāpyahamanenaikayā gāthayā stuta:, mayā cāyaṃ pañcagrāmavareṡu pratiṡṭhāpita: | etarhi anenaika- gāthayā stuta:, mayāpi cāyaṃ pratyekabodhau vyākrta iti || idamavocadbhagavān | āttamanasa: te bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne stutibrāhmaṇāvadānaṃ pañcamam || @047 6 indranāmabrāhmaṇāvadānam | bhagavān śrughnāmanuprāpta: | śrughnāyāmindro nāma brāhmaṇa: prativasati | sa ca rūpa- yauvanaśrutamanuprāpto na mamāsti kaścit tulya ityatīva vikatthate | bhagavāṃścānyatamasmin pradeśe purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇo dharmaṃ deśayati | aśrauṡīdindro nāma brāhmaṇa:-śramaṇo gautama: śrughnāmanuprāpta iti | tasyaitadabhavat-śramaṇo gautama: śrūyate’bhirūpo darśanīya: prāsādika iti | gacchāmi paśyāmi kiṃ mamāntikādabhirūpatara āhosvinneti | sa nirgato yāvat paśyati bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyā cānu- vyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | drṡṭvā ca punarasyaitadabhavat-kiṃ cāpi śramaṇo gautamo mamāntikādabhirūpatara:, noccatara iti | sa bhagavato mūrdhānamavalokayitumārabdho yāvanna paśyati | sa ūrdhvataraṃ pradeśa- mārūḍha: | tatra bhagavānindraṃ brāhmaṇamāmantrayate-alaṃ brāhmaṇa, khedamāpatsyase | yadi sumeru- mūrdhānamapi abhiruhya tathāgatasya mūrdhānamavalokayasi, tathā sutarāṃ khedamāpatsyase, na ca drakṡyasi | api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti ? api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṡṭum, tava grhe’gnihotrakuṇḍaṃ tasyādhastādgośīrṡacandana- mayī yaṡṭirupatiṡṭhate, tāmuddhrtya māpaya | tattathāgatamātāpaitrkasyāśrayasya pramāṇamiti | indro brāhmaṇa: saṃlakṡayati-etadasyāścaryaṃ na kadācinmayā śrutam, gacchāmi paśyāmīti | tvaritatvarita- gato’gnihotrakuṇḍakasyādhastāt khanitumārabdha: | sarvaṃ tathaiva | so’bhiprasanna: | sa saṃlakṡayati- nūnaṃ śramaṇo gautama: sarvajña: | gacchāmi paryupāsitumiti | sa prasādajāto yena bhagavāṃstenopa- saṃkrānta: | upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṡaṇṇa: | tato bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturārya- satyasaṃprativedhikī dharmadeśanā krtā, yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadrṡṭi- śailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṡātkrtam | sa drṡṭasatya: kathayati-atikrānto’haṃ bhadanta, atikrānta: | eṡo’haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṡusaṃghaṃ ca | upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatam | abhiprasanno’thendro brāhmaṇa utthāyā- sanāt ekāṃsamuttarāsaṅgaṃ krtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat-yadi bhagavānanujānīyāt, ahaṃ gośīrṡacandanamayyā yaṡṭyā mahaṃ prajñāpayeyamiti | bhagavānāha-gaccha brāhmaṇa anujñātaṃ prajñapayasi | tatastena viviktāvakāśe mahatā satkāreṇāsau yaṡṭirucchrāpitā, mahaśca prajñapita: | anyairapi brāhmaṇagrhapatibhi: kuśalamadhiṡṭhānāya bhavatviti viditvā kulā baddhā (?) | indreṇa brāhmaṇena yaṡṭyā maha: prajñapita iti indramaha indramaha iti saṃjñā saṃvrttā || tatra bhagavānāyuṡmantamānandamāmantrayate-āgamaya ānanda yena toyikā | evaṃ bhadanteti āyuṡmānānando bhagavata: pratyaśrauṡīt | atha bhagavāṃstoyikāmanuprāpta: | tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: @048 samalaṃkrtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | drṡṭvā saṃlakṡayati-yadi bhagavantaṃ gautamamupetyābhivādayiṡyāmi, karmaparihāṇirme bhaviṡyatīti | atha nopetyābhivādayiṡyāmi, puṇyaparihāṇirbhaviṡyati | tat ko’sau upāya: syāt yena me karmaparihāṇirna syānnāpi puṇyaparihāṇiriti | tasya buddhi- rutpannā-atrastha evābhivādanaṃ karomi | evaṃ na karmaparihāṇirna puṇyaparihāṇiriti | tena yathāgrhītayaiva pratodayaṡṭhyā tatrasthenaivābhivādanaṃ krtam-abhivādaye buddhaṃ bhagavantamiti | tatra bhagavānāyuṡmantamānandamāmantrayate-bhavakṡayakara: kṡaṇa: | eṡa brāhmaṇa: | sacedasyaivaṃ samyakpratyayajñānadarśanaṃ pravartate, etasmin pradeśe kāśyapasya samyaksaṃbuddhasyāvikopito’sthi- saṃghātastiṡṭhatīti ahamanenopakrameṇa vandito bhaveyam, evamanena dvābhyāṃ samyaksaṃbuddhābhyāṃ vandanā krtā bhavet | tatkasya heto: ? asminnānanda pradeśe kāśyapasya samyaksaṃbuddhasyā- vikopito’sthisaṃghātastiṡṭhati | athāyuṡmānānando laghulaghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat-niṡīdatu bhagavān prajñapta evāsane | evamayaṃ prthivīpradeśo dvābhyāṃ samyaksaṃbuddhābhyāṃ paribhukto bhaviṡyati, yacca kāśyapena samyaksaṃbuddhena, yaccaitarhi bhagavatā iti | niṡaṇṇo bhagavān prajñapta evāsane | niṡadya bhikṡūnāmantrayate sma-icchatha yūyaṃ bhikṡava: kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātamavikopitaṃ draṡṭum ? etasya bhagavan kāla:, etasya sugata samaya:, yaṃ bhagavān bhikṡūṇāṃ kāśyapasya samyaksaṃbuddhasyāvikopitaṃ śarīrasaṃghātamupadarśa- yet | drṡṭvā bhikṡavaścitamabhiprasādayiṡyanti | tato bhagavatā laukikaṃ cittamutpāditam | dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti, tasmin samaye kuntapipīlikā api prāṇino bhagavataścetasā cittamājānanti | nāgā: saṃlakṡayanti-kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti ? paśyanti-kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātamavikopitaṃ druṡṭukāma iti | tatasyai: kāśyapasya samyaksaṃbuddhasyāvikopitaśarīrasaṃghāta ucchrāpita: | tatra bhagavān bhikṡūnāmantrayate sma-udgrhṇīta bhikṡavo nimittam | antardhāsyati | antarhita: || rājñā prasenajitā śrutaṃ bhagavatā śrāvakāṇāṃ darśanāyāvikopitaṃ kāśyapasya samya- ksaṃbuddhasya śarīrasaṃghātaṃ samucchritamiti | śrutvā ca puna: kutūhalajāta: sahānta:pureṇa kumārai- ramātyairbhaṭabalāgrairnaigamajānapadaiśca draṡṭuṃ saṃprasthita: | evaṃ virūḍhaka:, anāthapiṇḍado grhapati:, rṡidatta: purāṇasthapati:, viśākhā mrgāramātā, anekāni ca prāṇiśatasahasrāṇi kutūhala- jātāni draṡṭuṃ saṃprasthitāni pūrvakaiśca kuśalamūlai: saṃcodyamānāni | yāvadasau antarhita: | tai: śrutam-antarhito’sau bhagavata: kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātadhāturavikopita iti | śrutvā ca punasteṡāṃ du:khadaurmanasyamutpannam-vrthā asmākamāgamanaṃ jātamiti | athānyatamena copāsakena sa pradeśa: pradakṡiṇīkrta: | evaṃ ca cetasā cittamabhisaṃskrtamasmānme padāvihārāt kiyat puṇyaṃ bhaviṡyatīti | atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṡate- @049 śataṃsahasrāṇi suvarṇaniṡkā jāmbūnadā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitta: padāvihāraṃ prakaroti vidvān ||1|| anyatamena upāsakena tasmin pradeśe mrttikāpiṇḍo datta: | evaṃ ca cittamabhisaṃskrtam- padāvihārasya tāvadiyat puṇyamākhyātaṃ bhagavatā anyatra | mrttikāpiṇḍasya kiyat puṇyaṃ bhaviṡyatīti ? atha bhagavāṃstasyāpi cetasā cittamājñāya gāthāṃ bhāṡate- śataṃsahasrāṇi suvarṇaniṡkā jāmbūnadā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitta āropayenmrttikapiṇḍamekam ||2|| tata: śrutvā anekai: prāṇiśatasahasrairmrttikāpiṇḍasamāropaṇaṃ krtam | aparaistatra muktapuṡpāṇyavakṡiptāni, evaṃ ca cittamabhisaṃskrtam-padāvihārasya mrttikāpiṇḍasya ceyat puṇyamuktaṃ bhagavatā, asmākaṃ tu muktapuṡpāṇāṃ kiyat puṇyaṃ bhaviṡyatīti ? atha bhagavāṃsteṡā- mapi cetasā cittamājñāya gāthāṃ bhāṡate- śataṃsahasrāṇi suvarṇaniṡkā jāmbūnadā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitta: āropayenmuktasupuṡparāśim ||3|| aparaistatra mālāvihāra: krta:, cittaṃ cābhisaṃskrtam-muktapuṡpāṇāṃ bhagavatā iyat puṇyamuktam | asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṡyatīti ? atha bhagavāṃsteṡāmapi cetasā cittamājñāya gāthāṃ bhāṡate- śataṃsahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitto mālāvihāraṃ prakaroti vidvān ||4|| aparaistatra pradīpamālā dattā, cittaṃ cābhisaṃskrtam-mālāvihārasya bhagavatā iyat puṇyamuktam | asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṡyatīti ? atha bhagavāṃsteṡāmapi cetasā cittamājñāya gāthāṃ bhāṡate- @050 śataṃsahasrāṇi suvarṇakoṭyo jāmbūnadā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitta: pradīpadānaṃ prakaroti vidvān ||5|| aparaistatra gandhābhiṡeko datta: | evaṃ cetasā cittamabhisaṃskrtam-pradīpasya bhagavatā iyat puṇyamuktam | asmākaṃ gandhābhiṡekasya kiyatpuṇyaṃ bhaviṡyatīti ? atha bhagavāṃsteṡāmapi cetasā cittamājñāya gāthāṃ bhāṡate- śataṃsahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitto gandhābhiṡekaṃ prakaroti vidvān ||6|| aparaistatra chatradhvajapatākāropaṇaṃ krtam | evaṃ ca…cetasā cittamājñāya gāthāṃ bāṡate- tiṡṭhantaṃ pūjayedyacca yaccāpi parinirvrtam | samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṡatā ||7|| evaṃ hyacintiyā buddhā buddhadharmā’pyacintiyā | acintiye prasannānāṃ vipāko’pi acintiya: ||8|| teṡāmacintiyānāmapratihatadharmacakravartinām | samyaksaṃbuddhānāṃ nālaṃ guṇapāramadhigantum ||9|| iti || tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā krtā, yāṃ śrutvā anekai: prāṇiśatasahasrairmahān viśeṡo’dhigata: | kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṃ samyaksaṃbodhau, kaiścinmūrdhāgatāni, kaiścinmūrdhāna:, kaiści- duṡṇagatānyāsāditāni, kaiścit satyānulomā: kṡāntaya:, kaiścitsrotaāpattiphalaṃ sākṡā- tkrtam, kaiścit sakrdāgamiphalam, kaiścit sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | yadbhūyasā buddhanimnā dharmapravaṇā: saṃghaprāgbhārā vyavasthāpitā: || atha anāthapiṇḍado grhapatirbhagavantamidamavocat-yadi bhagavānanujānīyāt, atra mahaṃ praj~āpayeyam | anujānāmi grhapate, prajñāpayitavyam | tato’nāthapiṇḍadena grhapatinā maha: prajñāpita: | toyikāmaha iti saṃjñā saṃvrttā || idamavocadbhagavān | āttamanasa: te bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne indranāmabrāhmaṇāvadānaṃ ṡaṡṭham || @051 7 nagarāvalambikāvadānam | atha bhagavān kośaleṡu janapadeṡu cārikāṃ caran śrāvastīmanuprāpta: | śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme | aśrauṡīdanāthapiṇḍado grhapati:-bhagavān kośa- leṡu janapadeṡu cārikāṃ caran śrāvastīmanuprāpta: | śrāvastyāṃ viharati jetavane anāthapiṇḍada- syārāma iti | śrutvā ca punaryena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇamanāthapiṇḍadaṃ grhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | anāthapiṇḍado grhapati: utthāyāsanādekāṃsamuttarā- saṅgaṃ krtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat—adhivāsayatu me bhagavān śvo’ntargrhe bhaktena sārdhaṃ bhikṡusaṃghena iti | adhivāsayati bhagavānanāthapiṇḍadasya grhapate- stūṡṇībhāvena | anāthapiṇḍado grhapatirbhagavatastūṡṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṡitamabhinandyānumodya bhagavata: pādau śirasā vanditvā bhagavato’ntikāt prakrānto yena svaniveśanaṃ tenopasaṃkrānta: | upasaṃkramya dauvārikaṃ puruṡamāmantrayate—na tāvadbho: puruṡa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṡusaṃghena bhuktaṃ bhavati | tata: paścādahaṃ tīrthyānāṃ dāsyāmīti | evamāryeti dauvārika: puruṡo’nāthapiṇḍadasya grhapate: pratyaśrauṡīt | anāthapiṇḍado grhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udakamaṇīn pratiṡṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvara- mādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena anāthapiṇḍadasya grhapaterbhaktābhisārasteno- pasaṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | atha anāthapiṇḍado grhapati: sukhopaniṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanī- yena svahastaṃ saṃtarpayati saṃpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ grhītvā bhagavata: purastānniṡaṇṇo dharmaśravaṇāya || athāyuṡmān mahākāśyapo’nyatamasmādāraṇyakācchayanāsanāt dīrghakeśaśmaśrurlūhacīvaro jetavanaṃ gata: | sa paśyati jetavanaṃ śūnyam | tenopadhivārika: prṡṭa:-kutra buddhapramukho bhikṡu- saṃgha iti | tena samākhyātam—anāthapiṇḍadena grhapatinopanimantrita iti | sa saṃlakṡayati- gacchāmi, tatraiva piṇḍapātaṃ paribhokṡyāmi, buddhapramukhaṃ ca bhikṡusaṃghaṃ paryupāsiṡyāmīti | so’- nāthapiṇḍadasya grhapaterniveśanaṃ gata: | ato dauvārikena ukta:-ārya tiṡṭha, mā pravekṡyasi | kasyārthāya ? anāthapiṇḍadena grhapatinā ājñā dattā--mā tāvat tīrthyānāṃ praveśaṃ dāsyasi, yāvadbuddhapramukhena bhikṡusaṃghena bhuktam | tata: paścāt tīrthyānāṃ dāsyāmi iti | athāyuṡmān mahākāśyapa: saṃlakṡayati—tasya me lābhā: sulabdhā:, yanmāṃ śrāddhā brāhmaṇagrhapataya: śramaṇaśākya- @052 putrīya iti na jānante | gacchāmi, krpaṇajanasyānugrahaṃ karomīti viditvā udyānaṃ gata: | sa saṃlakṡayati—adya mayā kasyānugraha: kartavya iti | yāvadanyatamā nagarāvalambikā kuṡṭhābhidrutā sarujārtā pakvagātrā bhikṡāmaṭati | sa tasyā: sakāśamupasaṃkrānta: | tasyāśca bhikṡāyāmāyāsa: saṃpanna: | tayā āyuṡmān mahākāśyapo drṡṭa: kāyaprāsādikaścittaprāsādika: śāntena īryāpathena | sā saṃlakṡayati—nūnaṃ mayā evaṃvidhe dakṡiṇīye kārā na krtā, yena me iyamevaṃrūpā samavasthā | yadi āryo mahākāśyapo mamāntikādanukampāmupādāya ācāmaṃ pratigrhṇīyāt, ahamasmai dadyāmiti | tata āyuṡmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam—yadi te bhagini parityaktam, dīyatāmasmin pātra iti | tatastayā cittamabhiprasādya tasmin pātre dattam | makṡikā ca patitā | sā tāmapanetumārabdhā | tasyāstasminnācāme’ṅguli: patitā | saṃlakṡayati—kiṃ cāpyāryeṇa mama cittānurakṡayā na cchorita:, api tu na paribhokṡyatīti | athāyuṡmatā mahā- kāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṡamanyatamaṃ kuḍyamūlaṃ niśritya paribhuktam | sā saṃlakṡayati—kiṃ cāpi āryeṇa mama cittānurakṡayā paribhuktam, nānenāhāreṇāhārakrtyaṃ kariṡyati iti | athāyuṡmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat— bhagini prāmodyamutpādayasi, ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṡyāmi iti | tasyā atīva audbilyamutpannam—mamāryeṇa mahākāśyapena piṇḍapāta: pratigrhīta iti | tata āyuṡmatī mahākāśyape cittamabhiprasādya kālaṃ gatā tuṡite devanikāye upapannā | sā śakreṇa devendreṇa drṡṭā ācāmaṃ pratipādayantī cittamabhiprasādayantī kālaṃ ca kurvāṇā | no tu drṡṭā kutropapannā iti | sa narakān vyavalokayitumārabdho na paśyati, tiryak ca pretaṃ ca manuṡyāṃścāturmahārājikān devāṃstrāyastriṃśān yāvanna paśyati | tathā hyadhastāddevānāṃ jñānadarśanaṃ pravartate no tūpariṡṭāt | atha śakro devānāmindro yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya gāthābhigītena praśnaṃ papraccha— carata: piṇḍapātaṃ hi kāśyapasya mahātmana: | kutrāsau modate nārī kāśyapācāmadāyikā ||1|| bhagavānāha— tuṡitā nāma te devā: sarvakāmasamrddhaya: | yatrāsau modate nārī kāśyapācāmadāyikā ||2|| iti || atha śakrasya devānāmindrasyaitadabhavat-ime ca tāvanmanuṡyā: puṇyāpuṇyānāmapratyakṡa- darśino dānāni dadati, puṇyāni kurvanti | ahaṃ pratyakṡadarśanena puṇyānāṃ svapuṇyaphale vyavasthita: kasmāt dānāni na dadāmi, puṇyāni vā na karomi ? ayamāryo mahākāśyapo dīnānāthakrpaṇavanīpakānukampī | yannvahamenaṃ piṇḍakena pratipādayeyam | iti viditvā krpaṇavīthyāṃ grhaṃ nirmitavān | avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinimārya udūḍhaśiraska: saṇaśāṭikānivāsita: sphaṭitapāṇipādo vastraṃ vāyitu- @053 mārabdha: | śacī api devakanyā kuvindanaryā veśadhāriṇī tasarikāṃ kartumārabdhā | pārśve cāsyā divyā sudhā sajjīkrtā tiṡṭhati | athāyuṡmān mahākāśyapa: krpaṇānāthavanīpaka- janānukampako’nupūrveṇa tadgrhamanuprāpta: | du:khitako’yamiti krtvā dvāre sthitena pātraṃ prasāritam | śakreṇa devānāmindreṇa divyayā sudhayā pūritam | athāyuṡmato mahākāśyapasyai- tadabhavat— divyaṃ cāsya sudhābhaktamayaṃ ca grhavistara: | suviruddhamiti krtvā jāto me hrdi saṃśaya: ||3|| iti || dharmatā hyeṡā--asamanvāhrtya arhatāṃ jñānadarśanaṃ na pravartate | sa samanvāhartuṃ pravrtta: | yāvat paśyati śakraṃ devendram | sa kathayati—kauśika, kiṃ du:khitajanasyāntarāyaṃ karoṡi, yasya te bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalya: samūla ārūḍho yathāpi tattathā- gatenārhatā samyaksaṃbuddhena | ārya mahākāśyapa kiṃ du:khitajanasyāntarāyaṃ karomi ? ime tāvat manuṡyā: puṇyānāmapratyakṡadarśino dānāni dadati puṇyāni kurvanti | ahaṃ pratyakṡadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi ? nanu coktaṃ bhagavatā-- karaṇīyāni puṇyāni du:khā hyakrtapuṇyatā | krtapuṇyāni modante asmiṃlloke paratra ca ||4|| tata:prabhrti āyuṡmān mahākāśyapa: samanvāhrtya kulāni piṇḍapātaṃ praveṡṭumārabdha: | atha śakro devendra ākāśasthaścāyuṡmato mahākāśyapasya piṇḍapātaṃ carato divyayā sudhayā pātraṃ pūrayati | āyuṡmānapi mahākāśyapa: pātramadhomukhaṃ karoti | annapānaṃ choryate | etat prakaraṇaṃ bhikṡavo bhagavata ārocayanti | bhagavānāha—tasmādanujānāmi piṇḍopadhānaṃ dhāra- yitavyamiti || sāmantakena śabdo visrta:-amukayā nagarāvalambikayā āryo mahākāśyapa ācā- mena pratipādita:, sā ca tuṡite devanikāye upapannā iti | rājñā prasenajitā kauśalena śrutam-amukayā nagarāvalambikayā āryo mahākāśyapa ācāmena pratipādita: | sā tuṡite deve upapannā iti | śrutvā ca punaryena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati, anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha rājā prasenajit kauśalaṃ utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat— adhivāsayatu me bhagavānāryamahākāśyapamuddiśya bhaktaṃ saptāhena iti | adhivāsayati bhagavān rājña: prasenajita: kauśalasya tūṡṇībhāvena | atha rājā prasenajit kauśalo bhagavatastūṡṇī- bhāvenādhivāsanāṃ viditvā bhagavato’ntikāt prakrānta: | atha rājā prasenajit kauśala- stāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni @054 prajñāpya udakamaṇīn pratiṡṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena rājña: prasenajita: kauśalasya bhaktābhisārastenopa- saṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | atha rājā prasenajit kauśala: sukhopaniṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati | anyatamaśca kroḍamallako vrddhānte cittamabhiprasādayaṃstiṡṭhati- ayaṃ rājā pratyakṡadarśī eva puṇyānāṃ sve puṇyaphale pratiṡṭhāpito’trpta eva puṇyairdānāni dadāti, puṇyāni karoti | atha rājā prasenajit kauśalo’nekaparyāyeṇa buddhapramukhaṃ bhikṡu- saṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ grhītvā bhagavata: purastāt niṡaṇṇo dharmaśrava- ṇāya | tato bhagavatā abhihita:-mahārāja, kasya nāmnā dakṡiṇāmādiśāmi ? kiṃ tava, āho- svidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti ? rājā saṃlakṡayati—mama bhagavān piṇḍapātaṃ paribhuṅkte | ko’nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṡyatīti viditvā kathayati—bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṡiṇāmādiśatu iti | tato bhagavatā kroḍamallakasya nāmnā dakṡiṇā ādiṡṭā | evaṃ yāvat ṡaḍdivasān | tato’nyadivase rājā kare kapolaṃ dattvā cintāparo vyavasthita:-mama bhagavān piṇḍapātaṃ paribhuṅkte, kroḍamalla- kasya nāmnā dakṡiṇāmādiśati iti | so’mātyairdrṡṭa: | te kathayanti—kimarthaṃ kare kapolaṃ dattvā cintāparo vyavasthita iti ? rājā kathayati—bhavanta:, kathaṃ na cintāparastiṡṭhāmi, yatredānīṃ sa bhagavān mama piṇḍapātaṃ paribhuṅkte, kroḍamallakasya nāmnā dakṡiṇāmādiśatīti ? tatraiko vrddho’mātya: kathayati—alpotsuko bhavatu | vayaṃ tathā kariṡyāmo yathā śvo bhagavān devasyaiva nāmnā dakṡiṇāmādiśatīti | tai: pauruṡeyāṇāmājñā dattā yata: śvo bhavadbhi: praṇīta āhāra: sajjīkartavya: prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṡūṇāṃ pātre patati upārdhaṃ bhūmau iti | amātyairaparasmin divase prabhūta āhāra: sajjīkrta: praṇītaśca | tata: sukhopa- niṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ pariveṡitumārabdhā: | upārdhaṃ bhikṡūṇāṃ pātre patati, upārdhaṃ bhūmau | tata: kroḍamallakā: pradhāvitā:-bhūmau nipatitaṃ grhṇīma iti | te pariveṡakairnivāritā: | tata: kroḍamallaka: kathayati-yadyasya rājña: prabhūtamannam, svāpateyamasti, santyanye’pi asma- dvidhā du:khitakā ākāṅkṡante | kimarthaṃ na dīyate ? kimanenāparibhogaṃ choritena iti | tasya kroḍamallakasya cittavikṡepo jāta:-na śakyaṃ tena tathā cittaṃ prasādayituṃ yathā pūrvam | tato rājā buddhapramukhaṃ bhikṡusaṃghaṃ bhojayitvā na mama nāmnā dakṡiṇāmādiśatīti viditvā dakṡiṇā- maśrutvaiva praviṡṭa: | tato bhagavatā rājña: prasenajita: kauśalasya nāmnā dakṡiṇā ādiṡṭā- hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamam | paśyasi (?) phalaṃ hi rūkṡikāyā alavaṇikāyā: kulmāṡapiṇḍikāyā: ||5|| @055 athāyuṡmānānando bhagavantamidamavocat—bahuśo bhadanta bhagavatā rājña: prasenajita: kauśalasya niveśane bhuktvā nāmnā dakṡiṇāmādiṡṭā | nābhijānāmi kadācidevaṃ- rūpāṃ dakṡiṇāmādiṡṭapūrvām | bhagavānāha—icchasi tvamānanda rājña: prasenajita: kauśalasyā- lavaṇikāṃ kulmāṡapiṇḍikāmārabhya karmaplotiṃ śrotum ? etasya bhagavan kāla:, etasya sugata samaya: | ayaṃ bhagavān rājña: prasenajita: kauśalasyālavaṇikāṃ kulmāṡapiṇḍikāmārabhya karma- plotiṃ varṇayet, bhagavata: śrutvā bhikṡavo dhārayiṡyanti iti | tatra bhagavān bhikṡūnāmantrayate sma- bhūtapūrvaṃ bhikṡavo’nyatamasmin karpaṭake grhapati: prativasati | tena sadrśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: putro jāta: | sa unnīto vardhita: paṭu: saṃvrtta: | yāvadasau grhapati: patnīmā- mantrayate—bhadre, jāto’smākamrṇahārako dhanahārakaśca | gacchāmi paṇyamādāya deśāntaramiti | sā kathayati—āryaputra, etat kuruṡva iti | sa paṇyamādāya deśāntaraṃ gata: | tatraivānayena vyasanamāpanna: | alpaparicchado’sau grhapati: | tasya grhapaterdhanajātaṃ parikṡīṇam | so’sya putro du:khito jāta: | tasya grhapatervayasyaka: | tena tasya dārakasya mātā abhihitā- ayaṃ tava putra: kṡetraṃ rakṡatu, ahamasya sukhaṃ bhaktena yogodvahanaṃ kariṡyāmi | evaṃ bhavatu | sa tasya kṡetraṃ rakṡitumārabdha: | sa tasya sukhaṃ bhaktakena yogodvahanaṃ kartumārabdha: | yāvadapareṇa samayena parvaṇī pratyupasthitā | tasya dārakasya mātā saṃlakṡayati—adya grhapatipatnī suhr- tsaṃbandhibāndhavā: saha śramaṇabrāhmaṇabhojanena vyagrā bhaviṡyati | bhaviṡyati | gacchāmi sānukālaṃ tasya dārakasya bhaktaṃ nayāmi iti | sā sānukālaṃ gatvā grhapatipatnyā etamarthaṃ nivedayati | sā ruṡitā kathayati—na tāvacchramaṇabrāhmaṇebhyo dadāmi jñātīnāṃ vā, tāvat preṡyamanuṡyāya dadāmi ? adya tāvat tiṡṭhatu, śvo dviguṇaṃ dāsyāmīti | tatastasya dārakasya mātā saṃlakṡayati—mā me putro bubhukṡitaka: sthāsyatīti | tayā ātmano’rthe’lavaṇikā kulmāṡapiṇḍikā saṃpāditā | sā tāmādāya gatā | tena dārakeṇa dūrata eva drṡṭā | sa kathayati—amba, asti kiṃcinmrṡṭaṃ mrṡṭam ? sā kathayati—putra, yadeva prātidaivasikaṃ tadapyadya nāsti | mayā ātmano’rthe’lava- ṇikā kulmāṡapiṇḍikā sādhitā | tāmahaṃ grhītvā āgatā | etāṃ paribhuṅkṡveti | sa kathayati—sthāpayitvā gacchasveti | sā sthāpayitvā prakrāntā || asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakā: prāntaśaya- nāsanabhaktā ekadakṡiṇīyā lokasya | yāvadanyatama: pratyekabuddhastatpradeśamanuprāpta: | sa tena drṡṭa: kāyaprāsādikaścitraprāsādikaśca śānteryāpathavartī | sa saṃlakṡayati—nūnaṃ mayā evaṃvidhe sadbhūte dakṡiṇīye kārā na krtā, yena me īdrśī samavasthā | yadyayaṃ mamāntikādalavaṇikāṃ kulmāṡa- piṇḍikāṃ pratigrhṇīyāt, ahamasmai dadyāmiti | tato’sau pratyekabuddhastasya daridrapuruṡasya cetasā cittamājñāya pātraṃ prasāritavān—bhadramukha, sacette parityaktam, dīyatāmasmin pātra iti | tatastena tīvreṇa prasādena sā alavaṇikā kulmāṡapiṇḍikā tasmai pratyekabuddhāya pratipāditā || @056 kiṃ manyadhve bhikṡavo yo’sau daridrapuruṡa:, eṡa evāsau rājā prasenajit kauśalastena kālena tena samayena | yadanena pratyekabuddhāyālavaṇikā kulmāṡapiṇḍikā pratipāditā, tena karmaṇā ṡaṭkrtvo deveṡu trāyastriṃśeṡu rājyaiśvaryādhipatyaṃ kāritavān, ṡaṭkrtvo’syāmeva śrāvastyāṃ rājā kṡatriyo mūrdhnābhiṡikta:, tenaiva ca karmaṇā avaśeṡeṇa etarhi rājā kṡatriyo mūrdhnābhiṡikta: saṃvrtta: | so’sya piṇḍako vipakva: | tamahaṃ saṃdhāya kathayāmi- hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanairgamanam | paśyasi phalaṃ hi rūkṡikāyā alavaṇikāyā kulmāṡapiṇḍakāyā: || iti | sāmantakena śabdo visrta:--bhagavatā rājña: prasenajito’lavaṇikāṃ kulmāṡapiṇḍikā- mārabhya karmaplotirvyākrtā iti | rājñāpi prasenajitā śrutam | sa yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇaṃ rājānaṃ prasenajitaṃ kauśalaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡa- yati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha rājā prasenajit kauśala utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā bhagavantamidamavocat-adhi- vāsayatu me bhagavān traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārai: sārdhaṃ saṃgheneti | adhivāsayati bhagavān rājña: prasenajita: kauśalasya tūṡṇībhāvena | tato rājñā prasenajitā kauśalena buddhapramukhāya bhikṡusaṃghāya traimāsyaṃ śatarasaṃ bhojanaṃ dattam | ekaikaśca bhikṡu: śatasahasreṇa vastreṇācchādita: | tailasya ca kumbhakoṭiṃ samudānīya dīpamālā abhyu- dyato dātum | tatra bhakte pūjāyāṃ ca mahān kolāhalo jāta: | yāvadanyatamā nagarāvalambikā atīva du:khitā | tayā kroḍamallakena bhikṡāmaṭantyā uccaśabda: śruta: | śrutvā ca puna: prcchati- bhavanta:, kimeṡa uccaśabdo mahāśabda iti | aparai: samākhyātam—rājñā prasenajitā kauśalena buddhapramukho bhikṡusaṃghastraimāsyaṃ bhojita:, ekaikaśca bhikṡu: śatasahasreṇa vastreṇa ācchādita:, tailasya kumbhakoṭiṃ ca samudānīya dīpamālā abhyudyato dātumiti | tatastasyā nagarāvalambi- kāyā etadabhavat—ayaṃ tāvadrājā prasenajit kauśala: puṇyairatrpto’dyāpi dānāni dadāti, puṇyāni karoti | yannvahamapi kutaścit samudānīya bhagavata: pradīpaṃ dadyāmiti | tayā khaṇḍamallake tailasya stokaṃ yācayitvā pradīpaṃ prajvālya bhagavataścaṅkrame datta: | pādayornipatya praṇidhānaṃ krtam—anenāhaṃ kuśalamūlena yathāyaṃ bhagavān śākyamunirvarṡaśatāyuṡi prajāyāṃ śākyamunirnāma śāstā loka utpanna:, evamahamapi varṡaśatāyuṡi prajāyāṃ śākyamunireva śāstā bhaveyam | yathā cāsya śāriputramaudgalyāyanāgrayugaṃ bhadrayugamānando bhikṡurupasthāyaka:, śuddhodana: pitā, mātā mahāmāyā, rāhulabhadra: kumāra: putra: | yathāyaṃ bhagavān dhātuvibhāgaṃ krtvā parinirvāsyati, evamahamapi dhātuvibhāgaṃ krtvā parinirvāpayeyamiti | yāvat sarve te dīpā nairvāṇā: | sa tayā prajvalita: pradīpa: prajvalatyeva | dharmatā khalu buddhānāṃ bhagavatām—na tāvadupasthāyakā: pratisaṃlīyante na yāvadbuddhā bhagavanta: pratisaṃlīnā iti | athāyuṡmānānanda: saṃlakṡayati—asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti | yannvahaṃ dīpaṃ @057 nirvāpayeyamiti | sa hastena nirvāpayitumārabdho na śaknoti | tataścīvarakarṇikena, tato vyajanena, tathāpi na śaknoti nirvāpayitum | tatra bhagavānāyuṡmantamānandamāmantrayate—kimeta- dānandeti | sa kathayati—bhagavan, mama buddhirutpannā-asthānamanavakāśo yadbuddhā bhagavanta āloke śayyāṃ kalpayanti | yannvahaṃ dīpaṃ nirvāpayeyamiti | so’haṃ hastena nirvāpayitumārabdho na śaknomi, tataścīvarakarṇikena, tato vyajanena, tathāpi na śaknomīti | bhagavānāha—kheda- mānanda āpatsyase | yadi vairambhakā api vāyavo vāyeyu:, te’pi na śaknuyurnirvāpayituṃ prāgeva hastagataścīvarakarṇiko vyajanaṃ vā | tathā hi—aya pradīpastayā dārikayā mahatā cittābhi- saṃskāreṇa prajvalita: | api tu ānanda bhaviṡyatyasau dārikā varṡaśatāyuṡi prajāyāṃ śākya- munirnāma tathāgato’rhan samyaksaṃbuddha: | śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugam, ānando bhikṡurupāsaka:, śuddhodana: pitā, mahāmāyā mātā, kapilavastu nagaram, rāhulabhadra: kumāra: putra: | sāpi dhātuvibhāgaṃ krtvā parinirvāsyatīti || idamavocadbhagavān | āttamanasaste ca bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne nagarāvalambikāvadānaṃ saptamam || @058 8 supriyāvadānam | buddho bhagavān śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurairbrāhmaṇairgrhapatibhi: śreṡṭhibhi: sārthavāhairdevai- rnāgairyakṡairasurairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgha: | tatra khalu varṡāvāsaṃ bhagavānupagato jetavane anāthapiṇḍadasyārāme | atha tadaiva pravāraṇāyāṃ pratyupasthitāyāṃ saṃbahulā: śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntā: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇā: | ekāntaniṡaṇṇān saṃbahulān śrāvastīnivāsino vaṇijo bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha saṃbahulā: śrāvastīnivāsino vaṇijo bhagavato bhāṡitamabhinandyānumodya bhagavata: pādau śirasā vanditvā bhagavato’ntikāt prakrāntā:, yenāyuṡmānānandastenopasaṃkrāntā: | upa- saṃkramyāyuṡmata ānandasya pādau śirasā vanditvā ekānte niṡaṇṇā: | saṃbahulān śrāvastī- nivāsino vaṇija āyuṡmānānando dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha te vaṇija utthāyāsanebhya: ekāṃsamuttarāsaṅgaṃ krtvā yenāyuṡmānānandastenāñjaliṃ praṇamya āyuṡmantamānandamidamavocan-kiṃcitte āryānanda śrutaṃ varṡoṡito bhagavān katameṡu janapadeṡu cārikāṃ cariṡyatīti, yadvayaṃ tadyātrikaṃ bhāṇḍaṃ samudānīmahe ? dharmatā caiṡā ṡaṇmahānagara- nivāsino vaṇijo yasyāṃ diśi buddhā bhagavanto gantukāmā bhavanti, tadyātrikabhāṇḍaṃ samudānayanti | sa kathayati—buddhaṃ bhagavantaṃ kiṃ na prcchatha ? durāsadā hi buddhā bhagavanto duṡprasahā: | na śaknumo vayaṃ bhagavantaṃ praṡṭum | mamāpi bhavanto durāsadā hi buddhā bhagavanto duṡprasahā: | ahamapi na śaknomi bhagavantaṃ praṡṭum | yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṡprasahā:, kathaṃ bhadantānando jānīte’mukāṃ diśaṃ bhagavān gamiṡyatīti ? nimittena vā bhavanta: parikathayā vā | kathaṃ nimittena ? yāṃ diśaṃ bhagavān gantukāmastato’bhimukho niṡīdati, evaṃ nimittena | kathaṃ parikathayā ? teṡāṃ janapadānāṃ varṇaṃ bhāṡate, evaṃ parikathayā | kutomukho bhadantānanda bhagavān niṡīdati, katameṡāṃ ca janapadānāṃ varṇaṃ bhāṡate ? magadhābhi- mukho bhavanto bhagavān niṡīdati, māgadhakānāṃ janapadānāṃ varṇaṃ bhāṡate | api tu bhavanto’ṡṭā- daśānuśaṃsā buddhacārikāyām | katame’ṡṭādaśa ? nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṡuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṡyāmanuṡyabhayam | kālena ca kālaṃ divyāni rūpāṇi drśyante, divyā: śabdā: śrūyante, udārāścāvabhāsā: prajñāyante, ātmavyākaraṇāni ca śrūyante, dharmasaṃbhoga āmiṡasaṃbhogo’lpābādhā ca buddhacandrikā || @059 atha saṃbahulā: śrāvastīnivāsino vaṇija: āyuṡmata: ānandasya bhāṡitamabhi- nandyānumodya āyuṡmata ānandasya pādau śirasā vanditvā utthāyāsanāt prakrāntā: | dharmatā khalu buddhā bhagavanto jīvanto dhriyanto yāpayanto mahākaruṇayā saṃcodyamānā: parānugrahapravrttā: kālena kālamaraṇyacārikāṃ caranti, nadīcārikāṃ parvatacārikāṃ śmaśānacārikāṃ janapada- cārikāṃ caranti | asmiṃstvarthe buddho bhagavān magadheṡu janapadacārikāṃ cartukāmastadeva pravāraṇāṃ pravārayitvā āyuṡmantamānandamāmantrayate sma-gaccha ānanda, bhikṡūṇāmārocaya—ita: saptame divase tathāgato magadheṡu janapadeṡu cārikāṃ cariṡyati | yo yuṡmākamutsahate tathāgatena sārdhaṃ janapada- cārikāṃ cartum, sa cīvarakarma karotu | evaṃ bhadantetyāyuṡmānānando bhagavata: pratiśrutya bhikṡūṇā- mārocayati—bhagavānāyuṡyanta ita: saptame divase magadheṡu janapadeṡu cārikāṃ cariṡyati | yo yuṡmākamutsahate bhagavatā sārdhaṃ magadheṡu janapadeṡu cārikāṃ cartum, sa cīvarakarma karotu | atha bhagavān bhikṡugaṇaparivrto bhikṡusaṃghapuraskrta: saṃbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇa- grhapatibhi: sārdhaṃ magadheṡu janapadeṡu cārikāṃ prakrānta: || atha saṃbahulāśca śrāvastīnivāsino vaṇijo yena bhagavāṃstenopasaṃkrāntā: | upasaṃkramya bhagavata: pādau śirasā vanditvā bhagavantamidamavocan—adhivāsayatvasmākaṃ bhagavān yāvacca śrāvastī yāvacca rājagrham, atrāntarā cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārai: sārdhaṃ bhikṡusaṃghena | adhivāsayati bhagavān saṃbahulānāṃ śrāvastīnivāsināṃ vaṇijāṃ tūṡṇībhāvena | atha saṃbahulā: śrāvastīnivāsino vaṇijo bhagavatastūṡṇībhāvenādhivāsanāṃ viditvā bhagavato’ntikāt prakrāntā: || atha saṃprasthite buddhe bhagavati antarā ca śrāvastīmantarā ca rājagrham, atrāntarā- nmahāṭavyāṃ caurasahasraṃ prativasati | adrākṡīttaccaurasahasraṃ bhagavantaṃ sārthaparivrtaṃ bhikṡusaṃghapura- skrtam | drṡṭvā ca puna: parasparaṃ kathayanti—gacchatu bhagavān saśrāvakasaṃgha: | śeṡaṃ sārthaṃ muṡi- ṡyāma: | ityanuvicintya sarve javena prasrtā yena sārtha: | bhagavatā abhihita:-kimetadbhavanta: samārabdham ? caurā: kathayanti—vayaṃ smo bhadanta caurā aṭavīcarā: | nāsmākaṃ krṡirna vāṇijyā na gaurakṡyam | anenopakrameṇa jīvikāṃ kalpayāma: | gacchatu bhagavān saśrāvakasaṃgha: | śeṡaṃ sārthaṃ muṡiṡyāma: | bhagavānāha—mamaiṡa sārtha: saṃniśrita: | api tu sakalasya sārthasya parigaṇayya suvarṇaṃ grhṇīdhvam | tathā bhavatviti caurasahasreṇa pratijñātam | asmin sārthe ye upāsakā vaṇijastai: krtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam—iyanti śatāni sahasrāṇi ceti | tatasteṡāṃ caurāṇāṃ sārthaniṡkrayārthaṃ bhagavatā nidhānaṃ darśitam | tatastena caurasahasreṇa sārthamūlyapramāṇaṃ suvarṇaṃ grhītam, avaśiṡṭaṃ tatraivāntarhitam | evaṃ bhagavatā sārthaścauṃrasahasrāt pratimokṡita: || anupūrveṇa bhagavān rājagrhamanuprāpta: | punarapi bhagavān sārthaparivrto bhikṡusaṃgha- puraskrto rājagrhāt śrāvastīṃ saṃprasthita: | tathaiva caurasahasrasakāśāt sārtho niṡkrīta: | @060 evaṃ dvitricatuṡpañcaṡaḍvārāṃśca caurasahasrasakāśādāgamanagamanena sārtha: paritrāto mūlyaṃ cānupradattam | saptamaṃ tu vāraṃ bhagavān sārtharahito bhikṡusaṃghapuraskrta: śrāvastyā rājagrhaṃ saṃpra- sthita: | adrākṡīccaurasahasraṃ buddhaṃ bhagavantaṃ sārthavirahitaṃ bhikṡusaṃghaparivrtam | drṡṭvā ca puna: parasparaṃ saṃlapanti—bhagavān gacchatu, bhikṡusaṃghaṃ muṡiṡyāma: | tatkasya heto: ? eṡo hi bhagavān suvarṇaprada: | ityuktvā sarvajavena pradhāvitā bhikṡūn muṡitumārabdhā: | bhagavatā cābhihitā:-vatsā:, mama ete śrāvakā: | caurā: kathayanti—jānāsyeva bhagavān—vayaṃ caurā aṭavīcarā: | nāsmākaṃ krṡirna vāṇijyā na gaurakṡyam | anena vayaṃ jīvikāṃ kalpayāma: | tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam, evaṃ coktā:-vatsā:, yāvadāptaṃ dhanaṃ grhṇītheti | tatastena caurasahasreṇa tasmānmahānidhānādyāvadāptaṃ suvarṇamādattam, avaśiṡṭaṃ tatraivānta- rhitam | atha bhagavāṃstaccaurasahasraṃ yāvadāptaṃ dhanena saṃtarpayitvā tato’nupūrveṇa rājagrhamanuprāpta: | tatasteṡāṃ caurāṇāṃ buddhirutpannā-yā kācidasmākaṃ śrīsaubhāgyasaṃpat, sarvāsau buddhaṃ bhagavanta- māgamya | yannu vayaṃ bhagavantaṃ saśrāvakasaṃghamasmin pradeśe bhojayema iti | atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānāmekārakṡāṇāmekavīrāṇāmadvayavādināṃ śamathavipaśyanā- vihāriṇāṃ trividhadamathavastukuśalānāṃ caturrddhipādacaraṇatalasupratiṡṭhitānāṃ caturoghottīrṇānāṃ caturṡu saṃgrahavastuṡu dīrgharātrakrtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānāmudārārṡabha- samyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṡaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṡaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṡkāradāyakānāmāryāṡṭāṅgamārgadeśikānāmāryamārgapudgalanāyakānāṃ navānupūrvasamā- pattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprati- viśiṡṭānāṃ trīrātrestrirdivasasya ṡaṭkrtvo rātriṃdivasena buddhacakṡuṡā lokaṃ vyavalokayanti— kasyānavaropitāni kuśalamūlānyavaropayāmi, kasyāvaroṡitāni vivardhayāmi, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭasaṃbādhaprāpta:, kaṃ krcchrasaṃkaṭasaṃbādhāt parimocayāmi, ko’pāyanimna:, ko’pāyapravaṇa:, ko’pāyaprāgbhāra:, kamahamapāyād vyutthāpya svarge mokṡaphale ca pratiṡṭhāpayāmi, kasya kāmapaṅkanimagnasya hastoddhāramanuprayacchāmi, kasya buddhotpādavibhūṡitaṃ lokaṃ saphalīkaromi, kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṡṭhāpayeyam, ko hīyate ko vardhate | apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| yathā hi mātā priyamekaputrakaṃ hyavekṡate rakṡati cāsya jīvitam | tathaiva vaineyajanaṃ tathāgato hyavekṡate rakṡati cāsya saṃtatim ||2|| @061 sarvajñasaṃtānanivāsinī hi kāruṇyadhenurmrgayatyakhinnā | vaineyavatsān bhavadu:khanaṡṭān vatsān praṇaṡṭāniva vatsalā gau: ||3|| tato bhagavāṃsteṡāṃ caurāṇāṃ vaineyakālamapekṡya rājagrhādanupūrveṇa bhikṡugaṇaparivrto bhikṡugaṇapuraskrto dānto dāntaparivāra: śānta: śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāra: pūrvavat yāvanmahākaruṇayā samanvāgata: tāṃ sālāṭavīmanu- prāpta: | adrākṡīttaccaurasahasraṃ buddhaṃ bhagavantaṃ saśrāvakasaṃghaṃ dūrādevāgacchantam | drṡṭvā ca punaścittānyabhiprasādya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādayornipatya bhaga- vantamidamavocan—adhivāsayatu asmākaṃ bhagavān śvo’ntargrhe bhaktena sārdhaṃ bhikṡusaṃghena | adhivāsayati bhagavāṃstasya caurasahasrasya tūṡṇībhāvena | atha caurasahasraṃ bhagavatastūṡṇībhāve- nādhivāsanāṃ viditvā bhagavato’ntikān prakrāntam || atha taccaurasahasraṃ tāṃmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālya- mevotthāya āsanāni prajñapya udakamaṇīn pratiṡṭhāpya, bhagavato dūtena kālamārocayati—samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyase | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena tasya caurasahasrasya bhaktābhi— sārastenopasaṃkrānta: | atha taccaurasahasraṃ buddhapramukhasya bhikṡusaṃghasya candanodakena pādau prakṡālayāmāsa | atha bhagavān prakṡālitapāṇipāda: purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | niṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamamanītapātraṃ nīcatarāṇyāsanāni grhītvā bhagavata: purastānniṡaṇṇā dharmaśravaṇāya | atha bhagavatā teṡāmāśayānuśayaṃ viditvā dhātuṃ prakrtiṃ ca jñātvā tādrśī dharmadeśanā krtā, yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṡaṇṇena viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | drṡṭasatyāśca kathayanti—idamasmākaṃ bhadanta na mātrā krtaṃ na pitrā krtaṃ na rājñā na devatābhirna pūrvapretairna śramaṇabrāhmaṇairneṡṭairna svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya | uddhrto narakatiryakpretebhya: pāda:, pratiṡṭhāpitā devamanuṡyeṡu, paryantīkrta: saṃsāra:, ucchoṡitā rudhirāśrusamudrā:, uttīrṇā aśrusāgarā:, laṅghitā asthiparvatā: | labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | carema vayaṃ bhagavato’ntike brahmacaryam | tato bhagavatā brāhmeṇa svareṇābhihitā:-eta vatsā:, carata brahmacaryam | vācāvasāne bhagavato muṇḍā: saṃvrttā- straidhātukavītarāgā: samaloṡṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyā- vidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhā: | sendropendrāṇāṃ devānāṃ pūjyā mānyā abhivādyāśca saṃvrttā: || @062 bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu: paśya bhadanta bhagavatā idaṃ caurasahasraṃ saptavāraṃ dhanena saṃtarpayitvā atyantaniṡṭhe’nuttare yogakṡeme nirvāṇe pratiṡṭhāpitam | bhagavānāha—na bhikṡava etarhi, yathā atīte’pyadhvani mayā asyaiva caurasahasrasya sakāśādaneka- bhāṇḍasahasra: sārtho niṡkrīta:, na ca śakitā: saṃtarpayitum | tato mayā anekairduṡkaraśata- sahasrairdevamanuṡyaduṡprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṡaśatena sādhayitvā etadeva caurasahasramārabhya krtsno jāmbudvīpa: suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṡairmanorathe- psitaiścopakaraṇaviśeṡai: saṃtarpayitvā daśabhi: kuśalai: karmapathai: pratiṡṭhāpita: | tacchruṇuta— bhūtapūrvaṃ bhikṡavo’tīte’dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma rddhaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśānta- kalikalahaḍimbaḍamarataskaradurbhikṡarogāpagatam | priyamivaikaputrakamiva rājyaṃ kārayati | tena khalu samayena vārāṇasyāṃ priyaseno nāma sārthavāha: prativasati āḍhyo mahādhano mahābhogo vaiśravaṇadhanapratispardhī | tena sadrśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍate ramate paricārayati | atha anyatama udārapuṇyamaheśākhya: sattvo’nyatamasmāt praṇītāddevanikāyā- ccyutvā tasyā: prajāpatyā: kukṡimavakrānta: | pañcāveṇīyā dharmā ihaikatye paṇḍitajātīye mātr- grāme | katame pañca ? raktaṃ puruṡaṃ jānāti, kālaṃ jānāti rtuṃ jānāti, garbhamavakrāntaṃ jānāti, yasyā: sakāśādgarbho’vakrāmati taṃ jānāti, dārakaṃ jānāti dārikāṃ jānāti | saṃceddārako bhavati, dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati |saceddārikā bhavati, vāmaṃ kukṡiṃ niśritya tiṡṭhati | sā āttamanā: svāmina ārocayati—diṡṭyā āryaputra vardhasva, āpanna- sattvāsmi saṃvrttā | yathā ca me dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati, niyataṃ dārako bhaviṡyati | so’pyāttamanāttamanā udānamudānayati—apyevāhaṃ cirakālābhilaṡitaṃ putramukhaṃ paśyeyam | jāto me syānnāvajāta: | krtyāni me kuryāt | bhrta: pratibharet | dāyādyaṃ pratipadyeta | kulavaṃśo me ciraṡṭhitika: syāt | asmākaṃ cāpyatītakālagatānāmuddiśya dānāni datvā puṇyāni krtvā nāmnā dakṡiṇāmādiśet—idaṃ tayoryatratatropapannayorgacchatoranugacchatviti | āpannasattvāṃ caināṃ viditvā upariprāsādatalagatāmayantritāṃ dhārayati—uṡṇa uṡṇopakaraṇai: śīte śītopakaraṇairvaidyaprajñaptairāhārairnātiśītairnātyuṡṇairnātitiktairnātyamlairnātilavaṇairnātimadhurairnātikaṭu- kairnātikaṡāyaistiktāmlalavaṇamadhurakaṭukakaṡāyavivarjitairāhārai: | hārārdhahāravibhūṡitagātrī- mapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarantīmadharimāṃ bhūmim | na cāsyā- kiṃcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya | sā aṡṭānāṃ vā navānāṃ vā māsānā- matyayāt prasūtā | dārako jāto’bhirūpo darśanīya: prāsādiko gaura: kanakavarṇaśchatrā- kāraśirā: pralambabāhurvistīrṇalalāṭa: saṃgatabhrūstuṅganāso drḍhakaṭhinaśarīro mahānagnabala: | tasya jñātaya: saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jāta: mahaṃ krtvā nāmadheyaṃ vyavasthāpayanti—kiṃ bhavatu dārakasya nāma ? ayaṃ dāraka: priyasenasya @063 sārthavāhasya putra: | tadbhavatu dārakasya nāma supriya iti | supriyo dārako’ṡṭābhyo dhātrībhya upanyasto dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍa- nikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhirunnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || yadā mahān saṃvrttastadā lipyāmupanyasta: | saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṡepe hastiparīkṡāyāmaśvaparīkṡāyāṃ ratnaparīkṡāyāṃ dāruparīkṡāyāṃ vastraparīkṡāyāṃ puruṡaparīk%āyāṃ strīparīkṡāyām | nānāpaṇyaparīkṡāsu paryavadāta: sarvaśāstrajña: sarvakalābhijña: sarvaśilpajña: sarvabhūtarutajña: sarvagatigatijña: uddhaṭṭako vācaka: paṇḍita: paṭupracāra: paramatīkṡṇaniśitabuddhi: saṃvrtto’gnikalpa iva jñānena | sa yāni tāni rājñāṃ kṡatriyāṇāṃ mūrdhnābhiṡiktānāṃ janapadaiśvarya- sthāmavīryamanuprāptānāṃ mahāntaṃ prthivīmaṇḍalamabhinirjityādhyāvasatāṃ prthagbhavanti śilpasthāna- karmasthānāni, tadyathā-hastigrīvāyāṃ aśvaprṡṭhe rathe tsarudhanu:ṡu upayāne niryāṇe’ṅkuśagrahe tomara- grahe chedye bhedye muṡṭibandhe padabandhe dūravedhe śabdavedhe’kṡuṇṇavedhe marmavedhe drḍhaprahāritāyām | pañcasu sthāneṡu krtāvī saṃvrtta: | dharmatā caiṡā-na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate | athāpareṇa samayena priyasena: sārthavāho glānībhūta: | sa mūlagaṇḍapatrapuṡpa- phalabhaiṡajyairupasthīyamāno hīyata eva | sarve kṡayāntā nicayā: patanāntā: samucchrayā: | saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam ||4|| iti sa kāladharmeṇa saṃyukta: | kālagate priyasene sārthavāhe brahmadattena kāśirājñā supriyo mahāsārthavāhatve’bhiṡikta: | tena sārthavāhabhūtena iyamevaṃrūpā mahāpratijñā krtā-sarvasattvā mayā dhanena saṃtarpayitavyā: | alpaṃ ca deyaṃ bahavaśca yācakā: | tato’lpairahobhistaddhanaṃ parikṡayaṃ paryādānaṃ gatam | atha supriyo mahāsārthavāha: saṃlakṡayati—alpaṃ ca deyaṃ bahavaśca yācakā: | tato’lpairahobhistaddhanaṃ parikṡayaṃ paryādānaṃ gatam | yannvahaṃ sāmudraṃ yānapātraṃ samudānīya mahāsamudramavatareyaṃ dhanahārika: | tata: supriyo mahāsārthavāha: sāmudrayānapātraṃ samudānīya pañcamātrairvaṇikśatai: sārdhaṃ mahāsamudramavatīrṇa: | tato’nupūrveṇa ratnadvīpaṃ gatvā ratnasaṃgrahaṃ krtvā svastikṡemābhyāṃ mahāsamudrāduttīrya sthalajairvahitrairbhāṇḍamāropya vārāṇasyabhimukha: saṃprasthita: | aṭavīkāntāramadhyagataścaurasahasreṇāsādita: | tataste caurā muṡitukāmā: sarvajavena prasrtā: | supriyeṇa ca sārthavāhenāvalokyābhihitā:-kimetadbhavanta: samārabdham ? caurā: kathayanti- sārthavāha, tvameka: svastikṡemābhyāṃ gaccha, avaśiṡṭaṃ sārthaṃ muṡiṡyāma: | sārthavāha: kathayati— mamaiṡa bhavanta: sārtha: saṃniśrita: | nārhanti bhavanto muṡitum | evamuktāścaurā: kathayanti— vayaṃ sma: sārthavāhacaurā aṭavīcarā: | nāsmākaṃ krṡirna vāṇijyā na gaurakṡyam | anena vayaṃ jīvikāṃ kalpayāma: | teṡāṃ supriya: sārthavāha: kathayati—sārthasya mūlyaṃ bhavanto gaṇyatām | ahameṡāmarthe mūlyaṃ dāsyāmīti | tataste vaṇija: parasparaṃ mūlyaṃ gaṇayitvā caurāṇāṃ niveda- @064 yanti-iyanti śatāni sahasrāṇi ceti | tata: supriyeṇa sārthavāhena bhāṇḍaniṡkrayārthe svaṃ dravyamanupradattam | caurasakāśāt sārtha: paritrāta: | evaṃ dvistriścatu:pañcaṡaḍvārān tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārtha: paritrāto mūlyaṃ cānupradattam | yāvat saptamaṃ tu vāraṃ supriya: sārthavāho mahāsamudramavatīrṇa: | tata: saṃsiddhayānapātro’bhyāgato’ṭavī- kāntāramadhyagatastenaiva caurasahasreṇāsādita: | tataste caurā muṡitukāmā: sarvajavena prasrtā: | supriyeṇa ca sārthavāhenāvalokyābhihitā:-supriyo’haṃ bhavanta: sārthavāha: | caurā: kathayanti— jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarā: | nāsmākaṃ krṡirna vāṇijyaṃ na gaurakṡyam | anena vayaṃ jīvikāṃ kalpayāma: | tata: supriyeṇa sārthavāhena pūrvikāṃ pratijñāmanusmrtya drḍhapratijñena tasya caurasahasrasya bhāṇḍamanupradattam | supriyo mahāsārthavāha: saṃlakṡayati-ime caurā labdhaṃ labdhamarthajātasaṃnicayaṃ kurvanti | mayā ca mahatī pratijñā krtā sarvasattvā dhanena mayā saṃtarpayitavyā iti | so’hamimaṃ caurasahasraṃ na śaknomi dhanena saṃtarpayitum | kathaṃ puna: sarvasattvān dhanena saṃtarpayiṡyāmīti cintāparo middhamavakrānta: || atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanoratha- paripūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati- mā tvaṃ sārthavāha khedamāpadyasva | rddhiṡyati te praṇidhiriti | asti khalu mahāsārthavāha asmi- nneva jambudvīpe badaradvīpo nāma mahāpattano’manuṡyāvacarito maheśākhyamanuṡyādhiṡṭhita: | santi tasmin badaradvīpe pradhānāni ratnāni sarvasattvavicitramanorathaparipūrakāṇi | yadi mahāsārthavāho badaradvīpayātrāṃ sādhayet, evamimāṃ mahatīṃ pratijñāṃ pratinistareta | iyaṃ hi mahāpratijñā śakrabrahmādīnāmapi dustarā, prāgeva manuṡyabhūtasya | ityuktvā sā devatā tatraivāntarhitā | na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṡṭum—katarasyāṃ diśi badaradvīpa:, kathaṃ vā tatra gamyata iti | atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat—aho bata me sā devatā punarapi darśayet, diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrānta: | atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya drḍhodāra- pratijñasyodāravīryaparākramanāmanikṡiptotsāhatāṃ viditvā upasaṃkramya evamāha—mā tvaṃ sārthavāha khedamāpadyasva | asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatā:, uccaiśca pragrhītāśca sapta ca mahānadya: | tān vīryabalena laṅghayitvā antaro- ddānamanulomapratilomadvayamāvarta: śaṅkhanābha: śaṅkhanābhī ca nīlodastārakākṡaśca parvatau nīlagrīva eva ca vairaṃbhā tāmrāṭavī veṇugulma: sapta parvatā: sakaṇṭakā: kṡāranadī triśaṅku: ayaskilamaṡṭā- daśavakro nadīślakṡṇa eva ca dhūmanetramudakaṃ saptāśīviṡaparvatā nadī bhavati paścimā | anu- lomo pratilomo nāma mahāsamudra: | anulomapratilome mahāsamudre manuṡyānavacarite anuloma- pratilomā vāyavo vānti | tatra yo’sau puruṡo bhavati maheśākhyo maheśākhyadevatāparigrhīta:, sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudra- @065 mavatarati | sa yanmāsena gacchati, tadekena divasena pratyāhriyate | evaṃ dvi: tri: | hriyamāṇaśca pratyāhriyamāṇaśca yadi madhyamāmudakadhārāṃ pratipadyate, evamasau maitrībalaparigrhīto lokahitārtha- mabhyudgamyottarati, nistarati, abhiniṡkramati | anulomapratilomaṃ mahāsamudraṃ samatikramya anulomapratilomo nāma parvata: | anulomapratilome mahāparvate’manuṡyāvacarite’nulomapratilomā nāma vāyavo vānti, yai: puruṡastimirīkrtanetro naṡṭasaṃjña: saṃtiṡṭhate | sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṡadhīṃ samanviṡya grhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṡkramitavyam | sacedetaṃ vidhimanu- tiṡṭhate, nāsya saṃmoho bhavati, svastikṡemeṇātikramatyanulomapratilomaṃ mahāparvatam | sacedevaṃ vidhiṃ vā nānutiṡṭhati auṡadhīṃ vā na labhate, labdhvā vā na grhṇāti, sa ṡaṇmāsān muhyati, unmādamapi prāpnoti, ucchritya vā kālaṃ karoti | anulomapratilomaṃ mahāparvataṃ samati- kramya āvarto nāma mahāsamudra: | tatra vairambhakā vāyavo vānti yaistadudakaṃ bhrāmyate | tatra yo’sau puruṡo bhavatyudārapuṇyavipākamaheśākhyo devatāparigrhīta:, sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavarati | sa eka- sminnāvarte saptakrtvo bhrāmayitvā nirudhyate | yojanaṃ gatvā dvitīye āvarte unmajjate | sa tasminnapyāvarte saptakrtvo bhrāmayitvā nirudhyate | evaṃ dvitīye trtīye caturthe pañcame ṡaṡṭhe āvarte saptakrtvo bhrāmayitvā nirudhyate, yojanaṃ gatvā unmajjate | evamasau maitrībalaparigrhīto loka- hitārthamabhyudgata uttarati nistaratyabhiniṡkrāmati | āvartaṃ mahāsamudramabhiniṡkramya āvarto nāma parvato’manuṡyāvacarita: | tatra śaṅkho nāma rākṡasa: prativasati raudra: paraprāṇaharo mahābalo mahākāya: | tasyopariṡṭādyojanamātre śaṅkhanābhī nāmauṡadhī divā dhūmāyate rātrau prajvalati | sā nāgaparigrhītā tiṡṭhati | sa khalu nāgo divā svapiti rātrau carati | tatra tena puruṡeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṡatā nāgaśarīramaviheṭhayatā auṡadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṡadhī grahītavyā | grhītvā netre añjayitvā śirasi baddhvā samālabhya āvarta: parvato’dhiroḍhavya: | sacedetāṃ vidhimanutiṡṭhati, svastikṡemeṇātikrāmati āvartaṃ parvata- maviheṭhita: śaṅkhanābhena rākṡasena | sacedetāṃ vidhiṃ nānutiṡṭhati, auṡadhīṃ vā na labhate, labdhāṃ vā na grhṇāti, tamenaṃ śaṅkhanābho rākṡasa: pañcatvamāpādayati | āvartaṃ parvatamatikramya nīlodo nāma mahāsamudra: | gambhīro’yaṃ gambhīrāvabhāsa: | nīlode mahāsamudre tārākṡo nāma rākṡasa: prativasati raktanetra: pradīptaśiroruho vikrtacaraṇadaśananayana: parvatāyatakukṡi: | sacet svapiti, vivrtānyasya netrāṇi bhavanti, tadyathā acirodito bhāskara: | audārikāścāsya āśvāsapraśvāsā gurugurukā: pravartante yathā meghasya garjato’śanyāṃ ca sphūrjatyāṃ śabda: | yadā jāgarti, nimīlitānyasya bhavanti netrāṇi | tatra tena puruṡeṇa tasmādeva samudrakūlā- nmahāmakarināmauṡadhīṃ samanviṡya grhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plava- māsthāya suptaṃ tārākṡaṃ dakarākṡasaṃ viditvā pūrvabuddhabhāṡitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā @066 mantrapadāṃ dakarākṡasasamīpena gantavyam | sacedetāṃ vidhiṃ nānutiṡṭhati, auṡadhīṃ vā na labhate, labdhāṃ vā na grhṇāti, tamenaṃ tārākṡo dakarākṡasa ojaṃ vā ghaṭṭayati, cittaṃ vā kṡipati, sarveṇa vā sarvaṃ jīvitādvayaparopayati | nīlodaṃ mahāsamudraṃ samatikramya nīlodo nāma mahāparvata: | tatra nīlagrīvo nāma rākṡasa: prativasati pañcaśataparivāra ugratejā raudra: paraprāṇahara: | nīlodo mahā- parvata ekanīlo’khaṇḍo’cchidro’suṡira: saṃvrta ekaghana: | apīdānīmanimiṡaṃ paśyato netrāṇi vyābādhayate, mūrcchāṃ ca saṃjanayati | tasyopariṡṭādyojanamātre’moghā nāmauṡadhī vicitrarūpā | sā nāgaparigrhītā tiṡṭhati | sa khalu nāgo drṡṭiviṡo’pi śvāsaviṡo’pi sparśaviṡo’pi daṃṡṭrā- viṡo’pi | yadā svapiti, tadā dhūmāyate | ya: khalu tena dhūmena mrgo vā pakṡī vā sprśyate, sa pañcatvamāpadyate | tatra tena puruṡeṇa śira:snātenopoṡitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṡatā nāgaśarīramaviheṭhayatā auṡadhī grahītavyā | grhītvā netre añjayitvā śirasi baddhvā samālabhya anena vidhinā jānatānuṡṭhitena nīloda: parvato’bhiroḍhavya: | timiraṃ na bhaviṡyati, mūrcchā ca na bhaviṡyati | na cāsya guhyakā: śarīre prahariṡyanti | sacedetāṃ vidhiṃ nānutiṡṭhati, auṡadhīṃ vā na labhate, labdhāṃ vā na grhṇāti, tamenaṃ nīlagrīvo rākṡasa: pañcatvamāpādayiṡyati | nīlodaṃ parvataṃ samatikramya vairambho nāma mahāsamudra: | vairambhe mahāsamudre vairambhā nāma vāyavo vānti yaistadudakaṃ kṡobhyate, yatrāgatirmakarakacchapavallakaśiśumārādīnāṃ pretapiśācakumbhāṇḍakaṭapūtanādīnāṃ ka: punarvādo manuṡyāṇām | tamutsrjya uttareṇa vairambhasya mahāsamudrasya mahatī tāmrāṭavī anekayojanāyāmavistārā | tasyāstāmrāṭavyā madhye mahat sālavanaṃ mahaccodapānam | tatra tāmrākṡo nāma ajagara: prativasati raudra: paraprāṇahara: parama- durgandha: pañcayojanāyāma: | sa ṡaṇmāsān svapiti | yadā svapiti, tadā asya yojanaṃ sāmanta- kena lālāsya spharitvā tiṡṭhati, yadā jāgarti, alpāsya lālā bhavati | tasyopariṡṭānmahān veṇugulma: | tasmin veṇugulme mahatyaśmaśilā | tāṃ vīryabalena utpāṭya guhā | tasyāṃ guhāyāṃ saṃmohanī nāmauṡadhī | sā rātriṃdivasaṃ prajvalati | tāṃ grhītvā netre añjayitvā śirasi baddhvā samālabhya suptaṃ tāmrākṡamajagaraṃ viditvā auṡadhībalena mantrabalena vā ajagarabhavanasamīpena gantavyam | sacedetāṃ vidhimanutiṡṭhati, svastikṡemābhyāmatikramya aviheṭhitastāmrākṡeṇājagareṇa tata: paścānmūlaphalāni bhakṡayatā gantavyam | mahatīṃ tāmrāṭavīmatikramya sapta parvatā: kaṇṭaka- veṇupraticchannā: | tatra tena puruṡeṇa tāmrapaṭṭai: pādau baddhvā tān parvatān vīryabalena laṅghayitvā sapta kṡāranadya: | tāsāṃ tīre mahāśālmalīvanam | tata: śālmalīphalakai: plavaṃ baddhvā abhi- ruhyātikramitavyā asprśatā pānīyam | sacet sprśet, tadaṅgaṃ śīryate | sapta kṡāranadī: samatikramya triśaṅkurnāma parvata: | triśaṅkau parvate triśaṅkavo nāma kaṇṭakāstīkṡṇā: sutīkṡṇā: | tatastena puruṡeṇa tāmrapaṭṭairvetrapāśai: pādau baddhvā atikramitavyam | triśaṅkuparvatamatikramya triśaṅku- rnāma nadī | triśaṅkavo nāma kaṇṭakāstīkṡṇā aṡṭādaśāṅgulā udake’ntargatāstiṡṭhanti | tatra tena puruṡeṇa śālmalīphalakai: plavaṃ baddhvā atikramitavyamasprśatā pānīyam | sacet patati, @067 tatraivānayena vyasanamāpadyate | yathā triśaṅku: parvata:, evaṃ triśaṅkukā nāma nadī | evamaya- skila: parvato’yaskilā nāma nadī | ayaskilānadīmatikramya aṡṭādaśavakro nāma parvata: | ucchritaśca sarvata: saṃvrto’dvārakaśca | asya na kiṃcit nistaraṇamanyatra vrkṡāgrād vrkṡamadhiruhya gantavyam | aṡṭādaśavakraṃ parvatamatikramya aṡṭādaśavakrikā nāma nadī grāhamakarā- kulā saṃvrtā ca | tatra vetrapāśaṃ baddhvā atikramitavyam | sacet patati, anayena vyasana- māpadyate | aṡṭādaśavakrikāṃ nadīmatikramya ślakṡṇo nāma parvata: | ślakṡṇa: parvato mrdurucchrito- ‘dvārakaśca | na cāsya kiṃcinnistaraṇam | tatrāyaskīlānāṃ koṭyātikramitavyam | ślakṡṇaṃ parvatamatikramya ślakṡṇā nāma nadī grāhamakarākulā | saṃvrtā ca sā nadī | tatra vetrapāśān baddhvā atikramitavyam | sacet patati, anayena vyasanamāpadyate | ślakṡṇāṃ nadīmatikramya dhūmanetro nāma parvato dhūmāyate saṃdhūmāyate | yena khalu tena dhūmena mrgā vā pakṡiṇo vā sprśyante, pañcatvamāpadyante | dhūmanetra: parvata ucchrito mahāprapāto’dvārakaśca | tatra tena puruṡeṇa guhā paryeṡitavyā | guhāṃ samanviṡya tenātra guhādvāramauṡadhibalena mantrabalena ca moktavyam | sā ca khalu guhā āśīviṡaparipūrṇā tiṡṭhati | te khalu āśīviṡā drṡṭiviṡā api, sparśaviṡā api | dhūmanetrasya parvatasyopariṡṭānmahadudakapalvalam | tasminnudakapalvale mahatyaśmaśilā | tāṃ vīryabalenotpāṭya guhā | tasyāṃ guhāyāṃ saṃjīvanī nāmauṡadhī jyotīrasaśca maṇirdīpaprabhāsa: | tāmauṡadhīṃ grhītvā saśīrṡapādaṃ samālabhya tāṃ cauṡadhīṃ grhītvā guhā praveṡṭavyā | auṡadhībalena mantrabalena auṡadhīprabhāvāccāśīviṡā: kāye na kramiṡyanti | evaṃ hi tasmāt parvatā- nnistaraṇaṃ bhaviṡyati | dhūmanetraparvatamatikramya saptāśīviṡaparvatā: | auṡadhībalena mantrabalena ca saptāśīviṡaparvatā atikramitavyā: | saptāśīviṡaparvatānatikramya saptāśīviṡanadya: | tīkṡṇa- gandhā nāma tatrāśīviṡā: | tatra tena puruṡeṇa māṃsapeśyanveṡitavyā | tāsāmāśīviṡanadīnāṃ tīre śālmalīvanam | tata: śālmalīphalakai: plavaṃ baddhvā māṃsapeśyā ātmānamācchādya adhiroḍha- vyam | tatastā āśīviṡā māṃsagandhena pārāt pāraṃ gamiṡyanti | saptāśīviṡamatikramya mahān sudhāvadāta: parvata:, uccaśca pragrhītaśca | so’dhiroḍhavya: | tatra drakṡyasi mahāntaṃ sauvarṇabhūmiṃ prthivīpradeśaṃ puṡpaphalacchāyāvrkṡopaśobhitam | rohitakān janapadān rddhāṃśca kṡemāṃśca subhikṡāṃśca ākīrṇabahujanamanuṡyāṃśca | rohitakaṃ ca mahānagaraṃ dvādaśayojanāyāmaṃ saptayojanavistrtaṃ saptaprākāraparikṡiptaṃ dvāṡaṡṭidvāropaśobhitaṃ bhavanaśatasahasravirājitaṃ suvivikta- rathyāvīthicatvaraśrṅgāṭakāntarāpaṇam | vīṇā vallikā mahatī sughoṡakai: śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvrddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadrśo- dyānasabhāpuṡkariṇīsaṃpannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājā- dhyuṡitaṃ mahāpuruṡavaṇignisevitam | yatra magha: sārthavāha: prativasati abhirūpo darśanīya: prāsādika: paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātra- @068 yāyī | sa te badaradvīpamahāpattanasya pravrttimākhyāsyati, nimittāni ca darśayiṡyati | yathoktaṃ ca vidhimanuṡṭhāsyasi, na ca khedamāpatsyase | evaṃ mahāsārthavāha paramaduṡkarakāraka imāṃ sumerumalayamandarasadrśīṃ drḍhāṃ pratijñāṃ nistariṡyasi | iyaṃ ca mahāpratijñā śakrabrahmādīnāmapi duṡkarā, prāgeva manuṡyabhūtānām || ityuktvā sā devatā tatraivāntarhitā | atha supriya: sārthavāha: suptapratibuddho devatā- vacanaṃ śrutvā paramavismayamāpannaścintayati-nūnamanayā devatayā anekairevaṃvidhai: paramaduṡkara- śatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṡyati | yadi tāvat sādhitā, duṡkarakārikā iyaṃ devatā | atha sādhyamānā, drṡṭā: paramaduṡkarakārakāste manuṡyā:, yairanekairduṡkaraśatasahasrairbadara- dvīpayātrā sādhitā | atiduṡkaraṃ caitadasmābhi: karaṇīyam | athavā yadyapyahaṃ lokahitārthe pratipadyeyam, saphalo me pariśrama: syāt | yathā anekairduṡkaraśatasahasrairbadaradvīpamahāpattana- yātrāṃ sādhayiṡyāmi, paraṃ lokānugrahaṃ kariṡyāmi | te’pi manuṡyā:, yairanekairduṡkaraśatasahasrai- rbadaradvīpayātrā sādhitapūrvā | ahamapi manuṡya: | tai: sādhitā | kasmādahaṃ na sādhayiṡyāmī- tyanuvicintya supriyo mahāsārthavāho drḍhapratijño drḍhavīryaparākramo’nikṡiptotsāha udārapuṇya- vipākamaheśākhyo lokahitārthamabhyudgato yathopadiṡṭoddeśasmrtiparigrhīto drḍhapratijñāṃ samanu- smrtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṡṭāni pañcāntaradvīpaśatāni samatikrāmati | sapta mahāparvatān, sapta mahānadyo vistareṇa sarvāṇi saṃkaṭāni yathoktena vidhinā mūlakandaphalāhāro guṇavati phalake baddhvā paripūrṇairdvādaśabhirvarṡai rohitakaṃ mahānagara- manuprāpta: | udyāne sthitvā anyatamaṃ puruṡamāmantrayate-kaścidbho: puruṡa asmin rohitake mahānagare magho nāma sārthavāha: prativasati ? sa evamāha—asti bho: puruṡa | kiṃ tarhi mahā- vyādhinā grasta: | sthānametadvidyate yattenaivābādhena kālaṃ kariṡyatīti | atha supriyasya mahāsārthavāhasyaitadabhavat-mā haiva magho mahāsārthavāho’drṡṭa eva kālaṃ kuryāt | ko me vyapadeśaṃ kariṡyati tasya badaradvīpamahāpattanasya gamanāyeti viditvā tvaritatvaritaṃ yena maghasya sārthavāhasya niveśanaṃ tenopasaṃkrānta: | sa dvāre nivāryate, na labhate praveśaṃ mahāsārthavāhaṃ- darśanāya | dharmatā khalu kuśalā bodhisattvāsteṡu teṡu śilpasthānakarmasthāneṡu | tato vaidyasaṃjñāṃ ghoṡayitvā praviṡṭa: | adrākṡīt supriyo mahāsārthavāho’riṡṭādhyāyeṡu viditavrttānta:-magha: sārthavāha: ṡaḍbhirmāsai: kālaṃ kariṡyatīti viditvā supriyo mahāsārthavāho’dhītya vaidyamatāni svayameva mūlagaṇḍapatrapuṡpaphalabhaiṡajyānyanulomikāni vyapadiśati sma vyādhivyupaśamārtham | paraṃ cainaṃ toṡayati citrākṡaravyañjanapadābhidhānai:, śāstrabaddhābhi: kathābhi:, nānāśrutimanorathā- khyāyikābhi: saṃrañjayati | dākṡyadākṡiṇyacāturyamādhuryopetamupasthānakarmaṇi satputra iva pitaraṃ bhaktyā gauraveṇa śuśrūṡate | tato maghasya sārthavāhasya kṡemaṇīyataraṃ cābhūdyāpanīyataraṃ ca | saṃjñā anena pratilabdhā | atha magha: mahāsārthavāha: pratilabdhasaṃjña: supriyaṃ mahāsārthavāhamida- mavocat-kuto bhavān jñānavijñānasaṃpanno’bhirūpo darśanīya: prāsādika: paṇḍito vyakto @069 medhāvī paṭupracāra: sarvaśāstrajña: sarvaśāstraviśārada: sarvakalābhijña: sarvabhūtarutajña iṅgitajña: ? kiṃ jātyā bhavān ? kiṃgotra: ? kena vā kāraṇena amanuṡyāvacaritaṃ deśamabhyāgata: ? eva- mukta: supriya: sārthavāha: kathayati—sādhu sādhu mahāsārthavāha | kāle’smi mahāsārthavāhena jātikulagotrāgamanaprayojanaṃ prṡṭa: | atha supriyo mahāsārthavāho maghāya sārthavāhāya jāti- kulagotrāgamanaprayojanaṃ vistareṇārocayati sma, paraṃ cainaṃ vijñāpayati—sārthavāhānubhāvādahaṃ badaradvīpamahāpattanaṃ paśyeyam | evamahaṃ syāt paripūrṇamanoratho nistīrṇadrḍhapratijña: sarvasattva- manorathaparipūraka: | atha magho mahāsārthavāha: supriyasya mahāsārthavāhasyāśrutapūrvāṃ parahitārtha- mabhyudyatāṃ drḍhapratijñāṃ śrutvā paramavismayajāto’nimiṡadrṡṭi: suciraṃ nirīkṡya supriyaṃ mahāsārtha- vāhamidamavocat—taruṇaśca bhavān dharmakāmaśca | āścaryamamānuṡaparākramaṃ te paśyāmi, yo nāma bhavān jambudvīpādamanuṡyāvacaritaṃ parvatasamudranadyottaraṇaṃ krtvā ihāgata:, yatrāmanuṡyā: pralayaṃ gacchanti, prāgeva manuṡyā: | devaṃ tadbhavantaṃ paśyāmi devānyatamaṃ vā manuṡyaveṡadhāriṇam | na te kiṃciddustaramasādhyaṃ vā | api tu ahaṃ mahāvyādhinā grasto mumūrṡu: | bhavāṃścāyāta: | api tu ko bhavato’rthe parahitārthe’bhyudyatasyātmaparityāgamapi na kuryāt ? tena hi vatsa kṡipraṃ maṅgalapotaṃ samudānaya, saṃvaraṃ cāropaya, yadāvayoryātrāyanaṃ bhaviṡyatīti | evaṃ sārthavāheti supriyo mahāsārthavāho maghāya mahāsārthavāhāya pratiśrutya maṅgalapotaṃ samudānīya saṃvaraṃ cāropya yena magho mahāsārthavāhastenopasaṃkrānta: | upasaṃkramya maghaṃ sārthavāhamidamavocat—deva samu- dānīto maṅgalapota:, saṃvaraṃ cāropitam, yasyedānīṃ mahāsārthavāha: kālaṃ manyate | atha magho mahāsārthavāho badaradvīpamahāpattanagamanakrtabuddhi: svajanabandhuvargaputradāramitrāmātyajñātisālo- hitai: sabhrtyavargeṇa ca rohitakarājñā ca nivāryamāṇo’pi guṇavati phalake baddhvā āśu supriya- sārthavāhasahāyo maṅgalapotamabhiruhya mahāsamudramavatīrṇa: | atha magho mahāsārthavāha: supriyasya mahāsārthavāhasya kathayati—ahaṃ bāḍhaglāno na śakyāmi sthito gantum | tadarhasi śayyāṃ kalpayituṃ yatrāhamapāśrito gamiṡyāmīti | api tu asmin mahāsamudre yāvadevaṃvidhāni nimittāni bhavanti udakasya varṇasaṃsthānāni ca mama nivedayitavyāni | yathā anekāni yojanaśatāni gatvā adrākṡīt supriyo mahāsārthavāha ekapāṇḍaraṃ pānīyam | drṡṭvā punarmaghāya sārthavāhāyārocayati—yatkhalu mahāsārthavāha jānīyā:, ekapāṇḍaraṃ pānīyaṃ paśyāmi | evamukte magha: sārthavāha: kathayati—naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam | api tu paśyasi tvaṃ dakṡiṇakena mahatsudhāparvataṃ yadidaṃ tasyaitadanubhāvena pānīyaṃ rañjitam | yatraikaviṃśatidhātu- gotrāṇi, yaṃ paktvā suvarṇarūpyavaidūryānyabhinirvartante, yadeke jāmbudvīpakā manuṡyā ratnānyādāya pratinivartante | idaṃ badaradvīpamahāpattanasya prathamanimittam | punarapi gacchan paśyati supriyo mahāsārthavāha: śastravarṇaṃ pānīyam | drṡṭvā ca punarmaghāya sārthavāhāyārocayati—yat khalu mahā- sārthavāha jānīyā:-śastravarṇaṃ pānīyaṃ drśyate | magha: sārthavāha: kathayati—naitacchastravarṇaṃ pānī- yam | paśyasi tvaṃ dakṡiṇakeṇa mahacchastraparvatam | tasyaitadanubhāvena pānīyaṃ rañjitam | @070 atrāpyanekāni dhātugotrāṇi, yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante, yadeke jāmbudvīpakā manuṡyā ratnānyādāya pratinivartante | idaṃ badaradvīpamahāpattanasya dvitīyaṃ nimittam | evaṃ lohaparvatāstāmraparvatā rūpyaparvatā: suvarṇaparvatā: sphaṭikaparvatā vaidūrya- parvatā: | adrākṡīt supriyo mahāsārthavāho nīlapītalohitāvadātaṃ pānīyam, antarjale ca dīpārciṡa: paśyati dīpyamānā: | drṡṭvā ca punarmaghāya sārthavāhāyārocayati—yatkhalu mahā- sārthavāha jānīyā:-nīlapītalohitāvadātaṃ pānīyaṃ drśyate, antarjale ca dīpārciṡo dīpya- mānā: | evamukte magho mahāsārthavāha: kathayati—naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam, nāpyete dīpā iva dīpyante | paśyasi tvaṃ dakṡiṇakena catūratnamayaṃ parvatam | tasyaitadanubhāvena pānīyaṃ rañjitam | ye’pyete dīpā iva dīpyante, ete’ntargatā auṡadhyo dīpyante | atrāpyanekāni dhātugotrāṇi, yaṃ paktvā suvarṇarūpyavaidūryasphaṭikānyabhinirvartante, yatraike jāmbudvīpakā manuṡyā ratnānyādāya pratinivartante | idaṃ badaradvīpamahāpattanasya daśamaṃ nimittam | api tu mahāsārthavāha iyantyevāhaṃ badaradvīpamahāpattanasya daśa nimittāni jāne gamanaṃ prati, ata: pareṇa na jāne | evamukte supriyo mahāsārthavāha: kathayati—kadā badaradvīpamahāpattanasya gamanāyānto bhaviṡyati ? evamukte magha: sārthavāha: kathayati- mayāpi supriya badaradvīpamahāpattanaṃ kārtsyena na drṡṭam | api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānāmantikājjīrṇānāṃ vrddhānāṃ mahallakānām—ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate | tena caivamabhihitam, maraṇāntikāścāsya vedanā: prādurbhūtā: | tata: supriyāya mahāsārthavāhāya kathayati—maraṇāntikā me vedanā: prādurbhūtā: | etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṡva | tata: supriyo mahāsārtha- vāhastaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ badhnāti | atrāntare magho mahāsārthavāha: kālagata: | atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīra- pūjāṃ krtvā cintayati—maṅgalapotamāruhya yāsyāmīti | sa ca pot ovāyunā vetrapāśaṃ chittvā apahrta: | tata: supriyo mahāsārthavāhaścatūratnamayasya parvatasya dakṡiṇena pārśvenāṭavyāṃ sthalena saṃprasthito mūlaphalāni bhakṡayamāṇa: | anekāni yojanāni gatvā adrākṡīt ślakṡṇaṃ parvata- manupūrvapravaṇamanupūrvaprāgbhāram | na śakyate’bhiroḍhum | tata: supriyo mahāsārthavāho madhunā pādau pralipyābhirūḍhaśca, avatīrṇaśca, anekāni yojanāni gatvā mūlaphalāhāro gata: | sa tatra paśyati mahāntaṃ parvatamuccaṃ ca pragrhītaṃ ca | ni:saraṇaṃ paryeṡamāṇo na labhate, na cāsya kaścinni:saraṇavyapadeṡṭā | tataścintāpara: śayita: | tatra ca parvate nīlādo nāma yakṡa: prativasati | sa saṃlakṡayati—ayaṃ bodhisattvo lokahitārthamudyata: parikliśyate, yannvaha- masya sāhāyyaṃ kalpayeyam | idamanucintya supriyaṃ mahāsārthavāhamidamavocat-ito mahāsārtha- vāha pūrveṇa yojanaṃ gatvā trīṇi parvataśrṅgāṇyanupūrvanimnānyanupūrvapravaṇānyanupūrvaprāgbhārāṇi | tatra tvayā vetraśiṭāṃ (?) baddhvā atikramitavyam | atha supriyo mahāsārthavāha: suptaprabuddho vetraśiṭāṃ @071 baddhvā tāni parvataśrṅgāṇyatikrānta: | bhūya: saṃprasthito’drākṡīt supriyo mahāsārthavāha: sphaṭikaparvataṃ ślakṡṇaṃ nirālambamagamyaṃ manuṡyamātrasya | na cāsyopāyaṃ paśyati taṃ parvata- mabhirohaṇāyeti viditvā cintāparo’horātramavasthita: | tasmiṃśca parvate candraprabho nāma yakṡa: prativasati | sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasaṃprasthitaṃ prasannacittaṃ copetyāśvāsayati—na khalu mahāsārthavāhena viṡāda: karaṇīya iti | pūrveṇa krośamātraṃ gatvā mahaccandanavanam | tasmiṃśca candanavane mahatyaśmaśilā | tāṃ vīryabalenotpāṭya guhāṃ drakṡyasi | tasyāṃ guhāyāṃ prabhāsvarā nāmauṡadhī pañcaguṇopetā | tayā grhītayā nāsya kāye śastraṃ kramiṡyati, amanuṡyāścāvatāraṃ na lapsyante, balaṃ ca vīryaṃ ca saṃjanayati, ālokaṃ ca karoti | tenālokena drakṡyasi catūratnamayaṃ sopānam | tena sopānena sphaṭikaparvatamati- kramitavyam | sphaṭikaparvatamatikrāntasya te prabhāsvarā auṡadhyantardhāsyati | tatra te na śocitavyaṃ na kranditavyaṃ na paridevitavyam | atha candraprabho yakṡa: supriyaṃ mahāsārthavāhaṃ samanuśāsya tatraivāntarhita: | atha supriyo mahāsārthavāhaścandraprabheṇa mahāyakṡeṇa samāśvāsya ādeśitamārgo yathoktena vidhinā sphaṭikaparvatamatikrānta: | atikrāntasya cāsya prabhāsvarā auṡadhyantarhitā | bhūya: saṃprasthito’drākṡīt supriyo mahāsārthavāha: sauvarṇaṃ mahānagaramārāma- saṃpannaṃ puṡkariṇīsaṃpannam | tata: supriyo mahāsārthavāho nagaradvāraṃ gata: | yāvadbaddhaṃ nagaraṃ paśyati | drṡṭvā ca punarudyānaṃ gatvā cintayati—yadyapyahaṃ nagaramadrākṡam, tadapi śūnyam | kadā badaradvīpasya mahāpattanasyāgamanāyādhvā bhaviṡyatīti viditvā śayita: | atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryā: pratyūṡasamaya upasaṃkramya samāśvāsya utkarṡayati-sādhu sādhu mahāsārthavāha, nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṡyā- manuṡyāgamyāni | saṃprāpto’si badaradvīpamahāpattanaṃ manuṡyāmanuṡyānavacaritaṃ maheśākhya- puruṡādhyuṡitam | kiṃ tarhi na sāṃpratamapramāda: karaṇīya: | indriyāṇi ca gopayitavyāni cakṡurādīni, kāyagatā smrtirbhāvayitavyā | śvobhūte nagaradvāraṃ trikoṭayitavyam | tataścatasra: kinnarakanyā nirgamiṡyanti abhirūpā darśanīyā: prāsādikāścāturyamādhuryasaṃpannā: sarvāṅga- pratyaṅgopetā: paramarūpābhijātā: sarvālaṃkāravibhūṡitā hasitaramitaparicāritanrttagītavāditra- kalāsvabhijñā: | tāstvāmatyarthamupalālayanti, evaṃ ca vakṡyanti—etu mahāsārthavāha: | svāgataṃ mahāsārthavāha, asmākamasvāminīnāṃ svāmī bhava, apatikānāṃ patiralayanānāṃ layano’dvīpānāṃ dvīpo’trāṇānāṃ trāṇo’śaraṇānāṃ śaraṇamaparāyaṇānāṃ parāyaṇa: | imāni ca te’nnagrhāṇi pānagrhāṇi vastragrhāṇi śayanagrhāṇyārāmaramaṇīyāni, prabhūtāni ca jāmbudvīpakāni ratnāni, tadyathā-maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṡiṇāvartā: | etāni ca te ratnāni | tvaṃ cāsmābhi: sārdhaṃ krīḍasva ramasva paricārayasva | tatra te tāsu mātrsaṃjñā upasthāpayitavyā, bhaginīsaṃjñā duhitrsaṃjñā upasthāpayitavyā | daśākuśalā: karmapathā vigarhitavyā:, daśa kuśalā: karmapathā: saṃvarṇayitavyā: | subahvapi te @072 pralobhyamānena rāgasaṃjñā notpādayitavyā | sacedutpādayiṡyasi tatraivānayena vyasanamāpatsyase | sūpasthitasmrtestava saphala: śramo bhaviṡyati | yadyapi te subhāṡitasyārghamaṇiṃ prayaccheyu:, tatastvayā nipuṇaṃ praṡṭavyā:-asya ratnasya bhaginya: ko’nubhāva iti | evaṃ dvitīyaṃ kinnara- nagaramanuprāptasyāṡṭau kinnarakanyā nirgamiṡyanti, tāsāṃ pūrvikānāmantikādabhirūpatarāśca | tatrāpi te eṡānupūrvī karaṇīyā | yāvaccaturthakinnaranagaraprāptasya te dvātriṃśat kinnarakanyā nirgamiṡyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca darśanīyatarāśca prāsādikatarāścāpsarasa:- pratispardhinya: | śatasahasraśobhitā bhaviṡyanti | tatrāpi te eṡaivānupūrvī karaṇīyā | ityuktvā sā devatā tatraivāntarhitā || atha supriyo mahāsārthavāha: pramuditamanā: sukhapratibuddha: kālyamevotthāya sauvarṇaṃ kinnaranagaramanuprāpta: | dvāramūlamupasaṃkramya trikoṭayati | tata: supriyeṇa mahāsārthavāhena trikoṭite dvāre catasra: kinnarakanyā nirgatā abhirūpā darśanīyā: prāsādikāścāturyamādhurya- saṃpannā: sarvāṅgapratyaṅgopetā: paramarūpābhijātā hasitaramitaparicāritanrttagītavāditrakalāsva- bhijñā: | tā evamāhu:-etu mahāsārthavāha: | svāgataṃ mahāsārthavāha | asmākamasvāminīnāṃ svāmī bhava, apatīnāṃ patiralayanānāṃ layano’dvīpānāṃ dvīpo’śaraṇānāṃ śaraṇo’trāṇānāṃ trāṇo’parāyaṇānāṃ parāyaṇa: | imāni ca te’nnagrhāṇi pānagrhāṇi vastragrhāṇi śayanagrhā- ṇyārāmaramaṇīyāni vanaramaṇīyāni puṡkariṇīramaṇīyāni ca | jāmbudvīpakāni ratnāni, tadyathā- maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbho musāragalvo lohitikā dakṡiṇā- vartā: etāni ca | tvaṃ cāsmābhi: sārdhaṃ krīḍasva ramasva paricārayasva | atha supriyaṃ mahā- sārthavāhaṃ sūpasthitasmrtiṃ tā: kinnarakanyā: sarvāṅgairanuparigrhya sauvarṇaṃ kinnaranagaraṃ praveśya prāsādamabhiropya prajñapta evāsane niṡādayanti | niṡaṇṇa: supriyo mahāsārthavāho daśā- kuśalān karmapathān vigarhati, daśa kuśalān karmapathān saṃvarṇayati, subahvapi pralobhyamāno na śakyate skhalayitum | tuṡṭāśca tā: kinnarakanyā: kathayanti—āścaryaṃ yatredānīṃ daharaśca bhavān dharmakāmaśca | na ca kāmeṡu sajjase vā badhyase vā | prabhūtaiśca ratnaiśca pravārayanti | dharmadeśanā- varjitāśca ekaṃ saubhāsinikaṃ ratnamanuprayacchanti | tata: supriyo mahāsārthavāhastasya ratnasya prabhāvānveṡī kathayati—asya ratnasya bhaginya: ko’nubhāva iti | tā: kathayanti—yatkhalu sārtha- vāha jānīyā:-tadeva poṡadhe pañcadaśyāṃ śira:snāta upoṡadhoṡita idaṃ maṇiratnaṃ dhvajāgre āropyaṃ yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṡeṇa vā dvipādena vā catuṡpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā, sa cittamutpādayatu, vācaṃ ca niścārayatu | sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṡā ākāśādavatariṡyanti | ayamasya ratnasyānubhāva: | atha supriyo mahāsārthavāhastā: kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya mātr- bhaginīduhitrvat pratisaṃmodya sauvarṇāt kinnaranagarāt pratiniṡkrānta: | adrākṡīt supriyo @073 mahāsārthavāho rūpyamayaṃ kinnaranagaramārāmasaṃpannaṃ vanasaṃpannaṃ puṡkariṇīsaṃpannam | tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre’ṡṭau kinnarakanyā nirgatā: | tā apyevamāhu:-etu mahāsārthavāha: | svāgataṃ mahāsārthavāhāya | asmākamasvāmikānāṃ svāmī bhava, pūrvavadyāvattābhirapi dharmadeśanā- varjitābhistadviśiṡṭataraṃ dvisāhasrayojanavarṡakaṃ maṇiratnamanupradattam | tatrāpi supriyo mahāsārtha- vāhastā: kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya mātrbhaginīduhitr- vat pratisaṃmodya rūpyamayāt kinnaranagarāt pratiniṡkrānto yāvat trtīyaṃ vaiḍūryamayaṃ kinnara- nagaramanuprāpta: | tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre ṡoḍaśa kinnarakanyā nirgatā:, tāsāṃ pūrvikānāmantikādabhirūpatarāśca prāsādikatarāśca | tā api dharmadeśanāvarjitāstata eva viśiṡṭataraṃ saubhāsinikaṃ trisāhasrayojanikaṃ ratnamanuprayacchanti | tata: supriyo mahāsārthavāha- stasya ratnasya prabhāvānveṡī kathayati—asya ratnasya bhaginya: ko’nubhāva iti ? kinnarakanyā: kathayanti—pūrvavat | supriyo mahāsārthavāhastā: kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya mātrbhaginīduhitrvat pratisaṃmodya trtīyāt kinnaranagarāt pratiniṡkrānta: | adrākṡīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaramārāmodyānaprāsādadevakulapuṡka- riṇītaḍāgasuvibhaktarathyāvīthīcatvaraśrṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuva- timadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam | dvāraṃ trirākoṭayati | tata: supriyeṇa sārthavāhena trirākoṭite dvāre dvātriṃśat kinnarakanyā nirgatā:, tāsāṃ pūrvikāṇāmantikādabhi- rūpatarāśca darśanīyatarāścāpsarasa:pratispardhinya: śatasahasraśobhitā: | tā apyevamāhu:-etu mahāsārthavāha: | svāgataṃ mahāsārthavāhāya | asmākamasvāmikānāṃ svāmī bhava, apatīnāṃ pati- ralayanānāṃ layano’dvīpānāṃ dvīpo’śaraṇānāṃ śaraṇo’trāṇānāṃ trāṇo’parāyaṇānāṃ parāyaṇa: | imāni ca te’nnagrhāṇi pānagrhāṇi vastragrhāṇi śayanagrhāṇyārāmaramaṇīyāni vanaramaṇī- yāni puṡkariṇīramaṇīyāni | prabhūtāni ca jāmbudvīpakāni ratnāni, tadyathā-maṇayo muktā vaiḍūryaśaṅkhaśilāpravālarajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṡiṇāvartā: | etāni ca te vayaṃ ca | asmābhi: sārdhaṃ krīḍasva ramasva paricārayasva | tatrāpi supriyo mahāsārthavāha: sūpasthitasmrtistā: kinnarakanyā vividhairdharmapadavyañjanai: paritoṡayāmāsa | tuṡṭāśca tā: kinnarakanyā: supriyaṃ mahāsārthavāhaṃ sarvāṅgairanuparigrhya catūratnamayaṃ kinnaranagara- manupraveśya prāsādamabhiropya prajñapta evāsane niṡādayanti | niṡaṇṇa: supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati, daśa kuśalān karmapathān saṃvarṇayati, subahvapi pralobhya- māno na śakyate skhalayitum | tuṡṭāśca tā: kinnarakanyā: kathayanti—āścaryaṃ yatredānīṃ daharaśca bhavān dharmakāmaśca | na ca kāmeṡu sajjase vā badhyase vā | prabhūtaiśca ratnai: pravāra- yanti | tā api dharmadeśanāvarjitā: saubhāsinikaṃ jāmbudvīpapradhānamanardhyeyamūlyamanantaguṇa- prabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti | evaṃ ca kathayanti—idamasmākaṃ mahāsārthavāha maṇiratnaṃ badareṇa bhrātrā kinnararājñā anupradattam, asmin badaradvīpamahāpattane @074 cihnabhūtamālakṡyabhūtaṃ maṇḍanabhūtaṃ ca | tata: supriyo mahāsārthavāha: kathayati—asya ratnasya ko’nubhāva iti ? tā: kathayanti-yatkhalu mahāsārthavāha jānīyā:-idaṃ maṇiratnaṃ tadeva poṡadhoṡito dhvajāgre baddhvā āropya krtsne jambudvīpe ghaṇṭāvaghoṡaṇaṃ karaṇīyam—śrṇvantu bhavanto jambudvīpanivāsina: strīmanuṡyā:, yuṡmākaṃ yo yenārthī upakaraṇaviśeṡeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṡeṇa vā dvipadena vā catuṡpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā, sa cittamutpādayatu, vacanaṃ ca niścārayatu | sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṡā asya ratnasyānubhāvādākāśādavatariṡyanti | ayaṃ tu prativiśeṡa:-yāni cāsya lokasya bhavanti mahābhayāni, tadyathā-rājato vā caurato vā agnito vā udako vā manuṡyato vā amanuṡyato vā siṃhato vā vyāghrato vā dvīpatarakṡuto vā yakṡarākṡasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā, ītayopadravo vā, upasargo vā, anāvrṡṭirvā durbhikṡabhayāni vā, asminnucchrite ratnaviśeṡe ima ītayopadravā na bhaviṡyanti | ityuktvā tā: kinnarakanyā: supriyaṃ mahāsārthavāhaṃ saṃrādhayā- māsu:-sādhu sādhu mahāsārthavāha, nistīrṇāni mahāsamudraparvatanadīkāntārāṇi | pūritā te drḍhasupratijñā | saphalīkrtā te śraddhā | te gopitānīndriyāṇi | sādhitā badaradvīpamahāpattana- yātrā | adhigataṃ te sarvajanamanorathasaṃpādakaṃ jambudvīpapradhānaṃ ratnaviśeṡam | api tu yena tvaṃ pathenāgata:, amanuṡyāstāvat pralayaṃ gaccheyu: prāgeva manuṡyā: | anyadeva vayaṃ sanmārgaṃ vyapadekṡyāma: kṡipraṃ vārāṇasīgamanāya | tacchrṇu, manasi kuru, bhāṡiṡyāma:-ita: paścime digbhāge sapta parvatānatikramya mahāparvata ucca: | tasmin parvate lohitākṡo nāma rākṡasa: prativasati raudra: paraprāṇahara: | sa ca parvato’manuṡyāvacarita: krṡṇamandhakāraṃ savisphuliṅgaṃ vāyuṃ mokṡyati | tatra te etadeva ratnaṃ dhvajāgre’varopayitvā gantavyam | ratnaprabhāvācca te ītayo vilayaṃ gamiṡyanti | mahāparvatamatikramya aparaparvata: | tasmin parvate’gnimukho nāga: prativasati | sa tava gandhamāghrāya sapta rātriṃdivasānyaśaniṃ pātayiṡyati | tatra ratnaguhāṃ samanviṡya praveṡṭavyam | saptarātrasya cātyayādduṡṭanāga: svapiṡyati | śayite duṡṭanāge parvatamadhiroḍhavyam | tatra drakṡyasi samaṃ bhūmipradeśamakrṡṭoptaṃ ca taṇḍulaphalaśālimakaṇakamatuṡaṃ śuciṃ nisphuṭigandhikaṃ catu- raṅgulaparyavanaddham | yastamaṡṭamyāṃ pañcadaśyāṃ vā bālāho’śvarāja: paribhujya sukhī arogo balavān prīṇitendriya: pūrvakāyamabhyunnamayyodānamudānayati—ka: pāragāmī, kaṃ pāraṃ nayāmi, svastikṡemāmyāṃ jambudvīpamanuprāpayāmi, sa tvayopasaṃkramya idaṃ syādvacanīyam—ahaṃ pāragāmī, māṃ pāraṃ naya, māṃ svastikṡemābhyāṃ vārāṇasīmanuprāpaya | atha sa supriyo mahāsārtha- vāhastā: kinnarakanyā dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya mātrduhitrvat pratisaṃmodya yathoddiṡṭena mārgeṇa yathoktena vidhinā anupūrveṇa taṃ bhūmipradeśamanuprāpta: | sa ca bālāho’śvarājaścarannevamāha-ka: pāragāmī, ka: pāragāmī, kaṃ pāraṃ nayāmi, svastikṡemābhyāṃ jambudvīpamanuprāpayāmi ? tata: supriyo mahāsārthavāho yena bālāho’śvarājastenopasaṃkrānta @075 upasaṃkramya ekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bālāho’śva- rājastenāñjaliṃ praṇamya bālāhamaśvarājamidavocat-ahaṃ pāragāmī, ahaṃ pāragāmī, naya mām | svastikṡemābhyāṃ vārāṇasīmanuprāpaya | evamukte bālāho’śvarāja: supriyaṃ mahāsārthavāhamida- mavocat—na te mahāsārthavāha mama prṡṭhādhirūḍhena diśo nāvalokayitavyā:, nimīlitākṡeṇa te stheyam | ityuktvā bālāho’śvarāja: prṡṭhamupanāmayati | atha supriyo mahāsārthavāho bālāha- syāśvarājasya prṡṭhamadhiruhya yathānuśiṡṭo’lpaiśca kṡaṇalavamuhūrtairvārāṇasīmanuprāpta: | sva udyāne’va- tarita: | avatīrya supriyo mahāsārthavāho bālāhāśvarājaprṡṭhādbālāhāśvarājaṃ tripradakṡiṇīkrtya pādābhivandanaṃ karoti | tato bālāho’śvarāja: supriyaṃ mahāsārthavāhaṃ saṃrādhayāmāsa—sādhu sādhu mahāsārthavāha | nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi | pūritā te drḍhapratijñā | saphalīkrtaste’dhvā | gopitānīndriyāṇi | sādhitā te badaradvīpamahāpattanayātrā | adhigataste sarvajanamanorathasaṃpādako jambudvīpasya pradhāno ratnaviśeṡa: | evaṃ hi parahitārthamabhyudyatā: kurvanti sattvaviśeṡā: | ityuktvā bālāho’śvarāja: prakrānta: | athāciraprakrānte bālāhe’śva- rājani supriyo mahāsārthavāha: svagrhaṃ praviṡṭa: | aśrauṡurvārāṇasīnivāsina: paurā brahmadattaśca kāśirāja:-supriyo mahāsārthavāha: pūrṇena varṡaśatena saṃsiddhayātra: pūrṇamanoratha: svagrhamanuprāpta iti | śrutvā ca punarbrahmadatta: kāśirāja ānandita: | pauravarga: supriyaṃ sārthavāhaṃ saṃrādhayā- māsa | aśrauṡīt tat pūrvakaṃ caurasahasramanyaśca jano dhanārthī-supriyo mahāsārthavāha: saṃsiddha- yātra: paripūrṇamanoratha āgata iti | śrutvā ca punarupasaṃkramya supriyaṃ mahāsārthavāhamidamavo- can—parikṡīṇadhanā: sma iti | evamukte mahāsārthavāhastān sarvān maitreṇa cakṡuṡā vyavalokya vijñāpayati—gacchatu bhavanta: svakasvakeṡu vijiteṡu | yo yenārthī upakaraṇaviśeṡeṇa bhavati, sa tasyārthe cittamutpādayatu, vācaṃ ca niścārayatu | śrutvā ca puna: prakrānta: | atha supriyo mahāsārthavāhastadeva poṡadhe pañcadaśyāṃ śira:snāna upoṡadhoṡito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati, yojanasahasrasāmantakena yathepsitāni sattvānāmupa- karaṇānyutpadyante, sahābhidhānacca yo yenārthī tasya tadvarṡaṃ bhavati | tata: paripūrṇamanorathāste sattvā: | taccaurasahasraṃ supriyeṇa mahāsārthavāhena daśasu kuśaleṡu karmapatheṡu pratiṡṭhāpita: || atrāntarāt kālagate brahmadatte kāśirājani paurāmātyai: supriyo mahāsārthavāho rājābhiṡekeṇābhiṡikta: | sahābhiṡiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhi- dhānācca yo yenārthī tasya tadvarṡati | trtīyena maṇiratnena yathoktena vidhinā dhvajāgrocchritena yathepsitopakaraṇaviśeṡavarṡaṇāni saṃpannāni | evaṃ triyojanasahasrasāmantakenopakaraṇai: strī- manuṡyā: saṃtarpitā: | tato’nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṡadhe pañca- daśyāṃ śira:snātenopoṡadhoṡitena krtsne jambudvīpe ghaṇṭāvaghoṡaṇaṃ krtvā upakaraṇotpannābhi- lāṡiṇāṃ strīmanuṡyāṇāṃ jambudvīpanivāsināṃ yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtaṃ yathepsitaṃ @076 sarvopakaraṇavarṡiṇaṃ dhvajāgre āropayāmāsa | samanantaraṃ dhvajāgrāvaropite tasmin jambudvīpa- pradhānamaṇiratne krtsno jambudvīpanivāsī mahājanakāyo yathepsitairupakaraṇaviśeṡai: saṃtarpita: | upakaraṇasaṃtarpitaśca jambudvīpanivāsī janakāya: supriyeṇa rājñā daśasu kuśaleṡu karmapatheṡu pratiṡṭhāpita: | tato jyeṡṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṡṭhāpya rājarṡirbrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṡu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvrtta: || bhagavānāha—kiṃ manyadhve bhikṡavo yo’sau supriyo nāma mahāsārthavāha:, ahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartitavān | yattaccaurasahasram, etadeva bhikṡusaha- sram | yā sā pūrvadevatā, kāśyapa: samyaksaṃbuddho bodhisattvabhūta: sa tena kālena tena samayena | yaścāsau magho mahāsārthavāha:, eṡa eva śāriputro bhikṡu: sa tena kālena tena samayena | yaścāsau nīlādo nāma mahāyakṡa:, eṡa evānando bhikṡustena kālena tena samayena | yaścāsau candraprabho yakṡa:, eṡa evāniruddho bhikṡu: sa tena kālena tena samayena | yaścāsau lohitākṡo nāma mahāyakṡa:, sa eṡa eva devadattastena kālena tena samayena | yaścāsau agnimukho nāma nāga:, eṡa eva māra: pāpīyān sa tena kālena tena samayena | yaścāsau bālāho’śvarāja:, maitreyo bodhisattvastena kālena tena samayena | tadā tāvanmayā bhikṡavo drḍhapratijñena pratijñāpūraṇārthaṃ saptavārāṃścaurasahasrāt sārtha: paritrāta: | aparituṡṭāṃśca caurān viditvā drḍhapratijñā krtā | krtvā cānekairduṡkaraśatasahasrairbadaradvīpamahāpattanasya yātrāṃ sādha- yitvā caurasahasrapramukhaṃ krtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṡu karmapatheṡu pratiṡṭhāpita: | idānīmapi mayā anekairduṡkaraśatasahasrairanuttaraṃ jñānamadhigamya maitrāyatā karuṇayā saptakrtvaścaurasahasrasakāśāt sārtha: paritrāta: | aparituṡṭaṃ ca caurasahasraṃ viditvā yāvadāptaṃ dhanena saṃtarpayitvā atyantaniṡṭhe’nuttare yogakṡeme nirvāṇe pratiṡṭhāpitā: | anekāni ca devamanuṡyaśatasahasrāṇi yakṡarākṡasapretapiśācakumbhāṇḍapūtanakaṭapūtanakoṭiśatasahasrāṇi śaraṇagamanaśikṡāpadeṡu pratiṡṭhāpitāni || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne supriyāvadānamaṡṭamam || @077 9 meṇḍhakagrhapativibhūtipariccheda: | śrāvastyāṃ nidānam | tena khalu samayena bhadraṃkare nagare ṡaḍ janā mahāpuṇyā: prati- vasanti-meṇḍhako grhapati: meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṡā meṇḍhakadāso meṇḍhakadāsī | kathaṃ meṇḍhako grhapatirjñāto mahāpuṇya: ? sa yadi riktakāni kośakoṡṭhāgārāṇi paśyati, sahadarśanādeva pūryante | evaṃ meṇḍhako grhapatirjñāto mahāpuṇya: | kathaṃ meṇḍhakapatnī ? sā eka- syārthāya sthālikāṃ sādhayati, śatāni sahasrāṇi ca bhuñjate | evaṃ meṇḍhakapatnī | kathaṃ meṇḍhaka- putra: ? tasya pañcaśatiko nakulako kaṭyāṃ baddhastiṡṭhati | sa yadi śataṃ sahasraṃ vā parityajati, tadā pūrṇa eva tiṡṭhati, na parikṡīyate | evaṃ meṇḍhakaputra: | kathaṃ meṇḍhakasnuṡā ? sā eka- syārthāya gandhaṃ saṃpādayati, śatasahasrasya paryāptirbhavati | evaṃ meṇḍhakasnuṡā | kathaṃ meṇḍhakadāsa: ? sa yadaikaṃ halasīraṃ krṡati, tadā sapta sīrā: krṡṭā bhavanti | evaṃ meṇḍhakadāsa: | kathaṃ meṇḍhaka- dāsī mahāpuṇyā ? sā yadaikaṃ vastu rakṡati, tatsaptaguṇaṃ syāt | yadā ekamātraṃ pratijāgarti, tadā sapta mātrā: saṃpadyante | evaṃ meṇḍhakadāsī mahāpuṇyā || dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturrddhipādacaraṇatala- supratiṡṭhitānāṃ caturṡu saṃgrahavastuṡu dīrgharātrakrtaparicayānāṃ pañcāṅgavipratihīṇānāṃ pañcagati- samatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānāmaṡṭāṅga- mārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśata- vaśavartiprativiśiṡṭānāṃ trī rātrestrirdivasasya ṡaṭkrtvo rātriṃdivasasya buddhacakṡuṡā lokaṃ vyava- lokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭasaṃbādhaprāpta:, ko’pāyanimna:, ko’pāyapravaṇa:, ko’pāyaprāgbhāra:, kamahamapāyamārgādvyutthāpya svargaphale mokṡe ca pratiṡṭhāpayeyam, kasya kāmapaṅkanimagnasya hasto- ddhāramanupradadyām, kamāryadhanavirahitamāryadhanaiśvaryādhipatye pratiṡṭhāpayāmi, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāvaropitāni paripācayeyam, kasya pakvāni vimocayeyam, kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṡurviśodhayeyam | apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| sarvajñasaṃtānanivāsinī hi kāruṇyadhenurmrgayatyakhinnā | vaineyavatsān bhavadurganaṡṭān vatsān praṇaṡṭāniva vatsalā gau: ||2|| bhagavān saṃlakṡayati—ayaṃ meṇḍhako grhapati: saparivāro bhadraṃkare nagare prativasati | tasya vaineyakālaṃ pakvamiva gaṇḍaṃ śastrābhinipātamavekṡate | yannvahaṃ bhadraṃkareṡu janapadeṡu cārikāṃ @078 careyam | tatra bhagavānāyuṡmantamānandamāmantrayate—gaccha tvamānanda, bhikṡūṇāmārocaya-tathāgato bhikṡavo bhadraṃkareṡu janapadeṡu cārikāṃ cariṡyati | yo yuṡmākamutsahate tathāgatena sārdhaṃ bhadraṃ- kareṡu janapadeṡu cārikāṃ cartum, sa cīvarakāṇi pratigrhṇātu iti | evaṃ bhadantetyāyuṡmā- nānando bhagavata: pratiśrutya bhikṡūṇāmārocayati—tathāgata āyuṡmanto bhadraṃkareṡu janapadeṡu cārikāṃ cariṡyati | yo yuṡmākamutsahate tathāgatena sārdhaṃ bhadraṃkareṡu janapadeṡu cārikāṃ caritum, sa cīvarakāṇi pratigrhṇātu iti | evamāyuṡmanniti te bhikṡava āyuṡmata ānandasya pratiśrutya prṡṭhata: prṡṭhata: samanubaddhā gacchanti || atha bhagavān dānto dāntaparivāra: śānta: śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro’rhannarhatparivāro vītarāgo vītarāgaparivāra: prāsādika: prāsādikaparivāra:, vrṡabha iva gogaṇaparivrta:, siṃha iva daṃṡṭragaṇaparivāra:, haṃsa- rāja iva haṃsagaṇaparivrta:, suparṇa iva pakṡigaṇaparivrta:, vipra iva śiṡyagaṇaparivrta:, suvaidya ivāturagaṇaparivrta:, śūra iva yodhagaṇaparivrta:, deśika ivādhvagaṇaparivrta:, sārthavāha iva vaṇiggaṇaparivrta:, śreṡṭhīva paurajanaparivrta:, koṭṭarāja iva mantrigaṇaparivrta:, cakravartīva putrasahasraparivrta:, candra iva nakṡatragaṇaparivrta:, sūrya iva raśmisahasraparivrta:, dhrtarāṡṭra iva gandharvagaṇaparivrta:, virūḍhaka iva kumbhāṇḍagaṇaparivrta: virūpākṡa iva nāgagaṇaparivrta:, dhanada iva yakṡagaṇaparivrta:, vemacittirivāsuragaṇaparivrta:, śakra iva tridaśagaṇaparivrta:, brahmeva brahmakāyikaparivrta:, stimita iva jalanidhi:, sajala iva jalanidhi:, vimada iva gaja- pati:, sudāntairindriyairasaṃkṡobhiteryāpathapracāro dvātriṃśatā mahāpuruṡalakṡaṇairaśītyānuvyañjanairvirā- jitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhi: smrtyupasthānairmahākaruṇayā ca | evamanekaguṇagaṇa- samanvāgato buddho bhagavān janapadacārikayā bhadraṃkaraṃ nagaraṃ saṃprasthita: | yadā bhagavatā śrāvastyāṃ mahāprātihāryaṃ vidarśitam, nirbhartsitā ānanditā devamanuṡyā:, toṡitāni sajjanahrdayāni, tadā bhagnaprabhāvāstīrthyā: pratyantān saṃśritā: | tata: kecidbhadraṃkaraṃ nagaraṃ gatvā avasthitā: | tai: śrutaṃ śramaṇa gautama āgacchatīti | śrutvā ca punarvyathitāste parasparaṃ kathayanti—pūrvaṃ tāvadvayaṃ śramaṇena gautamena madhyadeśānnirvāsitā: | sa yadīhāgamiṡyati, niyatamito’pi nirvāsayiṡyati | tadupāyasaṃvidhānaṃ kartavyamiti | te kulopakaraṇaśālā upasaṃkramya kathayanti- dharmalābho dharmalābha: | te kathayanti—kimidam ? avalokitā gamiṡyāma: | kasyārthāya ? drṡṭā asmābhiryuṡmākaṃ saṃpatti:, yāvadvipattiṃ na paśyāma: | āryakā:, asmākaṃ vipattirbhaviṡyati | bhavanta:, śramaṇo gautama: kṡurāśaniṃ pātayannanekā aputrikā apatikāśca kurvannāgacchati | āryā:, yadyevam, yasminneva kāle sthātavyaṃ tasminneva kāle’smākaṃ parityāga: kriyate | tiṡṭhata, na gantavyam | te kathayanti—kiṃ vayaṃ na tiṡṭhāma: ? na yūyamasmākaṃ śroṡyatha | āryā: kathayata, śroṡyāma: | te kathayanti—bhadraṃkarasāmantakena sarvajanakāyamudvāsya bhadraṃkaraṃ nagaraṃ pravāsayata | śādvalāni krṡata | sthaṇḍilāni pātayata | puṡpaphalavrkṡaṃ chedayata | pānīyāni @079 viṡeṇa dūṡayata | te kathayanti—āryā:, tiṡṭhata, sarvamanutiṡṭhāma iti | te’vasthitā: | tatastai- rbhadraṃkaranagarasāmantakena sarvo janakāya udvāsya bhadraṃkaraṃ nagaraṃ pravāsita:, śādvalāni krṡṭāni, sthaṇḍilāni pātitāni, puṡpaphalavrkṡāśchinnā:, pānīyāni viṡadūṡitāni | tata: śakro devendra: saṃlakṡayati—na mama pratirūpaṃ yadahaṃ bhagavato’satkāramadhyupekṡeyam | yena nāma bhagavatā tribhi: kalpāsaṃkhyeyairanekai: duṡkaraśatasahasrai: ṡaṭ pāramitā: paripūryānuttarajñānamadhigatam, sa nāma bhagavān sarvalokaprativiśiṡṭa: sarvavādavijayī śūnye janapade cārikāṃ cariṡyati | yannvahaṃ bhagavata: saśrāvakasaṃghasya sukhasparśārthāya autsukyamāpadyeyamiti | tena vātabalā- hakānāṃ devaputrāṇāmājñā dattā-gacchata bhadraṃkaranagarasāmantakena, viṡapānīyāni śoṡayata iti | varṡabalāhakānāṃ devaputrāṇāmājñā dattā-aṡṭāṅgopetasya pānīyasyāpūryateti | cāturmahārājikā devā uktā:-yūyaṃ bhadraṃkarāṇāṃ janapadānāṃ vāsayateti | tato vātabalāhakairdevaputrairviṡadūṡitāni pānīyāni [śoṡitāni], varṡabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṡṭāṅgopetasya pānīyasya pūritāni | cāturmahārājikairdevairbhadraṃkaranagarasāmantakaṃ sarvamāvāsitam | janapadā rddhā: sphītā: saṃvrttā: | tīrthyairnagarajanakāyasametairavacarakā: preṡitā:-gatvā paśyata kīdrśā janapadā iti | te gatā: paśyantyatiśayena janapadān rddhān sphītān | tata āgatya katha- yanti—bhavanta:, na kadācidasmābhirevaṃrūpā janapadā rddhā: sphītā drṡṭapūrvā iti | tīrthyā: kathayanti—bhavanta:, vo yastāvadacetanān bhāvānanvāvartayati, sa yuṡmānnānvāvartayiṡyatīti ? kuta etat ? sarvathā avalokitā bhavanta:, apaścimaṃ vo darśanam, gacchāma iti | te katha- yanti-āryā:, tiṡṭhata, kiṃ yuṡmākaṃ śramaṇo gautama: karoti ? so’pi pravrajita:, yūyamapi pravrajitā bhikṡācarā: | kimasau yuṡmākaṃ bhikṡāṃ cariṡyatītiṃ ? tīrthyā: kathayanti—samayena tiṡṭhāmo yadi yūyaṃ kriyākāraṃ kuruta—na kenacicchramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam | ya upasaṃkrāmati, sa ṡaṡṭikārṡāpaṇo daṇḍya iti | tai: pratijñātaṃ kriyākāraśca krta: || tato [bhagavān] janapadacārikāṃ caran bhadraṃkaraṃ nagaramanuprāpta: | bhadraṃkare nagare viharati dakṡiṇāyatane | tena khalu samayena kapilavastuno brāhmaṇadārikā bhadraṃkare nagare pariṇītā | tayā prākārasthayā bhagavānandhakāre drṡṭa: | sā saṃlakṡayati—ayaṃ bhagavān śākyakulanandana: śākyakulādrājyamapahāya pravrajita: | sa idānīmandhakāre tiṡṭhati | yadyatra sopānaṃ syāt, ahaṃ pradīpamādāyāvatareyamiti | tato bhagavatā tasyāścetasā cittamājñāya sopānaṃ nirmitam | tato hrṡṭatuṡṭapramuditā pradīpamādāya sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntā | upasaṃkramya bhagavata: purastāt pradīpaṃ sthāpayitvā pādau śirasā vanditvā niṡaṇṇā dharmaśravaṇāya | tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti | atha bhagavāṃstāṃ dārikāmidamavocat—ehi tvaṃ dārike yena meṇḍhako grhapatistenopasaṃkrama, upasaṃkramyaivaṃ madvacanādārogyāpaya, evaṃ ca vada—grhapate, tvāmuddiśyāhamihāgata:, tvaṃ ca dvāraṃ baddhvā sthita: | yuktametadevamatithe: pratipattuṃ yathā tvaṃ @080 pratipanna iti ? yadi kathayati—gaṇena kriyākāra: krta iti, vaktavya:--tava putrasya pañca- śatiko nakulaka: kaṭyāṃ baddhastiṡṭhati | sa yadi śataṃ vā sahasraṃ vā vyayīkaroti, pūryata eva, na parikṡīyate | na śaknoṡi ṡaṡṭikārṡāpaṇaṃ dattvā āgantumiti ? evaṃ bhadanteti sā dārikā bhagavata: pratiśrutya saṃprasthitā | yathāparijñātaiva kenacideva meṇḍhakasya grhapate: sakāśaṃ gatā | gatvā ca kathayati—grhapate bhagavāṃsta ārogyayati | sa kathayati—vande buddhaṃ bhagavantam | grhapate, bhagavānevamāha—tvāmevāhamuddiśyāgata:, tvaṃ ca dvāraṃ baddhvā avasthita: | yuktametadevamatithe: pratipattuṃ yathā tvaṃ pratipanna iti ? sa kathayati—dārike, gaṇena kriyākāra: krta:--na kenacicchramaṇaṃ gautamaṃ darśanāya upasaṃkramitavyam | ya upasaṃkrāmati, sa gaṇena ṡaṡṭikārṡāpaṇo daṇḍya iti | grhapate, bhagavān kathayati—tava putrasya pañcaśatiko nakulaka: kaṭyāṃ baddhastiṡṭhati | sa yadi śataṃ vā sahasraṃ vā vyayīkaroti, pūryata eva, na parikṡīyate | na śaknoṡi tvaṃ ṡaṡṭikārṡāpaṇaṃ datvā āgantumiti ? sa saṃlakṡayati—na kaścidetajjānīte | nūnaṃ sarvajña: sa bhagavān | gacchāmīti | sa ṡaṡṭikārṡāpaṇān dvāre sthāpayitvā brāhmaṇadārikopa- diṡṭena sopānenāvatīrya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā bhagavata: purastānniṡaṇṇo dharmaśravaṇāya | tato bhagavatā meṇḍhakasya grhapaterāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā meṇḍhakena grhapatinā yāvacchrotāpattiphalaṃ sākṡātkrtam | sa drṡṭasatya: kathayati—bhagavan, kimeṡo’pi bhadraṃkaranagaranivāsī janakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti ? bhagavānāha—grhapate, tvāmāgamya bhūyasā sarva eva janakāyo lābhīti | tato meṇḍhako grhapatirbhagavata: pādau śirasā vanditvā bhagavato’ntikāt prakrānta: | svagrhaṃ gatvā nagaramadhye kārṡāpaṇānāṃ rāśiṃ vyavasthāpya gāthāṃ bhāṡate— yo draṡṭumicchati jinaṃ jitarāgadoṡaṃ nirbandhamapratisamaṃ karuṇāvadātam | so’niścareṇa hrdayena suniścitena kṡipraṃ prayātu dhanamasya mayā pradeyam ||3|| iti || janakāya: kathayati—grhapate, śreya: śramaṇasya gautamasya darśanam ? sa kathayati— śreya: | te kathayanti—yadyevam, gaṇenaivaṃ kriyākāra: krto gaṇa eva uddhāṭayatu | ko’tra virodha: ? te kriyākāramuddhāṭya nirgantumārabdhā: | tata: parasparaṃ saṃghaṭṭanena na śaknuvanti nirgantumiti vajrapāṇinā yakṡeṇa vineyajanānukampayā vajra: kṡipta: | prākārasya khaṇḍa: patita: | anekāni prāṇiśatasahasrāṇi nirgatāni, kānicit kutūhalajātāni, kānicit pūrvakai: kuśalamūlai: saṃcodyamānāni | te gatvā bhagavata: pādābhivandanaṃ krtvā purato niṡaṇṇā: | yāvadbhagavata: sāmantakena parṡat saṃnipatitā | atha bhagavāṃstāṃ parṡadamabhyavagāhya purastādbhikṡu- saṃghasya prajñapta evāsane niṡadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ krtavān, yāṃ @081 śrutvā kaiścicchrotāpattiphalaṃ sākṡātkrtam, kaiścicharaṇagamanaśikṡāpadāni grhītāni | bhagavato’ci[taści]raṃ dharmaṃ deśayato bhojanakālo’tikrānta: | meṇḍhako grhapati: kathayati— bhagavan bhaktakrtyaṃ kriyatāmiti | bhagavānāha—grhapate, bhojanakālo’tikrānta iti | sa kathayati—bhagavan, kimakāle kalpate ? bhagavānāha-ghrtaguḍaśarkarāpānakāni ceti | tato meṇḍhakena grhapatinā śilpina āhūya uktā:--bhagavato’kālakhādyakāni śīghraṃ sajjīkuruteti | tairakālakāni sajjīkrtāni | tato meṇḍhakena grhapatinā buddhapramukho bhikṡusaṃgho’kālakhādyakai- rakālapānakaiśca saṃtarpita: | tato bhagavān meṇḍhakaṃ grhapatiṃ saparivāraṃ satyeṡu pratiṡṭhāpitaṃ karvaṭanivāsinaṃ janakāyaṃ yathābhavyatayā vinīya prakrānta: || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne meṇḍhakagrhapativibhūtiparicchedo navama: || @082 10 meṇḍhakāvadānam | bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṡayā meṇḍhakadāsena meṇḍhakadāsyā karma krtaṃ yena ṡaḍabhi- jñātā mahāpuṇyā: saṃvrttā:, bhagavato’ntike satyāni drṡṭāni, bhagavāṃścaibhirārāgito na virā- gita iti ? bhagavānāha—ebhireva bhikṡava: karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇata- pratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | ebhi: karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||1|| bhūtapūrvaṃ bhikṡavo’tīte’dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca praśāntakalikalahaḍimba- ḍamarataskarogāpagataṃ śālīkṡugomahiṡīsaṃpannamakhilamakaṇṭakam | ekaputramiva rājyaṃ pālayati | tena khalu samayena vārāṇasyāṃ naimittikairdvādaśavarṡikā anāvrṡṭirvyākrtā | trividhaṃ durbhikṡaṃ bhaviṡyati—cañcu śvetāsthi śalākāvrtti ca | tatra cañcu ucyate—samudgake tasmin manuṡyā bījāni prakṡipya anāgate sattvāpekṡayā sthāpayanti | mrtā nāma anena te bījakāyaṃ kari- ṡyantīti | idaṃ samudgakaṃ baddhvā cañcu ucyate | śvetāsthi nāma durbhikṡam—tasmin kāle manuṡyā asthīnyupasaṃhrtya tāvat kvāthayanti, yāvat tānyasthīni śvetāni saṃvrttānīti | tatastatkvāthaṃ pibanti | idaṃ śvetāsthi durbhikṡamityucyate | śalākāvrttirnāma—tasmin kāle manuṡyā: khalu bilebhyo dhānyaguḍakāni śalākayā ākrṡya bahūdakasthālyāṃ kvāthayitvā pibanti | iyaṃ śalākāsaṃbaddhatvācchalākāvrttirityucyate | tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṡaṇaṃ kāritam—śrṇvantu bhavanto vārāṇasīnivāsina: paurā: | naimittikairdvādaśavarṡikā anāvrṡṭi- rvyākrtā śalākāvrtti durbhikṡaṃ cañcu śvetāsthi ca | yeṡāṃ vo dvādaśavārṡikaṃ bhaktamasti, tai: sthātavyam | yeṡāṃ nāsti, te yatheṡṭaṃ gacchantu | vigatadurbhikṡabhayā: subhikṡe punarapyupāgamiṡyanti | tasmiṃśca samaye vārāṇasyāmanyatamo grhapatirāḍhyo mahādhano mahābhogo vistīrṇaparivāra: | tena koṡṭhāgārika āhūya ukta:-bho: puruṡa, bhaviṡyati me saparivārāṇāṃ dvādaśa varṡāṇi bhaktamiti ? sa kathayati—ārya bhaviṡyatīti | sa tatraivāvasthita: | samanantarānubaddhaṃ caitat durbhikṡam | tasya kośakoṡṭhāgārā: parikṡīṇā: | sarvaśca parijana: kālagata: | ātmanā ṡaṡṭho vyavasthita: | tatastena grhapatinā kośakoṡṭhāgārāṇi śodhayitvā dhānyaprastha upasaṃhrta: | so’sya patnyā sthālyāṃ prakṡipya sādhita: | asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakā: prāntaśayanabhaktā ekadakṡiṇīyā lokasya | yāvadanyatama: pratyekabuddho @083 janapadacārikāṃ caran vārāṇasīmanuprāpta: | sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṃ piṇḍāya praviṡṭa: | sa ca grhapatirātmanā ṡaṡṭho’vasthito bhoktum | sa ca pratyekabuddho’nupūrveṇa piṇḍapātamaṭan tasya grhapaterniveśanamanuprāpta: | sa tena grhapatinā drṡṭaścittaprāsādika: kāyaprāsādikaśca | drṡṭvā ca puna: saṃlakṡayati—etadapyahaṃ parityajya niyataṃ prāṇairviyokṡye | yannvahaṃ svapratyaṃśamasmai pravrajitāya dadyāmiti | tena bhāryā abhihitā-bhadre, yo mama pratyaṃśa- stamahamasmai pravrajitāyānuprayacchāmīti | sā saṃlakṡayati—mama svāmī na paribhuṅkte, kathamahaṃ paribhokṡya iti | sā kathayati-āryaputra, ahamapi pratyaṃśamasmai prayacchāmi | evaṃ putreṇa snuṡayā dāsena dāsyā ca vicārya svasvapratyaṃśā: parityaktā: | tatastai: sarvai: saṃbhūya pratyekabuddha: piṇḍakena pratipādita: | kāyikī teṡāṃ mahātmanāṃ dharmadeśanā, na vācikī | sa vitatapakṡa iva haṃsarāja upari vihāyasamudgamya jvalanatapanavarṡaṇavidyotanaprātihāryāṇi kartumārabdha: | āśu prthagjanāvarjanakarī rddhi: | te mūlanikrttā iva drumā: pādayornipatya praṇidhānaṃ kartumārabdhā: | grhapati: praṇidhānaṃ kartumārabdha:-yanmayā evaṃvidhe sadbhūtadakṡiṇīye kāra: krta:, anenāhaṃ kuśala- mūlena yadi riktakāni kośakoṡṭhāgārāṇi sahadarśanānme pūrṇāni syu:-evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyaṃ mā virāgayeyamiti | patnī praṇidhānaṃ kartumārabdhā-yanmayā evaṃvidhe sadbhūtadakṡiṇīye kāra: krta:, anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam, sā śatenāpi paribhujyeta, sahasreṇāpi, na parikṡayaṃ gacchet, yāvanmayā prayogo’pratipraśrabdha:, ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyaṃ mā virāgayeyamiti | putra: praṇidhānaṃ kartumārabdha:-yanmayāṃ evaṃvidhe sadbhūtadakṡiṇīye kāra: krta:, anenāhaṃ kuśalamūlena pañcaśatiko nakulaka: kaṭyāmuparibaddha- stiṡṭhet, yadi ca śataṃ vā sahasraṃ vā tato vyayaṃ kuryāt, pūrṇa eva tiṡṭhet, mā parikṡayaṃ gacchet-evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyaṃ mā virāgayeyamiti | snuṡā praṇidhānaṃ kartumārabdhā-yanmayā evaṃvidhe sadbhūtadakṡiṇīye kāra: krta:, anenāhaṃ kuśalamūlena yadyekasya gandhaṃ yojayeyam, śataṃ vā sahasraṃ vā gandhaṃ ghrāsyati, taṃ na ca parikṡayaṃ gaccheyuryāvanmayā apratipraśrabdham—evaṃvidhānāṃ dharmāṇāṃ lābhinī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyaṃ mā virāgayeyamiti | dāsa: praṇidhānaṃ kartumārabdha:-yanmayā evaṃvidhe sadbhūtadakṡiṇīye kāra: krta:, anenāhaṃ kuśalamūlena yadyekahalasīraṃ krṡeyam, sapta sīrā: krṡṭā: syu:--evaṃvidhānāṃ dharmāṇāṃ ca lābhī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyaṃ mā virāgayeyamiti | dāsī praṇidhānaṃ kartumārabdhā--evaṃvidhe sadbhūtadakṡiṇīye kāra: krta:, anenāhaṃ kuśalamūlena yadyekāṃ mātrāmārabheyam, sapta mātrā: saṃpadyeran—evaṃvidhānāṃ dharmāṇāṃ ca lābhinī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyaṃ mā virāgayeyamiti | taiścaivaṃ praṇi- dhānaṃ krtam | sa ca mahātmā pratyekabuddhasteṡāmanukampayā rddhyā upari vihāyasā rājakulasyo- pariṡṭāt saṃprasthita: || @084 tena khalu samayena rājā brahmadatta upariprāsādatalagatastiṡṭhati | tasya rddhyā gacchato rājño brahmadattasyopari chāyā nipatitā | sa ūrdhvamukho nirīkṡitumārabdha: | paśyati taṃ pratyekabuddham | tasyaitadabhavat-kasyāpyanena mahātmanā rddhimahālāṅgalairdāridryamūlānyutpāṭi- tāni | balavatī āśā | tato’sau grhapati: kośakoṡṭhāgārāṇi pratyavekṡitumārabdho yāvatpūrṇāni paśyati | sa patnīmāmantrayate—mama tāvat praṇidhānaṃ pūrṇam, yuṡmākamapīdānīṃ paśyāma iti | tato dāsyā dhānyānāmekāṃ mātrāmārabdhā parikarmayitum, sapta mātrā: saṃpannā: | patnyā ekasyārthāya sthālī sādhitā, sarvaistai: paribhuktam, tathaivāvasthitā | prātiveśyairanekaiśca prāṇiśatasahasrai: paribhuktam, tathaivāvasthitā | tathaiva putrasya snuṡāyā dāsasya praṇidhi: siddhā | tato grhapatinā ghaṇṭāvaghoṡaṇaṃ kāritaṃ vārāṇasyām—yo bhavanto’nnenārthī, sa āgacchatu iti | vārāṇasyāmuccaśabdo mahāśabdo jāta: | rājñā śrutam | kathayati—kimeṡa bhavanta uccaśabdo mahāśabda iti ? amātyai: samākhyātam—deva, amukena grhapatinā kośakoṡṭhāgārāṇi uddhāṭitānīti | rājā tamāhūya kathayati—yadā sarva eva loka: kālagata:, tadā tvayā kośakoṡṭhāgārāṇyuddhāṭitānīti | deva, kasya kośakoṡṭhāgārāṇyuddhāṭitāni ? api tu adyaiva me bījamuptamadyaiva phaladāyakamiti | rājā prcchati—yathā katham ? sa etat prakaraṇaṃ vistareṇārocayati | rājā kathayati—grhapate, tvayā asau mahātmā piṇḍakena pratipādita: ? deva mayaiva pratipādita: | so’bhiprasanno gāthāṃ bhāṡate— aho guṇamayaṃ kṡetraṃ sarvadoṡavivarjitam | yatroptaṃ bījamadyaiva adyaiva phaladāyakam ||2|| iti | kiṃ manyadhve bhikṡavo yo’sau grhapatirgrhapatipatnī grhapatiputro grhapatisnuṡā grha- patidāso grhapatidāsī, ayameva meṇḍhako grhapati: meṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṡā meṇḍhakadāso meṇḍhakadāsī ca | yadebhi: pratyekabuddhe kārān krtvā praṇidhānaṃ krtam, tasya karmaṇo vipākena ṡaḍ mahāpuṇyā jātā:, mamāntike drṡṭasatyāni | ahaṃ caibhi: pratyeka- buddhakoṭīśatasahasrebhya: prativiśiṡṭa: śāstā ārāgito na virāgita: | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāṃ karmaṇāmekāntaśukla:, vyati- miśrāṇāṃ vyatimiśra: | tasmāttarhi evaṃ śikṡitavyam, yadekāntakrṡṇāni karmāṇyapāsya vyati- miśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne meṇḍhakāvadānaṃ daśamam || @085 11 aśokavarṇāvadānam | evaṃ mayā śrutam | ekasmin samaye bhagavān satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairasurairyakṡairgaruḍai: kinnarairmahoragairiti devanāgayakṡāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvara- piṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām | tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṡu:--pañcadaśyāṃ bhavanta: pakṡasya aṡṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā: yatkāraṇameyurmanuṡyā māṃsamanveṡanta iti | tena khalu samayena anyatamo goghātako mahāntaṃ vrṡabhamādāya nagarānniṡkramati praghātayitum | tamenaṃ mahājanakāya: prṡṭhata: prṡṭhata: samanubaddho māṃsārthī kathayati—śīghramenaṃ vrṡaṃ ghātaya, vayaṃ māṃsenārthina iti | sa kathayati-evaṃ kari- ṡyāmi, kiṃ tu muhūrtamudīkṡadhvamiti | tato vrṡa īdrśamanāryaṃ vaco duruktaṃ śrutvā bhītastrasta: saṃvigna āhrṡṭaromakūpa itaścāmutaśca saṃbhrānto nirīkṡate, cintayati ca—ko māṃ krcchrasaṃkaṭa- saṃbādhaprāptamatrāṇamaśaraṇamiṡṭena jīvitenācchādayediti | sa caivaṃ vihvalavadanastrāṇānveṡī tiṡṭhati | bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto vaiśālīṃ piṇḍāya prāviśat | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanaiścāsya bhagavato’ntike cittamabhiprasannam | prasanna- cittaśca saṃlakṡayati—prāsādiko’yaṃ sattvaviśeṡa: | śakṡyatyeṡo mama prāṇaparitrāṇaṃ kartum | yannvahamenamupasaṃkrameyamiti | atha sa vrṡo bhagavatyavekṡāvān pratibaddhacitta: eṡo me śaraṇa- miti sahasaiva tāni drḍhāni varatrakāṇi bandhanāni chittvā pradhāvan yena bhagavāṃstenopa- saṃkrānta: | upasaṃkramyobhābhyāṃ jānubhyāṃ bhagavata: pādayornipatya pādau jihvayā nileḍhumārabdha: | sa cāsya raudrakarmā goghātaka: prṡṭhata: prṡṭhata: samanubaddha eva śastravyagrahasta: | tato bhagavāṃstaṃ raudrakarmāṇaṃ goghātakamidamavocat—kuruṡva tvaṃ bho: puruṡa anena govrṡabheṇa sārdhaṃ sātmyam | jīvitenācchādayeti | sa kathayati—nāhaṃ bhadanta prabhavāmyenaṃ jīvitenācchādayitum | tatkasya heto: ? mayā eṡa bahunā mūlyena krīta: | putradāraṃ ca me bahu poṡitavyamiti | bhagavānāha— yadi mūlyaṃ dīyate, pratimuñcasīti ? | sa kathayati—pratimokṡyāmi bhagavanniti | atha bhagavāṃ- llaukikacittamutpādayati—aho bata śakro devendrastrīṇi kārṡāpaṇasahasrāṇyādāyāgacchediti | sahacittotpādādbhagavata: śakro devendra: kārṡāpaṇasahasratrayamādāya bhagavata: purastādasthāt | atha bhagavān śakraṃ devendramidamavocat-anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam | adācchakro devendrastasya goghātakasya kārṡāpaṇatrayasahasraṃ vrṡamūlyam | atha goghātaka: kārṡā- paṇasahasratrayaṃ vrṡamūlyaṃ grhītvā hrṡṭastuṡṭa: pramudito bhagavata: pādau śirasā vanditvā taṃ govrṡaṃ bandhanānmuktvā prakrānta: | śakro devendro bhagavata: pādau śirasā vanditvā tatraivāntarhita: || @086 atha govrṡo gatapratyāgataprāṇo bhūyasyā mātrayā bhagavatyabhiprasanno bhagavantaṃ tri: pradakṡiṇīkrtya prṡṭhata: prṡṭhata: samanubaddho bhagavato mukhaṃ vyavalokayamāno’sthāt | atha bhagavān smitamakārṡīt | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā: puṡpaparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṡiṇāvartaśaṅkhaśilā- pravālajātarūparajatavarṇā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbuda- maṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaparyantān narakān gatvā ye uṡṇanarakāsteṡu śītībhūtvā nipatanti, ye śītanarakāsteṡūṡṇībhūtvā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: prati- prasrabhyante | teṡāmevaṃ bhavati—kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvā evaṃ bhavati—na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā iti | api tvayamapūrvadarśana: sattva:, asyānubhāvenāsmākaṃ kāraṇā- viśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṡitān nirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhāna- pramāṇaśubhān śubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanā- nakaniṡṭhaparyantān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti | gāthādvayaṃ bhāṡante— ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| iti | atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato’ntardhīyante | anāgataṃ vyākartukāmo bhavati, purastādantardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupapattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe’ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānunoranta- rdhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyā- mantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekāṃ bodhiṃ vyākartu- kāmo bhavati, ūrṇāyāmantardhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe- ‘ntardhīyante | atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata ūrṇāyāmantarhitā: || athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vakrāntarānniṡkasita: kalāpa: | @087 avabhāsitā yena diśa: samantā- ddivākareṇodayatā yathaiva ||3|| gāthāṃ ca bhāṡate— vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||4|| tatkālaṃ svayamadhigamya dhīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||5|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā- staṃ śrotuṃ samabhilaṡanti te janaughā: ||6|| iti || bhagavānāha—evametadānanda, evametat | nāhetvapratyayamānanda tathāgatā arhanta: samya- ksaṃbuddhā: smitaṃ prāviṡkurvanti | drṡṭaste ānanda ayaṃ govrṡa: ? drṡṭo bhadanta | eṡa ānanda govrṡastathāgatasyāntike prasannacitta: saptame divase kālaṃ krtvā cāturmahārājikeṡu deveṡū- papatsyate | vaiśravaṇasya mahārājasya putro bhaviṡyati | tataścyutvā trāyastriṃśeṡu deveṡūpapatsyate | śakrasya devendrasya putro bhaviṡyati | tataścyutvā yāmeṡu deveṡūpapatsyate | yāmasya devasya putro bhaviṡyati | tataścyutvā tuṡiteṡu deveṡūpapatsyate | sa tuṡitasya devasya putro bhaviṡyati | tataścyutvā nirmāṇaratiṡu deveṡūpapatsyate | sunirmitasya devaputrasya putro bhaviṡyati | tataścyutvā paranirmitavaśavartiṡu deveṡūpapatsyate | vaśavartino devaputrasya putro bhaviṡyati | tadanayā saṃtatyā navanavatikalpasahasrāṇi vinipātaṃ na gamiṡyati | tata: kāmāvacareṡu deveṡu divyaṃ sukhamanubhūya paścime bhave paścime nikete samucchraye paścime ātmabhāvapratilambhe manuṡyatvaṃ prati- labhya rājā bhaviṡyati aśokavarṇo nāma cakravartī caturarṇavāntavijetā dhārmiko dharmarāja: saptaratnasamanvāgata: | tasyemānyevaṃrūpāṇi sapta ratnāni bhaviṡyanti | tadyathā-cakraratnaṃ hastiratna- maśvaratnaṃ maṇiratnaṃ strīratnaṃ grhapatiratnaṃ pariṇāyakaratnameva saptamam | pūrṇaṃ cāsya bhaviṡyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇā parasainyapramardakānām | sa imāmeva samudraparyantāṃ mahā- prthivīmakhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmyeṇa samayenābhinirjitya adhyāvatsyati | so’pareṇa samayena dānāni datvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṡāyāṇi vastrāṇi …samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṡātkariṡyati, aśokavarṇo nāma pratyekabuddho bhaviṡyati | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha—kiṃ bhadanta anena govrṡeṇa karma krtaṃ yena tiryagyonāvupapanna:, kiṃ karma krtaṃ yena divyamānuṡasukhamanubhūya @088 pratyekāṃ bodhimadhigamiṡyati ? bhagavānāha-anenaiva ānanda govrṡeṇa karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | govrṡeṇa karmāṇi krtā- nyupacitāni | ko’nya: pratyanubhaviṡyati ? na hyānanda karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandha- dhātvāyataneṡu karmāṇi krtāni vipacyante śubhāśubhāni ca | na praṇaśyanti karmāṇi api kalpaśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||7|| bhūtapūrvamānanda atīte’dhvani ekanavate kalpe vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa bandhumatīṃ rājadhānīmupaniśritya viharati, anyatamasmin vanaṡaṇḍe | tasya nātidūre ṡaṡṭibhikṡava: prativasantyāraṇyakā: piṇḍapātikā: | sarve ca vītarāgā vigatadveṡā vigatamohā yāvat pañcamātrāṇi dhūrtakaśatāni tena tenāhiṇḍyamānāni taṃ pradeśamanu- prāptāni | teṡāmetadabhavat—ete hi pravrajitā mahātmāna: īdrśeṡu sthāneṡvabhiramante | yadyeṡāṃ jīvitopacchedaṃ na kariṡyāma:, na bhūya etasmin pradeśe svasthairvihartavyaṃ bhaviṡyati | yadyapyete mahātmāna: sarvasattvahitodayapravrttā na pareṡāmārocayiṡyanti, tathāpyeṡāṃ pradhānapuruṡā upa- saṃkramiṡyanti | te’smākaṃ rājña: samarpayiṡyanti | tatrāsmābhiścārakāvaruddhairmartavyaṃ bhaviṡyati | kathamatra pratipattavyamiti ? ekastatraiva nirghrṇahrdayastyaktaparaloka: | sa kathayati—aghātayitvā etān kuta: kṡema iti ? taiste jīvitādvyaparopitā: | te caitatkarma krtvā pāpakamakuśala- mekanavatikalpānapāyeṡūpapannā: | yadbhūyasā tu narakeṡu tiryagyonau upapannāśca santo nityaṃ śastreṇa praghātitā: | tatra yo’sau caurasteṡāṃ samādāpaka:, sa evāyaṃ govrṡa: | tasya karmaṇo vipākena iyantaṃ kālaṃ na kadācit sugatau upapanna: | yatpunaridānīṃ mamāntike cittaṃ prasāditam, tasya karmaṇo vipākena divyaṃ mānuṡaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṡyati | evaṃ hi ānanda tathāgatānāṃ cittaprasādo’pyacintyavipāka:, kiṃ puna: praṇidhānam | tasmāttarhi ānanda evaṃ śikṡitavyaṃ yatstokastokaṃ muhūrtamuhūrtamantato’cchaṭāsaṃghātamātramapi tathāgatamākārata: samanusmariṡyāmītyevaṃ te ānanda śikṡitavyam || athāyuṡmān ānando bhagavato bhāṡitamabhyānandyānumodya bhikṡūṇāṃ purastādgāthā bhāṡate— aho nāthasya kāruṇyaṃ sarvajñasya hitaiṡiṇa: | sukrtenaiva vātsalyaṃ yasyedrśamahādbhutam ||8|| āpanno hi paraṃ krcchraṃ govrṡo yena mocita: | vyākrtaśca bhave divye pratyekaśca jino hyasau ||9|| iti || idamavocadbhagavān | āttamanasaste bhikṡavo bhāṡitamabhyanandan || iti śrīdivyāvadāne’śokavarṇāvadānamekādaśamam || @089 12 prātihāryasūtram | sa bhagavān rājagrhe viharati veṇuvane kalandakanivāpe satkrto gurukrto mānita: pūjito rājabhī rājamātrairdhanibhi: paurai: śreṡṭhibhi: sārthavāhairdevairnāgairyakṡairasurairgaruḍai: kinnarairmaho- ragairiti devanāgayakṡāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṡyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā || tena khalu samayena rājagrhe nagare ṡaṭ pūrṇādyā: śāstāro’sarvajñā: sarvajñamānina: prativasanti sma | tadyathā-pūrṇa: kāśyapa:, maskarī gośālīputra:, saṃjayī vairaṭṭīputra:, ajita: keśakambala:, kakuda: kātyāyana:, nirgrantho jñātiputra: | atha ṡaṇṇāṃ pūrṇādīnāṃ tīrthyānāṃ kutūhalaśālāyāṃ saṃniṡaṇṇānāṃ saṃnipatitānāmayamevaṃrūpo’bhūdantarākathāsamudāhāra:-yatkhalu bhavanto jānīran—yadā śramaṇo gautamo loke’nutpanna:, tadā vayaṃ satkrtāścābhūvan gurukrtāśca mānitāśca pūjitāśca rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ grhapatīnāṃ naigamānāṃ jānapadānāṃ śreṡṭhināṃ sārthavāhānām | lābhinaścābhūvaṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārāṇām | yadā tu śramaṇo gautamo loke utpanna:, tadā śramaṇo gautama: satkrto gurukrto mānita: pūjito rājñāṃ rājamātrāṇāṃ brāhmaṇānāṃ grhapatīnāṃ janapadānāṃ dhanināṃ śreṡṭhināṃ sārthavāhānām | lābhī ca śramaṇo gautama: saśrāvakasaṃghaścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārāṇām | asmākaṃ ca lābhasatkāra: sarveṇa sarvaṃ samucchinna: | vayaṃ sma rddhimanto jñānavādina: | śramaṇo’pi gautamo riddhimān jñānavādītyātmānaṃ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṡya dharme riddhiprātihāryaṃ vidarśayitum | yadyekaṃ śramaṇo gautamo’nuttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyati, vayaṃ dve | dve śramaṇo gautama:, vayaṃ catvāri | catvāri śramaṇo gautama:, vayamaṡṭau | aṡṭau śramaṇo gautama:, vayaṃ ṡoḍaśa | ṡoḍaśa śramaṇo gautama:, vayaṃ dvātriṃśa- diti yāvacchramaṇo gautama uttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyati, vayaṃ taddviguṇaṃ tattriguṇaṃ vidarśayiṡyāma: | upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu, vayamapyupārdhaṃ mārgaṃ gami- ṡyāma: | tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṡyadharme riddhiprātihāryam | atha mārasya pāpīyasa etadabhavat—asakrdasakrnmayā śramaṇasya gautamasya prākrāntam, na ca kadāṃ- cidavatāro labdha: | yannvahaṃ tīrthyānāṃ prahareyam | iti viditvā pūraṇavadātmānamabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavarṡaṇavidyotanaprātihāryāṇi krtvā maskariṇaṃ gośālīputra- māmantrayate—yatkhalu maskarin jānīyā:-ahaṃ riddhimān jñānavādī, śramaṇo gautamo riddhimān jñānavādītyātmānaṃ parijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṡyadharme riddhi- prātihāryaṃ vidarśayitum | yadyekaṃ śramaṇo gautama uttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyati, ahaṃ dve | dve śramaṇo gautama:, ahaṃ catvāri | catvāri śramaṇo gautama:, ahamaṡṭau | aṡṭau śramaṇo gautama:, ahaṃ ṡoḍaśa | ṡoḍaśa śramaṇo gautama:, ahaṃ dvātriṃśaditi yāvacchramaṇo @090 gautama uttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyati, vayaṃ taddviguṇamuttaraṃ manuṡyadharmaṃ riddhiprātihāryaṃ vidarśayiṡyāma: | upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu, ahamapyupārdhaṃ mārgaṃ gamiṡyāmi | tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṡyadharme riddhiprātihāryam | atha mārasya pāpīyasa etadabhavat—asakrdasakrnmayā śramaṇasya gautamasya parākrāntam, na ca kadācidavatāro labdha: | yannvahaṃ tīrthyānāṃ prahareyam | iti viditvā maskarivadātmāna- mabhinirmāya upari vihāyasamabhyudgamya jvalanatapanavidyotanavarṡaṇaprātihāryāṇi krtvā saṃjayinaṃ vairaṭṭīputramāmantrayate—yatkhalu saṃjayin jānīyā:-ahaṃ riddhimān jñānavādī, śramaṇo gautamo riddhimān jñānavādītyātmānaṃ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṡyadharme riddhiprātihāryaṃ vidarśayitum | yadyekaṃ śramaṇo gautama uttare manuṡyadharme riddhi- prātihāryaṃ vidarśayiṡyati, ahaṃ dve | dve śramaṇo gautama:, ahaṃ catvāri | catvāri śramaṇo gautama:, ahamaṡṭau | aṡṭau śramaṇo gautama:, ahaṃ ṡoḍaśa | ṡoḍaśa śramaṇo gautama:, ahaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyati, ahaṃ taddviguṇamuttaraṃ manuṡyadharmaprātihāryaṃ vidarśayiṡyāmi | upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu, ahamapyupārdhaṃ mārgaṃ gamiṡyāmi | tatra me bhavatu śramaṇena gautamena sārdhamuttare manuṡyadharme riddhi- prātihāryam | evamanyonyaṃ sarve viheṭhitā: | ekaika evamāha—riddherlābhī nāhamiti || pūraṇādyā: ṡaṭ śāstāra: sarvajñajñānino yena rājā māgadha: śreṇyo bimbisārastenopa- saṃkrāman | upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocan—yatkhalu deva jānīyā:-vayaṃ rddhimanto jñānavādina: | śramaṇo’pi gautamo riddhimān jñānavādītyātmānaṃ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṡyadharme riddhiprātihāryaṃ vidarśayitum | yadyekaṃ śramaṇo gautama uttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyati, vayaṃ dve | dve śramaṇo gautama:, vayaṃ catvāri | catvāri śramaṇo gautama:, vayamaṡṭau | aṡṭau śramaṇo gautama:, vayaṃ ṡoḍaśa | ṡoḍaśa śramaṇo gautama:, vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṡyadharme riddhiprātihāryaṃ vidarśayi- ṡyati, vayaṃ taddviguṇaṃ tattriguṇaṃ riddhiprātihāryaṃ vidarśayiṡyāma: | upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu, vayamapyupārdhaṃ mārgaṃ gamiṡyāma: | tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṡyadharme riddhiprātihāryaṃ vidarśayitum | evamukte rājā māgadha: śreṇyo bimbisārastīrthyā- nidamavocat—yūyamapi śavā bhūtvā bhagavatā sārdhaṃ riddhiṃ prārabhadhve ? atha pūraṇādyā: ṡaṭ śāstāro’sarvajñā: sarvajñānajñānino’rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti—vayaṃ smo deva riddhimanto jñānavādina: | śramaṇo’pi gautamo riddhimān jñānavādītyātmānaṃ prati- jānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṡyadharme riddhiprātihāryaṃ vidarśayitum | yāvat tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṡyadharme riddhiprātihāryaṃ vidarśayi- tum | evamukte rājā māgadha: śreṇyo bimbisārastāṃstīrthikaparivrājakānidamavocat—yadyevaṃ trirapyetamarthaṃ vijñāpayiṡyatha, nirviṡayān va: kariṡyāmi | atha tīrthyānāmetadabhavat—ayaṃ rājā @091 māgadha: śreṇyo bimbisāra: śramaṇasya gautamasya śrāvaka: | bimbisārastiṡṭhatu | rājā prasena- jit kauśalo madhyastha: | yadā śramaṇo gautama: śrāvastīṃ gamiṡyati, tatra vayaṃ gatvā śramaṇaṃ gautamamuttare manuṡyadharme riddhiprātihārye āhvayiṡyāma: | ityuktvā-prakrāntā: || atha rājā māgadha: śreṇyo bimbisāro’nyatamaṃ puruṡamāmantrayate—gaccha tvaṃ bho: puruṡa kṡipram | bhadraṃ yānaṃ yojaya, yatrāhamadhiruhya bhagavantaṃ darśanāyopasaṃkramiṡyāmi paryupāsanāyai | evaṃ deveti sa puruṡo rājño māgadhasya śreṇyasya bimbisārasya pratiśrutya kṡipraṃ bhadraṃ yānaṃ yoja- yitvā yena rājā māgadha: śreṇyo bimbisārastenopasaṃkrānta: | upasaṃkramya rājānaṃ māgadhaṃ śreṇyaṃ bimbisāramidamavocat—yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ deva: kālaṃ manyata iti | atha rājā māgadha: śreṇyo bimbisāro bhadraṃ yānamabhiruhya rājagrhānniryāti bhagavato’ntikaṃ bhagavantaṃ darśanāyopasaṃkramituṃ paryupāsanāya | tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmevārāmaṃ prāvikṡat | antarā rājā māgadha: śreṇyo bimbisāro bhagavantamadrākṡīt | tadantarā pañca kakudānyapanīya tadyathā-uṡṇīṡaṃ chatraṃ khaṅgamaṇiṃ vālavyajanaṃ citre copānahau, sa pañca kakudānyapanīya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇaṃ viditvā rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha rājā māgadha: śreṇyo bimbisāro bhagavantamabhyānandyānumodya bhagavata: pādau śirasā vanditvā bhagavato’ntikāt prakrānta: || atha bhagavata etadabhavat—kutra pūrvakai: samyaksaṃbuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām ? devatā bhagavata ārocayanti—śrutapūrvaṃ bhadanta pūrvakai: samyaksaṃbuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti | bhagavato jñānadarśanaṃ pravartate—śrāvastyāṃ pūrvakai: samyaksaṃbuddhai- rmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti | tatra bhagavānāyuṡmantamānandamāmantrayate— gaccha tvamānanda, bhikṡūṇāmārocaya | tathāgata: kośaleṡu janapadeṡu cārikāṃ cariṡyati | yo yuṡmākamutsahate tathāgatena sārdhaṃ kośaleṡu janapadeṡu cārikāṃ cartum, sa cīvarakāṇi dhāvatu sīvyatu rañjayatu | evaṃ bhadantetyāyuṡmānānando bhagavata: pratiśrutya bhikṡūṇāmārocayati— bhagavānāyuṡmanta: kośaleṡu janapadeṡu cārikāṃ cariṡyati | yo yuṡmākamutsahate tathāgatena sārdhaṃ kośaleṡu janapadeṡu cārikāṃ caritum, sa cīvarāṇi dhāvatu sīvyatu rañjayatu iti | te bhikṡava āyuṡmata ānandasya pratyaśrauṡu: | atha bhagavān dānto dāntaparivāra: śānta: śānta- parivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro’rhannarhatparivāro vītarāgo vītarāgaparivāra: prāsādika: prāsādikaparivāro vrṡabha iva gogaṇaparivrto gaja iva kalabhagaṇaparivrta: siṃha iva daṃṡṭṭagaṇaparivrto rājahaṃsa iva haṃsagaṇaparivrta: suparṇīva pakṡigaṇaparivrto vipra iva śiṡyagaṇaparivrta: suvaidya ivāturagaṇaparivrta: śūra iva yodhagaṇa- @092 parivrto deśika ivādhvagaṇaparivrta: sārthavāha iva vaṇiggaṇaparivrta: śreṡṭhīva pauragaṇaparivrta: koṭṭarāja iva mantrigaṇaparivrtaścakravartīva putrasahasraparivrtaścandra iva nakṡatragaṇaparivrta: sūrya iva raśmisahasraparivrto virūḍhaka iva kumbhāṇḍagaṇaparivrto virūpākṡa iva nāgagaṇaparivrto dhanada iva yakṡagaṇaparivrto dhrtarāṡṭra iva gandharvagaṇaparivrto vemacitra ivāsuragaṇaparivrta: śakra iva tridaśagaṇaparivrto brahmeva brahmakāyikagaṇaparivrta: stimiva iva jalanidhi: sajala iva jaladharo vimada iva gajapati: sudāntairindriyairasaṃkṡobhiteryāpathapracāro’nekairāveṇikairbuddha- dharmairmahatā bhikṡusaṃghena ca puraskrto yena śrāvastī tena cārikāṃ prakrānta: | anekaiśca devatāśatasahasrairanugamyamāno’nupūrveṇa cārikāṃ caran śrāvastīmanuprāpta: śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme || aśrauṡustīrthyā: śramaṇo gautama: śrāvastīṃ gata iti | śrutvā ca puna: śrāvastīṃ saṃpra- sthitā: | te śrāvastīṃ gatvā rājānaṃ prasenajitkauśalamidamavocan-yatkhalu deva jānīthā:- vayaṃ rddhimanto jñānavādina: | śramaṇo gautamo rddhimān jñānavādītyātmānaṃ pratijānīte | arhati jñānavādī jñānavādinā sārdhamuttare manuṡyadharme rddhiprātihāryaṃ vidarśayitum | yadyekaṃ śramaṇo gautama uttare manuṡyadharme rddhiprātihāryaṃ vidarśayiṡyati, vayaṃ dve | dve śramaṇo gautama:, vayaṃ catvāri | catvāri śramaṇo gautama:, vayamaṡṭau | aṡṭau śramaṇo gautama:, vayaṃ ṡoḍaśa | ṡoḍaśa śramaṇo gautama:, vayaṃ dvātriṃśaditi yāvacchramaṇo gautama uttare manuṡyadharme riddhiprātihāryaṃ vidarśa- yiṡyati, vayaṃ taddviguṇaṃ tantriguṇamuttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyāma: | upārdhaṃ mārgaṃ śramaṇo gautama āgacchatu, vayamapyupārdhaṃ mārgaṃ gamiṡyāma: | tatrāsmākaṃ bhavatu śramaṇena gautamena sārdhamuttare manuṡyadharme riddhiprātihāryam | evamukte rājā prasenajit kauśalastīrthyā- nidamavocat—āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi | atha rājā prasena- jit kauśalo’nyatamaṃ puruṡamāmantrayate—gaccha tvaṃ bho: puruṡa | kṡipraṃ bhadraṃ yānaṃ yojaya | ahamabhiruhya adyaiva bhagavantaṃ darśanāyopasaṃkramiṡyāmi paryupāsanāyai | evaṃ deveti sa puruṡo rājña: prasenajita: kauśalasya pratiśrutya kṡipraṃ bhadraṃ yānaṃ yojayitvā yena rājā prasenajit kauśalastenopasaṃkrānta: | upasaṃkramya rājānaṃ prasenajitaṃ kauśalamidamavocat—yuktaṃ devasya bhadraṃ yānaṃ yasyedānīṃ deva: kālaṃ manyate | atha rājā prasenajit kauśalo bhadraṃ yāna- mabhiruhya śrāvastyā niryāti bhagavato’ntikaṃ bhagavantaṃ darśanāya upasaṃkramituṃ paryupāsanāya | tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatārya pādābhyāmeva ārāmaṃ praviśya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekānte niṡaṇṇo rājā prasenajit kauśalo bhagavantamidamavocat—ime bhadanta tīrthyā bhaga- vantamuttare manuṡyadharme riddhiprātihāryeṇāhvayante | vidarśayatu bhagavānuttare manuṡyadharme riddhi- prātihāryaṃ hitāya prāṇinām | nirbhartsayatu bhagavāṃstīrthyān | nandayatu devamanuṡyān | toṡayatu sajjanahrdayamanāṃsi | evamukte bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat—nāhaṃ mahārāja @093 evaṃ śrāvakāṇāṃ dharmaṃ deśayāmi evaṃ yūyaṃ bhikṡava āgatāgatānāṃ brāhmaṇagrhapatīnāmuttare manuṡya- dharma riddhiprātihāryaṃ vidarśayateti | api tu ahamevaṃ śrāvakāṇāṃ dharmaṃ deśayāmi—praticchanna- kalyāṇā bhikṡavo viharata vivrtapāpā iti | dvirapi trirapi rājā prasenajit kauśalo bhagavanta- midamavocat-vidarśayatu bhagavānuttare manuṡyadharme riddhiprātihāryaṃ hitāya prāṇinām | nirbha- rtsayatu tīrthyān | nandayatu bhagavān devamanuṡyān | toṡayatu sajjanahrdayamanāṃsi | dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ tiṡṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yaduta daśāvaśyakaraṇīyāni bhavanti | na tāvadbuddhā bhagavanta: parinirvānti yāvanna buddho buddhaṃ vyākaroti, yāvanna dvitī- yena sattvenāparivartyamanuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ bhavati, sarvabuddhavaineyā vinītā bhavanti, tribhāga āyuṡa utsrṡṭo bhavati, sīmābandha: krto bhavati, śrāvakayugamagratāyāṃ nirdiṡṭaṃ bhavati, sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati, anavatapte mahāsarasi śrāvakai: sārdhaṃ pūrvikā karmaplotirvyākrtā bhavati, mātāpitarau satyeṡu pratiṡṭhāpitau bhavata:, śrāvastyāṃ mahā- prātihāryaṃ vidarśitaṃ bhavati | atha bhagavata etadabhavat-avaśyakaraṇīyametattathāgateneti viditvā rājānaṃ prasenajitaṃ kauśalamāmantrayate—gaccha tvaṃ mahārāja | ita: saptame divase tathā- gato mahājanapratyakṡamuttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyati hitāya prāṇinām | atha rājā prasenajit kauśalo bhagavantamidamavocat—yadi bhagavānanujānīyāt, ahaṃ bhagavata: prātihāryamaṇḍapaṃ kārayeyam | atha bhagavata etadabhavat-katarasmin pradeśe pūrvakai: samyaksaṃbuddhai- rmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti ? devatā bhagavata ārocayanti—antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakai: samyaksaṃbuddhermahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām | bhagavato’pi jñānadarśanaṃ pravartate-antarā ca śrāvastīmantarā ca jetavanamatrā- ntarāt pūrvakai: samyaksaṃbuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām | adhivāsayati bhagavān rājña: prasenajita: kauśalasya tūṡṇībhāvena | atha rājā prasenajit kauśalo bhaga- vatastūṡṇībhāvenādhivāsanāṃ viditvā bhagavantamidamavocat-katamasmin bhadanta pradeśe prāti- hāryamaṇḍapaṃ kārayāmi ? antarā ca mahārāja śrāvastīmantarā ca jetavanam | atha rājā prasena- jit kauśalo bhagavato bhāṡitamabhinandyānumodya bhagavata: pādau śirasā vanditvā bhaga- vato’ntikāt prakrānta: || atha rājā prasenajit kauśalastīrthyānidamavocat-yatkhalu bhavanto jānīran—ita: saptame divase bhagavānuttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyati | atha tīrthyānāmeta- dabhavat—kiṃ puna: śramaṇo gautama: saptabhirdivasairanadhigatamadhigamiṡyati, atha vā niṡpalā- yiṡyati, atha vā pakṡaparyeṡaṇaṃ kartukāma: ? teṡāmetadabhavat—na hyeva śramaṇo gautamo niṡpalā- yiṡyati, nāpyanadhigatamadhigamiṡyati | nūnaṃ śramaṇo gautama: pakṡaparyeṡaṇaṃ kartukāma: | vayamapi tāvat pakṡaparyeṡaṇaṃ kariṡyāma: | iti viditvā raktākṡo nāma parivrājaka indrajālā- bhijña: sa āhūta: | raktākṡasya parivrājakasyaitat prakaraṇaṃ vistareṇārocayanti, evaṃ cāhu:- @094 yatkhalu raktākṡa jānīyā:-śramaṇo gautamo’smābhiriddhyā āhūta: | sa kathayati—ita: saptame divasa uttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyāmīti | nūnaṃ śramaṇo gautama: pakṡaparyeṡaṇaṃ kartukāma: | tvamapi tāvat sabrahmacāriṇāṃ pakṡaparyeṡaṇaṃ kuruṡva | tena tatheti pratijñātam | atha raktākṡa: parivrājako yena nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakāstenopasaṃkrānta: | upa- saṃkramya nānātīrthikaśramaṇabrāhmaṇacarakaparivrājakānāmetatprakaraṇaṃ vistareṇārocayati, evaṃ cāha—yatkhalu bhavanto jānīran—śramaṇo gautamo’smābhiriddhyā āhūta: | sa kathayati—ita: saptame divasa uttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyāmīti | nūnaṃ śramaṇo gautama: pakṡaparyeṡaṇaṃ kartukāma: | bhavadbhirapi brahmacāriṇāṃ sāhāyyaṃ karaṇīyam | saptame divase yuṡmābhi- rbahi: śrāvastyā nirgantavyam | taistatheti pratijñātam | athānyatamasmin parvate pañca- mātrāṇi rṡiśatāni prativasanti | atha raktākṡa: parivrājako yena te rṡayastenopasaṃkrānta: | upasaṃkramya teṡāmetatprakaraṇaṃ vistareṇārocayati, evaṃ cāha—yatkhalu bhavanto jānīran—śramaṇo gautama rddhyā āhūta: | sa kathayati—ita: saptame divase uttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyāmīti | nūnaṃ śramaṇo gautama: pakṡaparyeṡaṇaṃ kartukāma: | bhavadbhirapi sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam | saptame divase yuṡmābhi: śrāvastīmāgantavyam | taistatheti pratijñātam | tena khalu samayena subhadro nāma parivrājaka: pañcābhijña: | tasya kuśinagaryāmāvasatho’navatapte mahāsarasi divā vihāra: | atha raktākṡa: parivrājako yena subhadra: parivrājakastenopa- saṃkrānta: | upasaṃkramya etatprakaraṇaṃ vistareṇārocayati, evaṃ cāha-yatkhalu subhadra jānīyā:- śramaṇo gautamo’smābhi: rddhyā āhūta: | sa kathayati—ita: saptame divase uttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyāmīti | nūnaṃ śramaṇo gautama: pakṡaparyeṡaṇaṃ kartukāma: | tvayā sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam | saptame divase tvayā śrāvastīmāgantavyam | subhadreṇābhi- hitam—na śobhanaṃ bhavadbhi: krtaṃ yadyuṡmābhi: śramaṇo gautamo riddhyā āhūta: | tatkasya heto: ? mama tāvat kuśinagaryāmāvāso’navatapte mahāsarasi divā vihāra: | śramaṇasya gautamasya śāri- putro nāma śiṡyastasya cundo nāma śrāmaṇerakastasyāpi tatraivānavatapte mahāsarasi divā vihāra: | na tathānavataptakāyikā devatā api kārān kartavyān manyante yathā tasya | eko’yaṃ samaya: | ihāhaṃ kuśinagarīṃ piṇḍāya caritvā piṇḍapātamādāya anavataptaṃ mahāsarasaṃ gacchāmi | tasya mamānavataptakāyikā devatā anavataptānmahāsarasa: pānīyamuddhrtya ekānte na prayacchati | cunda: śramaṇoddeśa: pāṃśukūlānyādāyānavataptaṃ mahāsaro gacchati | tasyānava- taptakāyikā devatā pāṃśukūlāni dhāvayitvā tena pānīyenātmānaṃ siñcati | yasya tāvadvayaṃ śiṡyapratiśiṡyakayāpi na tulyā:, sa yuṡmābhiruttare manuṡyadharme riddhiprātihāryeṇāhūta: | na śobhanaṃ bhavadbhi: krtaṃ yacchramaṇo gautamo riddhiprātihāryeṇāhūta: | evamahaṃ jāne yathā maharddhika: śramaṇo gautamo mahānubhāva iti | raktākṡeṇābhihitam—tvaṃ tāvacchramaṇasya gautamasya pakṡaṃ vadasi | tvayā tāvanna gantavyam | subhadreṇābhihitam—naiva gamiṡyāmīti || @095 atha rājña: prasenajita: kauśalasya kālo nāmnā bhrātā abhirūpo darśanīya: prāsā- dika: śrāddho bhadra: kalyāṇāśaya: | sa rājña: prasenajita: kauśalasya niveśanadvāreṇābhi- niṡkrāmati | anyatamayā cāvaruddhikayā prāsādatalagatayā rājakumāraṃ drṡṭvā sragdāmaṃ kṡiptam | tat tasyopari nipatitam | mitrārimadhyamo loka: | tai rājñe niveditam—yatkhalu deva jānīthā:-kālena devasyānta:puraṃ prārthitam | rājā prasenajit kauśalaścaṇḍo rabhasa: karkaśa: | tenāparīkṡya pauruṡeyāṇāmājñā dattā-gacchantu bhavanta: | śīghraṃ kālasya hastapādān chindantu | evaṃ deveti pauruṡeyai rājña: prasenajita: kauśalasya pratiśrutya kālasya vīthīmadhye hastapādā- śchinnā: | sa ārtasvaraṃ krandate, du:khāṃ tīvrāṃ kharāṃ kaṭukāmamanāpāṃ vedanāṃ vedayate | kālaṃ rājakumāraṃ drṡṭvā mahājanakāyo vikroṡṭumārabdha: | pūraṇādayaśca nirgranthāstaṃ pradeśamanuprāptā: | kālasya jñātibhirabhihitam—etamāryā: kālaṃ rājakumāraṃ satyābhiyācanayā yathāpaurāṇaṃ kurudhva- miti | pūraṇenābhihitam—eṡa śramaṇasya gautamasya śrāvaka: | śramaṇadharmeṇa gautamo yathā- paurāṇaṃ kariṡyati | atha kālasya rājakumārasyaitadabhavat—krcchrasaṃkaṭasaṃbādhaprāptaṃ māṃ bhagavān na samanvāharatīti viditvā gāthāṃ bhāṡate— imāmavasthāṃ mama lokanātho na vetti saṃbādhagatasya kasmāt | namo’stu tasmai vigatajvarāya sarveṡu bhūteṡvanukampakāya ||1|| asaṃmoṡadharmāṇo buddhā bhagavanta: | tatra bhagavānāyuṡmantamānandamāmantrayate sma- gaccha tvamānanda saṃghāṭimādāya anyatamena bhikṡuṇā paścācchramaṇena yena kālo rājabhrātā tenopasaṃkrāma | upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada—ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñina:, tathāgato’rhan samyaksaṃbuddhasteṡāṃ sattvānāmagra ākhyāyate | ye kecid dharmā asaṃskrtā vā saṃskrtā vā, virāgo dharmasteṡāmagra ākhyāta: | ye kecit saṃghā vā gaṇā vā pūgā vā parṡado vā, tathāgataśrāvakasaṃghasteṡāmagra ākhyāta: | anena satyena satyavākyena tava śarīraṃ yathāpaurāṇaṃ syāt | evaṃ bhadantetyāyuṡmā- nānando bhagavata: pratiśrutya saṃghāṭīmādāyānyatamena bhikṡuṇā paścācchramaṇena yena rājabhrātā kālastenopasaṃkrānta: | upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha—ye kecit sattvā apadā vā dvipadā vā catuṡpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñina:, tathāgato’rhan samyaksaṃbuddhasteṡāṃ sattvānāmagra ākhyāta: | ye keciddharmā: saṃskrtā vā asaṃskrtā vā, virāgo dharmasteṡāmagra ākhyāta: | ye kecit saṃghā vā gaṇā vā pūgā vā parṡado vā, tathāgataśrāvakasaṃghasteṡāmagra ākhyāta: | anena satyena satyavākyena tava śarīraṃ yathāpaurāṇaṃ bhavatu | sahābhidhānāt kālasya rājakumārasya śarīraṃ yathāpaurāṇaṃ saṃvrttam, @096 yathāpi tatra buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena | kālena kumāreṇa tenaiva saṃvegena anāgāmiphalaṃ sākṡātkrtaṃ rddhiścāpi nirhrtā | tena bhagavata ārāmo niryātita: | sa bhagavata upasthānaṃ kartumārabdha: | yatrāsya śarīraṃ gaṇḍagaṇḍaṃ krtaṃ tasya gaṇḍaka ārāmika iti saṃjñā saṃvrttā | atha rājñā prasenajitā kauśalena sarvopakaraṇai: sa pravārita: | kālenābhihitam— na mama tvayā prayojanam | bhagavata evopasthānaṃ kariṡyāmīti || rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavata: prātihāryamaṇḍapa: kārita: śatasahasrahasta…caturṇāṃ maṇḍapo vitata: | bhagavata: siṃhāsanaṃ prajñaptam | anyatīrthikaśrāvakairapi pūrṇādīnāṃ nirgranthānāṃ pratyekapratyekamaṇḍapa: kārita: | rājñā prasenajitā kauśalena saptame divase yāvajjetavanaṃ yāvacca bhagavata: prātihāryamaṇḍapo’nta- rāt sarvo’sau pradeśo’pagatapāṡāṇaśarkarakaṭhalyo vyavasthita: | dhūpacūrṇāndhakāra: krta: | chatradhvajapatākāgandhodakapariṡikto nānāpuṡpābhikīrṇo ramaṇīya: | antarāntarā ca puṡpa- maṇḍapā: sajjīkrtā: || atha bhagavān saptame divase pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṡat | śrāvastīṃ piṇḍāya caritvā krtabhaktakrtya: paścādbhaktapiṇḍapātapratikrānta: pātra- cīvaraṃ pratiśrāmya bahirvihārasya pādau prakṡālya vihāraṃ praviṡṭa: pratisaṃlayanāya | atha rājā prasenajit kauśalo’nekaśataparivāro’nekasahasraparivāro’nekaśatasahasraparivāro yena bhagavata: prātihāryamaṇḍapastenopasaṃkrānta: | upasaṃkramya prajñapta evāsane niṡaṇṇa: | tīrthyā api mahājanakāyaparivrtā yena maṇḍapastenopasaṃkrāntā: | upasaṃkramya pratyekapratyekasminnāsane niṡaṇṇā: | niṡadya rājānaṃ prasanejitaṃ kauśalamidamavocan-yatkhalu deva jānīyā:-ete vaya- māgatā: | kutra etarhi śramaṇo gautama: ? tena bhavanto muhūrtamāgamayata | eṡa idānīṃ bhagavānadhi- gamiṡyati | atha rājā prasenajit kauśala uttaraṃ māṇavamāmantrayate—ehi tvamuttara, yena bhagavāṃstenopasaṃkrāma | upasaṃkramyāsmākaṃ vacanena bhagavata: pādau śirasā vanditvā alpā- bādhatāṃ ca prccha, alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca | evaṃ ca vada—rājā bhadanta prasenajit kauśala evamāha—ime bhadanta tīrthyā āgatā yasyedānīṃ kālaṃ manyate | evaṃ devetyuttaro māṇavo rājña: prasenajita: kauśalasya prati- śrutya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṡaṇṇa: | ekāntaniṡaṇṇa uttaro māṇavo bhagavantamidamavocat- rājā bhadanta prasenajit kauśalo bhagavata: pādau śirasā vandate, alpābādhatāṃ ca prcchati alpātaṅkatāṃ ca laghūtthānatāṃ ca yātrāṃ ca balaṃ ca sukhaṃ ca anavadyatāṃ ca sparśavihāratāṃ ca | sukhī bhavatu māṇava rājā prasenajit kauśalastvaṃ ca | rājā bhadanta prasenajit kauśala evamāha-ime bhadanta tīrthyā āgatā yasyedānīṃ bhagavān kālaṃ manyate | evamukte bhagavā- nuttaraṃ māṇavamidamavocat—māṇava eṡo’hamadyāgacchāmi | bhagavatā tathādhiṡṭhito yathottaro @097 māṇavastata evoparivihāyasā prakrānta:, yena rājā prasenajit kauśalastenopasaṃkrānta: | adrākṡīdrājā prasenajit kauśala uttaraṃ māṇavakamupari vihāyasā āgacchantam | drṡṭvā ca puna- stīrthyānidamavocat—vidarśitaṃ bhagavatottare manuṡyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyā: kathayanti—mahājanakāyo’tra mahārāja saṃnipatita: | kiṃ tvaṃ jñāsyasi kenaitad vidarśitamasmābhirvā śramaṇena gautamena ? atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte’rgaḍacchidreṇārciṡo nirgatya bhagavata: prātihāryamaṇḍape nipatitā:, sarvaśca prātihārya- maṇḍapa: prajvalita: | adrākṡustīrthyā bhagavata: prātihāryamaṇḍapaṃ prajvalitam, drṡṭvā ca puna: prasenajitaṃ kauśalamidamavocan—eṡa idānīṃ mahārāja śramaṇasya gautamasya prātihāryamaṇḍapa: prajvalita: | gaccha idānīṃ nirvāpaya | atha so’gnirasprṡṭa eva vāriṇā sarvaprātihāryamaṇḍapa- madagdhvā svayameva nirvrto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena | atha rājā prasenajit kauśalastīrthyānidamavocat—vidarśitaṃ bhagavatottare manuṡyadharme riddhiprāti- hāryam | yūyamapi vidarśayata | tīrthyā: kathayanti—mahājanakāyo’tra mahārāja saṃnipatita: | kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena ? bhagavatā kanakamarīcikā- vabhāsā utsrṡṭā:, yena sarvaloka udāreṇāvabhāsena sphuṭo’bhūt | adrākṡīdrājā prasenajit kauśala: sarvalokamudāreṇāvabhāsena sphuṭam | drṡṭvā ca punastīrthyānāmantrayate—vidarśitaṃ bhagavatottare manuṡyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyā: kathayanti—mahājana- kāyo’tra mahārāja saṃnipatita: | kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena gautamena ? bhagavatā kanakamarīcikāvabhāsā utsrṡṭā yena sarvaloka udāreṇāvabhāsena sphuṭo’bhūt | adrākṡīdrājā prasenajit kauśala: sarvalokamudāreṇāvabhāsena sphuṭam | drṡṭvā ca punastīrthyānāmantrayate—vidarśitaṃ bhagavatottare manuṡyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyā: kathayanti—mahājanakāyo’tra mahārāja saṃnipatita: | kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena vā gautamena ? gaṇḍakenārāmikeṇottarakauravād dvīpāt karṇikāravrkṡamādāya bhagavata: prātihāryamaṇḍapasyāgrata: sthāpita: | ratnakenāpyārāmikena gandhamādanādaśokavrkṡamānīya bhagavata: prātihāryamaṇḍapasya prṡṭhata: sthāpita: | atha rājā prasenajit kauśalastīrthyānidamavocat—vidarśitaṃ bhagavatottare manuṡyadharme riddhiprātihāryam | yūyamapi vidarśayata | tīrthyā: kathayanti—mahājanakāyo’tra saṃnipatita: | kiṃ tvaṃ jñāsyasi kena etadvidarśitamasmābhirvā śramaṇena vā gautamena ? bhagavatā sābhisaṃskāreṇa prthivyāṃ pādau nyastau | mahāprthivīcāla: saṃvrtta: | ayaṃ trisāhasramahāsāhasro lokadhāturiyaṃ mahāprthivī ṡaḍvikāraṃ kampati prakampati saṃprakampati | calati saṃcalati saṃpracalati | vyathati saṃvyathati saṃpravyathati | pūrvāvanamati paścimonnamati | [pūrvonnamati paścimāvanamati |] dakṡiṇonnamati uttarāvanamati | uttaronnamati dakṡiṇāvanamati | madhye unnamati ante’va- namati | madhye’vanamati ante unnamati | imau sūryacandramasau bhāsatastapato virocata: | @098 vicitrāṇi ca āścaryādbhutāni prādurbhūtāni | gaganatalasthā devatā bhagavata upariṡṭā- ddivyānyutpalāni kṡipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagara- cūrṇāni tamālapatrāṇi, divyāni māndārakāṇi puṡpāṇi kṡipanti, divyāni ca vāditrāṇi saṃpravādayanti, cailavikṡepaṃ cākārṡu: || atha teṡāṃ rṡīṇāmetadabhavat—kimarthaṃ mahāprthivīcāla: saṃvrtta iti | teṡāmeta- dabhavat—nūnamasmākaṃ sabrahmacāribhi: śramaṇo gautamo riddhyā āhūto bhaviṡyatīti viditvā pañca rṡiśatāni śrāvastīṃ saṃprasthitāni | teṡāmāgacchatāṃ bhagavatā ekāyano mārgo’dhiṡṭhita: | adrākṡuste rṡayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratna- vicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam | drṡṭvā ca punarna tathā dvādaśavarṡe’bhyastaśamatho yogācārasya cittasya kalyatāṃ janayati, aputrasya vā putra: pratilambho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṡeko yathā tatprathamata- pūrvabuddhāropitakuśalamūlānāṃ tatprathamato buddhadarśanam | atha te rṡayo yena bhagavāṃstenopa- saṃkrāntā: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte sthitā: | ekāntasthitāste rṡayo bhagavantamidamavocan—labhemahi vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | carema vayaṃ bhagavato’ntike pravrajya brahmacaryam | te bhagavatā brāhmeṇa svareṇā- hūtā:-eta bhikṡavaścarata brahmacaryam | sahābhidhānānmuṇḍā: saṃvrttā: saṃghāṭīprāvrtā: pātrakara- vyagrahastā: saptāhāvaropitakeśaśmaśravo varṡaśatopasaṃpannasya bhikṡorīryāpathenāvasthitā: | ehīti coktāśca tathāgatena muṇḍāśca saṃghāṭiparītadehā: | satya (dya:) praśāntendriyā eva tasthu- revaṃ sthitā buddhamanorathena ||2|| atha bhagavān divyamānuṡyeṇa pūjāsatkāreṇa satkrto gurukrto mānita: pūjito’rha- nnarhatparivāro saptabhiśca nikāyai: saṃpuraskrto mahatā ca janaughena yena prātihāryamaṇḍapastenopa- saṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | bhagavata: kāyādraśmayo nirgatya sarvaṃ prātihāryamaṇḍapaṃ suvarṇavarṇāvabhāsaṃ krtavatya: | atha lūhasudatto grhapatirutthāyā- sanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat-alpotsuko bhagavān bhavatu | ahaṃ tīrthyai: sārdhamuttare manuṡya- dharme riddhiprātihāryaṃ vidarśayiṡyāmi | nirbhartsayiṡyāmi tīrthyān | saha dharmeṇa nandayiṡyāmi devamanuṡyān | toṡayiṡyāmi sajjanahrdayamanāṃsi | na tvaṃ grhapate ebhi: rddhyā āhūta:, api tvahaṃ tīrthyai: riddhyā āhūta: | ahamuttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyāmi | sthānametadvidyate yattīrthyā evaṃ vadeyu:-nāsti śramaṇasya gautamasyottare manuṡyadharme riddhiprāti- @099 hāryam | śrāvakasyaiṡā grhiṇo’vadātavasanasya rddhiriti | niṡīda tvaṃ grhapate yathāsvake āsane | niṡaṇṇo lūhasudatto grhapatiryathāsvake āsane | yathā lūhasudatto grhapatirevaṃ kālo rājabhrātā, rambhaka ārāmika:, rddhilamātā upāsikā śramaṇoddeśikā, cunda: śramaṇo- ddaśa:, utpalavarṇā bhikṡuṇī | athāyuṡmān mahāmaudgalyāyana utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat—alpotsuko bhagavān bhavatu | ahaṃ tīrthyai: sārdhamuttare manuṡyadharme riddhiprātihāryaṃ vidarśayiṡyāmi | tīrthyān nigrhṇiṡyāmi | saha dharmeṇa nandayiṡyāmi devamanuṡyān | toṡayiṡyāmi sajjanahrdayamanāṃsi | pratibalastvaṃ maudgalyāyana tīrthyān sahadharmeṇa nigrhītum | api tu na tvaṃ tīrthyai riddhyā āhūta: | ahameṡāmuttare manuṡya- dharme riddhiprātihāryaṃ vidarśayiṡyāmi hitāya prāṇinām | nirbhartsayiṡyāmi tīrthyān | nandayi- ṡyāmi devamanuṡyān | toṡayiṡyāmi sajjanahrdayamanāṃsi | niṡīda tvaṃ maudgalyāyana yathāsvake āsane | niṡaṇṇa āyuṡmān mahāmaudgalyāyano yathāsvake āsane | tatra bhagavān rājānaṃ prasenajitaṃ kauśalamāmantrayate-ko mahārāja tathāgatamadhyeṡate uttare manuṡyadharme riddhiprātihāryaṃ hitāya prāṇinām ? atha rājā prasenajit kauśala utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantametadavocat- ahaṃ bhadanta bhagavantamadhyeṡe uttare manuṡyadharme riddhiprātihāryaṃ vidarśayitum | bhagavānuttare manuṡyadharme riddhiprātihāryaṃ [vidarśayatu] hitāya prāṇinām | nirbhartsayatu tīrthyān | nandayatu devamanuṡyān | toṡayatu sajjanahrdayamanāṃsi | atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte svasminnāsane’ntarhita: pūrvasyāṃ diśi uparivihāyasamabhyudgamya caturvidhamīryāpathaṃ kalpayati tadyathā--caṃkramyate tiṡṭhati niṡīdati śayyāṃ kalpayati | tejodhātumapi saṃpadyate | tejodhātusamāpannasya buddhasya bhagavato vividhānyarcīṡi kāyā- nniścaranti tadyathā nīlapītāni lohitānyavadātāni mañjiṡṭhāni sphaṭikavarṇāni | anekānyapi prātihāryāṇi vidarśayati | adha: kāyaṃ prajvālayati, uparimāt kāyācchītalā vāridhārā: syandante | yathā pūrvasyāṃ diśi evaṃ dakṡiṇasyāṃ diśīti caturdiśaṃ caturvidhaṃ rddhiprātihāryaṃ vidarśya tān rddhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṡaṇṇa: | niṡadya bhagavān rājānaṃ prasenajitaṃ kauśalamidamavocat-iyaṃ mahārāja tathāgatasya sarvaśrāvakasādhāraṇā rddhi: | tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate—ko mahārāja tathāgata- madhyeṡate’sādhāraṇāyāṃ rddhyāmuttare manuṡyadharme riddhiprātihāryaṃ hitāya prāṇinām ? atha rājā prasenajit kauśala utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā dakṡiṇaṃ jānumaṇḍalaṃ prthivyāṃ pratiṡṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat—ahaṃ bhadanta bhagavantamadhyeṡe- ‘sādhāraṇāyāṃ rddhyāmuttare manuṡyadharme rddhiprātihāryaṃ hitāya prāṇinām | nirbhartsayatu tīrthyān | nandayatu devamanuṡyān | toṡayatu sajjanahrdayamanāṃsi || bhagavatā laukikaṃ cittamutpāditam | dharmatā khalu buddhānāṃ bhagavatāṃ yadi laukikaṃ cittamutpādayanti, antaśa: kuntapipīliko’pi prāṇī bhagavata: cetasi cittamājānanti | @100 atha lokottaracittamutpādayanti, tatrāgatirbhavati pratyekabuddhdānāmapi, ka: punarvāda: śrāvakāṇām ? atha śakrabrahmādīnāṃ devānāmetadabhavat—kimarthaṃ bhagavatā laukikaṃ cittamutpā- ditam ? teṡāmetadabhavat-śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām | atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṡa: saṃkuñcitaṃ vā bāhuṃ prasārayet, prasāritaṃ vā saṃkuñcayet, evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke’ntarhitāni, bhagavata: puratastasthu: | atha brahmādayo devā bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata: pādau śirasā vanditvā dakṡiṇaṃ pārśva niśritya niṡaṇṇā: | śakrādayo devā bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata: pādau śirasā vanditvā vāmaṃ pārśvaṃ niśritya niṡaṇṇā: | nandopanandābhyāṃ nāgarājābhyāṃ bhagavata upanāmitaṃ nirmitaṃ sahasrapatraṃ śakaṭacakramātraṃ sarvasauvarṇaṃ ratnadaṇḍaṃ padmam | bhagavāṃśca padmakarṇikāyāṃ niṡaṇṇa: paryaṅkamābhujya rjuṃ kāyaṃ praṇidhāya pratimukhaṃ smrtimupasthāpya | padmasyopari padmaṃ nirmitam | tatrāpi bhagavān paryaṅkaniṡaṇṇa: | evamagrata: prṡṭhata: pārśvata: | evaṃ bhagavatā buddhapiṇḍī nirmitā yāvadakaniṡṭhabhavanamupādāya buddhā bhagavanto parṡannirmitam (?) | kecidbuddha- nirmāṇāścaṃkramyante, kecit tiṡṭhanti, kecinniṡīdanti, kecicchāyāṃ kalpayanti, tejodhātu- mapi samāpadyante, jvalanatapanavarṡaṇavidyotanaprātihāryāṇi kurvanti | anye praśnān prcchanti, anye visarjayanti | gāthādvayaṃ bhāṡante— ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||3|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||4|| bhagavatā tathā adhiṡṭhitaṃ yathā sarvaloko’nāvrtamadrākṡīdbuddhāvataṃsakaṃ yāvadakaniṡṭha- bhavanamupādāya antato bāladārakā api, yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena || tatra bhagavān bhikṡūnāmantrayate sma—tāvat pratigrhṇīta bhikṡavo’nupūrve sthitāyā buddhapiṇḍyā nimittam | ekapade’ntardhāsyanti | yāvadekapade’ntarhitā | atha bhagavāṃstaṃ rddhyabhisaṃskāraṃ pratiprasrabhya prajñapta evāsane niṡaṇṇa: | niṡadya bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṡate— tāvadavabhāsate krmiryāvannodayate divākara: | virocana udgate tu vairavyārto (?) bhavati na cāvabhāsate ||5|| tāvadavabhāsitamāsa tārkikairyāvannoditavāṃstathāgata: | saṃbuddhāvabhāsite tu loke na tārkiko bhāsate na cāsya śrāvaka: ||6|| atha rājā prasenajit kauśalastīrthyānidamavocat—vidarśitaṃ bhagavatā uttare manuṡya- dharme riddhiprātihāryam | yūyamapi vidarśayadhvam | evamukte tīrthyāstūṡṇīṃbhūtā yāvat @101 prayāṇaparamā: sthitā: | dvirapi rājā prasenajit kauśalastīrthyānidamavocat-vidarśitaṃ bhagavatā uttare manuṡyadharme riddhiprātihāryam | yūyamapi vidarśayadhvam | evamukte tīrthyā anyonyaṃ vighaṭṭayanta evāhu:-tvamuttiṡṭha tvamuttiṡṭheti | na kaścidapyuttiṡṭhati || tena khalu puna: samayena pāñciko mahāsenāpatistasyāmeva parṡadi saṃnipatito’bhūt saṃnipatita: | atha pāñcikasya yakṡasenāpateretadabhavat-ciramapi te ime mohapuruṡā bhagavantaṃ viheṭhayiṡyanti bhikṡusaṃghaṃ ceti viditvā tumulaṃ vātavarṡaṃ saṃjanayya mahāntamutsrṡṭavān | tumulena vātavarṡeṇa tīrthyāṇāṃ maṇḍapā adarśanapathe kṡiptā: | tīrthyā hyaśanivarṡeṇa bādhyamānā diśo digbhyo vicalanti | anekāni prāṇiśatasahasrāṇyativarṡeṇa bādhyamānāni yena bhagavāṃstenopa- saṃkrāntā: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇāni | bhagavatā tathā adhiṡṭhitaṃ yathā tasyāṃ parṡadyekavāribindurna patita: | ekāntaniṡaṇṇānyanekāni prāṇiśatasahasrāṇyudānamudānayanti-aho buddha:, aho dharma:, aho saṃgha: | aho dharmasya svākhyātatā | pāñcikena yakṡasenāpatinā tīrthyā abhihitā:-ete yūyaṃ mohapuruṡā bhagavantaṃ śaraṇaṃ gacchadhvaṃ dharmaṃ ca bhikṡusaṃghaṃ ca | te niṡpalāyamānā:kathayanti-ete vayaṃ parvataṃ śaraṇaṃ gacchāma:, vrkṡāṇāṃ kuḍyānāmārāmāṇāṃ ca śaraṇaṃ gacchāma: || atha bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṡate- bahava: śaraṇaṃ yānti parvatāṃśca vanāni ca | ārāmāṃścaityavrkṡāṃśca manuṡyā bhayatarjitā: ||6|| na hyetaccharaṇaṃ śreṡṭhaṃ naitaccharaṇamuttamam | naitaccharaṇamāgamya sarvadu:khāt pramucyate ||7|| yastu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gata: | āryasatyāni catvāri paśyati prajñayā yadā ||8|| du:khaṃ du:khasamutpannaṃ nirodhaṃ samatikramam | āryaṃ cāṡṭāṅgikaṃ mārgaṃ kṡemaṃ nirvāṇagāminām ||9|| eta[dvai] śaraṇaṃ śreṡṭhametaccharaṇamuttamam | etaccharaṇamāgamya sarvadu:khātpramucyate ||10|| atha pūraṇasyaitadabhavat-śramaṇo gautamo madīyān śrāvakānanvāvartayiṡyati | iti viditvā niṡpalāyan kathayati-ahaṃ yuṡmākaṃ śāsanasarvasvaṃ kathayiṡyāmi | yāvad drṡṭigatān grāha- yitumārabdha: | yaduta antavāṃlloka:, ananta:, antavāṃścānantavāṃśca, naivāntavānnānantavān, sa jīvastaccharīramanyo jīvo’nyaccharīramiti | te kalahajātā viharanti bhaṇḍanajātā vigrhītā vivādamāpannā: | pūraṇo’pi bhīto niṡpalāyitumārabdha: | sa niṡpalāyan paṇḍakena pratimārge drṡṭa: | paṇḍako drṡṭvā gāthāṃ bhāṡate- @102 kutastvamāgacchasi muktapāṇi rathakārameṡa iva nikrttaśrṅga: | dharmaṃ hyabhijñāya jinapraśasta- māhiṇḍase kolikagardabho yathā ||11|| pūraṇa: prāha- gamanāya me samaya: pratyupasthita: kāyasya me balavīryaṃ [na ?] kiṃcit | sprṡṭāśca bhāvā: sukhadu:khate me anāvrtaṃ jñānamihārhatām ||12|| dūrāpagato’smi…. paratimirāpanudaśca trṡaṃ patati | ācakṡva me dūṡika etamarthaṃ śītodakā kutra sā puṡkiriṇī ||13|| napuṃsaka: prāha- eṡā khalu śītā puṡkiriṇī nalinī ca virājati toyadhārā | śramaṇādhama hīnāsatpuruṡa tvamimāṃ nanu paśyasi puṡkariṇīm ||14|| pūraṇa: prāha- na tvaṃ naro nāpi ca nārikā tvaṃ śmaśrūṇi ca te nāsti na ca stanau tava | bhinnasvaro’si na ca cakravāka: evaṃ bhavān vātahato nirucyate ||15|| atha pūraṇo nirgrantho vālukāghaṭaṃ kaṇṭhe baddhvā śītikāyāṃ puṡkiriṇyāṃ patita: | sa tatraiva kālagata: || atha te nirgranthā: pūraṇaṃ mrgayamāṇā: pratimārge gaṇikāṃ drṡṭvā prcchanti-bhadre, kaṃcit tvamadrākṡīrgacchantamiha pūraṇaṃ dharmaśāṭapraticchannaṃ kaṭacchavratabhojanam ? gaṇikā prāha- āpāyiko nairayiko muktahastāvacāraka: | śvetābhyāṃ pāṇipādābhyāmeṡa dhvaṃsati pūraṇa: ||16|| bhadre maivaṃ vocastvaṃ naitattava subhāṡitam | dharmaśāṭapraticchanno dharmaṃ saṃcarate (saṃśrayate ?) muni: ||17|| gaṇikā prāha- kathaṃ sa buddhimān bhavati puruṡo vyañjanānvita: | lokasya paśyato yo'yaṃ grāme carati nagnaka: ||18|| @103 yasyāyamīdrśo dharma: purastāllambate daśā | tasya vai śravaṇau rājā kṡurapreṇāvakrntatu ||19|| atha te nirgranthā yena śītikā puṡkiriṇī tenopasaṃkrāntā: | adrākṡuste nirgranthā: pūraṇaṃ kāśyapaṃ puṡkiriṇyāṃ mrtam | kālagataṃ drṡṭvā ca puna: puṡkiriṇyā uddhrtya ekānte chorayitvā prakrāntā: || bhagavatā buddhanirmāṇo nirmito dvātriṃśatā mahāpuruṡalakṡaṇai: samanvāgato muṇḍa: saṃghāṭīprāvrta: | dharmatā khalu buddhā bhagavanto nirmitena sārdhaṃ niścayaṃ kurvanti | yaṃ khalu śrāvako nirmitamabhinirmimīte, yadi śrāvako bhāṡate, nirmito’pi bhāṡate | śrāvake tūṡṇībhūte nirmito’pi tūṡṇībhavati | ekasya bhāṡamāṇasya sarve bhāṡanti nirmitā: | ekasya tūṡṇībhūtasya sarve tūṡṇībhavanti te ||20|| bhagavān nirmitaṃ praśnaṃ prcchati, bhagavān vyākaroti | eṡā hi dharmatā tathāgatānā- marhatāṃ samyaksaṃbuddhānām || bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhakī dharmadeśanā krtā, yathā anekai: prāṇi- śatasahasrai: śaraṇagamanaśikṡāpadāni kaiściduṡma(?)gatānyadhigatāni mūrdhāna: kṡāntayo laukikā agradharmā: kaiścitsrotāpattiphalaṃ sākṡātkrtaṃ sakrdāgāmiphalamanāgāmiphalam | kaiścit pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | kaiścicchrāvakamahābodhau bījānyavaropitāni kaiścit pratyekāyāṃ bodhau bījānyavaropitāni | yadbhūyasā sā parṡad buddhanimnā dharmapravaṇā saṃgha- prāgbhārā vyavasthitā | atha bhagavāṃstāṃ parṡadaṃ buddhanimnāṃ dharmapravaṇāṃ saṃghaprāgbhārāṃ vyavasthāpyo- tthāyāsanāt prakrānta: || dhanyāste puruṡā loke ye buddhaṃ śaraṇaṃ gatā: | nirvrtiṃ te gamiṡyanti buddhakārakrtau janā: ||21|| ye’lpānapi jine kārān kariṡyanti vināyake | vicitraṃ svargamāgamya te lapsyante’mrtaṃ padam ||22|| idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne prātihāryasūtraṃ dvādaśamam || @104 13 svāgatāvadānam | buddho bhagavān śrāvastyāṃ viharati sma jetavane’nāthapiṇḍadasyārāme | tena khalu puna: samayena śiśumāragirau bodho nāma grhapati: prativasati āḍhyo mahādhano mahābhogo vistīrṇa- viśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśāt kulāt kalatra- mānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: kālāntareṇa patnī āpannasattvā saṃvrttā | sā upariprāsādatalagatā ayantritopacārā dhāryate, kālartukaiścopakaraṇairanuvidhīyate, vaidyaprajñaptaiścāhārai: nātitiktairnātyamlai: nātilavaṇairnātimadhurai- rnātikaṭukairnātikaṡāyaistiktāmlalavaṇamadhurakaṭukakaṡāyavivarjitairāhārai: | hārārdhahārabhūṡita- gātrā apsareva nandanavanacāriṇī mañcānmañcaṃ pīṭhātpīṭhamanavatarantī adharimāṃ bhūmim | na cāsyā: kiṃcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā | dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅga- pratyaṅgopetā | tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇajātimahaṃ krtvā varṇasaṃsthāna- viśeṡānurūpaṃ nāmadheyaṃ vyapasthāpitam | sā dhātryaṅkagatā unnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍenānyaiśca cottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | yadā mahatī saṃvrttā, tadā rūpiṇī yauvanānurūpayā ācāravihāraceṡṭayā devakanyeva tadgrhamava- bhāsamānā suhrtsaṃbandhibāndhavānāmantarjanasya ca prītimutpādayati | tasyāstādrśīṃ vibhūtiṃ śrutvā nānādeśanivāsirājaputrā amātyaputrā grhapatiputrā dhanina: śreṡṭhiputrā: sārthavāhaputrāśca bhāryārthaṃ yācanakān preṡayanti | yathā yathā cāsau prārthyate, tathā tathā bodho grhapati: sutarāṃ prītimutpādayati | saṃlakṡayati-mayā eṡā na kasyacidrūpeṇa deyā, na śilpena, nāpyādhipatyena, kiṃ tu yo mama kulaśīlena vā dhanena vā sadrśo bhavati, tasya mayā dātavyeti | sa caivaṃ cintayati || anāthapiṇḍadena grhapatinā śrutaṃ yathā śiśumāragirau bodho grhapatistasya duhitā evaṃ rūpayauvanasamuditā, sā nānādeśanivāsināṃ rājāmātyagrhapatidhanināṃ śreṡṭhisārthavāha- putrāṇāmarthāya prārthayata iti | śrutvā ca punarasyaitadabhavat-ahamapi tāvat tāṃ putrasyārthāya prārthayāmi | kadācid bodho grhapatirdadyāditi viditvā tasyā yācanakā: preṡitā: | bodhena grhapatinā anāthapiṇḍadasya grhapate: samudācāradhanasaṃpadaṃ ca vicārya dattā | anāthapiṇḍa- dena grhapatinā mahatā śrīsamudayena putrasya pariṇītā | yāvat punarapi bodhasya grhapate: patnyā sārdhaṃ krīḍato ramamāṇasya paricārayata: patnī āpannasattvā saṃvrttā | yameva divasa- māpannasattvā saṃvrttā, tameva divasaṃ bodhasya grhapateranekānyanarthaśatāni prādurbhūtāni | tena naimittikā āhūya prṡṭā:-bhavanta:, paśyata kasya prabhāvānmamānarthaśatāni prādurbhūtāni | naimittikā vicāryaikamatenāhu:-grhapate, ya eṡa tava patnyā: kukṡimavakrānta:, asyaiṡa prabhāva: | tadasya parityāga: kriyatām | iti śrutvā bodho grhapati: paraṃ viṡādamāpanna: | kathayati-bhavanta:, svāgataṃ na parityakṡyāmīti | naimittā: svastītyuktvā prakrāntā: | atha bodho grhapatirviyoga- @105 saṃjanitadaurmanasyo’pi lokāpavādabhayādabhyupekṡyāvasthita: | yathā yathāsau garbho vrddhiṃ gacchati, tathā tathā bodhasya grhapateruttarottarātiśayenānarthaśatānyutpadyante | sa saṃlakṡayati-ka etāni śrṇoti ? udyānaṃ gatvā tiṡṭhāmīti viditvā tena pauruṡeyā uktā:-yadi me kaścinmahānanartha utpadyate, sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā | dārako jāta: | anyatama: puruṡastvaritaṃ tvaritaṃ bodhasya grhapate: sakāśaṃ gata: | tenāsau dūrata eva drṡṭa: | sa saṃlakṡayati-yathāyaṃ tvaritatvaritamāgacchati, nūnaṃ mahānanartha: prādurbhūta: | iti viditvā sasaṃbhrama: prcchati-bho: puruṡa, kiṃ tvaritatvaritamāgacchasīti ? sa kathayati-grhapate, diṡṭyā vardhase, putraste jāta iti | sa kathayati-bho: puruṡa, yadyapi me putro’narthaśatānyutpādya jāta:, tathāpi svāgatamasyeti | tadanantarameva dvitīyapuruṡastathaiva tvaritatvaritamaśruparyākulekṡaṇo bodhasya grhapate: sakāśaṃ gata: | so’pi tenānarthatayā sasaṃbhrameṇa prṡṭa:-bho: puruṡa, kiṃ tvaritatvaritamāgacchasīti ? sa bāṡpoparudhyamānagadgadakaṇṭha: karuṇādīna- vilambitākṡaraṃ kathayati-grhapate, grhe'gnirutthita: | sarvaṃ svāpateyaṃ dagdhamiti | sa muhurmuhu- ranarthaśravaṇadrḍhīkrtacittasaṃtati: kathayati-bho: puruṡa, prāptavyametat | alaṃ viṡādena, tūṡṇīṃ tiṡṭheti | atha tasya jñātayo lokadharmānuvrttyā avajñāpūrvakena nāmadheyaṃ vyavasthāpayitumārabdhā:- kiṃ bhavatu dārakasya nāmeti | tatraike kathayanti-yatkulasadrśaṃ tatkriyatāmiti | apare kathayanti- yena bodhasya grhapate: kukṡigatenaivānekadhanasamuditaṃ grhaṃ nidhanamupanītam, tasya kīdrśaṃ kulasadrśaṃ nāma vyavasthāpyate ? api tu ayaṃ pitrā jātamātra: svāgatavādena samudācarita:, tasmādasya svāgata iti nāma bhavatu iti | tasya svāgata iti nāmadheyaṃ vyavasthāpitam | yathā yathā svāgato vrddhimupayāti, tathā tathā bodhasya grhapaterdhanadhānyahiraṇyasuvarṇadāsīdāsakarmakarapauru- ṡeyāstanutvaṃ parikṡayaṃ paryādānaṃ gacchanti | yāvadapareṇa samayena bodho grhapati: kālagata: | sāpyasya patnī kālagatā | tadgrhaṃ pratisaṃskrtaṃ punaragninā dagdham | yadapyāvārigataṃ kṡetragataṃ ca śasyādidhanajātaṃ tadapyagninā dagdham | ye’pyasya pauruṡeyā: paṇyamādāya deśāntaragatā mahāsamudraṃ yāvattīrṇā:, tata: keṡāṃcidyānapātraṃ vipannam, keṡāṃcit paṇyamapaṇyījātam, kecit tatraivānayena vyasanamāpannā:, keṡāṃcit kāntāramadhyagatānāṃ caurairdravyamapahrtam, keṡāṃci- nnagarasamīpamanuprāptānāṃ śaulkikairdravyaṃ vicārayadbhi: sāro grhīta:, keṡāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṡamutpādya sarvasvamapahrtam | kecidbodhasya grhapate: prāṇaviyogaṃ śrutvā tatraiva avasthitā: | jñātīnāmapi kecit kālagatā:, kecinniṡpalāyitā:, kecit tatraivāvasthitā: svāgatasya vācamapi na prayacchanti | dāsīdāsakarmakarapauruṡeyā api kecit kālagatā:, kecinniṡpalāyitā:, kecidanyāśrayeṇa tatraivāvasthitā: santa: svāgatasya nāmāpi na grhṇanti | kiṃ tu bodhasyaikā purāṇavrddhā dāsī krtajñatayā svāgatasyopa- sthānaṃ kurvantī tiṡṭhati | tayā sa lipyakṡarācāryasyākṡarāṇi śikṡayitumupanyasta: | sā saṃlakṡayati-bodhasya grhapatergrhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarma- @106 karapauruṡeyaṃ parikṡayaṃ paryādānaṃ gatam | svāgato’haṃ cāvasthitā: | tajjijñāsyāmi tāvat kasyāpuṇyenāyamupaplava:, kiṃ svāgatasya āhosvinmameti | tayā svāgatasya nāmnā sthālyāṃ taṇḍulān prakṡipya bhaktārthaṃ yojitā vinaṡṭā: | tata ātmano nāmnā tathaiva yojitā:, śobhanaṃ bhaktaṃ saṃpannam | sā saṃlakṡayati-asau mandabhāgya: | etamāgamya bodhasya grhapate- rgrhamanekadhanasamuditaṃ vistīrṇasvajanabandhuvargaṃ prabhūtadāsīdāsakarmakarapauruṡeyaṃ parikṡayaṃ paryādānaṃ gatam | ahaṃ punarna yāsyāmīti | kuta: sthāsyāmīti ? atra prāptakālaṃ sarvathā yāvat prāṇaviyogo na bhavati tāvanniṡpalāyeyam | iti viditvā yattatra kiṃcit sāramasti, tamādāya niṡpalāyitā | tasmin śūnye grhe śvāna: praviśya kalahaṃ kartumārabdhā: | yāvadanya- tamo dhūrtapuruṡastena pradeśenātikrāmati | sa śvānakalahaṃ śrutvā saṃlakṡayati-bodhasya grhapate- rgrhe śvāna: kaliṃ kurvanti | kiṃ tadanyaṃ bhavet ? paśyāmi tāvaditi | sa tatra praviṡṭo yāvat paśyati śūnyam | so’pi tasmādyat kiṃciccheṡāvaśeṡamasti, tamādāya prakrānta: || tata: svāgato bhojanavelāṃ jñātvā lekhaśālāyā: svagrhamāgato bhoktumiti yāvat paśyati śūnyam | sa bhoktukāmāvarjitasaṃtati: (?) kṡudhāsaṃjanitadaurmanasya: śabdāpayitumārabdha:- amba ambeti | na kaścidvacanaṃ dadāti | sa tadgrhamitaścāmutaśca vyavalokya nairāśyamāpanno niṡkrānta: | tasya grhasya nātidūre’nyagrham | tasmin svāgatasya jñātayastiṡṭhanti | sa teṡāṃ sakāśaṃ gato yāvattatra kali: prādurbhūta: | te kalahaṃ krtvā vyupaśāntā: parasparaṃ kathayanti-bhavanta:, pūrvamasmākamanyonyaṃ drṡṭvā sneho bhavati, idānīṃ tu dveṡa: | paśyadhvaṃ kaścidanya āgata: syāditi | te samanveṡitumārabdhā yāvat paśyanti svāgatam | tatraike kathayanti-bhavanta:, svāgata: praviṡṭa iti | apare kathayanti-nāyaṃ svāgata:, kiṃ tu durāgata:, imamāgamyāsmākaṃ kali: prādurbhūta iti | sa tairgrīvāyāṃ grhītvā niṡkāsito’nyatra gata: | tasmādapi niṡkāsito yāvat kroḍamallānāṃ madhye praviṡṭa: | te yatra yatra bhaikṡārthikā: praviśanti, tatra nirbhartsyante niṡkāsyante ca | te nairāśyamāpannā riktahastakā riktamallakā: śūnyadevakulamaṇḍapavrkṡamūlānyāgatā: | te’nyonyaṃ prcchanti- bhavanta:, vayaṃ pūrve yatra yatra gacchāmastata: pūrṇahastā: pūrṇamallakā āgacchāma: | idānīṃ ko yogo yena vayaṃ riktahastakā riktamallakā nairāśyamāpannā ihāgatā iti ? tatraike katha- yanti-nūnaṃ ko’pi mandabhāgyo’smākaṃ madhye praviṡṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti | apare kathayanti-gatametat | dvidhā bhūtvā praviśāma iti | te parasmin divase dvidhā bhūtvā praviṡṭā: | tatra yeṡāṃ madhye svāgataste tathaiva nirbhartsitā niṡkāsitāśca nairāśyamāpannā riktahastā riktamallāśca yathānilayamāgatā: | te tvanye pūrṇahastā pūrṇamallakā āgatā: | ye te riktahastakā riktapātrā āgatāste bhūyo dvidhā bhūtvā praviṡṭā: | tatra teṡāmapi yeṡāṃ madhye svāgataste tathaiva riktahastā riktamallakāścāgatā: | te bhūyo dvidhā bhūtā evaṃ yāvat svāgatakroḍamallakau praviṡṭau riktahastau riktamallakau āgatau | te tvanye pūrṇahastā: @107 pūrṇamallakā āgatā: | tataste kroḍamallakā: sarve saṃbhūya saṃkalpaṃ kartumārabdhā:-bhavanta:, ayaṃ mandabhāgyo’smākaṃ madhye praviṡṭo yena vayaṃ riktahastā riktamallakāścāgatā: | niṡkāsayāma enamiti | sa tai: prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṡkāsita: || atrāntare yāvacchrāvasteyo vaṇijo bodhasya grhapatervayasya: paṇyamādāya śiśumāragiri- manuprāpta: | tena svāgato mallakena hastagatena pīṭhīṃ gato mukhabimbakena pratyabhijñāta uktaśca-putra tvaṃ bodhagrhapate: putra iti ? sa kathayati-tāta, ahaṃ tasya putro durāgata iti | sa muhūrtaṃ tūṡṇīṃ sthitvā aśruparyākulekṡaṇa: kathayati-putra, tau tava mātāpitarau kālagatau ? te jñātaya: ? sa āha-teṡāmapi kecit kālagatā: kecidihaiva tiṡṭhanto vācamapi na prayacchanti | te dāsīdāsakarmakarapauruṡeyā: ? teṡāmapi kecit kālagatā:, kecinniṡpalāyitā:, kecidihaivānyā- nāśrityāvasthitā vācamapi na prayacchanti | yadavaśiṡṭaṃ dhanaṃ tadapi kiṃcidagninā dagdham | ye vaṇikpauruṡeyā: paṇyaṃ grhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇā:, tatrāpi keṡāṃcit paṇyamapaṇyībhūtam, kecit tatraivānayena vyasanamāpannā:, keṡāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahrtam, keṡāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhi: sāro grhīta:, keṡāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṡamutpādya sarvasvamapahrtam | kecit tasya prāṇaviyogaṃ śrutvā tatraivāvasthitā: | sa dīrghamuṡṇaṃ ca niśvasya kathayati- putraśrāvastīṃ kiṃ na gacchasi ? tāt, kiṃ tatragatasya bhaviṡyati ? putra, tatrānāthapiṇḍado grhapati:, tasya putreṇa tava bhaginī pariṇītā | sā tava yogodvahanaṃ kariṡyatīti | sa kathayati-tāta, yadyevaṃ gacchāmīti | tena tasya dvau kārṡāpaṇau dattau, uktaśca-putra, ābhyāṃ tāvadātmānaṃ saṃdhāraya, yāvadahaṃ paṇyaṃ visarjayāmi | mayā sārdhaṃ gamiṡyasi | tena tau kārṡāpaṇau khustavastrānte baddhvā sthāpitau, karmavipākena vismrtau | tathaivāsau kutaścit kiṃcidārāgayati kiṃcinnārāgayati | kṡudhayā pīḍyamāno’vasthita: | yāvadasau vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya svāgataṃ vismrtya saṃprasthita: | svāgato’pi tena sārdhaṃ saṃprasthita: | yāvat te sārthakā: kaliṃ kartumārabdhā:, balīvardā yoddhumārabdhā: | sārthikā: kathayanti-bhavanta:, pratyavekṡata sārtham | mā asau durāgato’trāgata: syāditi | tai: pratyavekṡamāṇairasau drṡṭa: | te taṃ khaṭucapeṭādibhistāḍayitvā ardhacandrākāreṇa grīvāyāṃ grhītvā niṡkāsitumārabdhā: | sa niṡkā- sita: | niṡkramyamāṇo vikroṡṭumārabdha: | sārthavāhastaṃ kolāhalaśabdaṃ śrutvā nirīkṡitumārabdha:, yāvat paśyati taṃ niṡkāsyamānam | sa kathayati-bhavanta:, mā enaṃ niṡkāsayata, mamaiṡa vayasyaputro bhavatīti | te kathayanti-sārthavāha, yamāgamya bodhasya grhapateranekadhanasamuditaṃ sasuhrtsaṃbandhi- bāndhavaṃ grhaṃ vinaṡṭam, kathaṃ tena sārdhaṃ gacchāma: ? sarvathā tvaṃ sārthasya svāmī | yadyeṡa gacchati, vayaṃ na gacchāma iti | sārthavāhastaṃ kathayati-putra, mahājanavirodho’tra bhavati | sārthakā: kṡubhitā: | tvaṃ paścādvāsoddhātikayā gaccha, ahaṃ tavārthe āhāraṃ sthāpayāmīti | sa mātāpitrviyogaprati- spardhinā pūrvakarmāparādhaprabhāveṇa du:khadaurmanasyena saṃtāpitamanā: sāśrukaṇṭhastūṡṇīmavasthita: | @108 sārtha: saṃprasthita: | so’pi vāsoddhātikayā gantumārabdha: | sa sārthavāhastasyāhāraṃ patrapuṭake baddhvā kiṃcidbhūmau pāṃśunā praticchādya sthāpayati, kiṃcidvrkṡaśākhāpatrairavacchādya | tatra yaṃ bhūmau sthāpayati, sa śrgālairanyaiścatuṡpādairbhakṡyate | yaṃ vrkṡaśākhāsu, sa pakṡibhi: śākhāmrgaiśca bhakṡyate | tata: kiṃcidārāgayati kiṃcinnārāgayati | asthānamanavakāśo yaccaramabhavika: sattvo’saṃprāpte viśeṡādhigame so’ntarā kālaṃ kuryāt | sa krcchreṇa śrāvastīmanuprāpta: | bahi: śrāvastyāmudapānopakaṇṭhake viśrānta: | yāvat tasya bhaginyā: santikā preṡyadārikā uda- kārthinī kumbhamādāya gatā | sa tayā mukhabimbakena pratyabhijñāta: | sā ciraṃ nirīkṡya hīna- dīnavadanā kathayati-dāraka, tvaṃ bodhasya grhapate: śuśumāragirīyakasya putra iti ? sa kathayati- evaṃ māṃ bhaginījana: saṃjānīta iti | sā aśruparyākulekṡaṇā bāṡpoparudhyamānakaṇṭhā urasi prahāraṃ dattvā karuṇādīnavilambitākṡaraṃ praṡṭumārabdhā | tau tava mātāpitarau kālagatau ? kālagatau | te jñātaya: ? sa kathayati-teṡāmapi kecit kālagatā:, kecinniṡpalāyitā:, kecit tatraiva tiṡṭhanto vācamapi na prayacchanti | te dāsīdāsakarmakarapauruṡeyā: ? teṡāmapi kecit kāla- gatā:, kecinniṡpalāyitā:, kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti | yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham, kiṃcidanyapauruṡeyā grhītvā dhanārthino deśā- ntaraṃ mahāsamudraṃ cāvatīrṇā: | tatrāpi keṡāṃcidyānapātraṃ vipannam, keṡāṃcit paṇyamapaṇyībhūtam, kecit tatraivānayena vyasanamāpannā:, keṡāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahrtam, keṡāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhi: sāro grhīta:, keṡāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṡamutpādya sarvasvamapahrtam, kecittasya prāṇaviyogaṃ śrutvā tatrai- vāvasthitā: | sā dīrghamuṡṇaṃ ca niśvasya kathayati-ihaiva tiṡṭha yāvatte bhaginyā: kathayāmīti | tayā gatvā tasyā: pracchannaṃ kathitam | kīdrśena paṇyeneti ? sā kathayati-kuto’sya paṇyam ? daṇḍamasya haste mallakaśceti | tayā tasyārthaṃ mahārhāṇi vastrāṇi dattāni | kārṡāpaṇāṃśca dattvā uktā ca-sa vaktavyo yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati, tasyaiva kārṡā- paṇān dadyā: | mā jñātīnāṃ pratarkyo bhaviṡyatīti | sā vastrāṇyādāya kārṡāpaṇāṃśca tasya sakāśaṃ gatā kathayati-imāni te vastrāṇi kārṡāpaṇāśca bhaginyā preṡitāni, kathayati ca- yadi te bhāgineyo vā bhāgineyikā vā upasaṃkrāmati, tasyaitatkārṡāpaṇān dadyā: | mā jñātīnāṃ pratarkyo bhaviṡyasi | sa kathayati-śobhanameva bhavati | ityuktvā tūṡṇīmavasthita: | dārikā prakrāntā | sa saṃlakṡayati-anāthapiṇḍado grhapatirvistīrṇasvajanaparivāra: | asmāka- mapi pitā vistīrṇaparivāra: | teṡāmekaikaśo vārtāṃ pratyavekṡate | bhaginyā ciramālāpo bhaviṡyati | sa ca mārgapariśramakhinnena kṡudhārtena na śakyate kartum | purobhakṡikāṃ tāvat karomi | trpta: sukhālāpaṃ kariṡyāmīti | sa pānāgāraṃ gata: | tena tatra pravrddhavegamadasaṃjanakaṃ madyaṃ pītam | sa matta udyānaṃ gatvā śayita: | ācaritaṃ śrāvastyāmudyānamoṡakā: puruṡā: pratidinamanvāhiṇḍyante | te yadi suptaṃ puruṡaṃ paśyanti, pādena ghaṭṭayanti | sa yadi prati- @109 vibudhyate, tamevaṃ vadanti-bho: puruṡa, na tvayā śrutaṃ yathā śrāvastyāmudyānamoṡakā: puruṡā: prati- dinamanvāhiṇḍyante ? te yadi suptaṃ puruṡaṃ paśyanti, vadanti-uttiṡṭha gaccheti | yadi na prati- vibudhyate, muṡitvā gacchanti | tai: pādena ghaṭṭito na prativibudhyate | muṡitvā prakrāntā: | sa vigatamadyamada: pratibuddho yāvat paśyati tānyevānantakāni (?) prāvrtyāvasthita: | tato’sya bhaginī saṃlakṡayati-aticirayatyasau | nūnamatra kāraṇena bhavitavyamiti | tasyāsau dārikā puna: preṡitā-dārike gaccha, cirayatyasau, paśya kimarthaṃ nāgacchatīti | sā gatā yāvat paśyati muṡitakaṃ tenaiva veṡeṇāvasthitam | sā tvaritatvaritaṃ gatā tasyā: kathayati-ārye, muṡitastenaiva veṡeṇa tiṡṭhatīti | sā saṃlakṡayati-yamāgamya bodhasya grhapateranekadhanasamuditaṃ sasuhrtsaṃbandhibāndhavaṃ grhaṃ vinaṡṭam, yadi tamiha praveśayāmi, sthānametadvidyate yanmayāpi śvaśuragrhamanayena vyasana- māpatsyate | nāsāviha praveśayitavya: | iti viditvā tayāpyupekṡita: || tasyāpi pūrvakarmāparādhādvismrtam | sa kroḍamallakānāṃ madhye praviṡṭa: | te yatra yatra bhaikṡā- rthina: praviśanti, tatra tatra nirbhatsyante ca niṡkāsyante ca | nairāśyamāpannā riktahastā rikta- mallakā: śūnyadevakulamaṇḍapavrkṡamūlānyāgatā: | te’nyonyaṃ prcchanti-bhavanta:, vayaṃ pūrvaṃ yatra yatra gacchāmastata: pūrṇahastā: pūrṇamallakā gacchāma: | idānīṃ ko yogo yena vayaṃ riktahastā riktamallakā nairāśyamāpannā ihāgatā iti ? tatraike kathayanti-nūnaṃ ko’pi mandabhāgyo’smākaṃ madhye praviṡṭo yena vayaṃ riktahastā riktamallakā ihāgatā iti | apare kathayanti-dvidhā bhūtvā praviśāma iti | te’parasmin divase dvidhā bhūtvā praviṡṭā: | tatra yeṡāṃ madhye svāgata:, te tathaiva nirbhartsitā niṡkāsitāśca nairāśyamāpannā riktahastā riktamallakāścāgatā: | te tvanye pūrṇa- hastā: pūrṇamallakā āgatā | ye riktahastā riktamallakā āgatā:, te bhūyo dvidhā bhūtvā praviṡṭā: | teṡāmapi yeṡāṃ madhye svāgata:, te tathaiva riktahastā riktamallakāścāgatā: | te bhūyo dvidhā bhūtā evaṃ yāvat svāgato’nyaśca kroḍamallaka: praviṡṭa: | tau riktahastau riktamallakau āgatau, te tvanye pūrṇahastā: pūrṇamallakā āgatā: | te kroḍamallakā: sarve saṃbhūya saṃjalpaṃ kartumārabdhā:- bhavanta:, ayaṃ mandabhāgyasattvo’smākaṃ madhye praviṡṭo yena vayaṃ riktahastā riktamallakāścāgatā: | niṡkāsayāma enamiti | sa tai: prabhūtān prahārān dattvā śirasi ca mallakaṃ bhaṅktvā niṡkāsita: || atrāntare’nāthapiṇḍadena grhapatinā buddhapramukho bhikṡusaṃgho’ntargrhe bhaktenopani- mantrita: | tena dauvārikāṇāmājñā dattā-na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṡusaṃghena bhuktam | paścāt tān bhojayiṡyāmīti | kroḍamallakā ye tasya grhaṃ pratiśaraṇabhūtāste sarve saṃnipatitā: praveṡṭumārabdhā: | dauvārikeṇa virodhitā: | kathayanti-bho: puruṡa, asmākameva nāmnā ayaṃ grhapati: prajñāyate anāthapiṇḍado grhapati- riti | tat kimidamiti krtvā asmān vidhārayasīti ? sa kathayati-grhapatinā ājñā dattā-na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṡusaṃghena bhuktam | paścāt tān bhojayiṡyāmīti | te kathayanti-bhavanta:, na kadācidvayaṃ vidhārya- @110 māṇā: | taṃ paśyata mā atrāryā durāgata āgato bhavediti | te samanveṡṭitumārabdhā yāvat paśyantyekasmin pradeśe nilīyāvasthitam | tatastai kolāhalaśabda: krta:-ayaṃ bhavanta: sa durāgato nilīnastiṡṭhatīti | sa tai: prabhūtān prahārān datvā niṡkāsitastīvreṇa ca paryavasthānena śirasi mallakena prahāro datta: | tasya śiro bhagnam | sa nivartya vipralapitu- mārabdha: | tatastairhastapādeṡu grhītvā saṃkārakūṭe kṡipta:-durāgata atra tiṡṭheti | sa rudhireṇa pragharatā tasmin saṃkārakūṭe’vasthita: | yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yenānāthapiṇḍadasya grhapaterniveśanaṃ tenopasaṃkrānta: | adrākṡīdbhagavān svāgataṃ paruṡarūkṡāṅgulīdīrghakeśaṃ rajasāvacūrṇitagātraṃ krśamalpasthāmaṃ malina- jīrṇavāsonivasitaṃ śirasā bhagnena rudhireṇa pragharatā anyaiśca vraṇaiścākīrṇai:, makṡikābhirupadrutai: saṃkārakūṭe nipatitam | drṡṭvā ca punarbhikṡūnāmantrayate sma-trpyata bhikṡava: sarvabhavopapattibhya: | trpyata sarvabhavopapattyupakaraṇebhya:, yatra nāma caramabhavikasya sattvasyeyamavasthā | tatra bhagavān taṃ svāgatamāmantrayate-ākāṅkṡase vatsa pātraśeṡam ? ākāṅkṡāmi bhagavan | tatra bhagavānāyuṡmantamānandamāmantrayate-svāgatasya te ānanda pātraśeṡa: sthāpayitavyamiti | evaṃ bhadantetyāyuṡmānāndo bhagavata: pratyaśrauṡīt || atha bhagavān yenānāthapiṇḍadasya grhapaterbhaktābhisārastenopasaṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | anāthapiṇḍado grhapati: sukhopaniṡṇṇaṃ buddha- pramukhaṃ bhikṡusaṃghaṃ viditvā evāsane niṡaṇṇa: | anāthapiṇḍado grhapati: sukhopaniṡaṇṇaṃ buddha- pramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ grhītvā bhagavata: purastā- nniṡaṇṇo dharmaśravaṇāya | āyuṡmata ānandasya tatpātraśeṡaṃ svāgatāya vismrtam | asaṃmoṡa- dharmāṇo buddhā bhagavanta: | bhagavatā utthāpitam | āyuṡmānānando bhagavata: pātraṃ grhītu- mārabdho yāvat paśyati tatra pātraśeṡaṃ na saṃsthāpitam | drṡṭvā ca smrtirutpannā | sa dharmatattvo vacasā (?) atha roditumārabdha: | bhagavānāha-kasmāt tvamānanda rodiṡīti | sa kathayati- na mayā bhadanta bhagavata: kadācidājñā pratyūḍhapūrveti | kiṃ krtam ? svāgatasya pātraśeṡaṃ na sthāpitamiti | bhagavānāha- na tvayā ānanda mamājñā pratismrtā, api tu svāgatasyaiva tāni karmāṇi labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismrtam | alaṃ viṡādena | gaccha, taṃ śabdāpayeti | sa gatvā śabdāpayitumārabdha: | anekai: prativacanaṃ dattam | svāgatasya tadapi vismrtaṃ yadbhagavatā pratijñātam-tava pātraśeṡaṃ sthāpayiṡyāmīti | sa saṃlakṡayati-ko’pyayaṃ puṇyakarmā bhagavatā trailokyaguruṇā samanvāhrta: śabdata iti | āyu- ṡmatā ānandena gatvā bhagavata ārocitam | bhagavan svāgata ityuktvā anekai: prativacanaṃ dattam | na jāne kaṃ śabdāpayāmīti | bhagavānāha-gaccha ānanda, gatvā kathaya-yo bodhasya grhapate: śuśumāragirīyasya putra: svāgata:, sa āgacchatu iti | āyuṡmatā ānandena gatvoccai: śabdairukta:-yo bodhasya grhapate: śuśumāragirīyakasya putra: svāgata:, sa āgacchatu iti | tena piturnāmaśravaṇādātmano nāma smrtam | sa śanairdaṇḍaviṡṭambhanayogādutthāya gāthāṃ bhāṡate- @111 bhraṡṭa: svāgataśabdo’yaṃ kuta: punarihāgata: | nūnamaśreyaso nāśa: śreyasaśca samudbhava: ||1|| teṡāṃ sarvajña nātho’si ye hi tvāṃ śaraṇaṃ gatā: | teṡāṃ svāgatamāryāṇāṃ ye ca te śāsane ratā: ||2|| ahaṃ tu bhāgyarahita: sarvabandhuvivarjita: | śocya: kaṡṭāṃ daśāṃ prāpta: śokaśalyasamarpita: ||3|| iti | athāyuṡmānānandastamādāya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavantamida- mavocat-ayaṃ bhadanta svāgata iti | sa bhagavatā kṡudhāsaṃjanitadaurmanasya: samāśvāsita:, uktaśca-putra, imaṃ pātraśeṡaṃ paribhuṅkṡveti | sa taṃ drṡṭvā saṃlakṡayati-yadyapyahaṃ bhagavatā trailokya- guruṇā daivāt samanvāhrta:, tadapi stoka: pātraśeṡa: sthāpita: | kimatra bhokṡya iti | bhagavāṃstasya cetasā cittamājñāya kathayati-vatsa, yadi tvaṃ sumerumātrai: piṇḍai: samudrasadrśena kukṡiṇā paribhokṡyase, tathāpyavyayaṃ tanna parikṡayaṃ gamiṡyati, yāvattrpta: paribhuṅkṡva yathāsukha- miti | tena tāvad bhuktaṃ yāvat trpta iti | tatsaṃtarpitendriyo bhagavato mukhaṃ vyavalokayitu- mārabdha: | bhagavānāha-vatsa svāgata, trpto’si ? trpto’smi bhagavan | vatsa, yadyevamapaścimaṃ kavalaṃ grhāṇa, antardhāsyatyeṡa pātra iti | tenāpaścimakavalo grhīta:, so’ntarhita: | bhagavān dakṡiṇādeśanāṃ krtvā prakrānta: | caramabhavika: sa sattvo bhagavantaṃ prṡṭhata: prṡṭhata: samanubaddha | yāvadbhagavān vihāraṃ gatvā purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | so’pi bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | bhagavān saṃlakṡayati-puṡpāṇāmenaṃ preṡayāmi, karmāpanayo’sya kartavya | iti viditvā svāgatamāmantrayate-vatsa svāgata, santi te kārṡāpaṇā: ? na santi bhagavan | vatsa svāgata, vastrāntaṃ nirīkṡasva | vastrāntaṃ nirīkṡitumārabdho yāvat paśyati dvau kārṡāpaṇau | sa kathayati-bhagavan, dvau kārṡāpaṇau | vatsa gaccha, gaṇḍakasyārāmi- kasya sakāśānnīlotpalāni grhītvā āgaccheti | svāgatastasya sakāśaṃ gata: | sa taṃ dūrā- deva drṡṭvā paryavasthita: | sa saṃlakṡayati-āgato’yaṃ durāgata: | niyataṃ mamānartho bhavati | iti viditvā saparuṡaṃ kathayati-durāgata, kimarthaṃ tvamihāgacchasīti | sa gāthāṃ bhāṡate- nīlotpalairasti kāryaṃ me tathānyairnāpi paṅkajai: | munīndrasya tu dūto’haṃ sarvajñasya yaśasvina: ||4|| ityuktvā pratinivartitumārabdha: | so’pi gāthāṃ bhāṡate- ehyehi yadi dūto’si tasya śāntātmano mune: | pūjya: sa naradevānāṃ pūjya: pūjyatamairapi ||5|| ityuktvā sa kathayati-buddhadūtastvam ? buddhadūta: | kimarthamāgata: ? puṡpārtham | yadi buddhadūtastvam, grhāṇa yathepsitam | nīlotpalānāṃ bhāramādāya bhagavata: sakāśamāgata: | @112 bhagavānāha-vatsa, bhikṡūṇāṃ cāraya | sa bhikṡūṇāṃ cārayitumārabdha: | bhikṡavo na pratigrhṇanti | bhagavānāha-grhṇīdhvaṃ bhikṡava: sarvasaugandham | cakṡurbhyāṃ karmāpanayo’sya kartavya iti | bhikṡubhirgrhītāni | grhītvā puṡpitāni | tenāpūrvaṃ nīlakrtsnamutpāditaṃ pūrvam | sa vrddhānte sthitvā tāni puṡpāṇi drṡṭvā sutarāṃ nirīkṡitumārabdha: | tasya tannīlakrtsnamāmukhībhūtam | tatastaṃ bhagavānāha-vatsa, kiṃ na pravrajasīti ? sa kathayati-pravrajāmi bhagavanniti | bhagavatā pravrājita upasaṃpādito manasikāraśca datta: | tena yujyamānena ghaṭamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇa- vidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrttastraidhātukavīta- rāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ pūjyo mānyo’bhi- vādyaśca saṃvrtta: | so’rhattvaṃ prāpto vimuktisukhapratisaṃvedī tasyāṃ velāyāṃ gāthāṃ bhāṡate- upāyapāśairvīreṇa baddhvāhaṃ tattvadarśinā | kāruṇyāduddhrto du:khājjīrṇa: paṅkādiva dvipa: ||6|| svāgato’hamabhūvaṃ prāktata: paścāddurāgata: | āgato’smi purā nātha śrutvā vākyaṃ tavottamam ||7|| sāṃprataṃ svāgato vyaktaṃ [saṃvrtto na durāgata:] | sāṃprataṃ kāñcanaṃ dehaṃ dhārayāmi nirāśravam ||8|| ratnāni pratilebhe hi svargaṃ mokṡaṃ ca kāṅkṡatām | śreṡṭhā kalyāṇamitrāṇāṃ sadā sevā hitaiṡiṇām ||9|| iti || yadā āyuṡmān svāgata: svākhyāte dharmavinaye pravrajita:, tadā sāmantakena śabdo visrta:-śramaṇena gautamenāsau durāgata: kroḍamallaka: pravrajita: | tīrthyai: śrutam | te’vadhyāyanti kṡipanti vivādayanti-śramaṇo bhavanto gautama evamāha-sāmantaprāsādikaṃ me śāsanamiti | atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhrtayo’pi kroḍamallakā: pravrajantīti ? atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | bhagavān saṃlakṡayati- sumeruprakhye mahāśrāvake mahājanakāya: prasādaṃ pravedayate | tadguṇodbhāvanamasya kartavyam, kutra kartavyam ? yatraiva patita: | iti jñātvā ānandamāmantrayate sma-gaccha ānanda bhikṡūṇāmā- rocaya-tathāgato bhikṡavo bhargeṡu janapadeṡu cārikāṃ cariṡyati | yo yuṡmākamutsahate tathāgatena sārdhaṃ bhargeṡu cārikāṃ cartum, sa cīvarakāṇi grhṇātu iti | evaṃ bhadantetyāyuṡmānānando bhagavata: pratiśrutya bhikṡūṇāmārocayati-bhagavānāyuṡmanto bhargeṡu janapadeṡu cārikāṃ cariṡyati | yo yuṡmākamutsahate bhagavatā sārdhaṃ bhargeṡu janapadeṡu cārikāṃ caritum, sa cīvarakāṇi grhṇātu iti | atha bhagavān dānto dāntaparivāra: śānta: śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro’rhannarhatparivāro vītarāgo vītarāgaparivāra: prāsādika: @113 prāsādikaparivāro vrṡabha iva gogaṇaparivrto gaja iva kalabhaparivrta: siṃha iva daṃṡṭrgaṇapari- vrto haṃsarāja iva haṃsagaṇaparivrta: suparṇīva pakṡigaṇaparivrto vipra iva śiṡyagaṇaparivrta: suvaidya ivāturagaṇaparivrta: śūra iva yodhagaṇaparivrto deśika ivādhvagagaṇaparivrta: sārthavāha iva vaṇiggaṇaparivrta: śreṡṭhīva pauragaṇaparivrta: koṭṭarāja iva mantrigaṇaparivrtaścakravartīva putrasahasraparivrtaścandra iva nakṡatragaṇaparivrta: sūrya iva raśmisahasraparivrto dhrtarāṡṭra iva gandharva- gaṇaparivrto virūḍhaka iva kumbhāṇḍagaṇaparivrto virūpākṡa iva nāgagaṇaparivrto dhanada iva yakṡagaṇaparivrto vemacitrīvāsuragaṇaparivrta: śakra iva tridaśagaṇaparivrto brahmeva brahmakāyika- gaṇaparivrta: stimita iva jalanidhi: sajala iva jaladharo vimada iva gajapati: sudāntendriyai- rasaṃkṡobhiteryāpathapracāro dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrto’śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkrtamūrti: sūryasahasrātirekaprabho jaṅgama iva ratnaparvata: samantato bhadrako daśabhi- rbalaiścaturbhi: vaiśāradyaistribhirāveṇikai: smrtyupasthānairmahākaruṇayā ca samanvāgata ājñāta- kauṇḍinyabāṡpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhrtibhirmahāśrāvakai: pari- vrto’nyena ca mahatā bhikṡusaṃghena yena śuśumāragiristenopasaṃkrānta: | anupūrveṇa cārikāṃ caran śuśumāragirimanuprāpta: | śuśumāragirau viharati bhīṡaṇikāvane mrgadāve | aśrauṡu: śuśumāragirīyakā brāhmaṇagrhapataya:-bhagavān bhargeṡu janapadeṡu cārikāṃ caran śuśumāragiri- manuprāpta: śuśumāragirau viharati bhīṡaṇikāvane mrgadāva iti | śrutvā ca puna: saṃghāt saṃghaṃ pūgātpūgaṃ saṃgamya samāgamya śuśumāragirerniṡkramya yena bhagavāṃstenopasaṃkrāntā: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇā: | śuśumāragirīyakān brāhmaṇagrhapatīn dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha śuśumāragirīyakā brāhmaṇagrha- pataya utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā yena bhagav#ṃstenāñjaliṃ praṇamya bhagavantamidamavo- can-adhivāsayatvasmākaṃ bhagavān śvo’ntargrhe bhaktena sārdhaṃ bhikṡusaṃghena | adhivāsayati bhagavān śuśumāragirīyakānāṃ brāhmaṇagrhapatīnāṃ tūṡṇībhāvena | atha śuśumāragirīyakā brāhmaṇa- grhapatayo bhagavatastūṡṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṡitamabhinandyānumodya bhagavata: pādau śirasā vanditvā bhagavato’ntikāt prakrāntā: | atha śuśumāragirīyakā brāhmaṇa- grhapatayastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanakāni prajñapya udakamaṇīn pratiṡṭhāpya bhagavato dūtena kālamārocayanti-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena śuśumāragirīyakānāṃ brāhmaṇagrhapatīnāṃ bhaktābhi- sārastenopasaṃkrānta: | upasaṃkramya prajñapta evāsane niṡaṇṇa: | śuśumāragirīyakā brāhmaṇagrha- pataya: sukhopaniṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṃtarpayanti saṃpravārayanti | anekaparyāyeṇa śucinā praṇītena khādanīyena @114 bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanātapātraṃ nīcataramāsanaṃ grhītvā bhagavata: purastānniṡaṇṇā dharmaśravaṇāya | atha bhagavān śuśumāra- girīyakān brāhmaṇagrhapatīn dharmyā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm || atha śuśumāragirīyakā brāhmaṇagrhapatayo bhagavantamidamavocan-bhagavatā bhadanta nānā- deśeṡu nānādhiṡṭhāneṡu te te duṡṭanāgā duṡṭayakṡāśca vinītā: | ayaṃ bhadanta aśvatīrthiko nāgo’- smākamavairāṇāṃ vairī asapatnānāṃ sapatno’drugdhānāṃ drugdha: | nityamasmākaṃ jātāni jātāni śasyāni vināśayati, strīpuruṡadārakadārikāgomahiṡānajaiḍakāṃśca | aho bata bhagavāṃstaṃ vinayedanu- kampāmupādāyeti | adhivāsayati bhagavān śuśumāragirīyakānāṃ brāhmaṇagrhapatīnām | tūṡṇībhāvenādhivāsayati | atha bhagavān śuśumāragirīyakānāṃ brāhmaṇagrhapatīnāṃ tūṡṇī- bhāvenādhivāsya utthāyāsanāt prakrānta: | atha bhagavān vihāraṃ gatvā purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | niṡadya bhagavānāyuṡmantamānandamāmantrayate-gaccha ānanda, bhikṡūṇā- mevamārocaya, śalākāṃ cāraya-yo yuṡmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum, sa śalākāṃ grhṇātu iti | evaṃ bhadantetyāyuṡmānānando bhagavata: pratiśrutya bhikṡusaṃghasyārocayitvā buddha- pramukhe bhikṡusaṃghe śalākāṃ cārayitumārabdha: | bhagavatā śalākā na grhītā | sthavirā bhikṡava: samanvāhartuṃ saṃvrttā:-kimarthaṃ bhagavatā śalākā na grhītā iti ? paśyantyāyuṡmata: svāgatasya guṇodbhāvanāṃ kartukāma: | tairapi na grhītā | āyuṡmān svāgata: samanvāhartuṃ pravrtta:-kiṃ kāraṇaṃ bhagavatā śalākā na grhītā sthavirasthaviraiśca bhikṡubhiriti ? paśyati mama guṇodbhāvanāṃ kartukāma: | tacchāsturmanorathaṃ pūrayāmi, grhṇāmi śalākāmiti | tenārdhāsanaṃ muktvā gajabhujasadrśaṃ bāhumabhiprasārya śalākā grhītā | jānakā: prcchakā buddhā bhagavanta: | prcchati buddho bhagavānāyuṡmantamānandam-katareṇānanda bhikṡuṇā śalākā grhīteti ? sa kathayati-svāgatena bhadanteti | bhagavānāha-gaccha ānanda, svāgataṃ bhikṡumevaṃ vada-duṡṭa- nāgo’sau, kāyendriyaṃ te rakṡitavyamiti | evaṃ bhadantetyāyuṡmānānando bhagavata: pratiśrutya yenāyuṡmān svāgatastenopasaṃkrānta: | upasaṃkramyāyuṡmantaṃ svāgatamidamavocat-āyuṡman svāgata, bhagavānevamāha-duṡṭanāgo’sau, kāyendriyaṃ te rakṡitavyamiti | sa kathayati-āyuṡmannānanda akopyā śāsturājñā | api tu yādrśo’śvatīrthiko nāga:, īdrśānāṃ nāgānāmikṡuveṇunaḍa- vadyadi pūrṇo jambudvīpa: syāt, tathāpi me te romāpi neñjayituṃ samarthā: syu:, prāgevāśva- tīrthiko nāga: kāyendriyasyoparodhaṃ kariṡyatīti | āyuṡmānānanda ārogyamityuktvā prakrānta: || athāyuṡmān svāgatastasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya śuśumāra- giriṃ piṇḍāya prāvikṡat | śuśumāragiriṃ piṇḍāya caritvā yenāśvatīrthikasya nāgasya bhavanaṃ tenopasaṃkrānta: | adrākṡīdaśvatīrthiko nāga āyuṡmantaṃ svāgataṃ dūrādeva | drṡṭvā ca puna: saṃlakṡa- yati-kimanena śramaṇakena mama mrtipravrtti: śrutā yena me bhavanamāgacchatīti ? puna: saṃlakṡayati- @115 āganturayam, āgacchatu tāvaditi | athāyuṡmān svāgatastasya hradaṃ gatvā pātracīvaramekānta- mupasaṃkṡipya pādau prakṡālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṡadya bhaktakrtyaṃ kartumārabdha: | aśvatīrthikena nāgenāsāvatithiriti krtvādhyupekṡita: | āyuṡmān svāgata: saṃlakṡayati-nāsaṃkṡobhitā duṡṭanāgā damathamāgacchanti | saṃkṡobhayāmyenamiti | tena pātraṃ prakṡālya tatpātrodakaṃ tasmin hrade prakṡiptam | sa saṃkṡubdha: | sa saṃlakṡayati-ayaṃ mayā śramaṇa āgacchannadhyupekṡita:, bhuñjāno'pyupekṡita:, anena mama bhavane ucchiṡṭodakaṃ choritam | nāmāvaśeṡamenaṃ karomīti tīvreṇa paryavasthānena paryavasthita: | uparivihāyasamabhyudgamya āyuṡmata: svāgatasyopari cakrakaṇapaparaśubhindipālādīni praharaṇāni kṡeptumārabdha: | āyu- ṡmān svāgato maitrīsamāpanna: | tānyasya divyānyutpalapadmakumudapuṇḍarīkamandārakāṇi puṡpāṇi bhūtvā kāye nipatanti | aśvatīrthiko nāgo'ṅgāravarṡamutsraṡṭumārabdha: | tadapi divyāni puṡpāṇi māndārakāṇi bhūtvā kāye nipatitumārabdham | aśvatīrthiko nāga: pāṃsu varṡitu- mārabdha: | tadapi divyānyagurucūrṇāni candanacūrṇāni tamālapatracūrṇāni bhūtvā nipatitu- mārabdham | aśvatīrthiko nāga: krodhaparyavasthānānubhāvāddhūmayitumārabdha: | āyuṡmānapi svāgata rddhyanubhāvāddhūmayitumārabdha: | aśvatīrthiko nāga: krodhaparyavasthānānubhāvāt prajva- lita: | āyuṡmānapi svāgatastejodhātuṃ samāpanna: | iti tatrāśvatīrthikasya nāgasya krodhasyānu- bhāvenāyuṡmata: svāgatasya rddhyanubhāvena mahānavabhāsa: prādurbhūto yaṃ drṡṭvā śuśumāragirīyakā brāhmaṇagrhapataya: saṃbhrāntā:, itaścāmutaśca nirīkṡitumārabdhā: | kathayanti-eṡa bhavanto bhagavā- naśvatīrthikaṃ nāgaṃ vinayati, āgacchata paśyāma iti | anekāni prāṇaśatasahasrāṇi nirgatāni | bhikṡavo’pi tamudārāvabhāsaṃ tatrasthā eva nirīkṡitumārabdhā: | tatra bhagavān bhikṡūnāmantrayate sma-eṡo’gro me bhikṡavo bhikṡūṇāṃ mama śrāvakāṇāmabhīkṡṇaṃ tejodhātuṃ samāpadyamānānāṃ yaduta svāgato bhikṡuriti | yadāśvatīrthiko nāgo vigatamadadarpa: kṡīṇapraharaṇaśca saṃvrtta:, tadā niṡpalāyitumārabdha: | āyuṡmatā svāgatena samantato’gnirnirmita: | aśvatīrthako nāgo yāṃ yāṃ diśaṃ gacchati, tāṃ tāṃ diśamādīptāṃ pradīptāṃ saṃprajvalitāmekajvālībhūtāṃ paśyati | sa itaścāmutaśca nairmāṇikenāgninā paryākulīkrto’trāṇa: sarvamaśāntaṃ paśyati nānyatrāyuṡmata eva svāgatasya samīpaṃ śāntaṃ śītibhūtam | sa yenāyuṡmān svāgatastenopasaṃkrānta: | upasaṃkramya āyuṡmantaṃ svāgatamidamavocat-ahaṃ bhadanta svāgata | kiṃ māṃ viheṭhayasīti ? sa kathayati- jarādharmā nāhaṃ tvāṃ viheṭhayāmi, api tu tvameva māṃ viheṭhayasi | yadi mayā evaṃvidhā guṇagaṇā nādhi- gatā abhaviṡyan, adyāhaṃ tvayā nāmāvaśeṡa: krto’bhaviṡyamiti | sa kathayati-bhadanta svāgata, ājñāpayatu, kiṃ mayā karaṇīyam ? bhadramukha, bhagavato’ntikaṃ gatvā śaraṇagamanaśikṡāpadāni grhāṇeti | sa kathayati-bhadanta svāgata, śobhanam, evaṃ karomīti | athāyuṡmān svāgato’- śvatīrthanāgamādāya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇa āyuṡmān svāgato bhagavantamidamavocat-ayaṃ so’śva- @116 tīrthiko nāga iti | tatra bhagavānaśvatīrthikaṃ nāgamāmantrayate-tvaṃ tāvadbhadramukha, pūrvakeṇa duṡcaritena pratyavarāyāṃ tiryagyonau upapanna: | sa tvametarhi hataprahataniviṡṭa: paraprāṇahara: paraprāṇoparodhena jīvikāṃ kalpayasi | itaścyutasya te kā gatirbhaviṡyati, kā upapatti:, ko’bhisaṃparāya: ? iti | sa kathayati-bhagavan, ājñāpaya, kiṃ mayā karaṇīyamiti | bhagavānāha-mamāntikāccharaṇaśikṡāpadāni grhāṇa, śuśumāragirīyakānāṃ ca brāhmaṇagrhapatīnā- mabhayamanuprayaccheti | sa kathayati-eṡo’haṃ bhagavantaṃ śaraṇaṃ gacchāmi, śikṡāpadāni ca grhṇāmi, adyāgreṇa ca śuśumāragirīyakānāṃ ca brāhmaṇagrhapatīnāmabhayamanuprayacchāmīti | atha śuśumāragirīyakā brāhmaṇagrhapataya: prabhūtamabhisāraṃ grhītvā yena bhagavāṃstenopasaṃkrāntā: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇā: | ekāntaniṡṇṇā: śuśumāragirīyakā brāhmaṇagrhapatayo bhagavantamidamavocan-bhagavatā bhadanta aśvatīrthiko nāgo vinīta: ? bhagavānāha-na mayā brāhmaṇagrhapatayo’śvatīrthako nāgo vinīta:, api tu svāgatena bhikṡuṇā | katamena bhadanta ? ihanivāsinaiva bodhasya grhapate: putreṇa | saṃpatti- kāmo loko vipattipratikūla: | tatraike kathayanti-asmākamasau bhrātu: putro bhavati | apare kathayanti-asmākaṃ bhāgineya iti | apare kathayanti-asmākaṃ vayasyaputra iti | atha śuśumāragirīyakā brāhmaṇagrhapataya utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan-adhivāsayatvasmākaṃ bhagavān bhadantasvāgatamāgamya bhaktaṃ saptāhena sārdhaṃ bhikṡusaṃgheneti | adhivāsayati bhagavān śuśumāragirīyakānāṃ brāhmaṇagrhapatīnāṃ tūṡṇībhāvena | atha śuśumāragirīyakā brāhmaṇagrhapatayo bhagavatastūṡṇībhāvenādhivāsanāṃ viditvā bhagavata: pādau śirasā vanditvā bhagavato’ntikāt prakrāntā: || śuśumāragirau anyatamo brāhmaṇa ahituṇḍiko bodhasya grhapatervayasya: | so’śvatīrthikasya nāgasya bhayānniṡpalāyya śrāvastīṃ gata: | sa rājñā prasenajitā kauśalena hastimadhyasyopari viśvāsika: sthāpita: | sa kenacideva karaṇīyena śuśumāragirimanuprāpta: | tena śrutaṃ yathā svāgatena bhikṡuṇā bodhasya grhapate: putreṇāśvatīrthiko nāgo vinīta iti | śrutvā ca punaryenāyuṡmān svāgatastenopasaṃkrānta: | upasaṃkramyāyuṡmata:svāgatasya pādau śirasā vanditvā ekānte niṡaṇṇa: | sa brāhmaṇa āyuṡmantaṃ svāgatamidamavocat-adhivāsayatu me āryasvāgata śvo'ntargrhe bhakteneti | āyuṡmān svāgata: kathayati-brāhmaṇa, māmāgamya śuśumāragirīyakai- rbrāhmaṇagrhapatibhirbuddhapramukho bhikṡusaṃgho bhaktena saptāhenopanimantrita: | nāhamadhivāsayāmi | brāhmaṇa: kathayati-ārya, yadi sāṃprataṃ nādhivāsayasi, yadā śrāvastīgato bhavasi, tadā mama grhe tatprathamata: piṇḍapāta: paribhoktavya iti | kathayati-evamastu iti | brāhmaṇa: pādābhivandanaṃ krtvā prakrānta: | atha bhagavān yathābhiramyaṃ śuśumāragirau vihrtya yena śrāvastī tena cārikāṃ prakrānta: | anupūrveṇa cārikāṃ caran śrāvastīmanuprāpta: | śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | aśrauṡīdanāthapiṇḍado grhapatirbhagavān bhargeṡu jana- @117 padacārikāṃ caran śrāvastīmanuprāpta:, ihaiva viharatyasmākamevārāma iti | śrutvā ca puna: śrāvastyā niṡkramya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādā śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇamanāthapiṇḍadaṃ grhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | anāthapiṇḍado grhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat-adhivāsayatu me bhagavān śvo’ntargrhe bhaktena sārdhaṃ bhikṡusaṃgheneti | adhivāsayati bhagavānanāthapiṇḍadasya grhapatestūṡṇī- bhāvena | athānāthapiṇḍado grhapatirbhagavatastūṡṇībhāvenādhivāsanāṃ viditvā bhagavato bhāṡitamabhinandyānumodya bhagavata: pādau śirasā vanditvā bhagavato’ntikāt prakrānta: | aśrauṡīt sa brāhmaṇo bhagavān bhargeṡu janapadacārikāṃ carannihānuprāpta ihaiva viharati jetavane’nāthapiṇḍadasyārāma iti | śrutvā ca punaryenāyuṡmān svāgatastenopasaṃkrānta: | upa- saṃkramyāyuṡmantaṃ svāgatamidamavocat-adhivāsayatu me ārya: śvo'ntargrhe bhakteneti | adhi- vāsayatyāyuṡmān svāgatastasya brāhmaṇasya tūṡṇībhāvena | atha sa brāhmaṇa āyuṡmanta: svāgatasya tūṡṇībhāvenādhivāsanāṃ viditvā utthāyāsanāt prakrānta: | athānāthapiṇḍado grhapatistāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapya udaka- maṇīn pratiṡṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrānta: | tenāpi brāhmaṇenāyuṡmata: svāgatasya praṇīta āhāra: sajjīkrta: | āyuṡmānapi svāgata: pūrvāhṇe nivāsya pātracīvara- mādāya yena tasya brāhmaṇasya niveśanaṃ tenopasaṃkrānta: | upasaṃkramya prajñapta evāsane niṡṇṇa: | ekāntaniṡaṇṇa āyuṡmān svāgatastena brāhmaṇena praṇītenāhāreṇa saṃtarpita: | sa brāhmaṇa: saṃlakṡayati-āryeṇa svāgatena praṇīta āhāra: paribhukta:, no jarayiṡyati, pānakamasmai prayacchāmi | iti viditvā āyuṡmantaṃ svāgatamidamavocat-ārya, praṇītaste āhāra: paribhukta: | pānakaṃ piba | pānaṃ jarayiṡyatīti | sa kathayati-śobhanam | evaṃ karomīti | tena pānakaṃ sajjīkrtya hastimadādaṅguli: prakṡiptā | asamanvāhrtyārhatāṃ jñānadarśanaṃ na pravartate | āyuṡmatā svāgatena tatpānakaṃ pītam | tato dakṡiṇādeśanāṃ krtvā prakrānta: śrāvastīvīthīṃ kiliñja- cchannām | sa tāmatikrānta ātapena sprṡṭo madyakṡipta: prthivyāṃ nipatita: | asaṃmoṡadharmāṇo buddhā bhagavanta: | bhagavatā suparṇikā kuṭirnirmitā-maitaṃ kaścid drṡṭvā śāsane’prasādaṃ pravedayiṡyatīti | anāthapiṇḍada: sukhopaniṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastena saṃtarpayati saṃpravārayati | anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ grhītvā bhagavata: purastānniṡaṇṇo dharmaśravaṇāya | atha bhagavānanāthapiṇḍadaṃ grhapatiṃ dharmyayā kathayā @118 saṃdarśya samādāpya samuttejya saṃpraharṡyotthāyāsanāt prakrānta: | anupūrveṇa tatpradeśanuprāpta: | atha bhagavāṃstān rddhyabhisaṃskārān pratiprasrabhya bhikṡūnāmantryate sma-ayaṃ sa bhikṡava: svāgato bhikṡuryenāśvatīrthiko nāgastāvaccaṇḍo vinīta: | kimidānīmeṡa śakto durbhuktasyāpi viṡamapa- netum ? no bhadanta iti | bhikṡava:, ime cānye cādīnavā madyapāne | tasmānna bhikṡuṇā madyaṃ pātavyaṃ dātavyaṃ vā | atha bhagavānāyuṡmantaṃ svāgataṃ madyavaśāt suptamutthāpyedamavocat- svāgata, kimidam ? asamanvāhāro bhagavan, asamanvāhāra: sugata | tato bhagavānāyuṡmantaṃ svāgatamādāya vihāraṃ gatvā purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | niṡadya bhikṡūnā- mantrayate sma-māṃ bho bhikṡava: śāstāramuddiśya bhavadbhirmadyamapeyamadeyamantata: kuśāgreṇāpi || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kiṃ bhadanta āyu- ṡmatā svāgatena karma krtaṃ yenāḍhye kule mahādhane mahābhoge jāta: ? kiṃ karma krtaṃ yena kroḍamallako jāta:, durāgata iti ca saṃjñā saṃvrttā ? kiṃ karma krtaṃ yena bhagavata: śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam, tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṡṭa: ? bhagavānāha-svāgatenaiva bhikṡavo bhikṡuṇā karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇata- pratyayāni oghavatpratyupasthitānyavaśyabhāvīni | svāgatena karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtānyupacitāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||10|| bhūtapūrvaṃ bhikṡavo’nyatamasmin karvaṭake grhapati: prativasati āḍhyo mahādhano mahā- bhogo vistīrṇaviśālaparigraho vaiśravaṇadhanapratispardhī | so’pareṇa samayena suhrtsaṃbandhibāndhava- parivrto’ntarjanaparivrtaścodyānabhūmiṃ nirgata: | asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakā: prāntaśayanāsanabhaktā ekadakṡiṇīyā lokasya | yāvadanyatama: pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāpta: | so’dhvapariśramāddhātuvaiṡamyāśca glāna: piṇḍārthī tadudyānaṃ praviṡṭa: | sa grhapatistaṃ drṡṭvā paryavasthita: | tena pauruṡeyāṇāmājñā dattā-bhavanta:, niṡkāsayatainaṃ pravrajitamiti | teṡāṃ na kaścidutsahate niṡkāsayitum | tena grhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ grhītvā niṡkāsita:, uktaśca-kroḍamallakānāṃ madhye prativaseti | sa durbalaprāṇo bhūmau nipatita: | sa saṃlakṡayati- hato’yaṃ tapasvī grhapatirupahataśca | abhyuddhāro’sya kartavya: | iti viditvā uparivihāyasa- mabhyudgamya jvalanatapanavarṡaṇavidyotanaprātihāryāṇi kartumārabdha: | āśu prthagjanasya riddhi- rāvarjanakarī | sa mūlanikrtta iva druma: pādayornipatya kathayati-avatarāvatara mahādakṡiṇīya, mama duścaritapaṅkanimagnasya hastoddhāramanuprayaccheti | sa tasyānugrahārthamavatīrṇa: | tena tasya @119 pūjāsatkāraṃ krtvā praṇidhānaṃ krtam-yanmayā evaṃvidhe sadbhūtadakṡiṇīye’pakāra: krta:, mā asya karmaṇo bhāgī syām | yattūpakāra: krta:, anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyam, evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyaṃ mā virāgayeyamiti || bhagavānāha-kiṃ manyadhve bhikṡavo yo’sau grhapatireva, asau svāgato bhikṡustena kālena tena samayena | yadanena pratyekabuddhe kārā: krtā:, tenāḍhye mahādhane mahābhoge kule jāta: | yadapakāra: krta:, tena pañcajanmaśatāni kroḍamallako jāta: | yāvadetarhyapi carama- bhaviko’pi tatkroḍamallaka eva jāta: | yatpraṇidhānaṃ krtam, tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | ahamanena pratyekabuddhakoṭiśatasahasrebhya: prativiśiṡṭa- tara: śāstā ārāgito na virāgita: | bhūyo’pi kāśyape bhagavati samyaksaṃbuddhe pravrajito babhūva | yasya bhikṡorantike pravrajita:, sa bhagavatā kāśyapena samyaksaṃbuddhenābhīkṡṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṡṭa: | tatrānena yāvadāyurbrahmacaryaṃ caritam, na ca kaścidguṇagaṇo- 'dhigata: | sa maraṇasamaye praṇidhānaṃ kartumārabdha:-yanmayā bhagavati kāśyape samyaksaṃbuddhe’nuttare dakṡiṇīye yādavāyurbrahmacaryaṃ caritam, na ca kaścidguṇagaṇo’dhigata:, anenāhaṃ kuśalamūlena yo’sau bhagavatā kāśyapena samyaksaṃbuddhenottaro māṇavo vyākrta:-bhaviṡyasi tvaṃ māṇava varṡaśatāyuṡi prajāyāṃ śākyamunirnāma tathāgato’rhan samyaksaṃbuddha iti, tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkuryām | yathā mama upādhyāyo bhagavatā kāśyapena samyaksaṃbuddhenābhīkṡṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṡṭa:, evaṃ māmapi sa bhagavān śākyamuni: śākyādhirājo’bhīkṡṇaṃ tejodhātuṃ samāpadyamānānāmagraṃ nirdiśediti | tatpraṇi- dhānavaśādetarhi tathāgatenābhīkṡṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṡṭa: | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekānta- śukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ bho bhikṡava: śikṡitavyam || ityavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne svāgatāvadānaṃ nāma trayodaśamam || @120 14 sūkarikāvadānam | dharmatā khalu cyavanadharmaṇo devaputrasya pañca pūrvanimittāni prādurbhavanti-akliṡṭāni vāsāṃsi kliśyanti, amlānāni mālyāni mlāyanti, daurgandhaṃ kāyena niṡkrāmati, ubhābhyāṃ kakṡābhyāṃ sveda: prādurbhavati, cyavanadharmā devaputra: sva āsane dhrtiṃ na labhate | athānyatama- ścyavanadharmā devaputra: prthivyāmāvartate, saṃparivartyaivaṃ cāha-hā mandākinī, hā puṡkiriṇī, hā vāpī, hā caitraratha, hā pāruṡyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍu- kambalaśilā, hā devasabhā, hā sudarśana, iti karuṇakaruṇaṃ paridevate sma | adrākṡīcchakro devānāmindrastaṃ devaputramatyarthaṃ prthivyāmāvartantaṃ parivartantam | drṡṭvā punaryena sa devaputrastenopa- saṃkrānta: | upasaṃkramya taṃ devaputramidamavocat-kasmāt tvaṃ mārṡa atyarthaṃ prthivyāmāvartase, saṃparivartase, karuṇakaruṇaṃ paridevase-hā mandākinī, hā puṡkiriṇī, hā vāpi, hā caitraratha, hā pāruṡyaka, hā nandanavana, hā miśrakāvana, hā pariyātraka, hā pāṇḍukambalaśilā, hā deva- sabhā, hā sudarśana iti karuṇakaruṇaṃ paridevase ? evamukte devaputra: śakraṃ devānāmindramidamavo- cat-eṡo’haṃ kauśika divyaṃ sukhamanubhūya ita: saptame divase rājagrhe nagare sūkaryā: kukṡau upapatsyāmi | tatra mayā bahūni varṡāṇyuccāraprasrāva: paribhoktavya iti | atha śakro devānā- mindra: kāruṇyatayā taṃ devaputramidamavocat-ehi tvaṃ mārṡa, buddhaṃ śaraṇaṃ gaccha dvipadānāma- gryam, dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gaccha gaṇānāmagryamiti | atha sa devaputrastiryagyonyupapattibhayabhīto maraṇabhayabhītaśca śakraṃ devānāmindramidamavocat-eṡo’haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam, dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam | atha sa devaputrastriśaraṇaparigrhīto bhūtvā cyuta: kālagata: stuṡite devanikāye upapanna: || dharmatā khalu adhastāddevānāṃ jñānadarśanaṃ pravartate nordhvam | atha śakro devānāmindrastaṃ devaputramavalokayati-kimasau devaputra: sūkarikāyā: kukṡau upapanno na veti | yāvat paśyati- nopapannastiryakpreteṡu | narakeṡūpapanna iti paśyati | nopapanna: | manuṡyāṇāṃ sabhāgatāyāmupa- panna iti paśyati | nopapanna: | cāturmahārājakāyikān devāṃstrāyastriṃśāścāvalokayitumārabdha: | tatrāpi nādrākṡīt | atha śakro devānāmindra: kutūhalajāto yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇa: śakro devānā- mindro bhagavantamidamavocat-ihāhaṃ bhadanta adrākṡamanyatamaṃ devaputraṃ cyavanadharmāṇaṃ prthivyā- māvartamānaṃ karuṇakaruṇaṃ ca paridevamānam-hā mandākini, hā puṡkiriṇi, hā vāpi, hā caitra- ratha, hā pāruṡyaka, hā nandanavana, hā miśrakāvana, hā pāriyātraka, hā pāṇḍukambalāśilā, hā devasabhā, hā sudarśana iti | tamenamevaṃ vadāmi-kasmāt tvaṃ mārṡa atyarthaṃ śocasi paridevase krandasi urasi tāḍayasi saṃmohamāpadyasa iti ? sa evamāha-eṡo’haṃ kauśika divyaṃ sukha- mapahāya ita: saptame divase rājagrhe nagare sūkarikāyā: kukṡau upapatsyāmi | tatra mayā @121 bahūni varṡāṇi uccāraprasrāva: paribhoktavyaṃ bhaviṡyati | tamenamevaṃ vadāmi-ehi tvaṃ mārṡa buddhaṃ śaraṇaṃ gaccha dvipadānāmagryam, dharmaṃ śaraṇaṃ gaccha virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gaccha gaṇā- nāmagryamiti | sa evamāha-eṡo’haṃ kauśika buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam, dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam, saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam | ityuktvā sa devaputra: kālagata: | kutrāsau bhadanta devaputra upapanna: ? bhagavānāha-tuṡitā nāma kauśika devā: sarvakāmasamrddhaya: | tatrāsau modate devo gatveha śaraṇatrayam | atha śakro devānāmindra āttamanāstasyāṃ velāyāmimāṃ gāthāṃ bhāṡate- ye buddhaṃ śaraṇaṃ yānti na te gacchanti durgatim | prahāya mānuṡān kāyān divyān kāyānupāsate ||1|| ye dharmaṃ śaraṇaṃ yānti na te gacchanti durgatim | prahāya mānuṡān kāyān divyān kāyānupāsate ||2|| ye saṃghaṃ śaraṇaṃ yānti na te gacchanti durgatim | prahāya mānuṡān kāyān divyān kāyānupāsate ||3|| atha bhagavān śakrasya devānāmindrasya bhāṡitamanusaṃvarṇayannevamāha-evametat kauśika, evametat | ye buddhaṃ śaraṇaṃ yānti na te gacchanti durgatim | prahāya mānuṡān kāyān divyān kāyānupāsate ||4|| ye dharmaṃ śaraṇaṃ yānti na te gacchanti durgatim | prahāya mānuṡān kāyān divyān kāyānupāsate ||5|| ye saṃghaṃ śaraṇaṃ yānti na te gacchanti durgatim | prahāya mānuṡān kāyān divyān kāyānupāsate ||6|| atha śakro devānāmindro bhagavato bhāṡitamabhinandyānumodya bhagavata: pādau śirasā vanditvā bhagavantaṃ tri: pradakṡiṇīkrtya prāñjalikrtasaṃpuṭo bhagavantaṃ namasyamānastatraivāntarhita: || idamavocadbhagavān | āttamanasaste bhikṡavo’bhyanandan || iti śrīdivyāvadāne sūkarikāvadānaṃ caturdaśamam || @122 15 cakravartivyākrtāvadānam | buddho bhagavān śrāvastyāṃ viharati jetavane’nāthapiṇḍadasyārāme | dharmatā khalu buddhānāṃ bhagavatāṃ jīvatāṃ dhriyamāṇānāṃ yāpayatāṃ keśanakhastūpā bhavanti | yadā buddhā bhagavanta: pratisaṃlīnā bhavanti, tadā bhikṡava: keśanakhastūpe pūjāṃ krtvā kecit piṇḍāya praviśanti, keciddhyānavimokṡasamādhisamāpattisukhānyanubhavanti | tena khalu samayena buddho bhagavān pratisaṃlīno’bhūt | athānyatamo bhikṡu: sāyāhrasamaye keśanakhastūpe sarvāṅgai: praṇi- patya tathāgatamākārata: samanusmaraṃścittamabhiprasādayati-ityapi sa bhagavāṃstathāgato’rhan samya- ksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavāniti | atha bhagavān sāyāhne pratisaṃlayanādvyutthāya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | adrākṡīdbhagavāṃstaṃ bhikṡuṃ keśanakhastūpe sarvaśarīreṇa praṇipatya cittamabhi- prasādayantam | drṡṭvā ca punarbhikṡūnāmantrayate sma-paśyata yūyaṃ bhikṡava etaṃ bhikṡuṃ keśanakha- stūpe sarvaśarīreṇa praṇipatya cittamabhiprasādayantam ? evaṃ bhadanta | anena bhikṡuṇā yāvatī bhūmirākrāntā adho’śītiyojanasahasrāṇi yāvat kāñcanacakramityatrāntarā yāvantyo vālukā- stāvantyanena bhikṡuṇā cakravartirājyasahasrāṇi paribhoktavyāni | atha teṡāṃ bhikṡūṇāmeta- dabhavat-puruṡamātrāyāṃ yāvadgartāyāṃ na śakyate vālukā gaṇayitum, kuta: punaraśītiyojana- sahasrāṇi yāvat kāñcanacakramiti | ka: śakyate iyatkālaṃ saṃsāre saṃsaritumiti | atha te bhikṡavo na bhūya: keśanakhastūpe kārāṃ kartumārabdhā: | atha bhagavāṃsteṡāṃ bhikṡūṇāṃ cetasā cittamājñāya bhikṡūnāmantrayate sma-anavarāgro bhikṡava: saṃsāro’vidyānīvaraṇānāṃ sattvānāṃ trṡṇāsaṃyojanānāṃ trṡṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām | pūrvā koṭirna prajñā- yate du:khasya | āyuṡmānupālī buddhaṃ bhagavantaṃ papraccha-yaduktaṃ bhagavatā asya bhikṡoriyatpuṇya- skandha iti, kutra bhadanta iyatpuṇyaskandhastanutvaṃ parikṡayaṃ paryādānaṃ gamiṡyati ? nāhamupā- lin ito bahi: samanupaśyāmyeva kṡatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo’ntike | tatropālin imāni mahānti kuśalamūlāni tanutvaṃ parikṡayaṃ paryādānaṃ gacchanti | tasmāttarhi te upālin evaṃ śikṡitavyam, yaddagdhasthūṇāyā api cittaṃ na pradūṡayiṡyāma:, prāgeva savijñānake kāye || idamavocadbhagavān | āttamanasaste bhikṡavo’bhyanandan || iti śrīdivyāvadāne anyatamabhikṡuścakravartivyākrta: pañcadaśamam || @123 16 śukapotakāvadānam | śrāvastyāṃ nidānam | tena khalu samayena anāthapiṇḍadana grhapatinā dvau śukaśāvakau pratilabdhau | tena niveśanaṃ nītvā ālāpitau poṡitau saṃvardhitau mānuṡālāpaṃ ca śikṡāpitau | tayoścāyuṡmānānando’bhīkṡṇamāgatya caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ karoti-yaduta idaṃ du:kham, ayaṃ du:khasamudaya:, ayaṃ du:khanirodha:, iyaṃ du:khanirodhagāminī pratipaditi | sthavira- sthavirā api bhikṡavo’nāthapiṇḍadasya grhapaterniveśanamupasaṃkrāmanti śāriputramaudgalyāyana- kāśyapānandaraivataprabhrtaya: | teṡāṃ kālānukālamupasaṃkrāmatāṃ tābhyāṃ śukaśāvakābhyāṃ nāmāni parijñātāni | yāvadapareṇa samayenāyuṡmān śāriputro’nāthapiṇḍadasya grhapaterniveśanamanuprāpta: | adrāṡṭāṃ tau śukaśāvakau āyuṡmantaṃ śāriputram | drṡṭvā antarjanamāmantrayata:-eṡa bhadanta: sthavira: śāriputra āgacchati, āsanamasya prajñāpayateti | evamāyuṡmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṡmantamānandaṃ drṡṭvā kathayata:-eṡo’smākamācāryānanda āgacchati, āsanamasya prajñāpayateti | yāvadapareṇa samayena bhagavānanāthapiṇḍadasya grhapaterniveśanamanuprāpta: | adrāṡṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam | drṡṭvā ca punastvarita- tvaritamantarjanamāmantrayata:-eṡa bhadanto bhagavānāgacchati, āsanamasya prajñāpayateti hrṡṭamadhurasvareṇa nikūjata: | atha bhagavāṃstayoranugrahārthaṃ praviśya prajñapta evāsane niṡaṇṇa: | niṡadya bhagavatā śukaśāvakau caturāryasatyasaṃprativedhikayā dharmadeśanayā śaraṇagamanaśikṡāpadeṡu pratiṡṭhāpitau | atha bhagavān śukaśāvakau antarjanaṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡyotthāyāsanāt prakrānta: | tau cāntarjanasya viharata: pramādavihāriṇau biḍālena prāṇinā grhītau | vihvalavadanau chidyamāneṡu marmasu mucyamāneṡu saṃdhiṡu namo buddhāya, namo dharmāya, nama: saṃghāyetyuktvā kālagatau cāturmahārājakāyikeṡu deveṡūpapannau || atha bhagavānanyatamasmin pradeśe smitamakārṡīt | adrākṡīdāyuṡmānānando bhagavantaṃ smitaṃ prāviṡkurvantam | drṡṭvā ca punarbhagavantamidamavocat-nāhetupratyayaṃ bhadanta tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | ko bhadanta hetu: ka: pratyaya: smitasya prāviṡkaraṇe ? evametadānanda, evametat | nāhetupratyayaṃ tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | drṡṭau tvayā ānanda tau śukaśāvakau ? drṡṭau bhadanta | tau ānanda śukaśāvakau mama samanantaraprakrāntasya biḍālena prāṇinā jīvitād vyaparopitau | tau buddhadharmasaṃghāvalambanayā smrtyā kālagatau cāturmahārājakāyikeṡu deveṡūpapannau || atha saṃbahulā bhikṡava: pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇdāya prāvikṡan | aśrauṡu: saṃbahulā bhikṡava: śrāvastīṃ piṇḍāya pracaranto’nāthapiṇḍadasya grhapaterniveśane śukaśāvakau-namo buddhāya, namo dharmāya, nama: saṃghāyeti kurvāṇau biḍālena prāṇinā vyapa- @124 ropitau iti | śrutvā ca puna: śrāvastīṃ piṇḍāya caritvā krtabhaktakrtyā: paścādbhaktapiṇḍapāta- pratikrāntā: pātracīvaraṃ pratisāmayya pādau prakṡālya yena bhagavāṃstenopasaṃkrāntā: | upa- saṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇā: | ekāntaniṡaṇṇā: saṃbahulā bhikṡavo bhagavantamidamavocan-iha vayaṃ bhadanta saṃbahulā bhikṡava: pūrvavad yāvadanāthapiṇḍadasya grhapaterniveśane dvau śukaśāvakau-namo buddhāya, namo dharmāya, nama: saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti | tayorbhadanta kā gati:, kopapatti:, ko’bhi- saṃparāya: ? bhagavānāha-tau bhikṡava: śukaśāvakau tasya śaraṇagamanasya vipākena ṡaṭtriṃśatkrtva- ścāturmahārājakāyikeṡu deveṡūpapatsyete, ṡaṭtriṃśatkrtvastrāyastriṃśeṡu, yāmeṡu, tuṡiteṡu, nirmāṇa- ratiṡu, paranirmitavaśavartiṡu deveṡūpapatsyete | tatastāvat ṡaṭsu kāmāvacareṡu deveṡu sattvā vyapasaṃsrtya paścime bhave paścime nikete paścima ātmabhāvapratilambhe manuṡyapratilābhaṃ labdhvā pratyekāṃ bodhimabhisaṃbhotsyete, dharmaśca pratyekabuddhau bhaviṡyata: | evaṃ hi bhikṡavo mahā- phalaṃ dharmaśravaṇaṃ mahānuśaṃsakam, ka: punarvādo dharmadeśanā dharmābhisamayo vā | tasmāttarhi bhikṡava evaṃ śikṡitavyaṃ yanno dharmaśravaṇābhiratā bhaviṡyāma: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne śukapotakāvadānaṃ ṡoḍaśam || @125 17 māndhātāvadānam | evaṃ mayā śrutam | ekasmin samaye bhagavān vaiśālyāṃ viharati markaṭahradatīre kūṭā- gāraśālāyām | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṡat | vaiśālīṃ piṇḍāya caritvā krtabhaktakrtya: paścādbhaktapiṇḍapātapratikrānta: pātracīvaraṃ prati- samayya yena cāpālacaityaṃ tenopasaṃkrānta: | upasaṃkramyānyatamaṃ vrkṡamūlaṃ niśritya niṡaṇṇo divāvihārāya | tatra bhagavānāyuṡmantamānandamāmantrayate-ramaṇīyā ānanda vaiśālī vrji- bhūmiścāpālacaityaṃ saptāmrakaṃ [bahupatrakaṃ] gautamanyagrodha: śālavanaṃ dhurānikṡepanaṃ mallānāṃ makuṭabandhanaṃ caityam | citro jambudvīpa:, madhuraṃ jīvitaṃ manuṡyāṇām | yasya kasyacidānanda catvāra rddhipādā āsevitā bhāvitā bahulīkrtā:, ākāṅkṡan sa kalpaṃ vā tiṡṭhet kalpā- vaśeṡaṃ vā | tathāgatasya ānanda catvāra rddhipādā āsevitā bhāvitā bahulīkrtā: | ākāṅkṡamāṇastathāgata: kalpaṃ vā tiṡṭhet kalpāvaśeṡaṃ vā | evamukte āyuṡmānānandastūṡṇīm | dvirapi trirapi bhagavānāyuṡmantamānandamāmantrayate-ramaṇīyā ānanda vaiśālī vrjibhūmi- ścāpālaṃ caityaṃ saptāmrakaṃ bahupatrakaṃ gautamanyagrodha: śālavanaṃ dhurānikṡepanaṃ mallānāṃ makuṭabandhanaṃ caityam | citro jambudvīpa:, madhuraṃ jīvitaṃ manuṡyāṇām | yasya kasyacidānanda catvāra rddhipādā āsevitā bhāvitā bahulīkrtā:, ākāṅkṡan sa kalpaṃ vā tiṡṭhet kalpāvaśeṡaṃ vā | tathāgatasya ānanda catvāra rddhipādā āsevitā bhāvitā bahulīkrtā: | ākāṅkṡa- māṇastathāgata: kalpaṃ vā tiṡṭhet kalpāvaśeṡaṃ vā | dvirapi trirapi āyuṡmānānandastūṡṇīm | atha bhagavata etadabhavat-sphuṭo’bhavadānando bhikṡurmāreṇa pāpīyasā yatredānīṃ yāvat trirapi audā- rike avabhāsanimitte prāviṡkriyamāṇe na śaknoti tannimittamājñātuṃ yathāpi tata: sphuṭo māreṇa pāpīyasā | tatra bhagavānāyuṡmantamānandamāmantrayate-gaccha tvamānanda, anyataravrkṡamūlaṃ niśritya vihara, mā ubhāvapi ākīrṇavihāriṇau bhaviṡyāva: | evaṃ bhadantetyāyuṡmānānando bhagavata: prati- śrutya anyatamavrkṡamūlaṃ niśritya niṡaṇṇo divāvihārāya | sa māra: pāpīyān yena bhagavāṃ stenopasaṃkrānta: | upasaṃkramya bhagavantamidamavocat-parinirvātu bhagavān | parinirvāṇakāla- samaya: sugatasya | kasmāt tvaṃ pāpīyan evaṃ vadasi-parinirvātu bhagavān, pari- nirvāṇakālasamaya: sugatasya ? eko’yaṃ bhadanta samaya:-bhagavānurubilvāyāṃ viharati nadyā nairañjanāyāstīre bodhimūle’cirābhisaṃbuddha: | so’haṃ yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavantamevaṃ vadāmi-parinirvātu bhagavān, parinirvāṇakālasamaya: sugatasya | bhagavānevamāha- na tāvat pāpīyan parinirvāsyāmi, yāvanna me śrāvakā: paṇḍitā bhaviṡyanti vyaktā vinītā viśāradā:, alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahītāra:, alaṃ svasya vādasya paryavadāpayitāro bhikṡavo bhikṡuṇya upāsakā upāsikā: | vaistārikaṃ ca te brahmacaryaṃ cariṡyanti bāhujanyaṃ prthubhūtaṃ yāvaddevamanuṡyebhya: samyaksaṃprakāśitam | etarhi bhadanta bhagavata: śrāvakā: paṇḍitā vyaktā vinītā viśāradā alamutpannotpannānāṃ parapravādināṃ sahadharmeṇa @126 nigrahītāra:, svasya vādasya paryavadāpayitāro bhikṡavo bhikṡuṇya upāsakā upāsikā: | vaistārikaṃ ca te brahmacaryaṃ bāhujanyaṃ prthubhūtaṃ yāvaddevamanuṡyebhya: samyaksaṃprakāśitam | tasmādahamevaṃ vadāmi-parinirvātu bhagavān, parinirvāṇakālasamaya: sugatasya | alpotsukastvaṃ pāpīyan bhava | nacirasyedānīṃ tathāgatasya trayāṇāṃ vārṡikāṇāṃ māsānāmatyayānnirupadhiśeṡe nirvāṇadhātau parinirvāṇaṃ bhaviṡyati | atha mārasya pāpīyasa etadabhavat-parinirvāsyate bata śramaṇo gautama: | iti viditvā hrṡṭastuṡṭa: pramudita udagra: prītisaumanasyajātastatraivāntarhita: || atha bhagavata etadabhavat-kastathāgatasya saṃmukhaṃ vaineya: ? supriyo gandharvarājā subhadraśca parivrājaka: | tayostrayāṇāṃ vārṡikāṇāṃ māsānāmatyayādindriyaparipāko bhaviṡyati sukhādhiṡṭhānaṃ vā | śakyaṃ śrāvakavaineyastathāgatena vinayituṃ na tu tathāgatavaineya: śrāvakeṇa || atha bhagavata etadabhavat-yannvahaṃ tadrūpaṃ samādhiṃ samāpadyeyaṃ yathā samāhite citte jīvitasaṃskārānadhiṡṭhāya āyu:saṃskārānutsrjeyam | atha bhagavāṃstadrūpaṃ samādhiṃ samāpanno yathā samāhite citte jīvitasaṃskārānadhiṡṭhāya āyu:saṃskārānutsraṡṭumārabdha: | samanantarādhiṡṭhi- teṡu jīvitasaṃskāreṡu mahāprthivīcālo’bhūdulkāpātā diśodāhā: | antarikṡe devadundubhayo- ‘bhinadanti | samanantarotsrṡṭeṡvāyu:saṃskāreṡu kāmāvacareṡu deveṡu ṡaṇnimittāni prādurbhūtāni- puṡpavrkṡā: śīrṇā:, ratnavrkṡā: śīrṇā:, ābharaṇavrkṡā: śīrṇā:, bhavanasahasrāṇi prakampitāni, sumeruśrṅgāni viśīrṇāni, daivatāni vāditrabhāṇḍāni parāhatāni | atha bhagavāṃstasmāt samādhervyutthāya tasyāṃ velāyāṃ gāthāṃ bhāṡate- tulyamatulyaṃ ca saṃbhavaṃ bhavasaṃskāramapotsrjanmuni: | adhyātmarata: samāhito hyabhinatkośamivāṇḍasaṃbhava: ||1|| samanantarotsrṡṭeṡvāyu:saṃskāreṡu ṡaṭ kāmāvacarā devā: kriyākāraṃ krtvā bhagavato’ntikaṃ prakrāntā darśanāya vandanāya | bhagavatā tādrśī dharmadeśanā krtā yadanekairdevatāśatasahasrai: satyāni drṡṭāni, drṡṭasatyā: svabhavanamanuprāptā: | samanantarotsrṡṭeṡvāyu:saṃskāreṡvanekāni parvatakandara- giriguhābhyo’nekāni rṡiśatasahasrāṇyāgatāni | te bhagavatā `eta bhikṡavaścarata brahmacaryaṃ’ pravrajitā: | tairyojayadbhirghaṭadbhi: sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | samanantarotsrṡṭeṡvāyu:- saṃskāreṡvanekā nāgayakṡagandharvakinnaramahoragā bhagavata: sakāśamupasaṃkrāntā bhagavato darśanāya | bhagavatā teṡāmevaṃvidhā dharmadeśanā krtā yadanekairnāgayakṡagandharvakinnarairmahoragai: śaraṇagamanaśikṡā- padāni grhītāni yāvat svabhavanamanuprāptā: || athāyuṡmānānanda: sāyāhṇe’bhisaṃlayanādvyutthāya yena bhagavāṃstenopasaṃkrānta: | upa- saṃkramya bhagavata: pādau śirasā vanditvā ekānte’sthād | ekāntasthita āyuṡmānānando bhagavantamidamavocat-ko bhadanta hetu: ka: pratyayo mahata: prthivīcālasya ? aṡṭau ime ānanda aṡṭau pratyayā mahata: prthivīcālasya | katame’ṡṭau ? iyamānanda mahāprthivī apsu pratiṡṭhitā, āpo vāyau pratiṡṭhitā:, vāyurākāśe pratiṡṭhita: | bhavatyānanda samayo yadākāśe viṡamā @127 vāyavo vānti, āpa: kṡobhayanti, āpa: kṡubdhā: prthivīṃ cālayanti | ayamānanda prathamo hetu: prathama: pratyayo mahata: prthivīcālasya | punaraparamānanda bhikṡurmaharddhiko bhavati mahānu- bhāva: | sa parittāṃ prthivīsaṃjñāmadhitiṡṭhati apramāṇāṃ cāpsaṃjñām | sa ākāṅkṡamāṇa: prthivīṃ cālayati | devatā maharddhikā bhavati mahānubhāvā | sāpi parittāṃ prthivīsaṃjñāmadhitiṡṭhati apramāṇāṃ cāpsaṃjñām | sāpyākāṅkṡamāṇā prthivīṃ cālayati | ayaṃ dvitīyo heturdvitīya: pratyayo mahata: prthivīcālasya | punaraparamānanda | yasmin samaye bodhisattvastuṡitāddeva- nikāyāccyuttvā mātu: kukṡimavakrāmati, atha tasmin samaye mahāprthivīcālo bhavati, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati | yā lokasya lokāntarikā andhāstamaso’ndhakāra- tamisrā yatrāmū sūryācandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavata:, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannā:, te tayā anyonyaṃ sattvaṃ drṡṭvā saṃjānante-anye’pīha bhavanta: sattvā upapannā:, anye’pīha bhavanta: sattvā upapannā iti | ayamānanda trtīyo hetustrtīya: pratyayo mahata: prthivīcālasya | punaraparamānanda yasmin samaye bodhisattvo mātu: kukṡerniṡkrāmati, atha tasmin samaye mahā- prthivīcālo bhavati sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamasondhakāratamisrā yatremau sūryācandramasau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavata:, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannā:, te tayā ābhayā anyonyaṃ sattvaṃ drṡṭvā saṃjānanti-anye’pīha bhavanta: sattvā upapannā:, anye’pīha bhavanta: sattvā upapannā iti | ayamānanda caturtho hetuścaturtha: pratyayo mahata: prthivī- cālasya | punaraparamānanda yasmin samaye bodhisattvo’nuttaraṃ jñānamadhigacchati, atha tasmin samaye mahāprthivīcālo bhavati, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso’ndhakāratamisrā yatremau sūryācandramasau evaṃmaharddhikau evaṃ- mahānubhāvau ābhayā ābhāṃ na pratyanubhavata:, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannā:, te tayābhayā anyonyaṃ sattvaṃ drṡṭvā saṃjānanti- anye’pīha bhavanta: sattvā upapannā:, anye’pīha bhavanta: sattvā upapannā iti | ayamānanda pañcamo hetu: pañcama: pratyayo mahata: prthivīcālasya | punaraparamānanda yasmin samaye tathāgatastriparivartadvādaśākāraṃ dharmacakraṃ parivartayati, atyarthaṃ tasmin samaye mahāprthivīcālo bhavati, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokānta- rikā andhāstamaso’ndhakāratamisrā yatremau sūryācandramasau evaṃmaharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavata:, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā upapannā:, te tayābhayā anyonyaṃ sattvaṃ drṡṭvā saṃjānanti-anye’pīha bhavanta: sattvā upapannā:, anye’pīha bhavanta: sattvā upapannā iti | ayamānanda ṡaṡṭho hetu: ṡaṡṭha: pratyayo mahata: prthivīcālasya | punaraparamānanda yasmin samaye tathāgato jīvitasaṃskārānadhiṡṭhāya @128 āyu:saṃskārānutsrjati, atyarthaṃ tasmin samaye mahāprthīvīcālo bhavati ulkāpātā diśodāhā:, antarikṡe devadundubhayo’bhinadanti, sarvaścāyaṃ loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso’ndhakāratamisrā yatremau sūryācandramasau evaṃ- maharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanubhavata:, tā api tasmin samaye udāreṇāva- bhāsena sphuṭā bhavanti | tatra ye sattvā upapannā:, te tayābhayā anyonyaṃ sattvaṃ drṡṭvā saṃjānanti- anye’pīha bhavanta: sattvā upapannā:, anye’pīha bhavanta: sattvā upapannā iti | ayamānanda saptamo hetu: saptama: pratyayo mahata: prthivīcālasya | punaraparamānanda nacirasyedānīṃ tathāgatasya nirupadhiśeṡe nirvāṇadhātau parinirvāṇaṃ bhaviṡyati | atha tasmin samaye mahāprthivīcālo bhavati ulkāpātā diśodāhā:, antarikṡe devadundubhayo’bhinadanti, sarvaścāya loka udāreṇāvabhāsena sphuṭo bhavati | yā api tā lokasya lokāntarikā andhāstamaso’ndhakāra- tamisrā yatremau sūryacandramasau evaṃ maharddhikau evaṃmahānubhāvau ābhayā ābhāṃ na pratyanu- bhavata:, tā api tasmin samaye udāreṇāvabhāsena sphuṭā bhavanti | tatra ye sattvā, upapannā:, te tayā ābhayā anyonyaṃ sattvaṃ drṡṭvā saṃjānanti-anye’pīha bhavanta: sattvā upapannā:, anye’pīha bhavanta: sattvā upapannā iti | ayamānanda aṡṭamo heturaṡṭama: pratyayo mahata: prthivīcālasya || athāyuṡmānānando bhagavantamidamavocat-yathā khalvahaṃ bhadanta bhagavatā bhāṡitasyārtha- mājānāmi, ihaiva bhagavatā jīvitasaṃskārānadhiṡṭhāya āyu:saṃskārā utsrṡṭā bhaviṡyanti | bhagavānāha-evametadānanda, evametat | etarhi ānanda tathāgatena jīvitasaṃskārānadhiṡṭhāya āyu:saṃskārā utsrṡṭā: | saṃmukhaṃ me bhadanta bhagavato’ntikācchrutaṃ saṃmukhamudgrhītam-yasya kasyaciccatvāra rddhipādā āsevitā bhāvitā bahulīkrtā:, ākāṅkṡamāṇastathāgata: kalpaṃ vā tiṡṭhet, kalpāvaśeṡaṃ vā bhagavatā bhadanta catvāra rddhipādā āsevitā bhāvitā bahulīkrtā: | ākāṅkṡamāṇastathāgata: kalpaṃ vā tiṡṭhet kalpāvaśeṡaṃ vā | tiṡṭhatu bhagavān kalpam, tiṡṭhatu sugata: kalpāvaśeṡaṃ vā | tavaivānanda aparādhastavaiva duṡkrtaṃ yastvaṃ tathā- gatasya yāvat trirapyaudāre avabhāsanimitte prāviṡkrte na śaknoṡi tannimittaṃ pratiśrāvayitum, api tata: sphuṭo māreṇa pāpīyasā | kimanyasya ānanda bhāṡeta tathāgatastāṃ vācaṃ yā syād dvidhā ? nobhadanta | sādhu sādhu ānanda, asthānametadānanda anavakāśo yat tathā- gatastāṃ vācaṃ bhāṡeta yā syādvidhā | gaccha tvamānanda, yāvanto bhikṡavaścāpālaṃ caityamupaniśritya viharanti, tān sarvānupasthānaśālāyāṃ saṃnipātaya | evaṃ bhadanta | āyuṡmānānando bhaga- vata: pratiśrutya yāvanto bhikṡavaścāpālaṃ caityamupaniśritya viharanti, tān sarvānupasthāna- śālāyāṃ saṃnipātya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte’sthāt | ekāntasthita āyuṡmānānando bhagavantamidamavocat-yāvanto bhadanta bhikṡava- ścāpālaṃ caityamupaniśritya viharanti, sarve te upasthānaśālāyāṃ niṡaṇṇā: saṃnipatitā:, yasyedānīṃ bhagavān kālaṃ manyate | atha bhagavān yenopasthānaśālā tenopasaṃkrānta: | @129 upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane nyaṡīdat | niṡadya bhagavān bhikṡūnāmantrayate sma-anityā bhikṡava: sarvasaṃskārā adhruvā anāśvāsikā vipariṇāmadharmāṇo yāvadalameva bhikṡava: sarvasaṃskārān saṃskaritumalam | viramantu tasmāt tarhi bhikṡava: | etarhi vā me’tyayādye te dharmā drṡṭadharmahitāya saṃvartante drṡṭadharmasukhāya, saṃparāyahitāya saṃparāyasukhāya, te bhikṡubhirudgrhya paryavāpya tathā tathā dhārayitvā vācayitavyā grāhayitavyā yathaiva tatra brahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ prthubhūtaṃ yāvaddevamanuṡyebhya: samyaksaṃprakāśitam | etarhi bhikṡavo dharmā drṡṭadharmahitāya saṃvartante drṡṭadharmasukhāya, saṃparāyahitāya saṃparāyasukhāya, ye bhikṡubhirudgrhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrahmacaryaṃ cirasthitikaṃ syādbahujanyaṃ prthubhūtaṃ yāvaddevamanuṡyebhya: samyaksaṃprakāśitam | yaduta catvāri smrtyupasthānāni, catvāri samyakprahāṇāni, catvāra rddhipādā:, pañcendriyāṇi, pañca balāni, sapta bodhyaṅgāni, āryāṡṭāṅgo mārga: | ime te bhikṡavo dharmā drṡṭadharmahitāya saṃvartante drṡṭadharmasukhāya, saṃparāyahitāya saṃparāyasukhāya, bhikṡubhirudgrhya paryavāpya tathā tathā dhārayitavyā grāhayitavyā vācayitavyā yathaitadbrhmacaryaṃ cirasthitikaṃ syādbahujanyaṃ prthubhūtaṃ yāvaddevamanuṡyebhya: samyaksaṃprakāśitam | āgamaya ānanda yena kuśigrāmakam | evaṃ bhadantetyāyuṡmānānando bhagavata: pratyaśrauṡīt | bhagavān vaiśālī- vanamabhisaran dakṡiṇena sarvakāyena nāgāvalokitena vyavalokayati | athāyuṡmānānando bhagavantamidamavocat-nāhetvapratyayaṃ bhadanta tathāgatā arhanta: samyaksaṃbuddhā dakṡiṇena nāgāva- lokitamavalokayanti | ko bhadanta hetu:, ka: pratyayo nāgāvalokitasya ? evametadānanda, evametat | nāhetvapratyayaṃ tathāgatā arhanta: samyaksaṃbuddhā dakṡiṇena sarvakāyena nāgāvaloki- tena vyavalokayanti | idamānanda tathāgatasyāpaścimaṃ vaiśālīdarśanam | na bhūya ānanda tathāgato vaiśālīmāgamiṡyati | parinirvāṇāya gamiṡyati mallānāmupavartanaṃ yamakaśālavanam | athānyataro bhikṡustasyāṃ velāyāṃ gāthāṃ bhāṡate- idamapaścimakaṃ nātha vaiśālyāstava darśanam | na bhūya: sugato buddho vaiśālīmāgamiṡyati ||2|| nirvāṇāya gamiṡyati mallānāmupavartanaṃ yamakaśālavanam | yadā ha bhagavatā vāg bhāṡitā idamapaścimakaṃ vaiśālyā darśanam, tadā anekābhirvaiśālīvananivāsinībhirdevatairaśrupāta: krta: | sthavirānanda: kathayati-na bhagavannameghenaiva varṡāsu pravrṡṭa: ? bhagavānāha-vaiśāli- vananivāsinībhirdaivatairmama viyogādaśrupāta: krta: | tā api devatā (?) vaiśālyāṃ śabdo niścārita:-bhagavān parinirvāṇāya gacchati, na bhūyo bhagavān vaiśālīmāgamiṡyati | devatānāṃ śabdaṃ śrutvā anekāni vaiśālikāni prāṇiśatasahasrāṇi bhagavatsakāśamupasaṃkrāntāni | bhagavatā teṡāmāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā evaṃvidhā dharmadeśanā krtā, yathā anekai: ..ṇiśatasahasrai: śaraṇagamanaśikṡāpadāni grhītāni | kaiścicchrotāpattiphalaṃ kaiścit sakrdā- gāmiphalaṃ kaiścidanāgāmiphalaṃ prāptam | kaiścit pravrajitvā arhattvaṃ prāptam | kaiścicchrāvaka- @130 bodhau cittamutpāditam | kaiścit pratyekāyāṃ bodhau cittamutpāditam | kaiścidanuttarāyāṃ samyaksaṃbodhau cittamutpāditam | kaiściccharaṇagamanaśikṡāpadāni grhītāni | yadbhūyasā sā parṡadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā | sthavirānanda: krtāñjalipuṭo bhagavanta- midamavocat-paśya bhadanta yāvat tvam | bhagavatā parinirvāṇāya prasthitenānekāni devatā- śatasahasrāṇi satyeṡu pratiṡṭhāpitāni | anekābhya: parvatakandaragiriguhābhyo’nekāni rṡi- śatasahasrāṇyāgatāni | bhagavatā ete bhikṡava: pravrajitā: | tairyujyadbhirghaṭadbhirvyāyacchamānai: sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | anekairdevanāgayakṡagandharvakinnaramahoragai: śaraṇagamana- śikṡāpadāni grhītāni | anekāni vaiśālakāni prāṇiśatasahasrāṇi srotaāpattiphale pratiṡṭhāpitāni | kecit sakrdāgāmiphale, kecidanāgāmiphale, kecit pravrājitā: | pravrajitvā arhattvaṃ prāptam | keciccharaṇagamanaśikṡāpadeṡu pratiṡṭhāpitā: | atra ānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatrṡṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakārya krtam | yanmayā atīte’pyadhvani sarāgeṇa sadveṡeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevadu:kha- daurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā sprṡṭena evaṃvidhā parikarmakathā krtā, yadanekāni prāṇiśatasahasrāṇi grhāśramamapahāya, rṡaya: pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavrndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyāmupapannā: | tacchruṇu- bhūtapūrvamānanda upoṡadho nāma rājā babhūva | upoṡadhasya rājño mūrdhani piṭṭako jāto mrdu: sumrdu:, tadyathā tūlapicurvā karpāsapicurvā | na kaṃcidābādhaṃ janayati | pakva: sphuṭita: | kumāro jāto'bhirūpo darśanīya: prāsādiko dvātriṃśanmahāpuruṡalakṡaṇai: samanvāgata: | upoṡadhasya rājña: ṡaṡṭistrīsahasrāṇi | sarvāsāṃ stanā: prasrtā: | ekaikā kathayati-māṃ dhaya māṃ dhaya | mūrdhato jāto mūrdhāta iti saṃjñā saṃvrttā | māṃ dhaya māṃ dhaya māndhāta iti saṃjñā saṃvrttā | anye kathayanti- kecinmādhāta iti saṃjānīte | māndhātasya kumārasya kumārakrīḍāyāṃ krīḍata: ṡaṭ cakrāścyutā: | yauvarājye pratiṡṭhitasya ṡaṭ cakrāścyutā: | māndhātā janapadān gata: | janapadān gata: | janapadān gatasya pitā glānībhūta: | sa mūlapatragaṇḍapuṡpabhaiṡajyairupasthīyamāno hīyata eva | tatastairamātyai: saṃdeśo visarjita:-pitā te glānībhūta: | āgacchatu | devarājyaṃ pratīccha | tasyānāgacchata: pitā kālagata: | tairamātyai: puna: saṃdeśo visarjita:-pitā te kāladharmaṇā saṃyukta: | āgaccha, devarājyaṃ pratīcchasva | tato’sau saṃlakṡayati-yadi mama pitā kālagata:, kiṃ bhūyo’haṃ gacchā- mīti ? tato bhūya: saṃdeśo’bhyāgata: | āgaccha, devarājyaṃ pratīccha | sa kathayati-yadi mama dharmeṇa rājyaṃ prāpsyate, ihaiva rājyābhiṡeka āgacchatu | tataste āmātyā: kathayanti-ratnaśilayā deva prayojanaṃ bhavati | tasya ca divaukaso nāma yakṡa: purojava: | tena ratnaśilā ānītā | yadā ratnaśilā ānītā, tataste amātyā bhūya: kathayanti-deva śrīparyaṅkenātra prayojanaṃ bhavati | tatastenaiva divaukasena śrīparyaṅka ānīta: | tataste amātyā bhūya: kathayanti- @131 devādhiṡṭhānamadhye’bhiṡeka: kriyate | sa kathayati-yadi mama dharmeṇa rājyaṃ prāpsyate, ihaivādhi- ṡṭhānamāgacchatu | tato’dhiṡṭhānaṃ svayameva tatpradeśaṃ gatam | svayamāgataṃ svayamāgataṃ sāketasāketa- miti saṃjñā saṃvrttā | paścāt te’mātyā bhaṭabalāgranaigamajanapadāścābhiṡekaṃ grhītvā āgatā: | te kathayanti-abhiṡekaṃ deva pratīcchasva | sa kathayati-mama manuṡyā: paṭṭaṃ bandhiṡyanti ? yadi dharmeṇa rājyaṃ prāpsyate, amanuṡyā: paṭṭaṃ bandhantu | tato’manuṡyai: paṭṭo baddha: | tasya sapta ratnāni- prādurbhūtāni, tadyathā-cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ pariṇāyakaratnaṃ strīratnaṃ grhapatiratnameva saptamam | pūrṇaṃ cāsya sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām | vaiśālīsāmantakena ramaṇīyaṃ vanakhaṇḍam | tatra pañca rṡiśatāni pañcābhijñāni dhyāyanti | tatra vanakhaṇḍe prabhūtā: pakṡiṇo mrgāśca prativasanti | śabdakaṇṭakāni ca dhyānāni | te ca pakṡiṇo’vatīryamāṇā avatīryamāṇā: śabdaṃ kurvanti | durmukho nāma rṡi: | sa kupita: | tenoktam-bakānāṃ pakṡāṇi śīryantām | yadā teṡāṃ rṡikopena pakṡāṇi śīrṇāni, tataste pādoddhārakeṇa prasthitā: | sa ca rājā janapadānanusaṃsārya paśyati pādoddhārakeṇa gacchata: | yataste’mātyā: prṡṭā:-kasmāt pādodhārakeṇa gacchanti ? paścāt te’mātyā: kathayanti-deva, śabdakaṇṭakāni dhyānānīti eteṡāṃ rṡikopena pakṡāṇi śīrṇāni | tato rājñā abhi- hitam-evaṃvidhā api rṡayo bhavanti, yeṡāṃ sattvānāmantike nāstyanukampā ? tato rājñā amātyā: saṃdiṡṭā:-gacchantu bhavanta:, rṡīṇāmevaṃ vadantu-tatra gacchata yatrāhaṃ na vasayā- (sā ?) mīti | yatastairamātyai: rṡayo’bhihitā: | rājā samādiśati-na mama rājye vastavyam | gacchantu bhavanto yatrāhaṃ na vasayā(sā ?)mīti | tataste saṃlakṡayanti-eṡo’yaṃ caturdvīpeśvara: | gacchāmo vayaṃ sumeruparikhaṇḍam | te tatra gatvā avasthitā: || rājño mūrdhātasyāmātyāścintakāstulakā upaparīkṡakā: | cintayitvā tulayitvo- paparīkṡya prthak prthaguktā: śilpasthānakarmasthānāni māpayitum | cintakā ime tulakā upaparīkṡakā iti mantrajā mantrajā iti saṃjñā | tairārabdhāni karṡaṇakarmāṇi kartum | yata: sa rājā paśyati janapadānanusaṃsāryākrṡyān karmāntān kurvata: | yato rājñā abhihitam- kimete manuṡyā: kurvanti ? tatastairamātyai rājā abhihita:-ete deva manuṡyā: śasyādīni krṡanti, tato oṡadhayo bhaviṡyanti | yataśca sa rājā kathayati-mama rājye manuṡyā: krṡi- ṡyanti ? tatastenoktam-saptāviṃśatibījajātīnāṃ devo varṡatu | sahacittotpādādeva rājño mūrdhātasya saptāviṃśatibījajātirdevo vrṡṭa: | rājñā mūrdhātena janapadā: prṡṭā:-kasyaitāni puṇyāni ? tairabhihitam-devasya cāsmākaṃ ca | yataste manuṡyā: karpāsavātānārabdhā māpayi- tum, bhūyo’pi ca rājñā mūrdhātena janapadānanusaṃsārya tena prṡṭā: | tato rājñā abhihitam- kimete manuṡyā: kurvanti ? tairamātyairabhihitam-deva, manuṡyā: karpāsavātān māpayanti | paścāt rājñā abhihitam-kasyārthe ? tairamātyairabhihitam-deva, vastrāṇāmarthe | tato rājñā tenoktam- mama rājye manuṡyā: karpāsavātān māpayiṡyantīti karpāsameva devo varṡatu | sahacittotpādā- @132 deva rājño mūrdhātasya karpāsāneva devo vrṡṭa: | sa ca rājā janapadān prcchati | kasyaitāni puṇyāni ? te kathayanti-devasya cāsmākaṃ ca | paścāt tena janena tatkarpāsaṃ kartitumārabdham | sa rājā kathayati-kimete manuṡyā: kurvanti ? tairamātyairabhihitam-deva sūtreṇa prayojanam | tato rājñā abhihitam-mama rājye manuṡyā: kartiṡyanti? sūtrameva devo varṡatu | sahacitto- tpādādeva rājño māndhātasya sūtrameva devo vrṡṭa: | sa ca rājā kathayati-kasyaitāni puṇyāni ? yataste kathayanti devasya cāsmākaṃ ca | yatastairanupūrveṇa vastrāṇyārabdhāni vāpayitum | sa rājā kathayati-kimete manuṡyā: kurvanti ? tairamātyairabhihitam-deva, vastrāṇi vāpayanti, vastrai: prayojanam | yato rājā saṃlakṡayati-mama rājye manuṡyā vastrāṇi vāpayiṡyante ? vastrāṇyeva devo varṡatu | sahacittotpādādeva rājño māndhātasya vastrāṇyeva devo vrṡṭa: | sa rājā kathayati- kasyaitāni puṇyāni ? te kathayanti-devasya cāsmākaṃ ca | yata: sa rājā saṃlakṡayati- manuṡyā mama puṇyānāṃ prabhāvaṃ na jānanti | atha rājño māndhātasyaitadabhavat | asti me jambudvīpa rddhaśca sphītaśca kṡemaśca subhikṡaśca ākīrṇabahujanamanuṡyaśca | santi me sapta ratnāni, tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ grhapatiratnaṃ strīratnaṃ pariṇāyakaratnameva saptamam | pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām | aho bata me’nta:pure saptāhaṃ hiraṇyavarṡaṃ patet, ekakārṡāpaṇo’pi bahirna nipatet | saha- cittotpādādeva rājño māndhātasyānta:pure saptāhaṃ hiraṇyavarṡaṃ vrṡṭam | ekakārṡāpaṇo’pi bahirna nipatito yathāpi tanmaharddhikasya sattvasya mahānubhāvasya krtapuṇyasya krtakuśalasya svakaṃ puṇyaphalaṃ pratyanubhavata: | yata: sa rājā kathayati-kasyaitāni puṇyāni ? te kathayanti-devasya cāsmākaṃ ca | yato rājā mūrdhāta: kathayati-kṡuṇṇā bhavanto yadi yuṡmābhi: pūrvamevābhihita- mabhaviṡyaddevasya puṇyānīti, mayā sakalaṃ jambudvīpaṃ ratnairabhivrṡṭamabhaviṡyat | api tu yo yuṡmākaṃ ratnairarthī, sa yāvadīpsitāni ratnāni grhṇātu || tasya tatra mūrdhātasya rājño mahārājyaṃ kārayata: ṡaṭ cakrāścyutā: | rājño mūrdhātasya divaukaso yakṡa: purojava: | sa rājñā mūrdhātenokta:-asti kiṃcidanyadvīpe nājñāpitaṃ yadvaya- mājñāpayema ? yata: paścāddivaukasenābhihita:-asti deva pūrvavideho nāma dvīpa:, rddhaśca sphītaśca kṡemaśca subhikṡaśca ākīrṇabahujanamanuṡya: | svayaṃ nu devo gatvā tamapyājñāpayet | atha rājño mūrdhātasyaitadabhavat-asti me jambudvīpa rddhaścasphītaśca kṡemaśca subhikṡaśca ākīrṇa- bahujanamanuṡyaśca | asti me sapta ratnāni tadyathā cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ grhapatiratnaṃ pariṇāyakaratnameva saptamam | pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅga- rūpiṇāṃ parasainyapramardakānām | vrṡṭaṃ me saptāhamanta:pure hiraṇyavarṡam | śrūyate atha khalu pūrvavideho nāma dvīpa: | yannvahaṃ tamapi gatvā samanuśāseyam | sahacittotpādādeva rājā māndhāta upari- vihāyasamabhyudgata: sārdhamaṡṭādaśabhirbhaṭabalāgrakoṭibhi: putrasahasraparivrta: saptaratnapurojava: | agamadrājā māndhāta: pūrvavidehadvīpam | pratyaṡṭhādrājā māndhātā pūrvavidehadvīpe | samanuviṡṭavān @133 rājā mūrdhāta: pūrvavidehaṃ dvīpam | tasya tatra samanuśāsata: ṡaṭ cakrāścyutā: | bhūya: sa rājā divaukasaṃ yakṡamāmantrayati-asti divaukasa kiṃcidanyadvīpe nājñāpitam ? divaukasa āha-asti deva aparagodānīyaṃ nāma dvīpaṃ rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca | yannu devastamapi gatvā samanuśāset | atha rājño mūrdhātasyaitadabhavat-asti me jambudvīpa rddhaśca sphītaśca kṡemaśca subhikṡaśca ākīrṇabahujanamanuṡyaśca | santi ca me sapta ratnāni | pūrṇa ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām | vrṡṭaṃ me saptāhamanta:- pure hiraṇyavarṡaṃ yathāpi tanmaharddhikasya sattvasya mahānubhāvasya krtakuśalasya svapuṇyaphalaṃ pratyanubhavata: | śrūyate aparagodānīyaṃ nāma dvīpaṃ rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇa- bahujanamanuṡyaṃ ca | yannvahaṃ tamapi gatvā samanuśāseyam | sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgata: sārdhamaṡṭādaśabhirbhaṭabalāgrakoṭibhi: putrasahasraparivrta: saptaratnapurojava: | agamadrājā māndhātā aparagodānīyaṃ dvīpam | anuśāsti rājā māndhātā aparagodānīyam | tasya samanuśāsata: ṡaṭ cakrāścyutā: | yata: sa rājā māndhātā divaukasaṃ yakṡaṃ prcchati- asti kaścidanyadvīpo divaukasa nājñāpita: ? āgato’smi pūrvān | asti deva uttarakururnāma dvīpa: | kiṃ cāpi te manuṡyā amamā aparigrahā: | yannu devo gatvā svakaṃ bhaṭabalāgraṃ samanu- śāset | atha rājño māndhātasyaitadabhavat-asti me jambudvīpaṃ rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca | santi me sapta ratnāni | pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām | vrṡṭameva saptāhamanta:pure hiraṇyavarṡam | śrūyate uttarakururnāma dvīpa: | kiṃcāpi te manuṡyā amamā parigrahā: | yannvahaṃ tatrāpi gatvā svaṃ bhaṭabalāgraṃ samanuśāseyam | sahacittotpādādeva rājā māndhātā sārdhamaṡṭādaśabhirbhaṭabalāgra- koṭibhi: putrasahasraparivrta: saptaratnapurojava uparivihāyasenābhyudgata: | adrākṡīdrājā māndhāta: sumerupārśvenānuyāyan citropacitrān vrkṡānāpīḍakajātān | drṡṭvā ca punardivaukasaṃ yakṡamāmantrayate sma-kimetaddivaukasa citropacitrān vrkṡānāpīḍakajātān | ete deva uttara- kauravāṇāṃ manuṡyāṇāṃ kalpadūṡyavrkṡā:, yata uttarakauravā manuṡyā: kalpadūṡyāṇi prāvrṇvanti | devo’pyatraiva gatvā kalpadūṡyāni prāvarītu | śrutvā ca punā rājā māndhātā amātyānāmantrayate-paśyatha yūyaṃ grāmaṇyaścitropacitrān vrkṡānāpīḍakajātān ? evaṃ deva | ete grāmaṇya uttarakauravāṇāṃ mānuṡyāṇāṃ kalpadūṡyavrkṡā yata uttarakauravā manuṡyā: kalpadūṡyāṇi prāvaranti | yūyamapyatra gatvā kalpadūṡyayugāni prāvaradhvam | adrākṡīdrājā māndhātā sumerupārśvenānuyāyan śvetaśvetaṃ prthivīpradeśam | drṡṭvā ca punardivaukasaṃ yakṡamāmantra- yate-kimetaddivaukasa śvetaśvetaṃ prthivīpradeśam ? etaddeva uttarakauravakāṇāṃ manuṡyāṇāmakrṡṭoptaṃ taṇḍulaphalaśāliṃ yata uttarakauravakā manuṡyā akrṡṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjanti | devo- ‘pyatra gatvā akrṡṭoptaṃ taṇḍulaphalaśāliṃ paribhuñjatu | agamadrājā māndhātā uttarakurudvīpam | pratyaṡṭhādrājā māndhātā uttarakurau dvīpe | samanuśāsti rājā māndhātā uttarakurau dvīpe svakaṃ @134 bhaṭabalāgram | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsata: ṡaṭ cakrāścyutā: | atha rājā māndhātā divaukasaṃ yakṡamāmantrayate-asti kiṃcidanyadvīpamanājñāpitamiti ? nāsti deva | śrūyante devā- strāyastriṃśā dīrghāyuṡo varṇavanta: sukhabahulā ucceṡu vimāneṡu cirasthitikā: | yannu devo devāṃ- strāyastriṃśān darśanāyopasaṃkramet | atha rājño mūrdhātasyaitadabhavat-asti me jambudvīpam, rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca | asti me sapta ratnāni | pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām | vrṡṭaṃ me saptāhamanta:pure hiraṇyavarṡam | samanuśiṡṭo me pūrvavideho dvīpa: | samanuśiṡṭo me aparagodānīyo dvīpa: | samanuśiṡṭaṃ me uttarakurudvīpe svakaṃ bhaṭabalāgram | śrūyante devāstrāyastriṃśā dīrghāyuṡo varṇavanta: sukhabahulā ucceṡu vimāneṡu cirasthitikā: | yannvahaṃ devāṃstrāyastriṃśān darśanāyopa- saṃkrameyam | sahacittotpādādeva rājā māndhātā uparivihāyasamabhyudgata: sārdhamaṡṭādaśabhirbhaṭa- balāgrakoṭibhi: saptaratnapurojava: putrasahasraparivrta: | sumeru: parvatarājā saptakāñcanaparvataparivrta: | atha rājā nirmiṃdhare parvate pratyaṡṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsata: ṡaṭ cakrāścyutā: | nirmidharāt parvatāt vinatake parvate pratyaṡṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsata: ṡaṭ cakrāścyutā: | vinatakāt parvatādaśvakarṇagirau parvate pratyaṡṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsata: ṡaṭ cakrāścyutā: | aśvakarṇagirerapi parvatāt sudarśanāt parvatāt khadirake parvate pratyaṡṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsata: ṡaṭ cakrā- ścyutā: | sudarśanāt parvatāt khadirakāt parvatādīṡādhāre parvate pratyaṡṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsata: ṡaṭ cakrāścyutā: | īṡādhārāt parvatādyugaṃdhare parvate pratyaṡṭhāt kāñcanamaye | tasya tatra svakaṃ bhaṭabalāgraṃ samanuśāsata: ṡaṭ cakrāścyutā: | yugaṃdharāt parvatādupari- vihāyasamabhyudgata: | tatra sumerupariṡaṇḍāyāṃ pañca rṡiśatāni dhyāpayanti | tai: sa rājā drṡṭa āgacchan | te kathayanti-ayamasau bhavanta: kalirājā āgacchati | tatra durmukho nāma rṡi: | tena grhyodakasyāñjali: kṡipta: | viṡkambhitaṃ bhaṭabalāgram | tasya cāgrata: pariṇāyakaratna- manuyāti | tena rṡayo;bhihitā:- gacchatha brāhmaṇyako’yaṃ naitat sarvatra sidhyati | mūrdhātā nrpatirhyeṡo naite vaiśālikā bakā: ||3|| atha rājā tasmin śāsane’bhyāgata: kathayati-kenaitadviṡakambhitaṃ bhaṭabalāgram ? tenoktam-rṡibhirdeva taṃ bhaṭabalāgraṃ viṡakambhitam | paścād rājā abhihitam-kimeṡāṃ rṡīṇāṃ sarvaṃ priyamiti ? pariṇāyakaratnenoktam-jaṭā rṡīṇāṃ sarveṡṭā: | tato rājñā abhi- hitam-rṡīṇāṃ jaṭā: śīryantām, mama ca bhaṭabalāgraṃ vihāyasā gacchatu | teṡāṃ rṡīṇāṃ jaṭā: śīrṇā:, rājñaśca mūrdhātasya bhaṭabalāgraṃ vihāyasena prasthitam | sumeru: parvatarājā aśītiyojanasahasrāṇyadhastāt kāñcanamayyāṃ bhūmau pratiṡṭhito’śītiyojanasahasrāṇyudakā- @135 dabhyudgata ūrdhvamadhaśca ṡaṡṭiyojanaśatasahasraṃ pārśava pārśvamaśītiyojanasahasrāṇi tadbhavati samanta- parikṡepeṇa viṃśatyadhikāni trīṇi yojanaśatasahasrāṇi | abhirūpo darśanīya: prāsādikaścatū- ratnamaya: | tasya mūrdhni devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaram | devānāṃ trāyastriṃśānāṃ pañca rakṡā: sthāpitā:-udakaniśritā nāgā:, karoṭapāṇayo devā:, mālādhārā devā:, sadāmattā devā:, catvāraśca mahārājāna: | tasya rājño mūrdhātasyodakaniśritairnāgairbalakāyo viṡkambhita: | rājā ca murdhātastatsthānamāgata: | tenoktam-kenaitadbhaṭabalāgraṃ viṡkambhitam ? te kathayanti-deva, udakaniśritairnāgai: | rājā kathayati-tiryañco mama yudhyanti ? tena hyudaka- niśritā eva me nāgā: purojavā bhavantu | tataste nāgā rājño mūrdhātasyāgrato'nuyāyino jātā: | teṡāṃ nāgānāmanusaṃyāyatāṃ karoṭapāṇayo devā: saṃprāptā: | yato nāgaistai: karoṭa- pāṇibhirdevai: sārdhaṃ miśrībhāvaṃ gatvā punastadbalāgraṃ stambhitam | rājñā mūrdhātenoktam-kenaitadbhaṭa- balāgraṃ stambhitam ? te kathayanti-deva, ete karoṭapāṇayo devā: | etairbhaṭabalāgraṃ stambhitam | rājā mūrdhāta: kathayati-ete’pyeva me karoṭapāṇayo devā: purojavā bhavantu | yataste’grata: pradhāvitā: | paścāt teṡāṃ nāgai: sārdhaṃ dhāvatāṃ mālādhārā devā: saṃprāptā: | mālādhārairdevaiste prṡṭā:-kiṃ bhavanto dhāvata: ? te kathayanti-eṡa manuṡyarājā āgacchati | yatastai: saṃbhūya nāgairdevaiśca punastadbalāgraṃ stambhitam | rājā ca māndhātastatsthānamanuprāpta: | tenoktam- kimetadbhavanta: ? te kathayanti-deva, mālādhārairdevai: | rājā kathayati-mālādhārā devā: purojavā me bhavantu | yato mālādhārā devāstairnāgairdevaiśca sārdhaṃ mūrdhātasyāgrata: pradhāvitā: | teṡāṃ dhāvatāṃ sadāmattakā devā: saṃprāptā: | sadāmattairdevai: prṡṭā:-kiṃ bhavanto dhāvata: ? tairnāgai: karoṭapāṇyādibhiśca devairabhihitā:-eṡa manuṡyarājā āgacchati | yato bhūya: sadā- mattairdevai: karoṭapāṇyādibhiśca devairnāgai: sārdhaṃ miśrībhāvaṃ krtvā bhaṭabalāgraṃ viṡkambhitam | rājā ca mūrdhātastatsthānamanuprāpta: | tenoktam-kimetadbhaṭabalāgraṃ viṡkambhitam ? te kathayanti-ete deva sadāmattā devā: | rājñā abhihitam-sadāmattā eva me devā: purojavā bhavantu | yata: sadāmattā devāstai: sārdhaṃ devairnāgaiścāgrata: pradhāvitā: | teṡāṃ dhāvatāṃ cāturmahārājikā devā: saṃprāptā: | tairuktam-kimetadbhavanto dhāvata: ? yato nāgādibhirdevairagrato’nuyāyibhirabhihitā:- eṡa manuṡyarājā āgacchati | catvāro mahārājāna: saṃlakṡayanti | puṇyamaheśākhyo'yaṃ sattva: | nāsya śakyaṃ viroddhumiti | tatastaiścaturbhirmahārājaistrāyastriṃśānāmārocitam-eṡa bhavanto manuṡya- rājā mūrdhāta āgacchati | trāyastriṃśā devā: saṃlakṡanti-puṇyavipākamaheśākhyo’yaṃ sattva: | nāsya viroddhavyam | argheṇāsya pratyudgacchāma: | tataste trāyastriṃśā devā argheṇa pratyudgatā: | adrākṡīdrājā mūrdhāta: sumerumūrdhanyabhiruhannīlanīlāṃ vanarājiṃ megharājimivonnatām | drṡṭvā ca punardivaukasaṃ yakṡamāmantrayate-kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā ? eṡā deva devānāṃ parijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṡikān māsān divyai: pañcabhi: kāmaguṇai: samarpitā: samanvaṅgī bhūtā: krīḍanti ramante paricārayanti | devo’pyatra gatvā divyai: @136 pañcabhi: kāmaguṇai: samarpita: samanvaṅgībhūta: krīḍatu ramatāṃ paricārayatu | śrutvā ca punā rājā mūrdhāto’mātyānāmantrayate-paśyatha yūyaṃ grāmaṇyo nīlanīlāṃ vanarājiṃ megharājimivonnatām ? evaṃ deva | eṡa devānāṃ trāyastriṃśānāṃ pārijātaka: kovidāro yatra devāstrāyastriṃśāścaturo vārṡikān māsān divyai: pañcabhi: kāmaguṇai: samarpitā: samanvaṅgībhūtā: krīḍanti ramante paricārayanti | yūyamapi grāmaṇyo’tra gatvā divyai: pañcabhi: kāmaguṇai: samarpitā: samanvaṅgī- bhūtā: krīḍata ramata paricārayata | adrākṡīdrājā mūrdhāta: sumerumūrdhanyabhiruhan śvetaśveta- mabhrakūṭamivonnatam | drṡṭvā ca punardivaukasaṃ yakṡamāmantrayate-kimetaddivaukasa śvetaśvetamabhrakūṭa- mivonnatam ? eṡā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā, yatra devāstrāyastriṃśā- ścatvāraśca mahārājāna: saṃniṡaṇṇā: saṃnipatitā devānāṃ manuṡyāṇāṃ cārthaṃ ca dharmaṃ ca cinta- yanti tulayanti upaparīkṡyanti | devo’pyatra gamiṡyatu | śrutvā ca punaramātyānāmantrayate- paśyatha yūyaṃ grāmaṇya:śvetaśvetamabhrakūṭamivonnatam ? evaṃ deva | eṡā trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājāna: saṃniṡaṇṇā: saṃnipatitā devānāṃ manuṡyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṡyanti | yūyamapi grāmaṇyo’tra gamiṡyatha | devānāṃ trāyastriṃśānāṃ sudarśanaṃ nāma nagaramardhatrtīyāni yojanasahasrāṇyāyāmena ardhatrtīyāni yojanasahasrāṇi vistareṇa samantata: parikṡepeṇa daśayojanasahasrāṇi saptabhi: kāñcanamayai: prākārai: parikṡiptam | te prākārā ardhatrtīyāni yojanānyucchrayeṇa | teṡu prākāreṡu caturvidhā: ṡo(kho)ḍakā māpitā: suvarṇamayā rūpyamayā vaiḍūryamayā: sphaṭikamayā: | ūrdhvī ekā nibaddhā saṃkramaṇakā | sudarśananagare’bhyantare bhūmibhāgo'bhirūpo darśanīya: prāsādikaścitra: sucitra ekaikacitradhātuśatena vicitro mrdu: sumrdu: tadyathā tulapicurvā | karpāsapicurvā | prakṡipte pāde avanamatyutkṡipte pāde unnamati divyairmandāravai: puṡpairjānumātreṇa oghena saṃstīrṇa: | vāyusaṃyogāśca paurāṇānyavakīryante, navāni puṡpāṇi samākīryante | sudarśane nagare ekonadvārasahasram | dvāre dvāre pañcaśatāni nīlavāsasāṃ yakṡāṇāṃ sthāpitāni saṃnaddhāni santi citrakalāpāni yāvadeva devānāṃ trāyastriṃśānāmārakṡaṇārthamatyarthaṃ śobhanārtham | sudarśanasya nagarasya vīthya: ardhatrtīyāni yojanasahasrāṇyāyāmena vistareṇa dvādaśa yoja- nānyabhirūpā darśanīyā: prāsādikā: kanakavālukāstīrṇāścandanavāripariṡiktā hemajālāva- naddhā: | sāmantakena vividhā: puṡkiriṇyo māpitā: | tā puṡkiriṇyaścaturvidhairiṡṭakaiścitā: suvarṇamayai rūpyamayai: sphaṭikamayairvaiḍūryamayai: | vedikāyā: sphaṭikamayā sūcī ālambanamadhi- ṡṭhānam | sphaṭikamayyā vaiḍūryamayī sūcī ālambanamadhiṡṭhānam | tā: puṡkiriṇya: pūrṇā: śītalena vāriṇā kṡaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajai: śakunakai- rvalgusvarairmanojñasvarai: kāmarūpibhirnikūjitā: | sāmantake vividhā: puṡpavrkṡā: phalavrkṡā: sujātā: susaṃsthitā āpīḍakajātā:, tadyathā dakṡeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni | vividhai: sthalajai: śakunakairvalgusvarairmanojñasvarai: @137 kāmarūpibhirabhinikūjitā: | sudarśane nagare caturvidhā: kalpadūṡyavrkṡā nīlā: pītā lohitā avadātā: | kalpadūṡyavrkṡaiścaturvidhāni tuṇḍicelāni | taistuṇḍicelaiścaturvidhāni kalpadūṡyāni nīlāni pītāni lohitānyavadātāni | yādrśamākāṅkṡati devo vā devakanyā vā, saha- cittotpādāddhaste prādurbhavanti | caturvidhā ābharaṇavrkṡā hastopagā: pādopagā: guhyā: prakā- śitā: | yādrśamākāṅkṡati devo vā devakanyā vā, sahacittotpādād haste prādurbhavanti | caturvidhā vādyabhāṇḍavrkṡā veṇuvallarisughoṡakā: | yādrśamākāṅkṡati dev ovā devakanyā vā, sahacittotpādād haste prādurbhavanti | caturvidhāpi ca sudhā, nīlā pītā lohitā avadātā | yādrśamākāṅkṡati devo vā devakanyā vā, sahacittotpādāthaste prādurbhavanti | madhu mādhava: kādambarī pāripānam | grhā: kūṭāgārā harmyā: prāsādā svāsanakā avalokanakā saṃkrama- ṇakā: | nārīgaṇavirājitamapsara:sahasrasaṃghaniṡevitaṃ tūryanādābhināditamupetamannapānam | yatra trāyastriṃśā: krīḍanti ramante paricārayanti, svakaṃ puṇyaphalaṃ pratyanubhavanti | devānāṃ trāya- striṃśānāṃ sudharmo devasabhā trīṇi yojanaśatānyāyāmena trīṇi yojanaśatāni vistareṇa samanta- parikṡepeṇa navayojanaśatāni abhirūpā darśanīyā prāsādikā sphaṭikamayī, ardhapañcamāni yojanāni tasmānnagarīto’bhyudgatā | tatra devānāṃ trāyastriṃśānāmāsanāni prajñaptāni, yatra prthak dvātriṃśatīnāmupendrāṇāmāsanāni, trayastriṃśatimaṃ śakrasya devānāmindrasya | teṡāmeva devānāṃ sarvānte mūrdhātasya rājña āsanaṃ prajñaptam | paścāddevāstrāyastriṃśā mūrdhātasya rājño’rghaṃ grhya pratyu- dgatā: | tatra ye puṇyamaheśākhyā: sattvā anupūrveṇa praviṡṭā avaśiṡṭā bahi: sthitā: | yata: sa rājā mūrdhāta: saṃlakṡayati-yānyetānyāsanāni prajñaptakāni, etebhyo yadantimamāsanam, etanmama bhaviṡyati | atha rājño mūrdhātasyaitadabhavat-aho bata me śakro devānāmindro’rdhāsane- nopanimantrayet | sahacittotpādādeva śakro devānāmindro rājño māndhāturardhāsanamadāt | praviṡṭo rājā mūrdhāta: śakrasya devānāmindrasyārdhāsane | na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṡaṇṇayo: kaścidviśeṡo vā, abhiprāyo vā nānākaraṇaṃ vā, yaduta ārohapariṇāhau varṇapuṡkalatā svaraguptyā svaragupte:, nānyatra śakrasya devānāmindrasyānimiṡatena | rājño mūrdhātasya deveṡū trāyastriṃśeṡu tiṡṭhata: ṡaṭtriṃśāścakrāścyutā: | tatra ca teṡāṃ devānāṃ devāsurasaṃgrāmaṃ bhavati | tatra yadyasurā: parājayante, paścādasurapuryāṃ dvārāṇi badhnanti | devānā- mapi pañca rakṡā: parājayante | te’pi devapuryāṃ dvārāṇi badhnanti | teṡāmevaṃ devāsurāṇāṃ parasparata: saṃbhrama utpanna: | yato rājñā mūrdhātena trāyastriṃśānāmuktam-kimetadbhavanto’tīva saṃbhramajātā devā: ? trāyastriṃśairuktam-etairasurairasmākaṃ pañca rakṡā bhagnā:, yato’smābhirdvārāṇi baddhāni | yato mūrdhātena rājñā uktam-ātmapuruṡā:, ānayantu bhavanto dhanu: yatastasya dhanurānītam | tena paścāddhanurgrhya guṇaśabda: krta: | tasya ca dhanuṡo guṇaśabda: krta: | asurai: śruta: | taṃ śrutvā asurā kathayanti-kasyaiṡa guṇaśabda: ? tai: śrutam-rājño mūrdhātasyaiṡa guṇaśabda: | te taṃ śabdaṃ śrutvā vismayamāpannā: | paścādrājā mūrdhāto nirgatastasmāddevanagarāt @138 teṡāṃ devānāmasurairbhagnakānāṃ svaṃ ca kāyaṃ saṃnahya | dharmatā ca punareṡāṃ devāsurāṇāṃ yudhyatāṃ rathā vaihāyasena tiṡṭhanti | teṡāmanyonyaṃ na kasyacidadhiko vā hīno vā | rājño mūrdhātasya sarveṡāmapyasurāṇāṃ vaihāyasamabhyudgamyoparisthita: | paścāt te’surā: kathayanti-ka eṡo’smāka- muparivihāyasamabhyudgata: ? yatastai: śrutam-manuṡyarājā eṡa mūrdhāto nāma | paścāt te saṃlakṡayanti-puṇyavipākamaheśākhyo’yaṃ sattvo yasyāsmākamuparivaihāyasaṃ ratho gacchati | jitā bhagnā: parājitā: parāprṡṭhīkrtā āsurīṃ purīṃ praviṡṭā: | paścādrājā mūrdhāta: kathayati-kasya jaya: ? yato’mātyā: kathayanti devasya jaya: | sa rājā saṃlakṡayati-ahameva devānāṃ trāyastriṃśānāṃ sakāśādabhyadhika: | tasya rājño mūrdhātasyaitadabhavat-etadasti me jambudvīpa:, asti me sapta ratnāni, asti me sahasraṃ putrāṇām, vrṡṭaṃ me’nta:pure saptāhaṃ hiraṇyavarṡam, samanuśiṡṭaṃ me pūrvavideham, samanuśiṡṭaṃ me’paragodānīyaṃ dvīpam, samanuśiṡṭaṃ me uttarakuruṡu svakaṃ bhaṭabalāgram, adhiṡṭhitaṃ me’sti devāṃstrāyastriṃśān, praviṡṭo’smi sudharmāṃ devasabhām, dattaṃ me śakreṇa devendreṇārdhāsanam | aho batāhaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manuṡyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam | sahacittotpādādrājā mūrdhātastasmāt rddhita: paribhraṡṭo jambudvīpeṡu pratyaṡṭhāt | kharamābādhaṃ sprṡṭavān | pragāḍhāṃ vedanāṃ maraṇāntikīm | atha rājño mūrdhātasyāmātyagaṇamahāmātyā rājyakartāro mantrasahajīvino yena rājā mūrdhātastenopa- saṃkrāntā: | upasaṃkramya rājānaṃ mūrdhātamidamavocan-bhaviṡyanti khalu devasyātyayāt paścimā janapadā: ? pariprṡṭavanta:-rājñā mūrdhātena maraṇasamaye kiṃ vyākrtam ? saced vo grāmaṇyo mamātyayāt kaścidupasaṃkramyaivaṃ prcchet-kiṃ bhavanto rājñā mūrdhātena maraṇasamaye vyākrtam, teṡāmidaṃ syādvacanīyam-rājā bhavanto mūrdhāta: saptabhī ratnai: samanvāgato’bhūt | catasrbhiśca mānuṡikābhī rddhibhiścaturṡu dvīpeṡu rājyaiścaryādhipatyaṃ kārayitvā devāṃstrāyastriṃśānadhirūḍha: | atrpta eva pañcānāṃ kāmaguṇānāṃ kālagata: | na kārṡāpaṇavarṡeṇa trpti: kāmeṡu vidyate | alpāsvādān bahudu:khān kāmān vijñāya paṇḍita: ||4|| api divyeṡu kāmeṡu ratiṃ naivādhigacchati | trṡṇākṡaye rato bhavati samyaksaṃbuddhaśrāvaka: ||5|| parvato’pi suvarṇasya samo himavatā bhavet | nālamekasya tadvittamiti vidvān samācaret ||6|| ya: prekṡatiṃ du:khamitonidānaṃ kāmeṡu jātu sa kathaṃ ramate | loke hi śalyamupādhiṃ viditvā tasyaiva dhīro vinayāya śikṡet ||7|| @139 yadā ca punastena janakāyena śrutaṃ rājā mūrdhāto glāno maraṇāvasthita iti, tataste- ‘mātyā janapadāścānekāni prāṇiśatasahasrāṇi rājānaṃ mūrdhātamupasaṃkramya darśanāya | yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā krtā-kāmeṡvādīnavakathā grhāśramapadasyādīnavo bhāṡita:, tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi rṡīṇāmantike pravrajya grhāśramapadānyapahāya vanaṃ saṃśritā:, rṡibhi: pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṡu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyāmupapannā: | yāvacca ānanda mūrdhāta: kumārakrīḍāyāṃ krīḍitavān, yāvacca yauvarājyaṃ yāvacca mahārājyaṃ yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṡu yāvacca saptasu kāñcanamayeṡu parvateṡu yāvacca devāṃstrāyastriṃśānadhirūḍha:, atrāntare caturdaśottaraṃ śakraśataṃ cyutam | śakrasya bhikṡavo devānāmindrasyāyuṡa: pramāṇaṃ yanmanuṡyāṇāṃ varṡamekaṃ devānāṃ trāyastriṃśānāmekarātriṃ- divas am | tena rātriṃdivasena triṃśadrātrakena māsena dvādaśamāsena saṃvatsareṇa divyaṃ varṡa- sahasraṃ devānāṃ trāyastriṃśānāmāyuṡa: pramāṇam | tadbhavati mānuṡikayā gaṇanayā tisro varṡalakṡā: ṡaṡṭiśca varṡasahasrāṇi || yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha:, evaṃvidhaṃ cittamutpā- ditam-aho bata me śakro devānāmindro’rdhāsanenopanimantrayet, kāśyapo bhikṡustena kālena tena samayena śakro devānāmindro babhūva | yasmin khalvānanda samaye rājño mūrdhātasyaivaṃvidhaṃ cittamutpannam-yannvahaṃ śakraṃ devānāmindramasmāt sthānāccyāvayitvā svayameva devānāṃ ca manu- ṡyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyam, kāśyapa: samyaksaṃbuddhastena kālena samayena śakro devānāmindro babhūva | maheśākhye sattve cittaṃ pradūṡitam, tasmādrddhe: paribhraṡṭo jambu- dvīpe pratyaṡṭhāt, kharamābādhaṃ sprṡṭavān, pragāḍhāṃ vedanāṃ maraṇāntikīm | yo’sau rājā mūrdhāta:, ahamevānanda tena kālena tena samayena | tatra tāvanmayā ānanda sarāgeṇa sadveṡeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāva- devaṃvidhā parikathā krtā yadanekāni prāṇiśatasahasrāṇi grhāśramamapahāya rṡibhya: pravrajitvā kāmeṡu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditā: | idānīṃ sarvajñenānuttara- jñānajñeyavaśiprāptena nirvāṇāya saṃprasthitena tāvadevaṃvidhā dharmadeśanā krtā, yadanekāni devatā- śatasahasrāṇi satyeṡu pratiṡṭhāpitāni | anekāni rṡiśatasahasrāṇi etabhikṡava iti pravraji- tāni | tairyujyadbhirghaṭadbhirvyāyacchadbhi: sarvakleśaprahāṇādarhattvaṃ prāptam | anekadevanāgayakṡa- gandharvāsuragaruḍakinnaramahoragā: śaraṇagamanaśikṡāpadeṡu vyavasthāpitā: | anekāni vaiśāli- kāni prāṇiśatasahasrāṇi yeṡāṃ kecitsrotāpattiphale vyavasthāpitā:, kecit sakrdāgāmiphale, kecidanāgāmiphale, kaiścit pravrajitvā’rhattvaṃ prāptam, kaiścit śrāvakabodhau, kaiścit pratyeka- bodhau, kaiścidanuttarāyāṃ samyaksaṃbodhau cittamutpāditāni, kaiściccharaṇagamanaśikṡāpadāni grhītāni || @140 bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ prcchanti-kāni bhadanta karmāṇi krtāni rājñā mūrdhātena yeṡāṃ karmaṇāṃ vipākena sahacittotpādādeva saptāhamanta:pure hiraṇyavarṡaṃ vrṡṭam ? bhagavānāha- bhūtapūrvaṃ bhikṡavo’tīte’dhvani sarvābhibhūrnāma tathāgato’ loke utpanno vidyācaraṇa saṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | tena khalu samayena anyatara: śreṡṭhidārako’cirapratiṡṭhita: | tatra viṡaye dharmatā-yā aciroḍhā dārikā bhartari pravahaṇakena pratipradīyate, sā catūratnamayai: puṡpairavakīrya baddhakā svāmine pradīyate | sā ca bhartāramādāya svagrhaṃ gacchati | sa ca śreṡṭhidārakaścatūratnamayāni puṡpāṇi pratigrhya yānamadhiruhya śvaśuragrhamanuprasthita: | tasya gacchato’bhimukhaṃ sarvābhibhū: samya- ksaṃbuddho janapadeṡu caryāṃ carannanupūrveṇābhyāgata: | taṃ drṡṭvā dvātriṃśallakṡaṇālaṃkrtamasecanakadarśana- matīva prasāda utpanna: | yato’sau prasādīkrtacetā yānādavatīrya taṃ bhagavantaṃ taiścatūratnamayai: puṡpairavakirati | tāni sarvābhibhuvā samyaksaṃbuddhenādhiṡṭhitāni tathā yathā śakaṭacakramātrā- ṇyabhinirvrttāni | tāni vitānaṃ baddhvā gacchato’nugacchanti, tiṡṭhatastiṡṭhanti | sa prasādajāto gāthāṃ bhāṡate- anena dānena mahadgatena buddho bhaveyaṃ sugata: svayaṃbhū: | tīrṇaśca tārayeyaṃmahājanaughān atāritā ye pūrvakairjinendrai: ||8|| sarvābhibhūrme bhagavān maharṡi- ravakīrṇa: puṡpai: sumanoramaiśca | praṇidhiśca me tatra krtā udārā ākāṅkṡatā vā idamagrabodhim ||9|| tasyaiva karmaṇo vipākato me prāptā hi me bodhi: śivā anuttarā | vrṡṭaṃ ca saptāhahiraṇyavarṡaṃ mūrdhātasya rājño mahābalasya ||10|| tasyaiva karmaṇo vipākato me nagaramapi sauvarṇakāñcanaṃ babhūva mahāsudarśanasya ramaṇīyā kuśāvatī nāma purī babhūva || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ prcchanti-kīdrśaṃ bhadanta rājñā mūrdhātena karma krtaṃ yasya karmaṇo vipākena caturṡu dvīpeṡu rājyaiśvaryādhipatyaṃ kāritam, devāṃstrāyastriṃśānadhirūḍha: ? bhagavānāha- @141 bhūtapūrvaṃ bhikṡavo’tīte’dhvani vipaśyī nāma tathāgato’rhan samyaksaṃbuddha: loke utpanna: | atha sa vipaśyī samyaksaṃbuddho janapadeṡu caryāṃ caramāṇo'nupūrveṇa bandhumatīṃ rāja- dhānīmanuprāpata: | atha vipaśyī samyaksaṃbuddha: pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṃ piṇḍāya prāviśat | tatrānyataraścautkariko nāma vaṇik | bhagavantaṃ vipaśyinamasecanaka- darśanarūpaṃ drṡṭvā adhika: prasāda utpanna: | prasādajātena tasya mudgānāṃ muṡṭiṃ grhītvā pātre prakṡiptā | tato mudgāścatvāra: pātre patitā:, eka: kaṇṭakamāhatya bhūmau patita: | avaśiṡṭaṃ naivaṃ saṃprāptaṃ pātram, asaṃprāptā eva bhūmau patitā: | tato vaṇik prasādajāta: praṇidhiṃ karoti- anena dānena mahadgatena buddho bhaveyaṃ sugata: svayaṃbhū: | tīrṇaśca tārayeyaṃ mahājanaughān na tāritā ye pūrvakairjinendrai: ||11|| bhagavānāha-yo’sau otkariko vaṇik, ahameva tena kālena tena samayena | yanmayā vipaśyina: samyaksaṃbuddhasya prasādajātena mudgānāṃ muṡṭi: pātre prakṡiptā, tasmāccatvāro mudgā: pātre patitā avaśiṡṭā bhūmau patitā:, tasya karmaṇo vipākena caturṡu dvīpeṡu rājyaiśvaryādhipatyaṃ kāritam | yaścāsau mudga: pātrakaṇṭakamāhatya bhūmau patita:, tasya karmaṇo vipākena trāyastriṃṡān devānadhirūḍha: | sacedbhikṡava: sa mudga: pātre patito’bhaviṡyanna bhūmau, sthānametadvidyate yaddeveṡu ca manuṡyeṡu ca rājyaiśvaryādhipatyaṃ kāritamabhaviṡyat | yo’sau otkāriko vaṇik tena kālena tena samayena, sa eṡa rājā mūrdhāta: | yo mūrdhāto rājā, ahameva sa tena kālena tena samayena | yasmādevaṃ buddhe bhagavati mahākāruṇike kārā: krtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti, tasmādbhavabodhi: | kiṃ karaṇīyam ? buddhe dharme saṃghe kārā: karaṇīyā: samyakpraṇidhānāni ca karaṇīyānīti || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne māndhātāvadānaṃ saptadaśamam || @142 18 dharmarucyavadānam | evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane’nātha- piṇḍadasyārāme | tena khalu samayena pañcamātrāṇi vaṇikśatāni bhāṇḍaṃ samudānīya anupūrveṇa grāmanigamapallīpattanarājadhānīṡu cañcūryamāṇāni mahāsamudrataṭamanuprāptāni | tairnipuṇata: sāmudraṃ yānapātraṃ pratipāditam | yato vaṇijastaṃ mahāsamudraṃ drṡṭvā saṃbhinnamanaso na prasahante samavataritum | paścāttairvaṇigbhi: karṇadhāra ukta:-uddhoṡaya na: puruṡa mahāsamudrasya bhūtaṃ varṇam | yata: karṇadhāra uddhoṡayituṃ pravrtta:-śrṇvantu bhavanto jambudvīpakā manuṡyā:, santyasmin mahāsamudre evaṃvidhāni ratnāni, tadyathā-maṇyo muktā vaiḍūryaśaṅkhaśilā pravālo rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṡiṇāvartā: | ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṡeyaṃ mitrāmātyajñātisālo- hitam, kālena ca kālaṃ dakṡiṇīyebhya: śramaṇabrāhmaṇebhyo dakṡiṇāṃ pratiṡṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm, so’smin mahāsamudre avataratu dhanaheto: | evamukte ca puna: sarva eva sattvā: saṃpattikāmā vipattipratikūlāstaṃ śrutvā tasmin mahāsamudre vyavasitā: samavataritum | yatastadvahanamatiprabhūtairmanuṡyairatibhāreṇa ca ākrāntatvāt tatraivāva- sīdati | tata: karṇadhāreṇoktam-asahyaṃ vahanam | yato vaṇija: kathayanti-kasyedānīṃ vakṡyāma: vahanāt pratyavatarasveti | tairvaṇigbhi: karṇadhārasyoktam-mahāsamudrasya bhūtaṃ varṇamuddhoṡayata | tata: sa uddhoṡayituṃ pravrtta:-śrṇvantu bhavanto jambudvīpakā manuṡyā:, santyasmin mahā- samudre imāni evaṃrūpāṇi mahānti mahābhayāni, tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikā- vātabhayam | caurā api āgacchanti nīlavāsaso dhanahāriṇa: | yena cātmano jīvita- parityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṡeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum, sa mahāsamudramavataratu | alpā: śūrā bahava: kātarā: | taṃ śrutvā tathoddhuṡya tu tasmādyānapātrādavatīrṇā bahava:, kecidavaśiṡṭā: | tatastairvaṇigbhirvahana- syaikaṃ varatraṃ chinnam | paścād dvau trayo yāvadanupūrveṇa sarve varatrāśchinā: | tāsu chinnāsu tadvahanaṃ mahākarṇadhārasaṃpreritaṃ gagane mahāvātasaṃprerito megha iva balavadvāyusaṃpreritaṃ kṡiprameva saṃprasthitam | yāvadratnadvīpamanuprāpta: | sa taṃ pradeśamanuprāptānāṃ karṇadhāra: kathayati-santyasmin ratnadvīpe kācamaṇayo ratnasadrśā:, te bhavadbhirupaparīkṡyopaparīkṡya grhītavyā: | mā va: paścā- jjambudvīpagatānāṃ tāpyaṃ bhaviṡyati | tatraiva ca kroñcakumārikā nāma striyo bhavanti | tā: puruṡaṃ labdhvā tathopalāṃstāḍayanti, yathā atraivānayena vyasanamāpadyate | atraiva ca madanī- yāni phalāni bhavanti | tāni yo bhakṡayati, sa sapta rātriṃdivasān suptastiṡṭhati | asminneva ca ratnadvīpe saptāhāt pareṇa amanuṡyā na sahante, tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakrtakāryāṇām | tāni bhavadbhirlabdhāni na bhakṡayitavyāni | @143 tacchrutvā vaṇijo’vahitamanaso’pramādenāvasthitā: | prāpya ca taṃ ratnadvīpaṃ prayatnamāsthāya ratnānveṡaṇaṃ krtvā anupūrveṇopaparīkṡya ratnānāṃ tadvahanaṃ pūritaṃ tadyathā yavānāṃ vā yavasasyānāṃ vā mudgānāṃ vā māṡāṇāṃ vā | vahanaṃ pūrayitvā te’nukūlaṃ jambudvīpābhimukhena vāyunā saṃprasthitā: | mahāsamudre ca tribhi: skandhai: prāṇina: saṃmiśritā: | prathame yojanaśatikā ātmabhāvā:, dvistriyojanaśatikā ātmabhāvā: | dvītīye skandhe’ṡṭayojanaśatikā ātmabhāvā navadaśayāva- ccaturdaśayojanaśatikā ātmabhāvā: | trtīye skandhe pañcadaśayojanaśatikā ātmabhāvā:, ṡoḍaśayojanaśatikā yāvadekaviṃśatikā ātmabhāvā: | tatra ca mahāsamudre tā matsyajātaya: parasparānyonyabhakṡaṇaparā: | ye prathamāyāṃ bhūmau avasthitā:, te dvitīyabhūmisthairbhakṡyante | ye dvitīyabhūmisthā:, te trtīyabhūmisthairbhakṡayante | tatra timiṃgilo nāma matsyastrtīyādudakaskandhā- dabhyudgamya uparimandakaskandhamādāyaṃ carati | sa yasyāṃ velāyāṃ mukhamāvrṇoti, tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṡiptaṃ mukhadvāraṃ yato dhāvati | tenaivodakaskandhenākṡiptā matsyakacchapavallabhakaśuśumāramakarādyā matsyajātayo mukhadvāreṇodare patanti | tasyaivaṃ carata ātmabhāvācchira evaṃ lakṡyate dūrata eva, tadyathā-parvato nabha: pramāṇa: | akṡīṇi cāsya dūrata eva saṃlakṡyante nabhasīvādityau | yatastairvaṇigbhirdūrata evopadhāritam | tanmahārṇavarūpamupadhārya cintayituṃ pravrttā:-kimetadbhavanta ādityadvayasyodayanam ? teṡāmevaṃ cintayatāṃ tadvahanaṃ tasya mukhadvāraṃ yato vegenopahartumārabdham | teṡāṃ vahanaṃ vegenāpahriyamāṇaṃ drṡṭvā ādityadvayotpādanaṃ ca saṃlakṡya saṃvega utpanna:kiṃ bhavanto yat tacchrūyate saptādityā: kalpasaṃvartanyāṃ samudā- gamiṡyantīti, tadevedānīṃ proditā: syu: | yata: karṇadhāreṇa teṡāṃ vimarśajātānāmuktam- yat tadbhavanta: śrūyate timitimiṃgila iti, timitimiṃgilabhayamidam | tat paśyantu bhavanta: pānīyādabhyudgataparvatavadālokyate etattasya śira: | paśyatha caiṡā parā lohitikā rājiryadetau tasyoṡṭhau | paśyatha etāmaparā avadātā mālā caiṡā tasya dantamālā | paśyatha etau dūrata eva sūryavadavalokyete etau akṡitārakau | punarasau karṇadhāro vaṇijāṃ kathayati-śrṇvantu bhavanta:, nāsmākamidānīṃ jīvitopāya: kaścidyena vayamasmādbhyāt mucyema | sarveṡāmevāsmākaṃ maraṇaṃ pratyupasthitam | tadidānīṃ bhavadbhi: kiṃ karaṇīyam ? yasya vo yasmin deve bhakti: sa tamāyācatu | yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṡaṇaṃ kuryāt | na cānyo’sti kaścidupāyo jīvi- tasya | yatastairvaṇigbhirmaraṇabhayabhītai: śivavaruṇakuberamahendropendrādayo devā jīvitaparitrāṇārtha- māyācitumārabdhā: | naiva ca teṡāmāyācatāṃ tasmānmaraṇabhayāt jīvitaparitrāṇaviśeṡa: kaścit | tathaiva tadvahanaṃ salilavegāt kṡiptaṃ timiṃgilamukhadvāraṃ yato’pahriyate | tatra- copā- sako’bhirūḍha: | tenoktam-bhavanta:, nāsmākamasmānmaraṇabhayānmokṡa: kaścit | sarvairevāsmābhi- rmartavyam | kiṃ tu sarva evaikaraveṇa namo buddhāyeti vadāma: | sati maraṇe buddhāvalambanayā smrtyā kālaṃ kariṡyāma: | sugatigamanaṃ bhaviṡyati | yatastairvaṇgbhirekaraveṇa namo buddhāyeti @144 praṇāma: krta: sarvaireva | bhagavatā ca jetavanasthena sa vāda: śruto divyena śrotreṇa viśuddhena atikrāntamānuṡeṇa | śrutvā ca punarbhagavatā sa nādastathā adhiṡṭhito yathā tena timiṃgilena śrutam | tasya taṃ namo buddhāyeti rāvaṃ śrutvā manaso’marṡa utpanno viklavībhūtaśca-buddho bata loka utpanna: | na mama pratirūpaṃ syāt yadahaṃ buddhasya bhagavato nāmoddhoṡaṃ śrutvā āhāramāhare- yam | sa cintayituṃ pravrtta:-yadyahamidānīṃ sahasaiva mukhadvāraṃ pidhāsyāmi, salilavega- pratyāhatasya vahanasya vināśo bhaviṡyati, eteṡāṃ cānekānāṃ jīvitavināśa: | yannavahaṃ mrdu- nopakrameṇa svairaṃ svairaṃ mukhadvāraṃ saṃpidadhyām | tatastena timiṃgilenātmīyaṃ mukhadvāraṃ mrdunopakrameṇa svairaṃ svairaṃ pihitam | paścāt tadvahanaṃ tasmānmahāgrāhamukhādvinirmuktamanuguṇaṃ vāyumāsādya tīramanuprāptam | atha te vaṇijastīramāsādya tadbhāṇḍaṃ śakaṭoṡṭragogardabhādibhi: pūrayitvā anu- pūrveṇa grāmanigamapallīpattanādiṡu cañcūryamāṇā: śrāvastīmanuprāptā: | te tatra gatvā saṃlakṡayanti- dharmataiṡā yasya nāmnā vahanaṃ saṃsiddhayānapātramāgacchati, tasyaiva tāni ratnāni gamyāni bhavanti | yannu vayametāni ratnāni buddhasya bhagavato dadyāma: | te tāni ratnāni saṃgrhya bhagavata: sakāśa- mupagatā: | anupūrveṇa bhagavata: pādau śirasā vanditvā bhagavata: kathayanti-bhagavan, asmākaṃ samudre yānapātreṇāvatīrṇānāṃ timiṃgilagrāheṇa tasmin yānapātre’pahriyamāṇe jīvitavināśe pratyupasthite bhagavata: smaraṇaparāyaṇānāṃ nāmagrahaṇaṃ tasmāt mahāgrāhamukhādvinirmuktam, tato vayaṃ bhagavan saṃsiddhayānapātrā: kṡemasvastinā ihāgatā: | dharmatā caiṡā yasya nāmnā vahanaṃ saṃsiddhayānapātrā āgacchanti, tasya tadgamyaṃ bhavati | tadvayaṃ bhagavato nāmagrahaṇena maraṇabhayā- duttīrṇā: | tadasmākametāni ratnāni bhagavān grhṇātu | bhagavānāha-yena mayendrāya (?) balabodhyaṅga- ratnānyadhigatāni, kiṃ tathāgatasya bhūya: prākrtaratnai: karaṇīyam ? yadi cecchata asmacchāsane vatsā: pravrajitum, āgacchatha | yataste saṃlakṡayanti vaṇija:-yadasmākaṃ kiṃcit jīvitam, tatsarvaṃ buddhasya bhagavatastejasā | yadvayametāni ratnāni tyaktvā bhagavato’ntike pravrajema iti | paścāt te tāni ratnāni mātāpitrbhya: putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyata: saṃvibhajya pravrajitā: | pravrajya tairyujyadbhirghaṭadbhirvyāyacchadbhiryāvadarhattvaṃ sākṡātkrtam || yato bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ prcchanti-kīdrśāni karmāṇi bhagavan, ebhirvaṇigbhi: krtānyupacitāni, yeṡāṃ karmaṇā vipākena bhagavānārāgito na virāgita: ? bhagavānāha- bhūtapūrvaṃ bhikṡava: kāśyapa: samyaksaṃbuddho loka utpanno’bhūt | tasya ca śāsane eta eva ca pravrajitā abhūvan | tatra pravrajya ca na kaścit tadrūpo guṇagaṇo’dhigato nānyatra sabrahmacāriṇāmuddiṡṭamadhītaṃ svādhyāyitaṃ ca | maraṇakālasamaye praṇidhānaṃ krtavanta:-yadasmābhi: kāśyapaṃ samyaksaṃbuddhamāsādyoddiṡṭamadhītaṃ svādhyāyitaṃ ca, na kaścit guṇagaṇo’dhigato’sti, asya karmaṇo vipākena vayaṃ yo’sau anāgate’dhvani kāśyapena samyaksaṃbuddhena śākyamuninarmā samyaksaṃbuddho vyākrta:, taṃ vayamārāgayemo na virāgayema: || @145 bhagavānāha-kiṃ manyadhve bhikṡavo yāni tāni pañcabhikṡuśatānyatīte’dhvanyāsan kāśyapasya samyaksaṃbuddhasya śāsane pravrajitāni, etāvantyetāni pañcabhikṡuśtāni | tadā caiṡāmindriyāṇi paripācitāni, etarhi arhattvaṃ sākṡātkrtam | yaścāsau mahāsamudre timistimiṃ gilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthita:, sa svabhāvenaiva tīkṡaṇāgnitayā kṡuddu:khasyāsahatvāccyuta: kālagata: | tena śrāvastyāṃ ṡaṭkarmanirate brāhmaṇakule pratisaṃdhi- rgrhīta: | tasya taccharīraṃ kalevaraṃ mahāsamudre utplutam | nāgaiśca tasya svabhavanasamīpasthasya gandhamasahadbhiranyato vikṡiptam | yatra ca vikṡiptaṃ tatrāpi samīpe nāgasyaiva bhavanam | tenāpi gandhamasahatā anyata: kṡiptam | evaṃ kṡiptena pāraṃparyeṇa tat kalevaraṃ mahāsamudrataṭaṃ samudānītam | yato’nantaraṃ samudravelayotsārya sthale prakṡiptam | taccānekai: kākagrdhraśva- śrgālaśvāpadādyai: pakṡibhistatsamucchritaiśca krmibhirbhakṡyamāṇamasthikaraṅkajīrṇamāṃsaṃ śvetaṃ śvetaṃ vyavasthitam | asyāṃ ca śrāvastyāṃ tasya brāhmaṇasya yadā patnī antarvartinī saṃvrttā, tadeva tasyā garbhotpādādatīva kṡuddu:khena pīḍyamānayā grhasvāmyabhihita:-āryaputra, kṡuddu:khe- nātīva bādhye | tasyā evaṃ vadantyā grhasvāminoktam-bhadre, yadasmadgrhe’nnapānaṃ tatsarvamabhyavaharasva | tayā abhyavahartumārabdham | sā ca tadannapānaṃ sarvamabhyavahrtya naiva trpti- mupayāti | punarapi grhasvāminaṃ vijñāpayati-āryaputra, naiva trptimupagacchāmi | yatastena tira:prātiveśyasuhrtsvajanādibhyo’ntikadannapānamanviṡya tasyā anupradattam | sā tamapyavahrtya naiva trptiṃ gacchati | bhūyo grhasvāmina: kathayati-āryaputra, naiva trptimupagacchāmi | yato’sau brāhmaṇa: saṃvignamanā: khedamāpanna: | kimetadbhavanta: syāt-asyā: sattvamudare utpannaṃ yasyotpādā- nnaiva trptimupayāti ? yata: sa brāhmaṇo naimittakānāṃ darśayitvā saṃśayanirṇayanārthaṃ vaidyādīn bhūtatantravidaśca-paśyantu bhavanta:, iyaṃ brāhmaṇī kiṃ mahatā rogeṇābhibhūtā syādatha bhūtagrahā- viṡṭā syādanyadvā syādrūpaṃ maraṇaliṅgamanenopakrameṇa pratyupasthitā syāt | tai: śrutvā tathāvidha upakrama: krta: | tasyā brāhmaṇyāste indriyāṇāmanyathātvamupalakṡayanti | yadā asyā indriyā- ṇāmanyathātvaṃ nopalakṡayanti, tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakai: sā brāhmaṇī paryanuyuktā-kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā ? tayā abhihitam- garbhalambhasamakālameva sa evaṃvidha upakrama: krta: | yato naimittakavaidyacikitsakai- rabhihitam-nāsyā: kaścidanyastadrūpo rogo nāpi bhūtagrahāveṡo bādhākara utpanna: | asyaivaiṡā garbhasyānubhāvenaivaṃvidhā dīptāgnitā | yato’sau brāhmaṇa upalabdhavrttānta: svasthībhūta: | sāpi brāhmaṇī naiva kadācidannapānasya trptā | anupūrveṇa samakālameva putro jāta: | tasya dārakasya jātamātrasya sā brāhmaṇī vinītakṡuddu:khā saṃvrttā | sa dārako jāta- mātra eva atyarthaṃ bubhukṡayopapīḍyate | tasya bubhukṡayā pīḍyamānasya mātā stanaṃ dātuṃ pravrttā | sa ca dāraka: stanaṃ pītvāpi sarvaṃ naiva trptimupayāti | paścāt tena brāhmaṇena tayā ca brāhmaṇyā tiraskrtaprātiveśyasvajanayuvatyaścābhyarthya stanaṃ tasya dārakasya dāpayituṃ pravrttā: | @146 sa ca dāraka: sarvāsāmapi stanaṃ pītvā naiva trptimabhyupagacchate | paścāt tena brāhmaṇena tasyārthe chagalikā krtā | sa dārakastasyā api cchgalikāyā: kṡīraṃ pītvā janikāyāśca stanaṃ naiva trpyate | tatra grhe kālena kālaṃ bhikṡavo bhikṡuṇyaśca piṇḍapātaṃ praviśya parikathāṃ kurvanti | sa dārakastāṃ parikathāṃ śrutvā tasyāṃ velāyāṃ na roditi, avahitaśrotrastūṡṇībhūtvā tāṃ dharmaśravaṇakathāṃ śrṇoti | pratyavasrteṡu bhikṡubhikṡuṇīṡu ca puna: pipāsādu:khaṃ pratisaṃveda- yamāno rodituṃ pravrtta: | tai: saṃlakṡitam-dharme vatsāya ruciriti | tasya dharmarūcīti nāma pratiṡṭhāpitam | sa ca dārako’nupūrveṇa māsārdhamāsādīnāmatyayādbhuñjāno naiva kadācidanna- pānasya trpyati | yadā ca viśiṡṭe vayasi sthita:, tadā tasya mātāpitrbhyāṃ bhaikṡabhājanaṃ dattam | gaccha vatsa, idaṃ te bhaikṡabhājanam | grhītvā śrāvastyāṃ bhikṡāṃ paryaṭitvā āhāra- krtyaṃ kuru | yata: sa dārako bhaikṡabhājanaṃ grhītvā śrāvastyāṃ bhaikṡaṃ paryaṭati | paryaṭanneva ca bhuktvā bhuktvā atrpyamāna eva grhamāgacchati | yato’sau saṃlakṡayati-kiṃ mayā karma krtaṃ yasya karmaṇo vipākena na kadācit vitrpyamāna āhāramārāgayāmi ? sa viṡaṇṇacetāścinta- yituṃ pravrtta:-kiṃ tāvadagnipraveśaṃ karomi, uta jalapraveśamatha taṭaprapātaṃ karomi ? sa evaṃ cintayā sthita: | upāsakenopalakṡita: | tasya tenoktam-kiṃ cintāpara evaṃ tiṡṭhasi ? gaccha tvam | mahāntaṃ buddhaśāsanaṃ maharddhikaṃ mahānubhāvam | tatra pravraja | tatra ca tvaṃ pravrajita: kuśalānāṃ dharmāṇāṃ saṃcayaṃ kariṡyasi | akuśalāśca te dharmā ye’sminnapi janmani saṃcitā bhaviṡyanti, te tanvībhaviṡyanti | yadi tāvadguṇagaṇānadhigamiṡyasi, paryantīkrtaste saṃsāro bhaviṡyati | atha sa mahātmā upāsakena codito jetavanaṃ gata: | jetavanaṃ gatvā tatra bhikṡūn pāṭhasvādhyāyamanasikārodyuktān drṡṭvā atīva prasādajāta: | bhikṡumupasaṃkramyaivaṃ vadati- ārya, pravrajitumicchāmi | yato bhikṡubhirukta:-mātāpitrbhyāmanujñāto’si ? sa kathayati- nāhaṃ mātāpitrbhyāmanujñāta: | tairukta:-gaccha vatsa, mātāpitrbhyāmanujñāṃ mārgasva | yata: sa mātāpitrbhyāṃ sakāśādanujñāṃ mārgituṃ pravrtta: | sa mātāpitrbhyāmabhihita:-gaccha vatsa, yathābhipretaṃ kuru | sa labdhānujño bhikṡusakāśaṃ gata: | paścādbhikṡuṇā pravrājita: | tatra ca bhikṡūṇāṃ kadācit piṇḍapāto bhavati, kadācit nimantraṇaṃ bhavati | sa ca yasmin divase piṇḍapāto bhavati, tatropādhyāyenocyate-vatsa, kiṃ trpto’si uta na ? sa upādhyāyasya kathayati-nāsti trpti: | yata upādhyāyenāsya saṃlakṡita:-taruṇavayasā pravrajito dīptāgnitayā na trptimupayāti | sa ātmīyādapi piṇḍapātāt tasya saṃvibhāgaṃ prārabdha: kartum | punaśca prcchati-vatsa, kimidānīṃ trpto’si ? atha sa tamupādhyāyaṃ vadati- na trpto’smi | yata upādhyāyastaṃ śrutvā sapremān bhikṡunanyāṃśca sārdhavihāriṇa: prārabdho vaktum | yata: samānopādhyāyai: samānācāryairanyaiśca sapremakairbhikṡubhirupasaṃhāra ārabdha: kartum | teṡāmantikāllabhamāno naiva trptimupayāti | yadā ca nimantraṇaṃ bhavati, tadāpi te tathaiva tasyopasaṃhāraṃ kurvanti | dānapatirapi viditvā yadyadadhikaṃ tattadasmai dattvā āgacchati | @147 atha pānakaṃ bhavati tadapi tathaiva yadadhikaṃ bhavati tattasyānupradīyate | tasya ca yata: pravrajitasya na kadācidannapānena kukṡi: pūrṇa: | tena khalu samayena anyatamena grhapatinā buddhapramukho bhikṡusaṃgha upanimantrita: | bhagavān bhikṡusaṃghena sārdhamantargrhaṃ praviṡṭa: pūrvāhṇe nivāsya pātracīvaramādāya | dharmarucirvihāre upadhivāriko vyavasthāpita: || tatra ca śrāvastyāmanyatamo grhapati: prativasati | tena caivamupalabdhaṃ yo’saṃviditameva buddhapramukhaṃ bhikṡusaṃghaṃ bhojayati sa sahasaiva bhogairabhyudgacchati | yatastena pañcamātrāṇāṃ bhikṡu- śatānāmāhāra: samudānīta: | sa tasyāhārasya śakaṭaṃ pūrayitvā praṇītapraṇītasya śucina: sārdhaṃ sarvarūpairmitrasvajanasahāyo buddhapramukhaṃ bhikṡusaṃghaṃ bhojayiṡyāmīti vihāraṃ nirgata: | sa paśyati tasmin jetavane bhikṡava eva na santi | tena tatrānvāhiṇḍatā upadhivāriko dharma- rucirdrṡṭa: | tasya tena grhapatinoktam-ārya, kva gatā bhikṡava: ? sa kathayati-antargrhe upa- nimantritā: praviṡṭā: | sa grhapatistacchrutvā durmanā vyavasthita:-kaṡṭam, evamasmākaṃ viphala: pariśramo jāta: | saṃcintya ca tasya dharmaruce: kathayati-ārya, bhakṡa tvamapi tāvat | sa katha- yati-yadi te mahātman parityaktaṃ bhavati | tatastena grhapatinā saṃlakṡayitvā yenāhāreṇaikasya bhikṡo: paryāptaṃ bhavati, tāvadannapānaṃ śakaṭaṃ grhītvā taṃ dharmaruciṃ pariveṡayituṃ pravrtta: | tena dharmarucinā bhoktumārabdhaṃ tanniravaśiṡṭam | naiva trpta: | grhapati: saṃlakṡayati-nāyaṃ trpta: | tena ucyate-ārya, punarbhokṡyase ? sa kathayati-mahātman, yadi te parityaktam | tatastena grha- patinā bhūyastasmāt śakaṭādyena bhikṡudvayasyāhāreṇa paryāptaṃ syāt, tāvadannapānaṃ śakaṭaṃ grhītvā bhojayituṃ pravrtta: | yato dharmarucistadapi bhuktvā naiva trpta: | grhapatinā bhūya: saṃlakṡitam-nāyaṃ trpta: | tenoktam-ārya, punarbhokṡyase ? sa kathayati-mahātman, yadi te parityaktam | yatastasmācchakaṭādannapānaṃ grhītvā trayāṇāṃ bhikṡūṇāṃ paryāptaṃ syāditi punarbhoja- yituṃ pravrtta: | sa dharmarucistadapi bhuktvā naiva trpta: | prṡṭa:-ārya, punarbhokṡyase ? sa kathayati- yadi te parityaktam | yata: sa grhapatistasmādannapānaṃ grhītvā yena caturṇāṃ bhikṡūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravrtta: | sa dharmarucistadapi bhuktvā naiva trpta: | prṡṭa:-ārya, puna- rbhokṡyase ? bhūya: sa kathayati-yadi te parityaktam | yata: punastasmācchakaṭādyena pañcabhikṡūṇā- mannapānaistrpti: syāt, tāvadgrhītvā punarbhojayituṃ pravrtta: | tadapi cābhyavahrtam | naiva trpta: | vistareṇa yāvaddaśānāṃ bhikṡūṇāmannapānena paryāptaṃ syāt, tāvad bhuktvā naiva trpyate | yata- stena saṃlakṡitam-nāyaṃ manuṡyo manuṡyavikāra: | yata: śrūyate pañcabhirnīlavāsaso yakṡaśatairjeta- vanamaśūnyamiti teṡāṃ bhaviṡyatyeva anyatama: | iti saṃcintya garbharūpāṇi grhe'nupraveśayituṃ pravrtta:-gacchatha yūyaṃ śīghraṃ grhameva, ahamevaiko yadi jīvāmi mriye veti | sa grhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ grhītvā pariveṡayitumārabdha: | sa ca svairaṃ bhuñjati | grhapatinā uktam-ārya, tvaritatvaritaṃ pratīcchasva | yatastena dharmarucinā kṡipraṃ pratigrhītvā bhoktumārabdham | sa grhapatistvaritatvaritaṃ pariveṡayitvā niravaśeṡatastadannapānaṃ śakaṭaṃ dattvā @148 dakṡiṇādeśanāmapi bhayagrhīto’śrutvā tvaritatvaritaṃ vandāmyāryeti prṡṭhamanavalokayamāno nagaraṃ prasthita: | tasmānnagarāt piṇḍapātanirhārako bhikṡu: tasyaiva piṇḍapātaṃ grhītvā gata: | tena tadapi bhuktam | tasya dharmarucerna kadācidyato jātasya kukṡi: pūrṇa: | taddivasaṃ cāsya tenāhāreṇa trptirjātā | tasya ca grhapaternagaraṃ praviśato’bhimukhaṃ bhagavān bhikṡusaṃghaparivrta: saṃprāpta: | sa grhapatirbhagavata: kathayati-bhagavan, ahaṃ buddhapramukhaṃ bhikṡusaṃghamuddiśya pañcānāṃ bhikṡuśatānāṃ trptita: śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṡusaṃghaṃ bhoja- yiṡyāmīti | na ca me tatra bhikṡavo labdhā: | eko me bhikṡurdrṡṭa: | tena samākhyātaṃ buddhapramukhaṃ bhikṡusaṃghamantargrhaṃ upanimantraṇaṃ praviṡṭam | tasya mamaivaṃ cittamutpannam-eṡo’pi tāvadeko bhuṅktā- miti | yatastasya mamānupūrveṇa sarvaṃ tadannapānaṃ śakaṭaṃ dattam | tena sarvaṃ nipuṇato’bhyavahrtam | kiṃ bhagavan manuṡyo’tha vā amanuṡya: ? bhagavatābhihitam-grhapate, bhikṡu: sa dharmarucirnāmnā | prāmodyamutpādaya, adya sa tvadīyenānnapānnena trpto’rhattvaṃ sākṡātkariṡyati || atha bhagavān jetavanamabhyāgata: | bhagavān saṃlakṡayati-ko’sau dānapatirbhaviṡyati yo’sya dharmaruceretāvatā āhāreṇa pratidivasaṃ yogodvahanṃ kariṡyati ? yato’sya bhagavatā abhi- hitam-drṡṭastvayā dharmaruce mahāsamudra: | sa kathayati-no bhagavan | yato bhagavānāha-grhāṇa madīyaṃ cīvarakarṇikam, paścāt te’haṃ mahāsamudraṃ darśayāmi | yato dharmarucinā bhagavata- ścīvarakarṇiko’valambita:, paścādbhagavān vitatapakṡa iva haṃsarāja: sahacittotpādāt rddhyā dharmaruciṃ grhītvā samudrataṭamanuprāpta: | yasmiṃścāsya sthāne timitimiṃgilabhūtasyāsthiśakalā tiṡṭhati, tatra nītvā sthāpita: | uktaṃ cāsya-gaccha vatsa, manasikāraṃ cintaya | yato’sau dharmarucistāṃ samīkṡitumārabdha: | kimetat kāṡṭhaṃ syādathāsthiśakalā, atha phalakinī syāt | sa tasmād vyaktimalabhamāna: paryantamanveṡituṃ pravrtta: | vyaktiṃ copalabdham | sa itaścā- mutaśca tasyā anupārśvena tāṃ paryeṡamāṇa: śramamupagata: | na cāsya paryantamāsādayati | tasyaitadabhavat-nāhamasya vyaktiṃ jñāsyāmi kimetaditi, na ca paryantamāsādayiṡye | gacchāmi, asminnarthe bhagavantameva prcchāmi | yato’sau bhagavato’ntikaṃ gatvā bhagavantaṃ prcchati-kiṃ tadbhagavan ? nāhaṃ tasya vyaktimupalabhāmi | yato’sya bhagavānāha-vatsa, asthiśakalaiṡā | sa kathayati-bhagavan, evaṃvidho’sau sattvo yasyedrśī asthiśakalā ? bhagavatoktam-trpyasva dharmaruce bhavebhya:, trpyasva bhavopakaraṇebhya: | tavaiṡā asthiśakalā | dharmarucistaṃ śrutvā bhagavadvaco vyākulitacetā: kathayati-mamaiṡedrśī asthiśakalā ? tasyoktam-eṡā dharmaruce tavāsthiśakalā | tathāvidhamupaśrutya atīva saṃvigna: | yato’sya bhagavatā avavādo datta:-dharmaruce, idaṃ cedaṃ manasikuru | ityuktvā bhagavān vitatapakṡa iva rājahaṃsa rddhyā jetavanamanuprāpta: | atha dharmarucinā cintayatā manasikāramanutiṡṭhatā uṡmagatānyutpāditāni mūrdhāna: kṡāntayo laukikā agradharmā darśanamārgo bhāvanāmārga: | srotaāpattiphalaṃ prāptam | sakrdāgāmiphalamanāgāmiphalamarhattvaṃ prāptam | arhan saṃvrttastraidhātukavītarāga: samaloṡṭakāñcana @149 ākāśapāṇitalasamacitto’nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvi- tprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpa: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’- bhivādyaśca saṃvrtta: | samanvāhartumātmana: pūrvajātiṃ pravrtta:-kuto hyahaṃ cyuta:, kutropapanna iti | yata: paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca | tasyaitadabhavat-yadahaṃ bhagavatā na samanvāhrto’bhaviṡyam, anāgatāsvapi jātiṡu upasrto’bhaviṡyam | yata: saṃlakṡayati-anāgatāpyātmano jātisaṃtatirnirantaramanuparataprabandhena narakapretopapatti: | sa evaṃ saṃlakṡya duṡkarakārako bata me bhagavān | yadi ca bhagavatā mamaivaikasyārthe’nuttarā samya- ksaṃbodhiradhigatā syāt, tanmahaddhi upakrtaṃ syāt, prāgevānekeṡāṃ sattvasahasrāṇāmapāyagati- gamanamapanayati | tato’sau dharmarucirrddhyā jetavanamanuprāpto bhagavantaṃ darśanāya | tena khalu samayena bhagavānanekaśatāyā bhikṡuparṡada: purastānniṡaṇṇo’bhūt | dharmaṃ deśayati | athāsau dharmaruciryena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte nyaṡīdat | ekāntaniṡaṇṇo bhagavatā abhihita:-cirasya dharmaruce ? dharmarucirāha-cirasya bhagavan | bhagavānāha-sucirasya dharmaruce ? dharmarucirāha-sucirasya bhagavan | bhagavānāha- suciracirasya dharmaruce ? dharmarucirāha-suciracirasya bhagavan || yato bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ prcchanti-bhagavan dharma- rucirihaiva śrāvastyāṃ jāto’sminneva jetavane pravrajito na kutaścidāgato na kutracidgata: | ihaiva tiṡṭhan bhagavatā dharmarucirevamucyate-cirasya dharmaruce, sucirasya dharmaruce, suciracirasya dharmaruce | kiṃ saṃdhāya bhagavān kathayati ? evamukte bhagavān bhikṡūnāmantrayate sma-na bhikṡava: pratyutpannaṃ saṃdhāya kathayāmi | atītaṃ saṃdhāya kathayāmi | atītaṃ saṃdhāya mayaivamuktam | icchatha bhikṡavo’sya dharmaruce: pūrvikāṃ karmaplotimārabhya dharmikathāṃ śrotum ? etasya bhagavan kāla:, etasya sugata samayo yadbhagavān dharmarucimārabhya bhikṡūṇāṃ dharmikathāṃ kuryāt | bhagavata: śrutvā bhikṡavo dhārayiṡyanti || bhūtapūrvaṃ bhikṡavo’tīte’dhvani prathame’saṃkhyeye kṡemaṃkaro nāma tathāgato loka utpanno vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ ca buddho bhagavān | sa ca kṡemāvatīṃ rājadhānīmupaniśritya viharati | tasyāṃ ca kṡemāvatyāṃ kṡemo nāma rājā rājyaṃ kārayati | tasyāṃ ca kṡemāvatyāṃ rājadhānyāmanyatamo vaṇikśreṡṭhī prativasati | tenāsau kṡemaṃkara: samyaksaṃbuddha: ṡaṡṭiṃ traimāsān sārdhaṃ bhikṡusaṃghena sarvopakaraṇairupasthita: | yato’sau śreṡṭhī saṃlakṡayati-gacchāmi mahāsamudram | bhāṇḍaṃ samudānīya tasmācca ratnānyānīya saṃghe pañcavārṡikaṃ kariṡyāmīti | evaṃ saṃcintya bhāṇḍaṃ samudānīya grāmanigamapallīpattana- rājadhānīṡvanupūrveṇa cañcūryamāṇa: samudramanuprāpta: ghaṇṭāvaghoṡaṇaṃ krtvā sāmudreṇa yānapātreṇa mahāsamudramavatīrṇa: | asya tasmin mahāsamudre’vatīrṇasya kṡemaṃkara: samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvā nirupadhiśeṡe nirvāṇadhātau parinirvrta: | tasya parinirvrtasya vaśino bhikṡava: @150 parinirvrtā: | saptāhaparinirvrtasya śāsanamantarhitam | sa ca śreṡṭhī saṃsiddhayānapātreṇa devatā- mānuṡyaparigrhītena tasmānmahāsamudrāt tīrṇa: | uttīrya ca taṃ bhāṇḍaṃ śakaṭairuṡṭrairgobhirgardabhaiśca cotkṡipya anupūrveṇa saṃprasthita: | sa ca panthānaṃ gacchan prātipathikān prcchati-kiṃ bhavanto jānīdhvaṃ kṡemāvatyāṃ rājadhānyāṃ pravrtti: ? tairuktam-jānīma: | sa kathayati-asti kaścit kṡemāvatyāṃ rājadhānyāṃ kṡemaṃkaro nāma samyaksaṃbuddha: ? te kathayanti-parinirvrta: sa bhagavān kṡemaṃkara: samyaksaṃbuddha: sa ca tacchrutvā paraṃ khedamupagata: | saṃmūrchitaśca bhūmau patita: | tasmācca jalābhiṡekeṇa pratyāgataprāṇo jīvita utthāya bhūya: prcchati-kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṡṭhanti ? tairukta:-te’pi vaśino bhikṡava: parinirvrtā: | saptāhaparinirvrtasya ca buddhasya bhagavata: kṡemaṃkarasya samyaksaṃbuddhasya kṡemeṇa rājñā caityamalpe- śākhyaṃ pratiṡṭhāpitam | tena ca gatvā śreṡṭhinā janapadā: prṡṭā: | asti bhavantastasya bhagavato buddhasya kiṃcit stūpaṃ pratiṡṭhāpitam | tairuktam-asti, kṡemeṇa rājñā alpeśākhyaṃ caityaṃ pratiṡṭhāpitam | tasya etadabhavat-etaṃ mayā suvarṇaṃ kṡemaṃkaraṃ samyaksaṃbuddhaṃ uddiśyānītam | sa ca parinirvrta: | yannvahametenaiva suvarṇena tasyaiva bhagavataścaityaṃ maheśākhyataraṃ kārayeyam | evaṃ vicintya kṡemaṃ rājānaṃ vijñāpayati-mahārāja, idaṃ mayā suvarṇaṃ kṡemaṃkaraṃ samyaksaṃbuddhamuddi- śyānītam | sa ca bhagavān parinirvrta: | idānīṃ mahārāja yadi tvamanujānīyāt, ahametenaiva suvarṇenaitat tasya bhagavataścaityaṃ maheśākhyataraṃ kārayeyam | sa rājñā abhihita:-yathābhipretaṃ kuru | tato brāhmaṇā nagaraṃ prati nivāsina: saṃbhūya sarve tasya mahāśreṡṭhina: sakāśaṃ gatvā kathayanti-bho mahāśreṡṭhin, yadā kṡemaṃkaro buddho loke'nutpanna āsīt, tadā vayaṃ lokasya dakṡiṇīyā āsan | yadā tūtpanna:, tadā dakṡiṇīyo jāta: | idānīṃ tu tasya parinirvrtasya vayameva dakṡiṇīyā: | etat suvarṇamasmākaṃ gamyam | sa teṡāṃ kathayati-nāhaṃ yuṡmākametat suvarṇaṃ dāsyāmi | te kathayanti-yadyasmākaṃ na dāsyasi, na vayaṃ tava kāmakāraṃ dāsyāma: | te brāhmaṇā bahava:, śreṡṭhī cālpaparivāra: | teṡāṃ tathā vyutpadyatāṃ na lebhe taccaityaṃ yathepsitaṃ tena suvarṇena kārayitum | atha sa śreṡṭhī rājña: sakāśaṃ gatvā kathayati-mahārāja, taccaityaṃ na labhe brāhmaṇānāṃ sakāśādyathābhipretaṃ kārayitum | yato’sya rājñā svapuruṡo datta: sahasrayodhī | evaṃ ca rājñā svapuruṡa ājñapta:-yadyasya mahāśreṡṭhina: stūpamabhisaṃskurvata: kaścidapanayaṃ karoti sa tvayā mahatā daṇḍena śāsayitavya: | evaṃ deveti sahasrayodhī puruṡo rājña: pratiśrutya nirgata: | nirgamya ca tān brāhmaṇānevaṃ vadati-śrṇvantu bhavanta:, ahaṃ rājñāsya mahā- śreṡṭhina: svapuruṡo datta:-yadyasya stūpamabhisaṃskurvata: kaścidvighātaṃ kuryāt, sa tvayā mahatā daṇḍena śāsayitavya iti | yadi yūyamatra kiṃcid vighnaṃ kariṡyatha, ahaṃ vo mahatā daṇḍenānuśāsayiṡyāmi | te brāhmaṇā: sahasrayodhina: puruṡasyaivaṃ śrutvā bhītā: | yatastena mahāśreṡṭhinā saṃcintya yathaitat suvarṇaṃ tatraiva garbhasaṃsthaṃ syāt tathā kartavyamiti tasya stūpasya sarvaireva caturbhi: pārśvai: pratikaṇṭhukayā catvāri sopānāni ārabdhāni kārayitum | yāva- @151 danupūrveṇa prathamā meḍhī tato’nupūrveṇa dvitīyā tatastrtīyā meḍhī yāvadanupūrveṇāṇḍam | tathāvidhaṃ ca stūpasyāṇḍaṃ krtaṃ yatra sā yūpayaṡṭirabhyantare pratipāditā | paścāt tasyātinavāṇḍasyopari harmikā krtā | anupūrveṇa yaṡṭyāropaṇaṃ krtam | varṡasthāle mahāmaṇiratnāni tānyāropitāni | tatra ca kriyamāṇe sahasrayodhina: puruṡasyaivamutpannam-nātra kaścididānīṃ prahariṡyati | viśvastamanā: kenacitkāryeṇa janapadeṡu gata: | tena ca mahāśreṡṭhinā tasya stūpasya caturbhi: pārśvaiścatvāro dvārakoṡṭhakā māpitā:, caturbhi: pārśvaiścatvāri mahācaityāni kāritāni, tadyathā jātirabhisaṃbodhirdharmacakrapravartanaṃ parinirvāṇam | tacca stūpāṅgaṇaṃ ratnaśilābhiścitam | catvāraścopāṅgāścaturdiśaṃ māpitā: | puṡkariṇyaścaturdiśamanupārśvena māpitā: | tatra ca vividhāni jalajāni mālyāni ropitāni tadyathā utpalaṃ padmaṃ kumudaṃ puṇḍarīkaṃ sugandhikaṃ mrdugandhikam | vividhāni ca puṡkiriṇītīreṡu sthalajāni mālyāni ropitāni, tadyathā atimuktakaṃ campakapāṭalāvārṡikāmallikāsumanāyūthikā dhātuṡkārī | sarvartukālikā: puṡpaphalā: stūpapūjārtham | sthāvarā vrtti: prajñaptā: | stūpadāsā dattā: | śaṅkhapaṭahavādyāni tūryāṇi dattāni | ye tasmiṃścaitye gandhairdhūpairmālyaiśca cūrṇai: kārā: kurvanti | tasmāccādhiṡṭhānādviṡayāccāgamya janapadā gandhairmālyairdhūpaiścūrṇaistasmiṃścaitye kārāṃ kurvanti | yadi ca dakṡiṇo vāyurvāti, dakṡiṇena vāyunā sarvapuṡpajātīnāṃ gandhena taccaityamaṅgaṇaṃ cāsya sphuṭaṃ bhavatyanubhāvitam | evaṃ paścimena vāyunā, anupūrveṇāpi ca vāyunā | vāyatā vāyatā taccaityāṅgaṇaṃ ca tena vividhena gandhamālyena sphuṭaṃ bhavatyanubhāvitam | tasmiṃśca stūpe sarvajātakrtaniṡṭhite sahasrayodhī abhyāgata: | sa taṃ stūpaṃ drṡṭvā sarvajātakrtaniṡṭhitaṃ kathayati- asmiṃścaitye kārāṃ krtvā kimavāpyate ? yato’sau śreṡṭhī buddhodāharaṇaṃ pravrtta: kartum-evaṃ tribhirasaṃkhyeyairvīryeṇa vyāyamatā anuttarā bodhiravāpyate | sa taṃ śrutvā viṡādamāpanno hīno- tsāhatayā kathayati-nāhaṃ śakṡyāmi anuttarāṃ samyaksaṃbodhiṃ samudānayitum | tato’sau śreṡṭhī pratyekabuddhodāharaṇaṃ pravrtta: kartum-evaṃ sahasrayodhī tasyāpi varṇodāharaṇaṃ śrutvā viṡaṇṇa- cetā: kathayati-etāmapyahaṃ pratyekabodhiṃ na śakta: samudānayitum | tata: sa mahāśreṡṭhī śrāvakavarṇodāharaṇaṃ krtvā kathayati-asminnapi tāvat praṇidhatsva cittam | yata: sahasra- yodhyāha-tvayā punarmahāśreṡṭhin katamasyāṃ bodhau praṇidhānaṃ krtam ? tena mahāśreṡṭhinoktam- anuttarasyāṃ bodhau cittamutpāditam | sahasrayodhyāha-yadi tvayā anuttarasyāṃ bodhau citta- mutpāditam, ahaṃ tavaiva śrāvaka: syām | tvayāhaṃ samanvāhartavya: | yato’sya śreṡṭhī āha- bahukilbiṡakārī bata bhavān | kiṃ tu loke yadā tvaṃ buddhotpādaśabdaṃ śrutvā smrtiṃ prati- labhethā: | sa ca śreṡṭhī taṃ caityaṃ krtvā nirīkṡya pādayornipatya praṇidhānaṃ karoti- anena dānena mahadgatena buddho bhaveyaṃ sugata: svayaṃbhū: | tīrṇo’haṃ tārayeyaṃ janaughā- natāritā ye paurvakairjinendrai: ||1|| @152 bhagavānāha-yo’sau atīte’dhvani śreṡṭhī abhūt, ahameva sa tasmin samaye bodhi- sattvacaryāṃ vartāmi | yo’sau sahasrayodhī, eṡa eva dharmarucistena kālena tena samayena | idaṃ mama prathame’saṃkhyeye etasya dharmarucerdarśanam | tatsaṃdhāya kathayāmi-cirasya dharmaruce | yato dharmarucirājñāyāha-cirasya bhagavan || dvitīye dīpaṃkaro nāma samyaksaṃbuddho loka utpanno vidyācaraṇasamyaksaṃbuddha: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | atha dīpaṃkara: samyaksaṃbuddho janapadeṡu cārikāṃ caran dvīpāvatīṃ rājadhānīmanuprāpta: | dvīpāvatyāṃ rājadhānyāṃ dvīpo nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujana- manuṡyaṃ ca | tatra dīpena rājñā dīpaṃkara: samyaksaṃbuddha: sābhisaṃskāreṇa nagarapraveśenopani- mantrita: | tasya ca dīpasya rājño vāsavo nāma sāmantarājo’bhūt | tena tasya dūto’nupreṡita:- āgaccha, iha mayā dīpaṃkara: samyaksaṃbuddha: sābhisaṃskāreṇa nagarapraveśenopanimantrita: | tasya pūjāṃ kariṡyāma iti | tadā ca vāsavena rājñā dvādaśavarṡāṇi yajñamiṡṭvā yajñāvasāne rājñā pañca mahāpradānāni vyavasthāpitāni, tadyathā-sauvarṇakaṃ daṇḍakamaṇḍalu, sauvarṇā sapātrī, catūratnamayī śayyā, pañca kārṡāpaṇaśatāni, kanyā ca sarvālaṃkāravibhūṡitā | tena khalu samayena anyeṡu janapadeṡu dvau māṇavakau prativasata: | tābhyāṃ copādhyāyasakāśādvedādhyayanaṃ krtam | dharmatā ācāryasyācāryadhanamupādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayata: | tābhyāṃ ca śrutaṃ vāsavena rājñā pañca mahāpradānāni yajñāvasāne samudānītāni, yo brāhmaṇa: svādhyāyasaṃpanno bhaviṡyati sa lapsyatīti | tayoretadabhavat-gacchāvastatra, taṃ pradānaṃ pratigrhṇīva: | ko’smākaṃ tatra bahuśrutatamo vā svādhyāyatamo bhaviṡyatīti saṃcintya yena vāsavasya rājño mahānagaraṃ tena saṃprasthitau | tasya ca rājño devatayā ārocitam | yau etau dvau māṇavakau āgacchata: sumatiśca matiśca, anayordvayo: sumateretatpradānaṃ dada | yadevaṃ mahārāja tvayā dvādaśa varṡāṇi yajña iṡṭa:, asmāt puṇyaphalānmahattamapadasya sumatermāṇavakasya mahāpradānaṃ dāsyasi | sa rājā saṃlakṡyati-nūnametau mahātmānau yeṡāmarthāya devatā apyā- rocayanti | yato’sau rājā paśyati māṇavakau dūrata evāgacchantau prāsādikau abhirūpau | tau ca gatvā tatra yajñe brāhmaṇapaṅktiṡu prajñapteṡu āsaneṡu agrāsanamabhiruhyāvasthitau | yato rājā vāsavastau drṡṭvā evaṃ cintayati-yo’sau sumatirnāma mama devatairārocita:, sa eṡa bhaviṡyati | sa rājā tamagrāsanamupagamya sumatiṃ māṇavaṃ prcchati-bhavān sumati: ? tenoktam-aham | yato rājā vāsava: sumatiṃ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati | sumatirmāṇavaścatvāri mahāpradānāni grhṇāti daṇḍakamaṇḍaluprabhrtīni, ekaṃ kanyāpradānaṃ na pratigrhṇāti | sa kathayati-ahaṃ brahmacārī | yata: sā kanyā sumatiṃ māṇavaṃ prāsādikamabhirūpaṃ drṡṭvā lubdhā snehotpannā, taṃ sumatiṃ māṇavamevamāha-pratigrhṇa māṃ brāhmaṇa | sa kathayati-na śakyaṃ mayā pratigrhītum | yata: sā kanyā rājñā pradānabuddhyā parityaktā @153 na punargrhītā, sumatināpi māṇavenāpratigrhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā | sā tatra gatvā tadātmīyalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchati-asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva | sā tenopakrameṇa tadalaṃkārikaṃ suvarṇaṃ datvā devaśuśrūṡikā saṃvrttā | sa ca māṇavaka: sumatistāni catvāri mahāpradānāni grhya upādhyāyasakāśaṃ gata: | gatvā copādhyāyāya tāni catvāri mahāpradānānyanuprayacchati | tebhyaścopādhyāyastrīṇi pratigrhṇāti, kārṡāpaṇānāṃ tu pañca śatāni tasyaiva sumaterdadāti | sa ca sumatistasyāmeva rātrau daśa svapnānadrākṡīt-mahāsamudraṃ pibāmi, vaihāyasena gacchāmi, imau candrādityau evaṃmaharddhikau evaṃmahānubhāvau pāṇinā āmārṡṭi parimārṡṭi, rājño rathe yojayāmi rṡīn, śvetān hastina:, haṃsān, siṃhān, mahāśailaṃ parvatāniti | sa tān drṡṭvā pratibuddha: | pratibuddhasyaitadabhavat-ka eṡāṃ svapnānāṃ mama vyākaraṇaṃ kariṡyati ? tatra pañcābhijña rṡirnātidūre prativasati | atha sumatirmāṇava: saṃśayanirṇayanārthaṃ rṡe: sakāśaṃ gata: | sumatistasya rṡe: pratisaṃmodanaṃ krtvā svapnānākhyāyāha-kuruṡva me eṡāṃ svapnānāṃ nirṇayam | sa rṡirāha-nāhameṡāṃ svapnānāṃ vyākaraṇaṃ kariṡyāmi | gaccha dīpāvatīṃ rājadhānīm | tatra dīpena rājñā dīpaṃkaro nāma samyaksaṃbuddha: sābhisaṃskāreṇa nagarapraveśenopanimantrita: | sa eṡāṃ svapnānāṃ vyākaraṇaṃ kariṡyati | atha vāsavo rājā tasya dīpasya rājña: pratiśrutya aśītyamātyasahasraparivrto dīpāvatīṃ rājadhānīmanuprāpta: | tena ca dīpena rājñā saptamāddivasā- ddīpaṃkarasya samyaksaṃbuddhasya sābhisaṃskāreṇa nagarapraveśaṃ kariṡyāmīti sarvaviṡayādhi- ṡṭhānācca sarvapuṡpāṇāṃ saṃgrahaṃ kartumārabdha: | tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksaṃbuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdha: kartum, tasminneva divase sumatirapi tatraivāgata: | tatra rājñā sarvapuṡpāṇāṃ saṃgraha: kārita: | sā ca devopa- sthāyikā dārikā mālākārasakāśaṃ gatā-prayaccha me nīlotpalāni, devārcanaṃ kariṡyāmīti | mālākāra āha-adya rājñā sarvapuṡpāṇi grhītāni dīpaṃkaranagarapraveśasyārthe | sā kathayati- gacchata, punarapi tatra puṡkariṇyāṃ yadi matpuṇyairnīlotpalapadmamanuddhrtamāsādyeta | tatra puṡki- riṇyāṃ sumate: puṇyānubhāvāt sapta nīlapadmāni prādurbhūtāni | yata: sa mālākāro gata:, sa tāni paśyati | drṡṭvā ca dārikayā mālākārasyoktam-uddharaitāni padmāni | mālākāra: kathayati-nāhamuddhariṡyāmi | rājakulānmamopālambho bhaviṡyati | yata: sā kathayati-na | tvayā sarvapuṡpāṇyuddhrtya rājña: pūrvaṃ dattānyeva | mālākāra āha-dattāni | yata: sā dārikā kathayati-madīyai: puṇyairetāni prādurbhūtāni, prayacchoddhrtāni mama | mālākāra: kathayati- kathametāni praveśakāni bhaviṡyantyasaṃviditaṃ rājakulasya ? dārikā āha-uddharatu bhavān | ahamudakakumbhe prakṡiptaṃ praveśayiṡyāmi | tena mālākāreṇaivaṃ śrutvā tasyā dārikāyāstānyuddhrtya anupradattāni | sā tāni grhītvā udakakumbhe prakṡipya tatkumbhamudakasya pūrayitvā adhiṡṭhānaṃ gatā prasthitā | sa ca sumatistatsthānamanusaṃprāpta: | tasyaitadabhavat-kathamahaṃ buddhaṃ bhagavantaṃ @154 drṡṭvā nap ūjayāmi ? sa mālākāragrhāṇyanvāhiṇḍati sarvapuṡpānveṡaṇapara:, na ca kiṃci- dekapuṡpamāsādayati | paścādbāhyenādhiṡṭhānānnirgamya ārāmeṇārāmaṃ puṡpāṇi paryeṡamāṇa: paryaṭati, na caikapuṡpamāsādayati | atha paryaṭamānastadudyānaṃ saṃprāpta: | sā ca dārikā tasmā- dudyānāt tasya sumatermāṇavasyābhimukhamāgatā | yata: puṇyānubhāvena tāni nīlapadmāni tasmā- dudakakumbhādabhyudgatāni | yatastāni sumatirdrṡṭvā tasyā dārikāyā: kathayati-prayaccha mamaitāni padmāni | matsakāśādeṡāṃ niṡkrayaṃ pañcakārṡāpaṇaśataṃ grhāṇa | sā dārikā tasya summate: kathayati-tadā necchasi māṃ pratigrhītum | idānīṃ māṃ padmāni yācase | nāhaṃ dāsyāmi | evamuktvā taṃ sumatiṃ māṇavamuvāca-kimebhi: kariṡyasi ? sumatirāha-buddhaṃ bhagavantamarca- yiṡyāmi | paścāddārikā kathayati-kiṃ mama kārṡāpaṇai: krtyam ? evamahaṃ buddhāya dāsye, yadi tvameṡāṃ padmānāṃ pradānaphalena mamāpi jātyāṃ jātyāṃ patnīmicchasi, asya dānasya pradānakāle yadyevaṃ praṇidhānaṃ karoṡi-jātyāṃ jātyāṃ mama bhāryā syāditi | sumatirāha-vayaṃ dānābhiratā: svagarbharūpaparityāgaṃ svamāṃsaparityāgaṃ ca kurma: | tata: sā dārikā summate: kathayati-tvamevaṃ praṇidhānaṃ kuru, paścādyenābhyarthīyase, tasya māmanuprayacchethā: | evamukte tayā dārikayā tasya summate: pañca padmānyanupradattāni, ātmanā dve grhīte | gāthāṃ ca bhāṡate- praṇidhāṃ yatra kuryāstvaṃ buddhamāsādya nāyakam | tatra te’haṃ bhavet patnī nityaṃ sahadharmacāriṇī ||2|| tena rājñā tatra sarvamapagatapāṡāṇaśarkarakapālaṃ kāritamucchritadhvajapatākātoraṇamāmukta- paṭṭadāmaṃ gandhodakacūrṇapariṡiktam | nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantara- mapagatapāṡāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇamāmuktapaṭṭadāma gandhodakacūrṇapari- ṡiktam | sa ca rājā śataśalākaṃ chatraṃ grhītvā dīpaṃkarasya samyaksaṃbuddhasya pratyudgata: | evamevāmātyā: | evameva vāsavo rājā amātyai: saha pratyudgata: | dīpo rājā bhagavato buddhasya pādayornipatya vijñāpayati-bhagavan, adhiṡṭhānaṃ praviśa | yata: sa bhagavān bhikṡusaṃghapuraskrto- ‘dhiṡṭhānapraveśābhimukha: saṃprasthita: | sa ca rājā dīpa: śataśalākaṃ chatraṃ dīpaṃkarasya samya- ksaṃbuddhasya dhārayati | tathaivāmātyā:, vāsavo rājā amātyasahāya: | bhagavatā rddhyā tathā adhiṡṭhitaṃ yathā ekaika: saṃlakṡayati-ahaṃ bhagavataśchatraṃ dhārayāmīti | atha bhagavāṃstathāvidhayā śobhayā janamadhyamanuprāpta: | tatra bhagavatā sābhisaṃskāra indrakīle pādo vyavasthāpita: | yadaiva bhagavatā indrakīle pādo vyavasthāpita:, tadaiva samanantarakālaṃ prthivī ṡaḍvikāraṃ prakampitā-calitā pracalitā saṃpracalitā, vedhitā pravedhitā saṃpravedhitā | dharmatā ca buddhānāṃ bhagavatāṃ yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti, citrāṇyāścaryāṇyadbhuta- dharmā: prādurbhavanti-unmattā: svacittaṃ pratilabhante, andhāścakṡūṃṡi pratilabhante, badhirā: śrotraśravaṇasamarthā bhavanti, mūkā: pravyāharaṇasamarthā bhavanti, paṅgavo gamanasamarthā bhavanti, mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti, haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni @155 śithilībhavanti, janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante, vatsā dāmāni cchittvā mātrbhi: saṃgacchanti, hastina: krośanti, aśvā hreṡante, rṡabhā garjanti, śukasāri- kākokilajīvaṃjīvakā madhuraṃ nikūjanti, aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti, peḍākrtā alaṃkārā madhuraśabdānniścaranti, unnatā: prthivīpradeśā avanamanti, avanatāśconnamanti, apagatapāṡāṇaśarkarakapālāstiṡṭhanti, antarikṡāddevatā divyānyutpalāni kṡipanti, padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamāla- patrāṇi divyāni māndāravāṇi puṡpāṇi kṡipanti, pūrvo digbhāga unnamati paścimo’vanamati, paścima unnamati pūrvo’vanamati, dakṡiṇa unnamatyuttaro’vanamati, uttara unnamati dakṡiṇo’va- namati, Madhya unnamatyanto’vanamati, anta unnamati madhyo’vanamati | tatra ca dīpāvatyāṃ rājadhānyāmanekāni prāṇiśatasahasrāṇi puṡpairdhūpairgandhaiśca kārāṃ kurvanti | te’pi ca sumatiśca dārikā ca yena dīpaṃkara: samyaksaṃbuddhastenānugacchanti padmāni grhya | te ca tatra mahājana- kāyena pūjārthaṃ saṃparivrtasya bhagavata upaśleṡaṃ na labhante | bhagavān saṃlakṡayati-bahutaraṃ sumatirmāṇavo’smānmahājanakāyāt puṇyaprasavaṃ kariṡyati iti | matvā mahatīṃ tumulāṃ vātavrṡṭi- mabhinirmiṇoti | yatastena janakāyenāvakāśo datta: | labdhāvakāśaśca sumatirmāṇavo bhagavantamasecanakadarśanaṃ drṡṭvā atīva prasādajāta: | prasādajātena ca tāni pañca padmāni bhagavata: kṡiptāni | tāni ca bhagavatā dīpaṃkareṇa samyaksaṃbuddhena tathā adhiṡṭhitāni, yathā śakaṭīcakramātrāṇi vitānaṃ baddhvā vyavasthitāni | gacchato’nugacchanti, tiṡṭhato’nutiṡṭhanti | tathā drṡṭvā tayā dārikayā prasādajātayā dvau padmau bhagavata: kṡiptau | tau cāpi bhagavatā tathā adhiṡṭhitau yathā śakaṭīcakramātrau karṇasamīpe vitānaṃ baddhvā vyavasthitau | tatra ca pradeśe tumulena vātavarṡeṇa kardamo jāta: | paścāt sumatirmāṇavo buddhaṃ bhagavantaṃ sakardamaṃ prthivīpradeśa- mupagata: | tasmin sakardame prthivīpradeśe jātaṃ saṃtīrya bhagavata: purato gāthāṃ bhāṡate- yadi buddho bhaviṡyāmi bodhāya budhabodhana | ākramiṡyasi me pabhdyāṃ jaṭāṃ janmajarāntakām ||3|| tatastena dīpaṃkareṇa samyaksaṃbuddhena tasya sumatermāṇavasya jaṭāsu pādau vyavasthāpitau | tasya ca summate: prṡṭhato’nubaddha eva matirmāṇavastiṡṭhati | tena kupitenābhihitaṃ bhagavato dīpaṃ- karasya-paśya tāvadbho:, anena dīpaṃkareṇa samyaksaṃbuddhenāsya sumatermāṇavasya tiraścāṃ yathā padbhyāṃ jaṭā avaṡṭabdhā: | paścāt dīpaṃkareṇa samyaksaṃbuddhena sumatirmāṇavo vyākrta:- bhaviṡyasi tvaṃ nrbhavādvimukto mukto vibhurlokahitāya śāstā | śākyātmaja: śākyamunīti nāmnā trilokasāro jagata: pradīpa: ||4|| @156 yadā ca sa sumatirmāṇavo dīpaṃkareṇa samyaksaṃbuddhena vyākrta:, tatsamakālameva vaihā- yasaṃ saptatālānabhyudgata: | tāścāsya jaṭā: śīrṇā:, anyā: praviśiṡṭatarā jaṭā: prādurbhūtā: | sa vaihāyasastho mahatā janakāyena drṡṭa: | drṡṭvā ca praṇidhānaṃ krtam-yadā anenānuttarajñāna- madhigataṃ bhavet, tadāsya vayaṃ śrāvakā bhavema | sāpi ca dārikā praṇidhānaṃ karoti- praṇidhiṃ yatra kuryāstvaṃ buddhamāsādya nāyakam | tatra te’haṃ bhavetpatnī nityaṃ sahadharmacāriṇī ||5|| yadā bhavasi saṃbuddho loke jyeṡṭhavināyaka: | śrāvikā te bhaviṡyāmi tasmin kāla upasthite ||6|| khagasthaṃ māṇavaṃ drṡṭvā sahasrāṇi śatāni ca | śrāvakatvaṃ prārthayante sarve tatra hyenāgate ||7|| yadā bhavasi saṃbuddho loke jyeṡṭhavināyaka: | śrāvakāste bhaviṡyāmastasmin kāle hyupasthite ||8|| yadā ca sumatirmāṇavo dīpaṃkareṇa samyaksaṃbuddhena vyākrta:, tadāsya dīpena rājñā jaṭā grhītā: | vāsavo rājā kathayati-mamaitā jaṭā anuprayaccha | tatastasya dīpena rājñā anupradattā: | tena grhītvā gaṇitā: aśītirvālasahasrāṇi | tasya rājño’mātyā: kathayanti- deva, asmākamekaikaṃ vālamanuprayaccha | vayameṡāṃ caityāni kariṡyāma: | tena rājñā teṡāṃ bhrtyānāmekaiko vālo datta: | tairamātyai: svake vijite gatvā caityāni pratiṡṭhāpitāni | yadā sumatirmāṇavo’nuttarāyāṃ samyaksaṃbodhau vyākrta:, tadā dīpena rājñā vāsavena ca rājñā tairanekaiśca naigamajānapadai: sarvopakaraṇai: pravārito’nāgataguṇāvekṡatayā | tata: sa matirmāṇava ucyate-ahamanuttarasyāṃ samyaksaṃbodhau vyākrta:-tvayā kutra cittamutpāditam ? sa kathayati- kṡato’haṃ summate māṇava | sa kathayati-kathaṃ krtvā kṡato’si ? tata: sa kathayati-yadā tava dīpaṃkareṇa samyaksaṃbuddhena padbhyāṃ jaṭā avaṡṭabdhā:, tadā kupitena vāg niścāritā-dīpaṃ- kareṇa samyaksaṃbuddhena śrotriyasya jaṭā tiraścāṃ yathā padbhyāmavaṡṭabdhā: | yatastasya sumati: kathayati-āgacchasva, buddhasya bhagavato’ntike pravrajāva: | tatastau sumatirmatiśca dīpaṃkarasya samyaksaṃbuddhasya pravacane pravrajitau | sumatinā ca pravrajya trīṇi piṭakānyadhītāni, dharmeṇa parṡat saṃgrhītā | sa ca sumatirmāṇavaścyuta: kālagatastuṡite devanikāye upapanna: | mati- rmāṇavaścyuta: kālagato narakeṡūpapanna: || bhagavānāha-yo’sau vāsavo rājābhūt tena kālena tena samayena, sa rājā bimbisāra: | yāni tānyaśītiramātyasahasrāṇi tena kālena tena samayena, tānyetarhyaśītirdevatāsahasrāṇi | yo’sau dīpāvatīyako janakāya:, yāsau dārikā, eṡaiva sā yaśodharā | yo’sau sumati:, ahameva tasmin samaye bodhisattvacaryāyāṃ vartāmi | yo’sau mati:, eṡa eva sa dharmaruci: | @157 etaddvitīye’saṃkhyeye asya ca dharmarucermama ca darśanaṃ yadahaṃ saṃdhāya kathayāmi-cirasya dharmaruce, sucirasya dharmaruce || tasmādapyarvāk trtīye’saṃkhyeye krakucchando nāma samyaksaṃbuddho loka utpanno vidyā- caraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | tasyāṃ ca rājadhānyāmanyataro mahāśreṡṭhī prativasati | tena ca sadrśāt kulāt kalatramānītam | sa ca kalatrasahāya: krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: putro jāta: | sa ca grhapati: śrāddha: | tasya cārhan bhikṡu: kulāvavādako’sti | sa ca grhapatistāṃ patnīmevamāha-jāto’smākaṃ rṇadharo dhanahara: | gacchāmyahamidānīṃ bhadre vaṇi- gdharmāṇāṃ deśāntaraṃ bhāṇḍamādāya | sa ca vaṇiglokenāvrto dūrataraṃ gato bhāṇḍamādāya | yato’sya na bhūyaściramapyāgacchati | sa ca dāraka: kālāntareṇa mahān saṃvrtto’bhirūpo darśanīya: prāsādika: | tato’sau mātaraṃ prcchati-amba, kimasmākaṃ kulārthāgataṃ karma ? sā kathayati- vatsa, pitā tava āpaṇaṃ vāhayannāsīt | tata: sa dāraka āpaṇamārabdho vāhayitum | sā ca mātā asya kleśairbādhyamānā cintayituṃ pravrttā-ka upāya: syāt yadahaṃ kleśān vinoda- yeyam, na ca me kaścijjānīyāt ? tayā saṃcintyaivamadhyavasitam-evameva putrakāmahetostathā paricarāmi, yathā anenaiva me sārdhaṃ rogavinodakaṃ bhavati, naiva svajanasya śaṅkā bhaviṡyati | tatastayā vrddhayuvatī āhūya bhojayitvā dvi: tri: paścānnavena paṭenācchāditā | tasyā: sā vrddhā kathayati-kena kāryeṇaiva mamānuprasādādinā upakrameṇānupravrttiṃ karoṡi ? sā tasyā vrddhāyā viśvastā bhūtvā evamāha-amba, śrṇu vijñāpyam | kleśairatīva bādhye, priyatāṃ mamotpādya manuṡyānveṡaṇaṃ kuru, yo'bhyantara eva syānna ca śaṅkanīyo janasya | vrddhā kathayati-neha grhe tathāvidho manuṡya: saṃvidyate, nāpi praṇayavān kaścit praviśati, yo janasyāśaṅkanīyo bhavet | katama: sa manuṡyo bhaviṡyati yasyāhaṃ vakṡyāmi ? tata: sā vaṇikpatnī tasyā vrddhāyā: kathayati-yadyanyo manuṡya evaṃvidhopakramayukto nāsti, eṡa eva me putro bhavati, naiṡa lokasya śaṅkanīyo bhaviṡyati | tasyāstayā vrddhayā abhihitam-kathaṃ nu putreṇa sārdhaṃ ratikrīḍāṃ gami- ṡyasi ? yuktaṃ syādanyena manuṡyeṇa sārdhaṃ ratikrīḍāmanubhavitum | tata: sā vaṇikpatnī kathayati- yadyanyo’bhyantaro manuṡyo na saṃvidyate, bhavatu eṡa eva me putra: | tayā vrddhayā abhihitam- yathepsitaṃ kuru | tata: sā vrddhayuvatī tasya vaṇija: putrasyaivāgamya prcchati-vatsa, taruṇo’si rūpavāṃśca | kiṃ pratiṡṭhito’syārthena ? tena tasyā abhihitam-kimetat ? tata: sā vrddhā kathayati-bhavānevamabhirūpaśca yuvā ca asmin vayasi taruṇayuvatyā sārdhaṃ śobhethā: krīḍan raman paricārayan | kimeva kāmabhogaparihīnastiṡṭhasi ? vaṇigdārakastaṃ śrutvā lajjāvyapatrāpya- saṃlīnacetāstasyā vrddhāyāstadvacanaṃ nādhivāsayati | tata: sā vrddhā evaṃ dvirapi trirapi tasya dārakasya kathayati-taruṇayuvatistavārthe kleśairbādhyate | sa vaṇigdārako dvirapi trirapyucyamāna- stasyā vrddhāyā: kathayati-amba, kiṃ tasyāstaruṇayuvatyā: saṃnimitte kiṃcidabhihritam ? tata: @158 sā vrddhā kathayati-uktaṃ tasyā mayā tannimittam | tayā mama nimitte na pratijñātam | sā ca dārikā hrīvyapatrāpyagrhītā na kiṃcidvakṡyati | na ca śarīramāvrtaṃ kariṡyati | na tvayā tasyā vā anveṡaṇe yatna: karaṇīya: | tatastena vaṇigdārakeṇa tasyā vrddhāyā abhihitam- kutrāsmākaṃ saṃgataṃ bhaviṡyati ? tayā abhihitam-madīye grhe | tenoktam-kutrāvakāśe tava grham ? tato’sya tayā vrddhayā grhaṃ vyapadiṡṭam | sā ca vrddhā tasyā vaṇikpatnyā: sakāśaṃ gatvā kathayati-icchāpita: sa vo’yaṃ dāraka: | sā kathayati-kutrāvakāśe saṃgataṃ bhaviṡyati ? madīye grhe | sa ca dāraka: kāryāṇi krtvā grhaṃ gata: | anupūrveṇa bhuktvā tasyā mātu: kathayati-gacchāmyaham | vayasyagrhe svapsye | tato’sya mātrāpyanujñātam-gaccha | sa dārako labdhānujñastasyā vrddhāyā grhaṃ gata: | tasya dārakasya tasmin grhe gatasya ratikrīḍākālamā- gamayamānasya tiṡṭhato niśikālamapratyabhijñātam | rūpe kāle sā mātā asya vaṇigdārakasya tasminneva grhe ratikrīḍāmanubhavanārthaṃ tatraiva gatā | gatvā ca tasmin grhe vikālamavyaktiṃ vibhāvyamāne rūpākrtau nirgūḍhenopacārakrameṇa ratikrīḍāṃ putreṇa sārdhamanubhavituṃ pravrttā pāpa- kenāsaddharmeṇa | sā ca parikṡīṇāyāṃ rātrau anubhūtaratikrīḍā satamondhakāre kālāyāmeva rajanyā- mavibhāvyamānarūpākrtau svagrhaṃ gacchati | sa cāpi vaṇigdārako ratikrīḍāmanubhūya prabhā- tāyāṃ rajanyāṃ bhāṇḍāvāriṃ gatvā kuṭumbakāryāṇi karoti | evaṃ dvirapi trirapi | tatra vrddhāyā grhe ratikrīḍāmanubhavaṃśca cirakālamevaṃ vartamānena ratikrīḍākrameṇa tasya dārakasya sā mātā cintayituṃ pravrttā-kiyatkālamanyadgrhamahamevamavibhāvyamānarūpā ratikrīḍāmanubhaviṡyāmi ? yannvahamasyaitat ratikrīḍākramaṃ tathāvidhaṃ krameṇa saṃvedayeyam, yathā ihaiva grhe ratikrīḍā bhavet | iti saṃcintya tatraiva vrddhāgrhe gatvā ratikrīḍāṃ putreṇa sārdhamanubhūya rajanyā: kṡaye satamondhakārakāle tasya dārakasyoparimaṃ prāvaraṇaṃ nivasyātmanīyāṃ ca śirottarapaṭṭikāṃ tyaktvā svagrhaṃ gatā | sa ca dāraka: prabhātakāle tāṃ paṭṭikāṃ śirasi mañcasyāvatiṡṭhantīṃ saṃpaśyati | ātmīyāmevopariprāvaraṇapotrīmalabhamānastatraiva tāṃ paṭṭikāṃ saṃlakṡya tyaktvā bhāṇḍāvārīṃ gatvā yugalamanyaṃ prāvrtya svagrhaṃ gata: | tatra ca gata: saṃpaśyati tamevātmīyaṃ prāvaraṇaṃ tasyā mātu: śirasi prāvrtam | drṡṭvā ca tāṃ mātaraṃ prcchati-amba kuto’yaṃ tava śirasi prāvaraṇo’bhyāgata: ? yatastayā abhihitam-adyāpyahaṃ tavāmbā ? evaṃ cirakālaṃ tava mayā sārdhaṃ kāmān pari- bhuñjato’dyāpyahaṃ tava saivāmbā ? yata: sa vaṇigdārakastathāvidhaṃ mātrvacanamupaśrutya saṃmūḍho vihvala- cetā bhūmau nipatita: | tatastayā sa mātrā ghaṭajalapariṡekeṇāvasikta: | sa jalapariṡekāva- sikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate-kimevaṃ khedamupāgatastvam ? asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva | n ate viṡāda: karaṇīya: | sa dārakastasyā: katha- yati-kathamahaṃ khedaṃ na kariṡyāmi saṃmohaṃ vā, yena mayā evaṃvidhaṃ pāpakaṃ karma krtam ? tata: sa tayābhihita:- n ate mana: śūkamasminnarthe utpādayitavyam | panthāsamo mātrgrāma: | yenaivaṃ hi yathā pitā gacchati, putro’pi tenaiva gacchati | na cāsau panthā putrasyānugacchato doṡakārako @159 bhavati, evameva mātrgrāma: | tīrthasamo’pi ca mātrgrāma: | yatraiva hi tīrthe pitā snāti, putro’pi tasmin snāti, na ca tīrthaṃ putrasya snāyato doṡakārakaṃ bhavati | evameva mātrgrāma: | api ca pratyanteṡu janapadeṡu dharmataivaiṡā yasyāmeva pitā asaddharmeṇābhigacchati, tāmeva putro’pyadhigacchati | evamasau vaṇigdārako mātrā bahuvidhairanunayavacanairvinītaśokastayā mātrā tasmin pātake’saddharme puna: punaratīva saṃjātarāga: pravrtta: | tena ca śreṡṭhinā grhe lekhyo'nupreṡita: | bhadre, dhīrorjita- mahotsāhā bhavasva | ahamapi lekhānupadamevāgamiṡye | sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravrttā-mahāntaṃ kālaṃ mama tasyāgamanamudīkṡamāṇāyā: | tadā nāgata: | idānīṃ mayā evaṃ vidhenopakrameṇa putraṃ ca paricaritvā sa cāgamiṡyati | ka upāya: syāt yadahaṃ tamihāsaṃprāptameva jīvitāt vyaparopayeyam ? iti saṃcintya taṃ putramāhūya kathayati-pitrā te lekhyo’nupreṡita: āgamiṡyatīti | jānase’smābhiridānīṃ kiṃ karaṇīya- miti ? gacchasva, pitaramasaṃprāptameva ghātaya | sa kathayati-kathamahaṃ pitaraṃ ghātayiṡye ? yadā asau na prasahate pitrvadhaṃ kartum, tadā tayā mātrā bhūyo’nuvrttivacanairabhihita:-tasyānu- vrttivacanairucyamānasya kāmeṡu saṃraktasyādhyavasāyo jāta: pitrvadhaṃ prati | kāmān khalu pratisevato na hi kiṃcit pāpakaṃ karmākaraṇīyamiti vadāmi | tatastenoktam-kenopāyena ghātayāmi ? tayā abhihitam-ahamevopāyaṃ saṃvidhāsye | ityuktvā viṡamādāya samitāyāṃ miśrayitvā maṇḍilakān paktvā anye’pi ca nirviṡā: paktā: | yatastaṃ dārakamāhūya kathayati- gacchasva | amī saviṡā maṇḍilakā nirviṡāśca | grhya pitrsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṡān maṇḍilakān prayacchasva, ātmanā ca nirviṡān bhakṡaya | tata: sa dārakastena lekhavāhikamanuṡyeṇa sārdhaṃ tān maṇḍilakān grhya gata: pitrsakāśam | āgamya pitā asya atīva taṃ putraṃ drṡṭvā abhirūpaprāsādikaṃ maheśākhyaṃ prāmodyaṃ prāpta: | sahyāsahyaṃ prṡṭvā teṡāṃ vaṇijāmākhyāti-ayaṃ bhavanto’smākaṃ putra: | yadā tena dārakeṇa saṃlakṡitaṃ sarvatra ahamanena pitrā pratisaṃvedita iti, tatastaṃ pitaramāha-tāta, ambayā maṇḍilakā: praheṇaka- manupreṡitam | tattāta: paribhuñjatu | paścāttena pitrā sārdhamekaphalāyāṃ bhuñjatā tasya pitu: saviṡā maṇḍilakā dattā:, ātmanā nirviṡā: prabhakṡitā: | yato’sya pitā tān saviṡān maṇḍilakān bhakṡayitvā mrta: | tasya ca pitu: kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṃ karma kurvāṇo’bhiśaṅkito vā pratisaṃvedito vā | paścāttairiṡṭa- snigdhasuhrdbhirvaṇigbhi: śocayitvā yattattu kiṃcittasya vaṇijo bhāṇḍamāsīddhiraṇyasuvarṇaṃ vā, tattasya dārakasya dattam | sa dārakastaṃ bhāṇḍaṃ hiraṇyasuvarṇaṃ paitrkaṃ grhya svagrhamanuprāpta: | tasya ca gatasya svagrhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchati, anabhiratarūpā ca taṃ putraṃ vadati-kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṡyāma: ? yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśa- krameṇa ni:śaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇa: sukhaṃ prativasema | tatastau grhaṃ tyaktvā @160 mitrasvajanasaṃbandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca grhya anyaviṡayāntaraṃ gatau | tatra gatvā janapadeṡu vikhyāpayamānau jāyāpatikamiti rati- krīḍāmanubhavamānau vyavasthitau | yāvadarhan bhikṡu: kenacit kālāntareṇa janapadacārikāṃ caran tamadhiṡṭhānamanuprāpta: | tena tatra piṇḍapātamanvāhiṇḍatā vīthyāṃ niṡadya ayaṃ vaṇigdharmaṇā saṃvyavahāramāṇa: sa dārako drṡṭa: | drṡṭvā cārogyayitvā cābhibhāṡyokta:-mātuste kuśalam ? sa ca dārakastamarhantaṃ tathā abhivadamānamupaśrutya saṃbhinnacetā: svena duścaritena karmaṇā śaṅkitamanāścintayituṃ pravrtta: | sa vicintya mātrsakāśaṃ gatvā saṃvedayati-yatirabhyāgata:, yo’sau asmadgrhamupasaṃkrāmati, eṡa sa ihādhiṡṭhāne pratisaṃvedayiṡyati eṡā asya dārakasya māteti | vayaṃ ceha jāyāpatikamiti khyātau | kathameṡa śakyaṃ ghātayitum ? tatastayo: saṃcintya taṃ grhamenamupanimantrayitvā bhuñjānaṃ ghātayāma: | tatastayorevaṃ saṃcintya so’rhan bhikṡurantargrhamupanimantrayitvā bhojayitumārabdha: | sa dārako gūḍhaśastro bhūtvā arhantaṃ bhoja- yituṃ mātrā saha nirjanaṃ grhaṃ krtvā sa cārhadbhikṡurbhuktvā tasmādgrhādviśrabdhacārakrameṇa prati- nirgata: | tatastena dārakeṇainamantargrhaviśrabdhacārakramamavekṡya nirgacchantaṃ parāprṡṭhībhūtvā śarīre- ‘sya śastraṃ nipātya jīvitād vyaparopayati | kāmāśca lavaṇodakasadrśā: | yathā yathā sevyanti, tathā tathā trṡṇā vrddhimupayāti | tasya dārakasya sā mātā taṃ putramasaddharmeṇānuvartamānā tasminnevādhiṡṭhāne śreṡṭhiputreṇa sārdhaṃ pracchannakāmā asaddharmeṡu saktacittā jātā | tasya dārakasya tathāvidha upakrama: pratisaṃvidita: | tatastena tasya māturuktam-amba nivartasvedrśā- ddoṡāt | sā ca tasmin śreṡṭhiputre saṃraktacittā dvirapi trirapyucyamānā na nivartate | tata- stena niṡkoṡamasiṃ krtvā sā mātā jīvitādvyaparopitā | yadā tasya trīṇyānantaryāṇi paripūrṇāni, tadā devatābhirjanapadeṡvārocitam-pāpa eṡa pitrghātako’rhaddhātako mātr- ghātakaśca | trīṇyanenānantaryāṇi narakakarmasaṃvartanīyāni karmāṇi krtānyupacitāni | tata- stenādhiṡṭhānajanena tacchrutvā tadadhiṡṭhānānnirvāsita: | sa yadā nirvāsitastasmādadhiṡṭhānāt tadā cintayituṃ pravrtta:-asti cāsya buddhaśāsane kaścidevānunaya: ? evaṃ manasi krtam-gacchāmi, idānīṃ pravrajāmīti | sa ca vihāraṃ gatvā bhikṡusakāśamupasaṃkramya evaṃ kathayati-ārya, pravrajeyam | tatastena bhikṡuṇā uktam-mā tāvat pitrghātako- ‘si ? tena bhikṡurabhihita:-asti mayā ghātita: pitā | tata: puna: prṡṭa:-māṃ tāvanmātrghātako’si ? tenoktam-ārya, ghātitā mayā mātā | sa bhūya: prṡṭa:-mā tāvadarha- dvadhaste krta: ? tata: sa kathayati-arhannapi ghātita: | tatastena bhikṡuṇā abhihita:-ekaikena eṡāṃ karmāṇāmācaraṇānna pravrajyārho bhavasi, prāgeva samastānām | gaccha vatsa, nāhaṃ pravrāja- yiṡye | tata: sa puruṡo’nyasya bhikṡo: sakāśamupasaṃkramya kathayati-ārya pravrajeyam | tatastenāpi bhikṡuṇā anupūrveṇa prṡṭvā pratyākhyāta: | tata: paścādanyasya bhikṡo: sakāśaṃ gata: | tamapi tathaiva pravrajyāmāyācate | tenāpi tathā anupūrvakrameṇa prṡṭvā pratyākhyāta: | sa yadā @161 dvirapi trirapi pravrajyāmāyācamāno’pi bhikṡubhirna pravrājita:, tadā amarṡajātaścintayituṃ pravrtta:-yā api sarvasādhāraṇā pravrajyā, tāmahamapyāyācanna labhāmi | tatastena tasmin vihāre śayitānāṃ bhikṡūṇāmagnirdatta: | tasmin vihāre’gniṃ datvā anyatra vihāraṃ gata: | tatrāpi gatvā bhikṡūṇāmupasaṃkramya pravrajyāmāyācate | tairapi tathaivānupūrveṇa prṡṭvā pratyākhyāta: | tatrāpi tena tathaiva pratihatacetasā agnirdatta: | tatrāpi vihāre bahavo bhikṡava: śaikṡāśaikṡāśca dagdhā: | evaṃ tasyānekān vihārān dahata: sarvatra śabdo visrta:-evaṃvidhaścaivaṃvidhaśca pāpakarmakārī puruṡo bhikṡubhya: pravrajyāmalabhan vihārān bhikṡūṃśca dahatīti | sa ca puruṡo’nyavihāraṃ prasthita: | tatra ca vihāre bodhisattvajātīyo bhikṡu: prativasati trpita: | tena śrutaṃ sa evaṃ duṡkarakarmakārī puruṡa ihāgacchatīti | yata: sa bhikṡustasya puruṡasyāsaṃprāptasyaiva tasmin vihāre pratyudgata: | sa taṃ puruṡaṃ sametya kathayati-bhadramukha, kimetat ? yato’sya puruṡeṇoktam-ārya, pravrajyāṃ na labhāmi | tatastena bhikṡuṇā uktam-āgaccha vatsa, ahaṃ te pravrājayāmīti | paścāt tena bhikṡuṇā tasya puruṡasya śiro muṇḍāpayitvā kāṡāyāṇi vastrāṇi dattāni | paścāt sa puruṡa: kathayati-ārya, śikṡāpadāni me’nuprayaccha | tatastena bhikṡuṇā ukta:- kiṃ te śikṡāpadai: prayojanam ? evaṃ sarvakālaṃ vadasva-namo buddhāya, namo dharmāya, nama: saṃghāyeti | paścāt sa bhikṡustasya puruṡasya dharmadeśanāmārabdha: kartum-tvamevaṃvidha ścaivaṃvidhaśca pāpakarmakārī sattvo yadi kadācidbuddhaśabdaṃ śrṇoṡi, smrtiṃ pratilabhethā: | athāsau tripiṭho bhikṡuścyuta: kālagato deveṡūpapanna: | sa cāpi puruṡaścyuta: kālagato narakeṡūpapanna: || yato bhagavānāha-kiṃ manyadhve bhikṡava: ? yo’sau atīte’dhvani bhikṡu: tripiṭa āsa, ahameva sa tena kālena tena samayena | yo’sau pāpakarmaṃkārī sattvo mātāpitrarhaddhātaka:, eṡa eva dharmaruci: | idaṃ mama trtīye’saṃkhyeye’sya dharmarucerdarśanam | tadahaṃ saṃdhāya kathayāmi- cirasya dharmaruce, sucirasya dharmaruce, suciracirasya dharmaruce | yāvacca mayā bhikṡavastribhi- rasaṃkhyeyai: ṡaḍbhi: pāramitābhiranyaiśca duṡkaraśatasahasrairanuttarā samyaksaṃbodhi: samudānītā, tāvadanena dharmarucinā yadbhūyasā narakatiryakṡu kṡapitam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || dharmarucyavadānamaṡṭādaśam || @162 19 jyotiṡkāvadānam | buddho bhagavān rājagrhe viharati veṇuvane kalandakanivāpe | rājagrhe nagare subhadro nāma grhapati: prativasati āḍhyo mahādhano mahābhoga: | so’tyarthaṃ nirgrantheṡvabhiprasanna: | tena sadrśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: kālāntareṇa patnī āpannasattvā saṃvrttā | bhagavān pūrvāhṇe nivāsya pātracīvaramādāya rājagrhaṃ piṇḍāya prāvikṡat | rājagrhaṃ piṇḍāya caran yena subhadrasya grhapaterniveśanaṃ tenopasaṃkrānta: | adrākṡīt subhadro grhapatirbhagavantaṃ dūrādeva | drṡṭvā ca puna: patnīmādāya yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavantamidamavocat-bhagavan, iyaṃ me patnī āpannasattvā saṃvrttā | kiṃ janayiṡyatīti | bhagavānāha-grhapate, putraṃ janayiṡyati, kulamuddyotayiṡyati, divyamānuṡīṃ śriyaṃ pratyanubhaviṡyati, mama śāsane pravrajya sarvakleśaprahāṇā- darhattvaṃ sākṡātkariṡyati | tena bhagavata: śucina: praṇītasya khādanīyabhojanīyasya pātrapūro datta: | bhagavānārogya ityuktvā piṇḍapātamādāya prakrānta: | tasya nātidūre bhūrikastiṡṭhati | sa saṃlakṡayati-yadapyasmākamekaṃ bhikṡākulam, tadapi śramaṇo gautamo’nvāvartayati | gacchāmi, paśyāmi kiṃ śramaṇena gautamena vyākrtamiti | sa tatra gatvā kathayati-grhapate, śramaṇo gautama āgata āsīt ? āgata: | kiṃ tena vyākrtam ? ārya, mayā tasya patnī darśitā- kiṃ janayiṡyati ? sa kathayati-putraṃ janayiṡyati, kulamuddyotayiṡyati, divyamānuṡīṃ śriyaṃ pratyanubhaviṡyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkariṡyatīti | sa bhūriko gaṇitre krtāvī śvetavarṇāṃ grhītvā gaṇayitumārabdha:-paśyati yathā bhagavatā vyākrtaṃ tatsarvaṃ tathaiva | sa saṃlakṡayati-yadi anusaṃvarṇayiṡyāmyaham, grhapatirbhūyasyā mātrayā śramaṇasya gautamasyābhipraśaṃsyati | tadatra kiṃcid saṃvarṇayitavyaṃ kiṃcit vivarṇayitavyamiti viditvā hastau saṃparivartayati, mukhaṃ ca vibhaṇḍayati | subhadro grhapati: kathayati-ārya, kiṃ hastau saṃparivartayasi mukhaṃ ca vibhaṇḍayasīti ? sa kathayati-grhapate, atra kiṃcit satyaṃ satyaṃ kiṃcinmrṡā | ārya, kiṃ satyaṃ kiṃ vā mrṡā ? grhapate, yadanenoktaṃ putraṃ janayiṡyatīti, idaṃ satyaṃ kathayati | kulamuddyotayiṡyatītīdamapi satyam | agrajyotiriti saṃjñā | mandabhāgya: sa sattvo jātamātra evāgninā kulaṃ dhakṡyati | yat kathayati-divyamānuṡīṃ śriyaṃ pratyanubhaviṡyatīti, idaṃ mrṡā | grhapate, asti kaścit tvayā drṡṭo manuṡyabhūto divyamānuṡīṃ śriyaṃ pratyanubhavan ? yatkathayati- mama śāsane pravrajiṡyatīti, idaṃ satyam | yadā asya na bhaktaṃ na vastram, tadā niścayena śramaṇasya gautamasyāntike pravrajiṡyati | sarvakleśaprahāṇādarhattvaṃ sākṡātkariṡyatīti, idaṃ mrṡā | śramaṇasyaiva tāvadgautamasya sarvakleśaprahāṇādarhattvaṃ nāsti, prāgevāsya bhaviṡyatīti | subhadro viṡādamāpanna: kathayati-ārya, atra mayā kathaṃ pratipattavyamiti ? bhūrika: kathayati- grhapate, vayaṃ pravrajitā: śamānuśikṡā: | tvameva jānīṡe | ityuktvā prakrānta: | subhadra: saṃlakṡayati-sarvathā parityājyo’sau iti viditvā sa bhaiṡajyaṃ dātumārabdha: | caramabhaviko’sau @163 sattva: | tadasya bhaiṡajyārthāya syāditi | sa tasyā vāmakukṡiṃ marditumārabdha: | sa garbho dakṡiṇaṃ kukṡiṃ gata: | subhadro dakṡiṇakukṡiṃ marditumārabdha: | sa vāmaṃ kukṡiṃ gata: | asthāna- metadanavakāśo yaccaramabhavika: sattvo’ntarāducchidya kālaṃ kariṡyati aprāpte āśravakṡaye | sā grhapatipatnī kukṡiṇā mrdyamānena vikroṡṭumārabdhā | prātiveśyai: śrutam | te tvaritatvaritaṃ gatā: prcchanti-bhavanta:, kimiyaṃ grhapatipatnī virauti ? subhadra: kathayati-kukṡimatyeṡā | nūnamasyā: prasavakāla iti | te prakrāntā: | subhadra: saṃlakṡayati-na śakyamasyā atropasaṃkramaṃ kartum | araṇyaṃ nayāmīti | sā tenāraṇyaṃ nītvā tathopakrāntā yathā kālagatā | sa tāṃ pracchannaṃ grhamānīya suhrtsaṃbandhibāndhavānāṃ prātiveśakānāṃ ca kathayati-bhavanta:, patnī me kālagateti | te vikroṡṭamārabdhā: | sā tairvikrośadbhirnīlapītalohitāvadātairvastrai: śibikā- malaṃkrtya śītavanaṃ śmaśānamabhinirhrtā | nirgranthai: śrutam-te hrṡṭatuṡṭapramuditāśchatrapatākā ucchrayitvā rājagrhasya nagarasya rathyāvīthīcatvaraśrṅgāṭake upāhiṇḍamānā ārocayanti- śrṇvantu bhavanta: | śramaṇena gautamena subhadrasya grhapate: patnī vyākrtā-putraṃ janayiṡyati, kulamuddyotayiṡyati, divyamānuṡīṃ śriyaṃ pratyanubhaviṡyati, mama śāsane pravrajya sarvakleśaprahāṇā- darhattvaṃ sākṡātkariṡyati | sā ca kālagatā śītavanaśmaśānamabhinirhrtā | yasya tāvadvrkṡamūlameva nāsti, kutastasya śākhāpatraphalaṃ bhaviṡyatīti ? atrāntare nāsti kiṃci- dbuddhānāṃ bhagavatāmajñātamadrṡṭamaviditamavijñātam | dharmatā khalu buddhānāṃ bhagavatāṃ mahā- kāruṇikānāṃ lokānugrahapravrttānāmekārakṡāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśa- lānāṃ caturoghottīrṇānāṃ [catu]rrddhipādacaraṇatalasupratiṡṭhitānāṃ caturṡu saṃgrahavastuṡu dīrgharātrakrtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṡaḍaṅgasamanvāgatānāṃ ṡaṭpāramitāparipūrṇānāmasaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānāmaṡṭāṅga- mārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṡṭānāṃ trī rātre: trirdivasasya buddhacakṡuṡā lokaṃ vyavalokya jñānadarśanaṃ pravartate-ko hīyate, ko vardhate, ka: krcchraprāpta:, ka: saṃkaṭaprāpta:, ka: saṃbādhaprāpta:, ka: krcchrasaṃkaṭasaṃbādhaprāpta:, ko'pāyanimna:, ko’pāyapravaṇa:, ko’pāyaprāgbhāra:, kamahamapāyā- duddhrtya svarge mokṡe ca pratiṡṭhāpayeyam, kasyānavaropitāni kuśalamūlānyavaropayeyam, kasyāva- ropitāni paripācayeyam, kasya paripakvāni vimocayeyam | āha ca- apyevātikramedvelāṃ sāgaro makarālaya: | na tu vaineyavatsānāṃ buddho velāmatikramet ||1|| iti | atha bhagavānanyatarasmin pradeśe smitamakārṡīt | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastādgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhavamutpalaṃ padma @164 mahāpadmaṃ narakaṃ gatvā ye uṡṇanarakāsteṡu śītībhūtā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabdhā: | teṡāmevaṃ bhavati-kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvi- danyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavān nirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvā evaṃ bhavati-na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva:, asyānubhāvādasmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājakāyikān devāṃstrāyastriṃśān yāmāṃstuṡitā- nnirmāṇaratīn paranirmitavaśavartino brahmakāyikān brahmapurohitān mahābrahmaṇa: parīttābhā- napramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhān śubhakrtsnānanabhrakān puṇyaprasavān brhatphalānatapān surḍśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātme- tyuddhoṡayanti | gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||2|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||3|| atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | bhagavata āsye’ntarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha- nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantā- ddivākareṇodayatā yathaiva ||4|| gāthāśca bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||5|| tatkālaṃ svayamadhigamya dhīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||6|| @165 nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti dhīrā: | yasyārthe smitamupadarśayanti nāthā- staṃ śrotuṃ samabhilaṡanti te janaughā: ||7|| iti || bhagavānāha-evametadānanda, evametat | nāhetupratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | gaccha ānanda, bhikṡūṇāmārocaya-tathāgato bhikṡava: śmaśānacārikāṃ gantukāma: | yo yuṡmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum, sa cīvarakāṇi grhṇātu | evaṃ bhadantetyāyuṡmānānando bhagavata: pratiśrutya bhikṡūṇāmārocayati- tathāgata āyuṡmanta: śmaśānacārikāṃ gantukāma: | yo yuṡmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum, sa cīvarakāṇi grhṇātu | evamāyuṡmanniti te bhikṡava: sarve saṃśrutya bhagavatsakāśamupagatā: | atha bhagavān dānto dāntaparivāra: śānta: śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro’rhannarhatparivāro vītarāgo vītarāgaparivāra: prāsādika: prāsādikaparivāro vrṡabha iva gogaṇaparivrto gajarāja iva kalabha- gaṇaparivrta: siṃha iva daṃṡṭagaṇaparivrto haṃsarāja iva haṃsagaṇaparivrta: suparṇīva pakṡigaṇa- parivrto vipra iva śiṡyagaṇaparivrta: suvaidya ivāturagaṇaparivrta: śūra iva yodhagaṇaparivrto deśika ivādhvagaṇaparivrta: sārthavāha iva vaṇiggaṇaparivrta: śreṡṭhīva paurajanaparivrta: koṭṭarāja iva mantrigaṇaparivrtaścakravartīva putrasahasraparivrtaścandra iva nakṡatragaṇaparivrta: sūrya iva raśmi- sahasraparivrto dhrtarāṡṭra iva gandharvagaṇaparivrto virūḍhaka iva kumbhāṇḍagaṇaparivrto dhanada iva yakṡagaṇaparivrto vemacitrīvāsuragaṇaparivrta: śakra iva tridaśagaṇaparivrto brahmeva brahmakāyika- parivrta: stimita iva jalanidhi: sajala iva jaladharo vimada iva gajapati: sudāntairindriyai- rasaṃkṡobhiteryāpathapracāro dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrto’śītyā cānuvyañjanairvirājita- gātro vyāmaprabhālaṃkrtamūrti: sūryasahasrātirekaprabho jaṅgama iva ratnaparvata: samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikai: smrtyupasthānairmahākaruṇayā ca samanvāgata ājñāta- kauṇḍinyāśvajidbāṡpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśa: pūrṇaprabhrtimahāśrāvakai: pari- vrto’nyena ca mahatā bhikṡusaṃghena anekaiśca prāṇiśatasahasrai: śītavanaṃ mahāśmaśānaṃ saṃpra- sthita: | aṡṭādaśānuśaṃsā buddhacārikāyāmityanekāni devatāśatasahasrāṇi bhagavata: prṡṭhata: prṡṭhatonubaddhāni | śītavanānuguṇāśca vāyavo vāyitumārabdhā: || rājagrhāt dvau bāladārakau brāhmaṇadāraka: kṡatriyadārakaśca bahirnirgatya krīḍata: | tayo: kṡatriyadārako’vagāḍhaśrāddho brāhmaṇadārako na tathā | sa brāhmaṇadāraka: kṡatriyadārakasya kathayati-vayasya, bhagavatā subhadrasya grhapate: patnī vyākrtā-putraṃ janayiṡyati, kulamuddyota- yiṡyati, divyamānuṡīṃ śriyaṃ pratyanubhaviṡyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkariṡyatīti | sā ca mrtā kālagatā śītavanaṃ śmaśānaṃ nirhrtā-mā haiva bhagavatā bhāṡitaṃ vitathaṃ syāditi | sa kṡatriyadārako gāthāṃ bhāṡate- @166 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet | mahodadhīnāmudakaṃ kṡayaṃ vraje- nmaharṡaya: syurna mrṡābhidhāyina: ||8|| iti| sa ca brāhmaṇadāraka: kathayati-vayasya, yadyevam, gacchāma: śītavanaṃ mahāśmaśānaṃ paśyāma: ? vayasya, gacchāma: | tau saṃprasthitau | bhagavāṃśca rājagrhānnirgata: | adrākṡīt sa kṡatriyadārako bhagavantaṃ dūrādeva | drṡṭvā ca punargāthāṃ bhāṡate- anuddhato vigatakutūhalo muni- ryathā vrajatyeṡa janaughasaṃvrta: | ni:saṃśayaṃ paragaṇavādimardano nadasyate mrgapatinādamuttamam ||9|| yathā hyamī śītavanonmukhotsukā: pravānti vātā himapaṅkaśītalā: | prayānti nūnaṃ bahavo divaukaso nirīkṡituṃ śākyamunervikurvitam ||10|| iti | rājñā bimbisāreṇa śrutam-bhagavatā subhadrasya grhapate: patnī vyākrtā-putraṃ janayiṡyati, kulamuddyotayiṡyati, divyamānuṡīṃ śriyaṃ pratyanubhaviṡyati, mama śāsane pravrajya sarvakleśaprahāṇā- darhattvaṃ sākṡātkariṡyati | sā ca mrtā kālagatā śītavanaṃ śmaśānamabhinirhrtā | bhagavāṃśca saśrāvakasaṃgha: śītavanaṃ saṃprasthita iti | śrutvā ca punarasyaitadabhavat-na bhagavān nirarthakaṃ śītavanaṃ gacchati | nūnaṃ bhagavān subhadrasya grhapate: patnīmāgamya mahadvineyakāryaṃ kartukāmo bhaviṡyati | paśyāmīti | so’pyanta:purakumārāmātyapaurajānapadaparivrto rājagrhānnirgantu- mārabdha: | adrākṡīt sa kṡatriyakumārako rājānaṃ māgadhaśreṇyaṃ bimbisāraṃ dūrādeva | drṡṭvā ca punargāthaṃ bhāṡate- yathā hi śreṇyo magadhādhipo hyayaṃ viniryayau rājagrhāt sabāndhava: | pravartate me hrdi niścitā mati- rmahājanasyābhyudayo bhaviṡyati ||11|| iti | janakāyena bhagavantaṃ drṡṭvā vivaramanupradattam | bhagavān smitonmukho mahājanamadhyaṃ praviṡṭa: | nirgranthā bhagavantaṃ smitonmukhaṃ drṡṭvā saṃlakṡayanti-yathā śramaṇo gautama: smitonmukho mahājanamadhyaṃ praviṡṭa:, nūnamayaṃ bodhisattvo na kālagata: | tai: subhadro grhapatirukta:- grhapate, nanvayaṃ sattvo mandabhāgyo na kālagata iti | sa kathayati-ārya yadyevam, @167 kathamatra pratipattavyamiti ? te kathayanti-grhapate, vayaṃ śamāttaśikṡā:, tvameva jñāsya- sīti | sa tāṃ patnīṃ citāyāmāropya dhmāpayitumārabdha: | tasyā: sarva: kāyo dagdha: sthāpayitvā kukṡisāmantakam | tathāsau kukṡi: sphuṭita:, padmaṃ prādurbhūtam | tasya copari- padmakarṇikāyāṃ kumāro niṡaṇṇo’bhirūpo darśanīya: prāsādika: | taṃ drṡṭvā anekāni prāṇi- śatasahasrāṇi paraṃ vismayamupagatāni | nirgranthā nipātamadamānā naca(naṡṭa?)prabhāvā: saṃvrttā: | tatra bhagavān subhadraṃ grhapatimāmantrayate-grhapate, grhāṇa kumāram | sa nirgranthānāṃ mukhamavalokitumārabdha: | te kathayanti-grhapate, yadi prajvalitāmetāṃ citāṃ pravekṡyasi, sarveṇa sarvaṃ na bhaviṡyasīti | sa na pratigrhṇāti | tatra bhagavān jīvakaṃ kumārabhūtamāmantrayate- grhāṇa jīvaka kumārakamiti | sa saṃlakṡayati-asthānamanavakāśo bhagavān māmasthāne niyokṡyati | grhṇāmīti | tena nirviśaṅkena citāṃ vigāhya grhīta: | vigāhatastasya jinājñayā citāṃ pratigrhṇataścāgnigataṃ kumārakam | jinaprabhāvānmahato hutāśana: kṡaṇena jāto himapaṅkaśītala: ||12|| tato jīvakaṃ kumārabhūtamidamavocat-jīvaka, māsi kṡata upahato veti ? sa kathayati- rājakule’haṃ bhadanta jāto rājakule vrddha: | nābhijānāmi gośīrṡacandanasyāpīdrśaṃ śaityaṃ yadbhagavatā adhiṡṭhitāyāścitāyā: | tatra bhagavān subhadraṃ grhapatimāmantrayate-grhāṇedānīṃ grhapate kumāramiti | sa mithyādarśanavihata: | tathāpi na saṃpratipadyate | nirgranthānāmeva mukhaṃ vyavalokayati | te kathayanti-grhapate, ayaṃ sattvo’tīva mandabhāgyo yo hi nāma sarvabhakṡeṇā- pyāgninā na dagdha: | kiṃ bahunā ? yadyevaṃ grhaṃ praveśayasi, nīyatām | te grhamutsādayad bhaviṡyasi, tvaṃ ca prāṇairviyujyasa iti | nāsti ātmasamaṃ premeti | tenāsau na pratigrhīta: | tatra bhagavān rājānaṃ bimbisāramāmantrayate-grhāṇa mahārāja kumāramiti | tena sasaṃbhrameṇa hastau prasārya grhīta: | tata: samantato nirīkṡya kathayati-bhagavan, kiṃ bhavatu asya dārakasya nāmeti | bhagavānāha-mahārāja, yasmādayaṃ dārako jyotirmadhyāllabdha:, tasmādbhavatu dārakasya jyotiṡka iti nāmeti | tasya jyotiṡka iti nāmadheyaṃ vyavasthāpitam | tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī dharmadeśanā krtā, yāṃ śrutvā bahubhi: sattvaśatairmahān viśeṡo’dhigata: | kaiścicchrotāpattiphalaṃ sākṡātkrtam, kaiścit sakrdāgāmiphalam, kaiścidanāgāmiphalam, kaiścit sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam, kaiściduṡmagatāni kuśalamūlānyutpāditāni, kaiścinmūrdhāna:, kaiścit mrdumadhyā: kṡāntaya:, kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiścidanuttarāyāṃ samyaksaṃbodhau, kaiściccharaṇagamanāni, kaiścicchikṡāpadāni | yadbhūyasā sā parṡadbuddhanimnā dharmapravaṇā saṃgha- prāgbhārā vyavasthitā | jyotiṡko dārako rājñā bimbisāreṇa aṡṭābhyo dhātrībhyo’nupradatto @168 dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrī- bhyām | so’ṡṭābhirdhātrībhirunnīyate vardhate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍena anyai- ścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || tasya mātula: paṇyamādāya deśāntaraṃ gata: | tena śrutaṃ yathā mama bhaginī sattvavatī saṃvrttā | sā bhagavatā vyākrtā-putraṃ janayiṡyati, kulamuddyotayiṡyati, divyamānuṡīṃ śriyaṃ pratyanubhaviṡyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkariṡyatīti | sa paṇyaṃ visarjayitvā pratipaṇyamādāya rājagrhamāgata: | tena śrutaṃ yathā sā asmākaṃ bhaginī kāla- gateti | śrutvā ca puna: saṃlakṡayati-bhagavatā asau vyākrtā putraṃ janayiṡyati, kulamuddyota- yiṡyati, divyāṃ mānuṡīṃ śriyaṃ pratyanubhaviṡyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkariṡyatīti | mā haiva tadbhagavato bhāṡitaṃ vitathaṃ syāt | tena tira:prātiveśyā: prṡṭā:-śrutaṃ mayā asmākaṃ bhaginī sattvavatī saṃvrttā | sā bhagavatā vyākrtā putraṃ janayi- ṡyati, kulamuddayotayiṡyati, divyamānuṡīṃ śriyaṃ pratyanubhaviṡyati, mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkariṡyatīti | śrutvā vayaṃ parituṡṭā: | sā ca śrūyate mrtā kālagateti | mā haiva bhagavato bhāṡitaṃ vitathaṃ syāditi | te gāthāṃ bhāṡante- sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet | mahodadhīnāmudakaṃ kṡayaṃ vraje- nmaharṡaya: syurna mrṡābhidhāyina: ||13|| na bhagavato bhāṡitaṃ vitatham | kathaṃ bhagavato bhāṡitaṃ vitathaṃ bhaviṡyati ? kiṃ tu tena svāmināpi asau tathā tathā upakrāntā, yathā kālagatā | sa dārako maharddhiko mahānubhāva: | agninā na dagdha: | adyāpi rājakule saṃvardhata iti | sa subhadrasya grhapate: sakāśaṃ gatvā katha- yati-na yuktaṃ grhapate tvayā krtam | kiṃ krtam ? asmākaṃ sattvavatī bhaginī tvayā nirgrantha- vigrāhitena tathā tathā upakrāntā, yathā kālagatā | sa dārako maharddhiko mahānubhāva: | agnināpi na dagdha: | adyāpi rājakule saṃvardhate | tadgatametat | yadi tāvatkumāramānayasi, ityevaṃ kuśalam | no cedvayaṃ tvāṃ jñātimadhyādutkṡipāma: | salokānāṃ [sālohitānāṃ ?] saṃkāraṃ pātayāma:, rathyāvīthīcatvaraśrṅgāṭakeṡu cāvaraṇaṃ niścārayāma:-asmākaṃ bhaginī subhadreṇa grha- patinā praghātitā | strīghātako’yam | na kenacidābhāṡitavyamiti | rājakule ca te’narthaṃ kārayāma iti | sa śrutvā vyathita: | yathaiṡa paribhāṡate, nūnamevaṃ karomīti viditvā rājña: pādayornipatya kathayati-deva, mama jñātaya evaṃ paribhāṡante-yadi tāvat kumāramānayasītyevaṃ kuśalam, no cedānayasi, vayaṃ tvāṃ jñātimadhyādutkṡipāma:, saṃkāraṃ pātayāma:, rathyāvīthī- catvaraśrṅgāṭakeṡu cāvaraṇaṃ niścārayāma:-asmākaṃ bhaginī subhadreṇa grhapatinā praghātitā | strīghātako’yam | na kenacidābhāṡitavyamiti | rājakule ca te’narthaṃ kārayāma iti | @169 tadarhasi jyotiṡkaṃ kumāraṃ dātumiti | rājā kathayati-grhapate, na mayā tvatsakāśāt jyotiṡka: kumāro grhīta:, kiṃ tu bhagavatā mama nyasta: | yadi tvaṃ kumāreṇārthī, bhagavatsakāśaṃ gaccheti | sa bhagavatsakāśaṃ gata: | pādayornipatya kathayati-bhagavan, mama jñātaya evaṃ paribhāṡante-yadi tāvat kumāramānayasītyevaṃ kuśalam | no cedānayasi, vayaṃ tvāṃ jñātimadhyādutkṡipāma:, saṃkāraṃ pātayāma:, rathyāvīthīcatvaraśrṅgāṭakeṡu cāvaraṇaṃ niścārayāma: | asmākaṃ bhaginī subhadreṇa grha- patinā praghātitā | strīghātako’yam | na kenacidābhāṡitavya iti | rājakule cānarthaṃ kārayāma iti | tadarhasi jyotiṡkaṃ kumāraṃ dāpayitumiti | bhagavān saṃlakṡayati-yadi subhadro jyotiṡkaṃ kumāraṃ na labhate, sthānametadvidyate yaduṡṇaṃ rudhiraṃ chardayitvā kālaṃ kariṡyati | iti viditvā āyuṡmantamānandamāmantrayate-gaccha ānanda, rājānaṃ bimbisāraṃ madvacane- nārogyaya, evaṃ ca vada-anuprayaccha mahārāja subhadrasya grhapaterjyotiṡkaṃ kumāram | yadi subhadro grhapatirjyotiṡkaṃ kumāraṃ na labhate, sthānametadvidyate yaduṡṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṡyatīti | evaṃ bhadantetyāyuṡmānānando bhagavata: pratiśrutya yena rājā bimbisārastenopa- saṃkrānta: | upasaṃkramya rājānaṃ bimbisārametadavocat-bhagavāṃste mahārāja ārogyayati, katha- yati ca-anuprayaccha mahārāja subhadrasya grhapaterjyotiṡkaṃ kumāram | yadi subhadro grhapati- rjyotiṡkaṃ kumāraṃ na labhate, sthānametadvidyate yat subhadro grhapatiruṡṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṡyati | rājā kathayati-vande bhadantānanda buddhaṃ bhagavantam | yathā bhagavānājñāpa- yati tathā kariṡye | ārogyamityuktā āyuṡmānānanda: prakrānta: | rājā bimbisāra: kathayati- grhapate, mayā ayaṃ kumāra: saṃvardhita: | priyaśca me manāpaśca | samayato’haṃ muñcāmi, yadi māṃ divase divase triṡkālaṃ darśanāyopasaṃkrāmatīti | sa kathayati-deva upasaṃkramiṡyati | ko’nya upasaṃkramitavya iti ? sa rājñā sarvālaṃkāravibhūṡitaṃ krtvā hastiskandha āropya visarjita: || ācaritametallokasya-na tāvat putrasya nāma prajñāyate yāvat pitā jīvati | yāva- dapareṇa samayena subhadro grhapati: kālagata: | jyotiṡka: kumāra: svagrhe pratiṡṭhita: | sa buddhe’bhiprasanno dharma saṃghe’bhiprasanna: | buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata: | tena yasmin pradeśe tena subhadreṇa patnī āghātitā, tasmin pradeśe vihāraṃ kārayitvā sarvopakaraṇasaṃpūrṇa- ścāturdiśāryabhikṡusaṃghāya niryātita: | tathā sthavirairapi sūtrānta upanibaddham-bhagavān rājagrhe viharati mrditakukṡike dāva iti || subhadrasya grhapate: pauruṡeyā ye paṇyamādāya deśāntaraṃ gatā:, tai: śrutam-subhadro grhapati: kālagata: | jyotiṡka: kumāra: svagrhe pratiṡṭhita: | sa buddhe’bhiprasanno dharma saṃghe’bhiprasanno buddhaṃ śaraṇaṃ gato dharmaṃ saṃghaṃ śaraṇaṃ gata iti | teṡāṃ ca gośīrṡacandanamayaṃ pātraṃ saṃpannam | taistadratnānāṃ pūrayitvā jyotiṡkasya grhapate: prābhrtamanupreṡitam | tena taddīrghe stambhe āropya sthāpitam | ghaṇṭāvaghoṡaṇaṃ kāritam-nedaṃ kenacit viṡṭayā vā @170 śītayā vā karkaṭakena vā grhītavyam | ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahā- nubhāva: rddhyā grhṇāti, tasyedaṃ yathāsukhamiti | tīrthyā: kalyamevotthāya tīrthyasparśanaṃ gacchanti | taistad drṡṭam | drṡṭvā ca punarjyotiṡkasya grhapate: kathayanti-grhapate, kimeta- diti ? tena teṡāṃ vistareṇārocitam | te kathayanti-grhapate, tvaṃ śramaṇaśākyaputreṡvabhiprasanna: | te evaṃ grahīṡyantītyuktvā prakrāntā: | yāvat sthavirasthavirā bhikṡavo rājagrhaṃ piṇḍāya praviṡṭā: | tairdrṡṭvā tairapi jyotiṡko grhapati: prṡṭa:-kimetaditi ? tena tathaiva vistareṇa samākhyātam | te kathayanti-grhapate, kiṃ pātramātrasyārthāyātmānaṃ saṃprakāśayāma: ? uktaṃ bhagavatā-pracchannakalyāṇairvo bhikṡavo vihartavyaṃ dhūtapāpairityuktvā prakrāntā: | yāvadāyu- ṡmān daśabala: kāśyapastamanuprāpta: | sa prcchati-grhapate, kimetaditi ? tena yathāvrtta- mārocitam | āyuṡmān daśabalakāśyapa: saṃlakṡayati-yena mayā anādikālopacitaṃ kleśagaṇaṃ vāntaṃ tyaktaṃ charditaṃ pratinisrṡṭam, taṃ māṃ grhapatistīrthikasādhāraṇayā rddhyā āhvayati | tadasya manorathaṃ pūrayāmīti | tena gajabhujasadrśaṃ bāhumabhiprasārya tatpātraṃ grhītam | sa tadgrhītvā vihāraṃ gato bhikṡubhirucyate-sthavira, kutastava gośīrṡacandanamayaṃ pātramiti ? tena yathāvrttamārocitam | bhikṡava: kathayanti-sthavira, kalpate tava pātramātrasyārthāya rddhiṃ vidarśa- yitumiti ? kathayati-āyuṡmanta:, kalpatu vā mā vā | krtamidānīm | kiṃ kriyatāmiti ? etat prakaraṇaṃ bhikṡavo bhagavata ārocayanti | bhagavānāha-na bhikṡuṇā āgārikasya purastāt rddhirvidarśayitavyā | darśayati, sātisāro bhavati | api tu catvāri pātrāṇi suvarṇamayaṃ rūpyamayaṃ vaiḍūryamayaṃ sphaṭikamayam | aparāṇyapi catvāri pātrāṇi rītimayaṃ tāmramayaṃ kaṃsamayamabhramayaṃ ca | tatra yāni pūrvakāṇi catvāri pātrāṇi, etānyanupasthāpitāni nopasthāpayitavyāni, upasthāpitāni visarjayitavyāni | yāni paścimāni catvāri pātrāṇi, etānyanupasthāpitāni nopasthāpayitavyāni, upasthāpitāni tu bhaiṡajyaśarāvaparibhogena paribhoktavyāni | api tvadhīṡṭāni te dve pātre āyasaṃ mrṇmayam | yāvadapareṇa samayena jyotiṡkasya grhapaterdivyamānuṡī śrī: prādurbhūtā | antarā ca rājagrhamantarā ca campā- matrāntare śulkaśālā | tasyāṃ śulkaśālika: kālagata: | sa vyālayakṡeṡūpapanna: | tena putrāṇāṃ svapnadarśanaṃ dattam-putrā:, yūyametasmin sthāne yakṡasthānaṃ kārayata | tatra ca ghaṇṭāṃ baddhvā lambayata-ya: kaścit paṇyamaśulkayitvā gamiṡyati, sā ghaṇṭā tāvadviraviṡyati yāva- dasau nivartya śulkaṃ dāpayitavyamiti (yiṡyatīti ?) | taistaṃ svapnaṃ saṃbandhibāndhavānāṃ nivedya divasatithimuhūrtena tasmin pradeśe yakṡasthānaṃ kāritam | tatra ca ghaṇṭā baddhvā lambitā || campāyāmanyatamo brāhmaṇa: | tena sadrśāt kulāt kalatramānītam | sā brāhmaṇī saṃlakṡayati-ayaṃ brāhmaṇo yaistairupāyairdhanopārjanaṃ karoti | ahaṃ bhakṡayāmi | na mama pratirūpaṃ yadahamakarmikā tiṡṭheyamiti | tayā vīthīṃ gatvā karpāsa: krīta: | taṃ parikarmayitvā ślakṡṇaṃ @171 sūtraṃ kartitam | śobhanena kuvindena kārṡāpaṇasahasramūlyā yamalī vāyitā | tayā brāhmaṇa ukta:-brāhmaṇa, asyā yamalyā: kārṡāpaṇasahasraṃ mūlyam | grhītvā vīthīṃ gaccha | yadi kaścit yācati, kārṡāpaṇasahasreṇa dātavyā, no cedapattanaṃ ghoṡayitvā anyatra gantavyamiti | sa tāṃ grhītvā vīthīṃ gata: | na kaścit kārṡāpaṇasahasreṇa grhṇāti | so’pattanaṃ ghoṡayitvā tāṃ yamalīṃ chatradaṇḍe prakṡipya sārthena sārdhaṃ rājagrhaṃ saṃprasthito yāvadanupūrveṇa śulkaśālāmanu- prāpta: | śulkaśālikena sārtha: śulkita: | sa śulkaṃ dattvā saṃprasthita: | ghaṇṭā raṭitumārabdhā | śaulkikā: kathayanti-bhavanta:, yatheyaṃ ghaṇṭā raṇati, nūnaṃ sārtho na nipuṇaṃ śulkita: | bhūya: śulkayāma iti | tairasau sārtha: puna: pratinivartya śulkita: | nāsti kiṃci- daśulkitam | ghaṇṭā raṭatyeva | tairasau sārtho bhūya: pratinivartya pratyavekṡita: | nāstyeva kiṃcit | sārthikā avadhyātumārabdhā:-kiṃ yūyamasmān mūṡitukāmā yena bhūyo bhūya: prati- nivartayadhvamiti ? tairasau sārtho dvidhā krtvā mukta: | yeṡāṃ madhye sa brāhmaṇo nāsti, te’tikrāntā: | anyeṡāṃ gacchatāṃ sā ghaṇṭā tathaiva raṭitumārabdhā | taiste puna: pratyavekṡitā: | evaṃ tāvat dvidhākrtā:, yāvat sa caiko brāhmaṇo’vasthita iti | sa tairgrhīta: | sa kathayati-pratyavekṡata yadi mama kiṃcidastīti | tai: sarvata: pratyavekṡya mukta: | sā ghaṇṭā raṭatyeva | tairasau brāhmaṇa: pratinivartyokta:- bho brāhmaṇa kathaya, naiva śulkaṃ dāpayāma: | kiṃ tu devasyaiva sānnidhyaṃ jñātaṃ bhavatīti | kathayati-satyaṃ na dāpayatha ? na dāpayāma: | tena cchatradaṇḍādapanīya sā yamalī darśitā | te paraṃ vismayamāpannā:-bhavanta:, īdrśamapi devasya sānnidhyamiti | taistata ekaṃ vastramuddhāṭya deva: prāvrta: | brāhmaṇa: kathayati- yūyaṃ kathayatha śulkaṃ na dāpayāma iti | idānīṃ sarvasvamapaharatha iti | te kathayanti-brāhmaṇa, nāsmābhirgrhītam | api devasyaitat sānnidhyamiti krtvā asmābhi: prāvrta: | grhītvā gaccheti | sa taṃ punargrhītvā punaśchatranāḍikāyāṃ prakṡipya prakrānta: | anupūrveṇa rājagrha- manuprāpta: | sa vīthyāṃ prasāryāvasthita: | tatrāpi tāṃ na kaścit kārṡāpaṇasahasreṇa yācate | sa rājagrhamapyapattanaṃ ghoṡayitumārabdha: | jyotiṡkaśca kumāro rājakulānniṡkramya hastiskandhā- bhirūḍho vīthīmadhyena svagrhaṃ gacchati | tena śrutam | sa kathayati-bhavanta:, kimarthaṃ brāhmaṇo- ‘pattanaṃ ghoṡayati ? śabdayatainam | prcchāma iti | sa tai: śabdita: | jyotiṡkeṇokta:-bho brāhmaṇa, kimarthaṃ tvaṃ apattanaṃ ghoṡayasi ? grhapate, asyā yamalyā: kārṡāpaṇasahasraṃ mūlyam | na ca kaścidyācata iti | sa kathayati-ānaya, paśyāma: | tenopadarśitā | jyotiṡka: katha- yati-astyetadeva | kiṃ tu atraikaṃ vastraṃ paribhuktakam | ekamaparibhuktakam | yadaparibhuktam, asya pañcakārṡāpaṇaśatāni mūlyam | yattu paribhuktakam, asyārdhatrtīyāni | brāhmaṇa: kathayati- kimetadevaṃ bhaviṡyati ? jyotiṡka: kathayati-brāhmaṇa, tava pratyakṡīkaromi | paśyeti | tenāsau aparibhukta uparivihāyasā kṡipta: | vitānaṃ krtvā avasthita: | paribhukta: kṡipta: | kṡipta- mātraka eva patita: | brāhmaṇo drṡṭvā paraṃ vismayamāpanna: | kathayati-grhapate, maharddhikastvaṃ @172 mahānubhāva iti | jyotiṡka: kathayati-brāhmaṇa, puna: paśyainaṃ yo’sau aparibhuktaka iti, sa kaṇṭakavāṭasyopariṡṭāt kṡipto’sajjamāno gata: | so’nya: kṡipta: kaṇṭake lagna: | sa brāhmaṇo bhūyasyā mātrayā abhiprasanna: kathayati-grhapate, maharddhikastvaṃ mahānubhāva: | yat tavābhipretaṃ tatprayaccheti | sa kathayati-brāhmaṇa, atithistvam | tathaiva pūjā krtā bhavati | sahasrameva prayacchāmīti | tena tasya kārṡāpaṇasahasraṃ dattam | brāhmaṇastamādāya prakrānta: | jyotiṡkeṇa tato ya: paribhuktaka: sa dārakāya datta:, aparibhuktakastu snānaśāṭaka: krta: | yāvadapareṇa samayena rājā bimbisāra upariprāsādatalagato’mātyagaṇaparivrtastiṡṭhati | jyotiṡkasya sa snānaśāṭaka upari grhasyābhyavakāśe śoṡito vāyunā hriyamāṇo rājño bimbisārasyopari patita: | rājā kathayati-bhavanta:, rājārhamidaṃ vastram | kuta etaditi ? | te kathayanti- deva, śrūyate rājño māndhātu: saptāhaṃ hiraṇyavarṡaṃ patitam | devasyāpi vastravarṡa: patitumā- rabdham | nacirāddhiraṇyavarṡa: patiṡyatīti | rājā kathayati-bhavanta:, jyotiṡko grhapati- rbhagavatā vyākrto divyamānuṡīṃ śriyaṃ pratyanubhaviṡyatīti | idaṃ ca divyaṃ vastramākāśāt patitam | sthāpayata | tasyaivāgatasya dāsyāmīti | te caivamālāpaṃ kurvanti, jyotiṡkaścāgata: | rājā kathayati-kumāra, tvaṃ bhagavatā vyākrto divyamānuṡīṃ śriyaṃ pratyanubhaviṡyatīti | mama cedaṃ divyaṃ vastramākāśāt patitam | grhāṇeti | tena hasta: prasārita: | deva ānaya, paśyāmīti | sa nirīkṡitumārabdho yāvat paśyatyātmīyaṃ snānaśāṭakam | sa vismrtya katha- yati-deva, madīyo’yaṃ snānaśāṭako vāyunopakṡipta ihāgata iti | kumāra, tava divyamānuṡyakī śrī: prādurbhūtā ? deva, prādurbhūtā | kumāra, yadyevam, kimarthaṃ māṃ na nimantrayasi ? deva, nimantrito bhava | gaccha, bhaktaṃ sajjīkuru | deva, yasya divyamānuṡī śrī: prādurbhūtā, kiṃ tena sajjīkartavyam ? nanu sajjīkrtameva, gaccheti | sa jyotiṡkasya grhaṃ gata: | rājā bāhyaṃ parijanaṃ drṡṭvā indriyāṇyutkṡipati | deva, kimarthamindriyāṇyutkṡipasi | sa kathayati-kumāra, vadhūjano’ya- miti krtvā | deva nāyaṃ vadhūjana:, bāhyo’yaṃ parijana: | sa paraṃ vismayamāpanna: | punarmadhyaṃ janaṃ drṡṭvā indriyāṇyutkṡiptumārabdha: | tathaiva prcchati | rājā api tathaiva kathayati | jyotiṡka: kathayati- deva, ayamapi na vadhūjana:, kiṃ tu madhyo’yaṃ jana: | sa bhūyasyā mātrayā paraṃ vismayamāpanna: | tasya madhyamāyāṃ dvāraśālāyāṃ maṇibhūmiruparacitā | tasyāṃ matsyā udakapūrṇāyāmiva yantrayogenopari bhramanto drśyante | rājā praveṡṭukāmo vāpīti krtvopānahau moktumārabdha: | jyotiṡka: kathayati- deva kasyārthe upānahau apanayasīti ? sa kathayati-kumāra, pānīyamuttarttavyamiti | jyotiṡka: kathayati-deva nedaṃ pānīyam, maṇibhūmireṡā | sa kathayati-kumāra, ime matsyā upari bhramanta: paśyanti | deva yantrayogenaite paribhramanti | sa na śraddhatte | tenāṅgulimudrā kṡiptā | sā raṇaraṇāśabdena bhūmau patitā | tato vismayamāpanna: praviśya siṃhāsane niṡaṇṇa: | vadhūjana: pādābhivandana upasaṃkrānta: | tāsāmaśrupāto jāta: | rājā kathayati-kumāra, kasmādayaṃ vadhūjano roditi ? deva nāyaṃ roditi, kiṃ tu devasya kāṡṭhadhūmena vastrāṇi dhūpitāni, tena @173 āsāmaśrupāto jāta iti | rājā tatra divyamānuṡyā śriyā upacaryamāṇa: pramatto n aniṡkrāmati | rājakrtyāni rājakaraṇīyāni parihātumārabdhāni | amātyairajātaśatru: kumāro’bhibhūta:- kumāra, devo jyotiṡkasya grhaṃ praviśya pramatta: | gaccha, nivedayeti | tena gatvā ukta:- deva, kimatra praviśyāvasthita: ? amātyā: kathayanti-rājakrtyāni rājakaraṇīyāni parihrīyanta iti | sa kathayati-kumāra, na śaknoṡi tvamekaṃ divasaṃ rājyaṃ kārayitum ? kiṃ devo jānīte- mamaiko divasa: praviṡṭasya ? adya devasya saptamo divaso vartate | rājā jyotiṡkasya mukhaṃ nirīkṡya kathayati-kumāra satyam ? deva satyam | saptama eva divaso vartate | kumāra, kathaṃ rātrirjñāyate divaso vā ? deva, puṡpāṇāṃ saṃkocavikāsānmaṇīnāṃ jvalanājvalanayogācchakunīnāṃ ca kūjanākūjanāt | santi tāni puṡpāṇi yāni rātrau vikasanti, divā mlāyanti ? santi yāni divā vikasanti rātrau mlāyanti ? santi te maṇayo ye rātrau jvalanti, na divā ? santi ye divā jvalanti, na rātrau ? santi te śakunayo ye rātrau kūjanti, na divā ? santi ye divā kūjanti, na rātrau ? rājā vismayamāpanna: kathayati-kumāra, avitathavādī bhagavān | yathā tvaṃ bhagavatā vyākrtastathaiva nānyathetyuktvā jyotiṡkagrhāt niṡkrānta: | ajātaśatrukumāreṇa jyotiṡkasantako maṇirapahrtya dārakasya haste datta: | tena yata eva grhīta- statraiva gatvāvasthita: | ajātaśatru: kathayati-dāraka, ānaya taṃ maṇiṃ paśyāmīti | sa muṡṭiṃ vighāṭya kathayati-kumāra, na jāne kutra gata iti | sa taṃ tāḍayitumārabdha: | jyotiṡka: kathayati-kumāra, kimarthamenaṃ tāḍayasi ? grhapate, ahaṃ caura:, eṡa mahācaura: | mayā tvadīyo maṇirapahrta:, so’pyanenāpahrta iti | sa kathayati-kumāra, na tvayā apahrto nāpyanena, api tu yata eva tvayā grhītastatraiva gatvā avasthita: | api tu kumāra, svakaṃ te grham | yāvadbhirmaṇibhiranyena vā prayojanaṃ tāvadgrhāṇa yathāsukhamiti | sa pratibhinnaka: saṃlakṡyate-yadā pituratyayādrājā bhaviṡyāmi, tadā grahīṡyāmīti | yadā ajātaśatruṇā deva- dattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopita:, svayameva ca paṭṭaṃ baddhvā prati- ṡṭhita:, tadā tena jyotiṡko’bhihita:-grhapate, tvaṃ mama bhrātā bhavasi | grhaṃ bhājayāma iti | sa saṃlakṡayati-yena pitā dhārmiko dharmarāja: praghātita:, sa māṃ marṡayatīti kuta etat ? nūnamayaṃ madgrhamāgacchatu, kāmaṃ prayacchāmīti viditvā kathayati-deva, vibhaktameva, kimatra vibhaktavyam ? madīyaṃ grhamāgaccha, ahaṃ tvadīyaṃ grhamāgacchāmīti | ajātaśatru: kathayati-śobhanam | evaṃ kuru | sa tasya grhaṃ gata: | jyotiṡko’pyajātaśatrorgrhaṃ gata: | sā śrīstasmādgrhādantarhitā, yatra jyotiṡkastatraiva gatā | evaṃ yāvat saptavārānantarhitā prādurbhūtā ca | ajātaśatru: saṃlakṡayate-evamapi mayā na śakitaṃ jyotiṡkasya maṇīnapahartum | anyadupāyaṃ karomi | tena dhūrtapuruṡā: prayuktā:-gacchata, jyotiṡkasya grhānmaṇīnapaharateti | te hi śīṭākarkaṭakaprayogenābhiroḍhumārabdhā: | te’nta:purikayā upariprāsādatalagatayā drṡṭā: | tayā dhūrtadhūrtakā iti nādo mukta: | jyotiṡkeṇa śrutam | tenāśayato vāgniścāritā-tiṡṭhantu @174 dhūrtakā iti | teṡāṃ yo yatrābhirūḍha: sa tatraivāsthito yāvat prabhātā rajanī saṃvrttā | mahājanakāyena drṡṭā: | te kathayanti-bhavanta:, anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopita: | idānīṃ grhāṇyapi moṡayati | tatkiṃ na me moṡiṡyata iti ? purakṡobho jāta: | ajātaśatruṇā jyotiṡkasya dūto’nupreṡita:-muñcata mamāyaṃ khalīkāra iti | jyotiṡkeṇāśayato vāg niścāritā-gacchantu dhūrtakā iti | te gatā: | jyotiṡka: saṃlakṡayate-yena nāma pitā jīvitād vyaparopita:, sa māṃ na praghātayiṡyatīti kuta etat ? sarvathā ahaṃ bhagavatā vyākrta:-mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkariṡyatīti | gacchāmi, pravrajāmīti | tena sarvaṃ dhanajātaṃ dīnānāthakrpaṇebhyo dattam | adhanā: sadhanā vyavasthāpitā: | atha jyotiṡko grhapati: suhrtsaṃbandhibāndhavānavalokya yena bhagavāṃstenopa- saṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇo jyotiṡko grhapatirbhagavantamidamavocat-labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupa- saṃpadaṃ bhikṡubhāvam | careyamahaṃ bhagavato’ntike brahmacaryamiti | sa bhagavatā ehibhikṡukayā ābhāṡita:-ehi bhikṡo, cara brahmacaryamiti | bhagavato vācāvasānameva muṇḍa: saṃvrtta: | saṃghāṭīprāvrta: pātrakaravyagrahasta: saptāhāvaropitakeśaśmaśrurvarṡaśatopasaṃpannasya bhikṡorīryā- pathenāvasthita: | ehīti cokta: sa tathāgatena muṇḍaśca saṃghāṭiparītadeha: | sadya: praśāntendriya eva tasthā- vupasthito buddhamanorathena ||14|| tasya bhagavatā avavādo datta: | tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrttastraidhātukavītarāga: samaloṡṭakāñcana ākāśa- pāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kiṃ bhadanta āyuṡmatā jyotiṡkeṇa karma krtaṃ yena citāmāropita:, divyamānuṡī śrī: prādurbhūtā, bhagavata: śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtamiti ? bhagavānāha-jyotiṡkeṇaiva bhikṡava: karmāṇi krtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni | jyoti- ṡkeṇa karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtā- myupacitāni prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātte- ṡveva skandhadhātvāyataneṡu karmāṇi krtānyupacitāni vipacyante śubhānyaśubhāni ca | @175 na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||15|| bhūtapūrvaṃ bhikṡava ekanavatikalpe vipaśyī nāma śāstā loka udapādi tathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | dvāṡaṡṭibhikṡusahasraparivāro janapadacārikāṃ caran bandhumatīṃ rājadhānīmanuprāpto bandhumatyāṃ viharati sma bandhumatīyake dāve | tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhu- mān nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujana- manuṡyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṡugomahiṡīsaṃpannam | dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati | tasyānaṅgaṇo nāma grhapatirāḍhyo mahādhano mahābhogo vistīrṇa- viśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | sa saṃlakṡayate-bahuśo mayā vipaśyī samyaksaṃbuddho’ntargrhe upanimantrya bhojita: | na tu kadācit traimāsīṃ sarvopakaraṇai: pravārita: | yannvahaṃ vipaśyinaṃ samyaksaṃbuddhaṃ traimāsīṃ sarvopakaraṇai: pravārayeyam | iti viditvā yena vipaśyī samyaksaṃbuddhastenopasaṃkrānta: | upasaṃkramya vipaśyina: samyaksaṃbuddhasya pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇamanaṅgaṇaṃ grhapatiṃ vipaśyī samyaksaṃbuddho dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | athānaṅgaṇo grhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā yena vipaśyī samyaksaṃbuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksaṃbuddhamidavocat-adhi- vāsayatu me bhagavān traimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārai: sārdhaṃ bhikṡu- saṃgheneti | adhivāsayati vipaśyī samyaksaṃbuddho’naṅgaṇasya grhapatestūṡṇīṃbhāvena | athānaṅgaṇo grhapatirbhagavatastūṡṇībhāvenādhivāsanāṃ viditvā vipaśyina: samyaksaṃbuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānta: | aśrauṡīdbandhumān rājā-vipaśyī samyaksaṃbuddho dvāṡaṡṭi- bhikṡusahasraparivāro janapadacārikāṃ caran bandhumatīmanuprāpto bandhumatyāṃ viharati bandhumatīye dāve iti | śrutvā ca punarasyaitadabhavat-bahuśo mayā bhagavānantargrhe upanimantrya bhojita: | na tu kadācit traimāsīṃ sarvopakaraṇai: pravārita: | yannvahaṃ vipaśyinaṃ samyaksaṃbuddhaṃ sarvopakaraṇai: pravāra- yeyam | iti viditvā yena vipaśyī samyaksaṃbuddhastenopasaṃkrānta: | upasaṃkramya vipaśyina: samya- ksaṃbuddhasya pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇaṃ bandhumantaṃ rājānaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha bandhumān rājā utthāyāsanādekāṃsa- muttarāsaṅgaṃ krtvā yena vipaśyī samyaksaṃbuddhastenāñjaliṃ praṇamya vipaśyinaṃ samyaksaṃbuddhamida- mabocat-adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārai: sārdhaṃ bhikṡusaṃghena | upanimantrito’smi mahārāja tvatprathamato’naṅgaṇena grhapatinā | adhivāsayatu bhagavān, ahaṃ tathā kariṡye yathā anaṅgaṇo grhapatirājñāsyati | sacet te mahārāja anaṅgaṇo @176 grhapatiranujānīte, evaṃ te’hamadhivāsayāmi | atha bandhumān rājā vipaśyina: samya- ksaṃbuddhasya pādau śirasā vanditvā utthāyāsanāt prakrānto yena svaṃ nirveśanaṃ tenopasaṃkrānta: | bandhumān rājā anaṅgaṇaṃ grhapatiṃ dūtena prakrośyedamavocat-yatkhalu grhapate jānīyāt- ahaṃ tvatprathamato vipaśyinaṃ samyaksaṃbuddhaṃ bhojayāmi, tata: paścāt tavāpi na duṡkaraṃ bhaviṡyati vipaśyinaṃ samyaksaṃbuddhaṃ bhojayitumiti | sa kathayati-deva, mayā vipaśyī samyaksaṃbuddhastva- tprathamata upanimantrita: | ahameva bhojayāmi | rājā kathayati-grhapate, yadyapyevam, tathāpi tvaṃ mama viṡayanivāsī | nārhāmyahaṃ tvatprathamato bhojayitum ? deva, yadyapyahaṃ tava viṡayanivāsī, tathāpi yena pūrvanimantrita: sa eva bhojayati | nātra devasya nirbandho yukta: | na te grhapate kāmakāraṃ dadāmi | api tu yo bhaktottarikayā jeṡyati, so’vaśiṡṭaṃ kālaṃ bhojayiṡyati | tathā bhavatu ityanaṅgaṇo grhapati: pratyaśrauṡīt | tathā anaṅgaṇo grhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāyodakamaṇīn pratiṡṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṃ, bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyate | atha vipaśyī samyaksaṃbuddha: pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto yenānaṅgaṇasya grhapaterbhaktābhisārastenopasaṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | athānaṅgaṇo grhapati: sukhopaniṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati | anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanīta- pātraṃ nīcataramāsanaṃ grhītvā bhagavata: purastānniṡaṇṇo dharmaśravaṇāya | atha vipaśyī samyaksaṃbuddho’naṅgaṇaṃ grhapatiṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpra- harṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samuttejya saṃpraharṡya prakrānta: | evaṃ bandhu- matā rājñā bhojita: | eṡa eva grantho vistareṇa kartavya: | na kvacidbhaktottarikayā parā- jayati | tato bandhumān rājā kare kapolaṃ dattvā cintāparo vyavasthita: | amātyā: katha- yanti-deva, kasmāt tvaṃ kare kapolaṃ dattvā cintāparastiṡṭhasīti ? sa kathayati-bhavanta:, kathamahaṃ na cintāparastiṡṭhāmi yo’haṃ mama viṡayanivāsinaṃ kuṭumbinaṃ na śaknomi bhaktottari- kayā parājayitum ? te kathayanti, deva, tasya grhapate: kāṡṭhaṃ nāsti | kāṡṭhavikrayo vidhārya- tāmiti | rājñā ghaṇṭāvaghoṡaṇaṃ kāritam | bhavanta:, na kenacit madviṡayanivāsinā kāṡṭhaṃ vikretavyam | yo vikrīṇīte, tena madviṡaye na vastavyamiti | anaṅgaṇo grhapatirgandhakāṡṭhairbhaktaṃ sādhayitumārabdha: | sugandhatailena ca vastrāṇi tīmayitvā khādyakānyullāḍayitum | surabhiṇā gandhena sarvā bandhumatī nagarī sphuṭā saṃvrttā | bandhumān rājā prcchati-bhavanta:, kuta eṡa manojñagandha iti ? tairvistareṇa samākhyātam | sa kathayati-ahamapyevaṃ karomi | kiṃ mama vibhavo nāstīti ? amātyā: kathayanti-deva, kasyārthe evaṃ kriyate ? ayaṃ grhapatiraputro nacirāt kālaṃ kariṡyati | devasyaiva sarvaṃ santasvāpateyaṃ bhaviṡyati | kāṡṭhavikrayo’nujñāsyatā- @177 miti | tena kāṡṭhavikrayo’nujñāta: | anaṅgaṇena grhapatinā śrutam-rājñā kāṡṭhavikrayo’nujñāta iti | tena cittaṃ pradūṡya kharā vāg niścāritā-tāvanme bhaktakāṡṭhamasti, yenāhaṃ enaṃ sahā- mātyaṃ citāmāropya dhmāpayāmīti | rājā kare kapolaṃ dattvā cintāparo vyavasthita: | amātyā: kathayanti-deva, kimarthaṃ kare kapolaṃ dattvā cintāparastiṡṭhasīti ? tena vistareṇa samākhyātam | te kathayanti-deva, alaṃ viṡādena | vayaṃ tathā kariṡyāmo yathā devaścānaṅgaṇaṃ grhapatiṃ parājayatīti | tairaparasmin divase bandhumatī rājadhānī apagatapāṡāṇaśarkarakaṭhalyā vyavasthāpitā candanavāripariṡiktā surabhidhūpaghaṭikopanibaddhā āmuktapaṭṭadāmakalāpā ucchrita- dhvajapatākā nānāpuṡpāvakīrṇā nandanavanodyānasadrśā | tatpratispardhaśobhāvibhūṡito maṇḍa- vāṭa: kārita: | tasmin nānāratnavibhūṡitāsanavasanasaṃpannaśobhāsanaprajñapti: kāritā | mrduviśadasurabhigandhasaṃpanno vividhabhaktavyañjanasahito divyasudhāmanojñasaṃkāśastrailokyaguro- ranurūpa āhāra upasamanvāhrta: | tato bandhumato rājño niveditam-deva, īdrśī nagaraśobhā īdrśaścāhāra: | prāmodhyamutpādayeti | bandhumān rājā drṡṭvā paraṃ vismayamāpanna: | tato vismayā- varjitacittasaṃtatirvipaśyina: samyaksaṃbuddhasya dūtena kālamārocayati-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | atha vipaśyī samyaksaṃbuddha: pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena bandhu- mato rājño bhaktābhisārastenopasaṃkrānta: | upasaṃkramya purastādbhikṡusaṃghasya prajñapta evā- sane niṡaṇṇa: | bandhumato rājño maṅgalyābhiṡeko hastināgo vipaśyina: samya- ksaṃbuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati, avaśiṡṭā hastināgā bhikṡuṇām | bandhumato rājño’gramahiṡī vipaśyinaṃ samyaksaṃbuddhaṃ sauvarṇena maṇivālavyajanena vījayati, avaśiṡṭā anta:purikā avaśiṡṭānāṃ bhikṡūṇām | anaṅgaṇena grhapatinā avacaraka: puruṡa: preṡita:- gaccha bho: puruṡa, paśya kīdrśenāhāreṇa bandhumān rājā buddhapramukhaṃ bhikṡusaṃghaṃ bhojayatīti | sa gatastāṃ vibhūtiṃ drṡṭvā vismayāvarjitamanāstatraivāvasthita: | evaṃ dvitīya:, trtīya: preṡita: | so’pi tatraiva gatvā avasthita: | tato'naṅgaṇo grhapati: svayameva gata: | so’pi tāṃ vibhūtiṃ drṡṭvā paraṃ viṡādamāpanna: saṃlakṡayati-śakyamanyat saṃpādayitum | kiṃ tu hastināmanta:purasya ca kuto mama vibhava: ? iti viditvā niveśanaṃ gato dauvārikaṃ puruṡamāmantrayate-bho: puruṡa, yadi kaścidyācanaka āgacchati, say at prārthayate taddātavyam, no tu praveśa: | ityuktvā śokāgāraṃ praviśya avasthita: | śakrasya devendrasyādhastāt jñānadarśanaṃ pravartate | sa saṃlakṡyati- ye kecilloke dakṡiṇīyā:, vipaśyī samyaksaṃbuddhasteṡāmagra:, dānapatīnāmapyanaṅgaṇo grhapati: | sāhāyyamasya kalpayitavyam | iti viditvā kauśiko brāhmaṇaveṡamabhinirmāya yenānaṅgaṇasya grhapaterniveśanaṃ tenopasaṃkrānta: | upasaṃkramya dauvārikaṃ puruṡamāmantrayate-gaccha bho: puruṡa, anaṅgaṇasya grhapate: kathaya-kauśikagotro brāhmaṇo dvāre tiṡṭhati bhavantaṃ draṡṭukāma iti | sa kathayati-brāhmaṇa, grhapatinā ahaṃ sthāpita:-ya: kaścid yācanaka āgacchati, say at prārtha- @178 yate, taddātavyaṃ na tu praveśa iti | yen ate prayojanaṃ tadgrhītvā gaccha | kiṃ te grhapatinā drṡṭeneti ? sa kathayati-bho: puruṡa, na mama kenacit prayojanam | ahaṃ grhapatimeva draṡṭukāma: | gaccheti | tenānaṅgaṇasya grhapatergatvā niveditam-ārya, kauśikasagotro brāhmaṇo dvāre tiṡṭhati āryaṃ draṡṭukāma iti | sa kathayati-gaccha bho: puruṡa, yena tasya prayojanaṃ tat prayaccha-kiṃ tenātra praviṡṭeneti ? sa kathayati-ārya, ukto mayā evaṃ kathayati-nāhaṃ kiṃcit prārthayāmi, api tu grhapatimeva draṡṭukāma iti | sa kathayati-bho: puruṡa yadyevam, praveśaya | sa tena praveśita: | brāhmaṇa: kathayati-kasmāt tvaṃ grhapate kare kapolaṃ dattvā cintāparastiṡṭhasīti ? sa grhapatirgāthāṃ bhāṡate- na tasya kathayecchokaṃ ya: śokānna pramocayet | tasmai tu kathayecchokaṃ ya: śokātsaṃpramocayet ||16|| iti || śakra: kathayati-grhapate, kastava śoka: ? kathaya, ahaṃ te śokātpramocayāmīti | tena vistareṇa samākhyātam | atha śakro devendra: kauśikabrāhmaṇarūpamantardhāpya svarūpeṇa sthitvā kathayati- grhapate, viśvakarmā te devaputra: sāhāyyaṃ kalpayiṡyatītyuktvā prakrānta: | atha śakro devendro devāṃstrāyastriṃśān gatvā viśvakarmāṇaṃ devaputramāmantrayate-gaccha, viśvakarman, anaṅgaṇasya grhapate: sāhāyyaṃ kalpaya | paraṃ bhadraṃ tava kauśiketi viśvakarmaṇā devaputreṇa śakrasya devendrasya prati- śrutya āgata: | prativiśiṡṭatarā nagaraśobhā nirmitā, divyo maṇḍalavāṭo divyāsanaprajñaptirdivya āhāra: samanvāhrta: | airāvaṇo nāgarājo vipaśyina: samyaksaṃbuddhasya śataśalākaṃ chatramupari mūrdhno dhārayati, avaśiṡṭā nāgā avaśiṡṭānāṃ bhikṡūṇām | śacī devakanyā vipaśyinaṃ samyaksaṃbuddhaṃ sauvarṇena maṇivālavyajanena vījayati, avaśiṡṭā apsaraso bhikṡūn | bandhumatā rājñā avacaraka: puruṡa: preṡita:-gaccha bho: puruṡa, kīdrśenāhāreṇānaṅgaṇo grhapati: buddha- pramukhaṃ bhikṡusaṃghaṃ tarpayatīti ? sa puruṡastatra gatastāṃ vibhūtiṃ drṡṭvā tatraiva avasthita: | tenā- mātya: preṡita: | so’pi tatraivāvasthita: | kumāra: preṡita: | so’pi tatraivāvasthita: | tato bandhumān rājā svayameva taddvāraṃ gatvā avasthita: | vipaśyī samyaksaṃbuddha: kathayati-grhapate, bandhumān rājā drṡṭasatya: | tasyāntike tvayā kharavākkarma niścāritam | sa eva dvāre tiṡṭhati | gaccha kṡamayeti | tenāsau nirgatya kṡamita uktaśca-mahārāja, praviśa svahastena pariveṡaṇaṃ kuru | sa praviṡṭa: | paśyati divyāṃ vibhūtim | drṡṭvā ca paraṃ vismayamāpanna: kathayati-grhapate, tvamevaiko’rhasi dine dine buddhapramukhaṃ bhikṡusaṃghaṃ bhojayituṃ na vayamiti | athānaṅgaṇo grha- patirvipaśyinaṃ samyaksaṃbuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayornipatya praṇidhānaṃ kartumārabdha:-yanmayā evaṃvidhe sadbhūtadakṡiṇīye kārā krtā, anenāhaṃ kuśala- mūlena āḍhye mahādhane mahābhoge kule jāyeyam, divyamānuṡīṃ śriyaṃ pratyanubhaveyam, evaṃ- vidhānāṃ dharmāṇāṃ lābhī syām, evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti || @179 kiṃ manyadhve bhikṡavo yo’sau anaṅgaṇo nāma grhapati:, eṡa evāsau jyotiṡka: kulaputrastena kālena tena samayena | yadanena bandhumato rājño drṡṭasatyasyāntike kharā vāgniścā- ritā, tasya karmaṇo vipākena pañcaśatāni samātrkaścitāyāmāropya dhmāpita: | yāvadetarhi api citāmāropya dhmāpita: | yadvipaśyani tathāgate kārāṃ krtvā praṇidhānaṃ krtam, tasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jāta: | divyamānuṡī śrī: prādurbhūtā | mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | ahamanena vipaśyinā samyaksaṃbuddhena sārdhaṃ samajava: samabala: samadhura: samasāmānyaprāpta: śāstā ārāgito na virāgita: | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyati- miśrāṇāṃ vyatimiśra: | tasmāt tarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti divyāvadāne jyotiṡkāvadānamūnaviṃśatimam | @180 20 kanakavarṇāvadānam | evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane’nātha- piṇḍadasyārāme mahatā bhikṡusaṃghena sārdhamardhatrayodaśabhirbhikṡuśatai: | satkrto bhagavān gurukrto mānita: pūjito bhikṡubhirbhikṡuṇībhirupāsakairupāsikābhī rājabhī rājamātrairnānātīrthikaśramaṇa- brāhmaṇa carakaparivrājakairdevairnāgairyakṡairasurairgaruḍairgandharvai: kinnarairmahoragai: | lābhī bhagavān prabhūtānāṃ praṇītānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārāṇāṃ divyānāṃ mānuṡāṇāṃ ca | taiśca bhagavānanupalipta: padmamiva vāriṇā | bhagavataścāyamevaṃrūpo digvidikṡu udārakalyāṇa- kīrtiśabdaśloko'bhyudgata:-ityapi sa bhagavāṃstathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhagavān | sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṡīṃ drṡṭa eva dharma svayamabhi- jñāya sākṡātkrtvopasaṃpadya pravedayate | sa dharmaṃ deśayati ādau kalyāṇaṃ madhye kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam | svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati | tatra bhagavān bhikṡūnāmantrayate sma-sacedbhikṡava: sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, apīdānīṃ yo’sau apaścima: kavalaścarama ālopa:, tato’pyadatvā asaṃvibhajya na paribhuñjīran, sacellabheran dakṡiṇīyaṃ pratigrāhakam | na caiṡāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṡṭhet | yasmāt tarhi bhikṡava: sattvā na jānante dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, tasmāddhetoradattvā asaṃvi- bhajya paribhujyante āgrhītena cetasā | utpannaṃ caiṡāṃ mātsaryaṃ cittaṃ paryādāya tiṡṭhati | tatkasya heto: ? bhūtapūrvaṃ bhikṡavo’tīte’dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīya: prāsā- dika: paramayā suvarṇapuṡpakalatayā samanvāgata: | rājā bhikṡava: kanakavarṇa āḍhyo mahādhano mahābhoga: | prabhūtasattvasvāpateya: prabhūtavittopakaraṇa: prabhūtadhanadhānyahiraṇyasuvarṇamaṇimuktāvaiḍūrya- śaṅkhaśilāpravālarajatajātarūpa: prabhūtahastyaśvagaveḍaka: paripūrṇakośakoṡṭhāgāra: | rājña: kanaka- varṇasya khalu bhikṡava: kanakāvatī nāma rājadhānī babhūva pūrveṇa paścimena ca dvādaśa yojayānyāyāmena, dakṡiṇenottareṇa ca sapta yojanāni ca vistāreṇa | rddhā ca sphītā ca kṡemā ca subhikṡā ca ākīrṇabahujanamanuṡyā ca ramaṇīyā ca | rājña: kanakavarṇasyāśītirnagara- sahasrāṇyabhūvan | aṡṭādaśa kulakoṭī rddhāni sphītāni kṡemāṇi subhikṡāṇyākīrṇabahujana- manuṡyāṇi | saptapañcāśadgrāmakoṭya rddhā: sphītā: kṡemā: subhikṡā ramaṇīyā mahājanākīrṇa- manuṡyā: | ṡaṡṭi: karvaṭasahasrāṇyabhūvan rddhāni sphītāni kṡemāṇi subhikṡāṇyākīrṇabahujana- manuṡyāṇi | rājña: kanakavarṇasyāṡṭādaśāmātyasahasrāṇyabhūvan | viṃśatistrīsahasrāṇyanta:pura- mabhūt | rājā bhikṡava: kanakavarṇo dhārmiko babhūva | dharmeṇa rājyaṃ kārayati || @181 athāpareṇa samayena rājña: kanakavarṇasya ekākino rahogatasya pratisaṃlīnasya evaṃ cetasi ceta:parivitarkamudapādi-yannvahaṃ sarvavaṇijo’śulkānagulmān muñceyam | sarvajāmbudvīpakān manuṡyānakārānagulmān muñceyamiti | atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārika- pāriṡadyānāmantrayate-adyāgreṇa vo grāmaṇya: sarvavaṇijo’śulkān muñcāmi, sarvajāmbudvīpakān manuṡyānakārānaśulkān muñcāmi | tasyānenopāyena bahūni varṡāṇi rājyaṃ kārayato’pareṇa samayena nakṡatraṃ viṡamībhūtam, dvādaśa varṡāṇi devo na varṡati | atha brāhmaṇā lakṡaṇajñā naimittikā bhūmyantarikṡamantrakuśalā nakṡatraśukragrahacariteṡu tat saṃlakṡayitvā yena rājā kanakavarṇa:, tenopasaṃkrāntā: | upasaṃkramya rājānaṃ kanakavarṇamidamavocan-yatkhalu devo jānīyāt-nakṡatraṃ viṡamībhūtam, dvādaśa varṡāṇi devo na varṡiṡyati | atha rājā kanakavarṇa idamevaṃrūpaṃ nirghoṡaṃ śrutvā aśrūṇi pravartayati-aho bata me jāmbudvīpakā manuṡyā:, aho bata me jambudvīpa: rddha: sphīta: kṡema: subhikṡo ramaṇīyo bahujanākīrṇamanuṡyo nacirādeva śūnyo bhaviṡyati rahitamanuṡya: | atha rājña: kanakavarṇasya muhūrtaṃ śocitvā etadabhavat-ya ime āḍhyā mahādhanā mahābhogā:, te śakṡyanti yāpayitum | ya ime daridrā alpadhanā alpānnapānabhogā:, te kathaṃ yāpayiṡyanti ? tasyaitadabhavat-yannvahaṃ jambudvīpādannādyaṃ saṃhareyam, sarvajāmbudvīpān sattvān gaṇayeyam | atha gaṇayitvā māpayeyam, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṡvekaṃ koṡṭhāgāraṃ kārayeyam | ekaṃ koṡṭhāgāraṃ kārayitvā sarvajāmbudvīpakānāṃ manuṡyāṇāṃ samaṃ bhaktaṃ pratyarpayeyamiti | atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṡadyānāmantrayate-gacchata yūyaṃ grāmaṇya:, sarvajambudvīpādannādyaṃ saṃhrtya gaṇayata, gaṇayitvā māpayata, māpayitvā sarvagrāma- nagaranigamakarvaṭarājadhānīṡvekaṃ koṡṭhāgāraṃ sthāpayata | paraṃ deveti gaṇakamahāmātrāmātyadauvārika- pāriṡadyā rājña: kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti, gaṇayitvā māpayanti, māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṡvekasmin koṡṭhāgāre sthāpayanti | ekasmin koṡṭhāgāre sthāpayitvā yena rājā kanakavarṇa:, tenopasaṃkrāntā: | upasaṃkramya rājānaṃ kanaka- varṇamidamavocan-yat khalu deva jānīyā:-sarvagrāmanagaranigamakarvaṭarājadhānīṡvannādyaṃ saṃhrtam, saṃhrtya gaṇitam, gaṇayitvā māpitam, māpayitvā sarvagrāmanagaranigamarājadhānīṡvekasmin koṡṭhāgāre sthāpitaṃ yasyedānīṃ deva: kālaṃ manyate | atha rājā kanakavarṇa: saṃkhyāgaṇakalipika- pauruṡeyānāmantrayitvā etadavocat-gacchata yūyaṃ grāmaṇya:, sarvajāmbudvīpakān manuṡyān gaṇa- yata, gaṇayitvā grāmaṇya: sarvajāmbudvīpakānāṃ manuṡyāṇāṃ samaṃ bhaktaṃ prayacchata | paraṃ deveti saṃkhyā- gaṇakalipikapauruṡeyā rājña: kanakavarṇasya pratiśrutya sarvajāmbudvīpakān manuṡyān gaṇayanti, saṃgaṇya rājānaṃ kanakavarṇamādau krtvā sarvajāmbudvīpakānāṃ manuṡyāṇāṃ samaṃ bhaktaṃ prajñapayanti | te yāpayantyekādaśavarṡāṇi, dvādaśavarṡaṃ na yāpayanti | nirgato dvādaśasya varṡasyaiko māso yāva- dbahava: strīpuruṡadārakadārikā jighatsitā: pipāsitā: kālaṃ kurvanti | tena khalu puna: samayena sarvajambudvīpādannādyaṃ parikṡīṇamanyatra rājña: kanakavarṇasyaikā mānikā bhaktasyāvaśiṡṭā || @182 tena khalu samayena anyatamaścatvāriṃśatkalpasaṃprasthito bodhisattva imāṃ sahālokadhātu- manuprāpto babhūva | adrākṡīd bodhisattvo'nyatarasmin vanaṡaṇḍe putraṃ mātrā sārdhaṃ vipratipadya- mānam | drṡṭvā ca punarasyaitadabhavat-kliśyanti bateme sattvā:, saṃkliśyanti bateme sattvā:, yatra hi nāma asyāmeva nava māsān kukṡau uṡitvā, asyā eva stanau pītvā, atraiva kālaṃ kariṡyati iti | alaṃ me īdrśai: sattvairadhārmikairadharmarāgaraktairmithyādrṡṭakairviṡamalobhābhibhūtai- ramātrrajñaiśrāmaṇyaraibrāhmaṇyairakule jyeṡṭhāpacāyakai: | ka utsahata īdrśānāṃ sattvānāmarthāya bodhi- sattvacaryāṃ caritum ? yannvahaṃ svake kārye pratipadyeyam | atha bodhisattvo yenānyataradvrkṡamūlaṃ tenopasaṃkrānta: | upasaṃkramya tasmin vrkṡamūle niṡaṇṇa: | paryaṅkamābhujya rjukāyaṃ praṇidhāya pratimukhaṃ smrtimupasthāpya pañcasūpādānaskandheṡūdayavyayānudarśī viharati yadutedaṃ rūpam, ayaṃ rūpasamudaya:, ayaṃ rūpasyāstaṃgama:, iyaṃ vedanā, iyaṃ saṃjñā, ime saṃskārā:, idaṃ vijñānam, ayaṃ vijñānasamudaya:, ayaṃ vijñānasyāstaṃgama iti | sa evaṃ pañcasūpādānaskandheṡūdayavyayānudarśī viharannacirādeva yatkiṃcit samudayadharmakaṃ tat sarvaṃ nirodhadharmakamiti viditvā tatraiva pratyekāṃ bodhimadhigatavān | atha bhagavān pratyekabuddho yathāprāptānavalokya tasyāṃ velāyāṃ gāthāṃ bhāṡate- saṃsevamānasya bhavanti snehā: snehānvayaṃ saṃbhavatīha du:kham | ādīnavaṃ snehagataṃ viditvā ekaścaret khaṅgaviṡāṇakalpa: ||1|| iti | atha tasya bhagavata: pratyekabuddhasyaitadabhavat-bahūnāṃ me sattvānāmarthāya duṡkarāṇi cīrṇāni, na ca kasyacit sattvasya hitaṃ krtam | kamadyāhamanukampeyam, kasyāhamadya piṇḍa- pātamāhrtya paribhuñjīya ? atha bhagavān pratyekabuddho divyena cakṡuṡā viśuddhenātikrāntamānuṡeṇa sarvāvantamimaṃ jambudvīpaṃ samantādanuvilokayannadrākṡīt sa bhagavān pratyekabuddha: sarvajambudvīpā- dannādyaṃ parikṡīṇam, anyatra rājña: kanakavarṇasyaikā mānikā bhaktasyāvaśiṡṭā | tasyaitadabhavat- yannvahaṃ rājānaṃ kanakavarṇamanukampeyam | yannvahaṃ rājña: kanakavarṇasya niveśanāt piṇḍapāta- mapahrtya paribhuñjīya | atha bhagavān pratyekabuddhastata eva rddhyā vihāyasamabhyudgamya drśyatā kāyena śakuniriva rddhyā yena kanakāvatī rājadhānī tenopasaṃkrānta: | tena khalu samayena rājā kanakavarṇa upariprāsādatalagato’bhūt pañcamātrairamātyasahasrai: parivrta: | adrākṡīdanyatamo mahāmātrastaṃ bhagavantaṃ pratyekabuddhaṃ dūrata evāgacchantam | drṡṭvā ca punarmahāmātrānāmantrayate- paśyata paśyata grāmaṇya: | dūrata eva lohitapakṡa: śakunta ihāgacchati | dvitīyo mahāmātra evamāha-naiṡa grāmaṇyo lohitapakṡa: śakunta:, rākṡasa eva ojohāra ihāgacchati | eṡo’smākaṃ bhakṡayiṡyati | atha rājā kanakavarṇa ubhābhyāṃ pāṇibhyāṃ mukhaṃ saṃparimārjya mahāmātrānāmantrayate- naiṡa grāmaṇyo lohitapakṡa: śakunta:, na ca rākṡasa ojohāra: | rṡireṡo’smākamanukampayehā- gacchati | atha sa bhagavān pratyekabuddho rājña: kanakavarṇasya prāsāde pratyaṡṭhāt || @183 atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamutthāyāsanāt- pratyudgamya pādau śirasā vanditvā prajñapta evāsane niṡīdayati | atha rājā kanakavarṇastaṃ bhagavantaṃ pratyekabuddhamidamavo- cat-kimartham rṡe ihābhyāgamanam ? bhojanārthaṃ mahārāja | evamukte rājā kanakavarṇa: prārodīt | aśrūṇi pravartayannevamāha-aho me dāridryam, aho dāridryam, yatra hi nāma jambudvīpaiśvaryādhi- patyaṃ kārayitvā ekasyāpi rṡerasamartha: piṇḍapātaṃ pratipādayitum | atha yā kanakāvatyāṃ rājadhānyāmadhyuṡitā devatā, sā rājña: kanakavarṇasya purastādgāthāṃ bhāṡate- kiṃ du:khaṃ dāridryaṃ kiṃ du:khataraṃ tadeva dāridryam | maraṇasamaṃ dāridryam ||2|| atha rājā kanakavarṇa: koṡṭhāgārikaṃ puruṡamāmantrayate-asti bho: puruṡa, mama niveśane kiṃcidbhaktam, yadahamasya rṡe: pradāsyāmi ? sa evamāha-yat khalu deva jānīyā:-sarvajambu- dvīpādannādyaṃ parikṡīṇam, anyatra devasyaikā mānikā bhaktasyāvaśiṡṭā | atha rājña: kanakavarṇa- syaitadabhavat-sacet paribhuñje, jīviṡye | atha na paribhokṡye, mariṡye | tasyaitadabhavat-yadi paribhokṡye, yadi vā na paribhokṡye, avaśyaṃ mayā kāla: kartavya: | alaṃ me jīvitena | kathaṃ nāmehedrśa rṡi: śīlavān kalyāṇadharmā mama niveśane’dya yathādhautena pātreṇa nirgamiṡyati ? atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārika pāriṡadyān saṃnipātyaivamavocat-anu- modata yūyaṃ grāmaṇya:, ayaṃ rājña: kanakavarṇasyāpaścima odanātisarga: | anena kuśalamūlena sarvajāmbudvīpakānāṃ manuṡyāṇāṃ dāridryasamuccheda: syāt | atha rājā kanakavarṇastasya maharṡe- stat pātraṃ grhītvā ekāṃ mānikāṃ bhaktasya pātre prakṡipya ubhābhyāṃ pāṇibhyāṃ pātraṃ grhītvā jānubhyāṃ nipatya tasya bhagavata: pratyekabuddhasya dakṡiṇe pāṇau pātraṃ pratiṡṭhāpayati | dharmatā punarbhagavatāṃ pratyekabuddhānāṃ kāyikī dharmadeśanā na vācikī | atha bhagavān pratyekabuddho rājña: kanakavarṇasyāntikāt piṇḍapātramādāya tata eva rddhyā uparivihāyasā prakrānta: | atha rājā kanakavarṇa: prāñjalirbhūtvā tāvadanimiṡaṃ prekṡamāṇo’sthāt, yāvaccakṡuṡpathādati- krānta iti | atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṡadyānāmantrayate-gacchata grāmaṇya: svakasvakāni niveśanāni | mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṡyatha | ta evamāhu:-yadā devasya śrīsaubhāgyasaṃpadāsīt, tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṡyāma iti | atha rājā kanakavarṇa: prārodīt | aśrūṇi pravartayati | aśrūṇi saṃparimārjya gaṇakamahāmātrāmātyadauvārika- pāriṡadyānidamavocat-gacchata grāmaṇyo yathāsvakasvakāni niveśanāni | mā ihaiva prāsāde jighatsāpipāsābhyāṃ sarva eva kālaṃ kariṡyatha | evamuktā gaṇakamahāmātrāmātyadauvārikapāriṡadyā: prarudanto’śrūṇi pravartayanto’śrūṇi saṃparimārjya yena rājā kanakavarṇastenopasaṃkrāntā: | upa- saṃkramya rājña: kanakavarṇasya pādau śirasā vanditvā añjaliṃ krtvā rājña: kanakavarṇasyaitadūcu:- kṡantavyaṃ te yadasmābhi: kiṃcidaparāddham | adyāsmākaṃ devasyāpaścimaṃ darśanam || @184 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātra: paribhukta:, atha tasminneva kṡaṇe samantāccatasrṡu dikṡu catvāryabhrapaṭalāni vyutthitāni, śītalāśca vāyavo vātumārabdhā:, ye jambūdvīpādaśuciṃ vyapanayanti, meghāśca pravarṡayanta: pāṃśūn śamayanti | atha tasminneva divase dvitīye’rdhabhāge vividhasya khādanīyabhojanīyasya varṡaṃ pravarṡati | idamevaṃrūpaṃ bhojanamodanasaktava: kulmāṡamatsyamāṃsam, idamevaṃrūpaṃ khādanīyaṃ mūlakhādanīyaṃ skandhakhādanīyaṃ patrakhādanīyaṃ puṡpa- khādanīyaṃ phalakhādanīyaṃ tilakhādanīyaṃ khaṇḍaśarkaraguḍakhādanīyaṃ piṡṭakhādanīyam | atha rājā kanakavarṇo hrṡṭatuṡṭa: udagra āttamanā: pramudita: prītisaumanasyajāto gaṇakamahāmātrāmātyadau- vārikapārṡadyānāmantrayate-paśyatha yūyaṃ grāmaṇya:, adyaiva tasyaikapiṇḍapātadānasyāṅkura: prādurbhūta: | phalamanyadbhaviṡyati || atha dvitīye divase saptāhaṃ dhānyavarṡaṃ pravarṡanti, tadyathā-tilataṇḍulā mudgamāṡā yavā godhūmamasūrā: śālaya: | saptāhaṃ sarpivarṡaṃ pravarṡanti, saptāhaṃ karpāsavarṡaṃ pravarṡanti, saptāhaṃ nānāvidhadūṡyavarṡaṃ pravarṡanti, saptāhaṃ saptaratnānāṃ varṡaṃ pravarṡanti, suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamukteraśmagarbhasya musāragalvasya | sarvamasya rājña: kanakavarṇasyānubhāvena jāmbudvīpakānāṃ manuṡyāṇāṃ dāridryasamucchedo babhūva || syāt khalu bhikṡavo yuṡmākaṃ kāṅkṡā vimatirvā anya: sa tena kālena tena samayena rājā kanakavarṇo babhūva | na khalvevaṃ draṡṭavyam | ahaṃ sa tena kālena tena samayena rājā kanakavarṇo babhūva | tadanena bhikṡava: paryāyeṇa veditavyam | sacedbhikṡava: sattvā jānīyurdānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam-apīdānīṃ yo’sau apaścimaka: kavalaścarama ālopa:, tato’pyadattvā asaṃvibhajya na paribhuñjīran, sacellabheran dakṡiṇīyaṃ pratigrāhakam | na caiṡāmutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṡṭhati | yasmāt tarhi bhikṡava: sattvā na jānate dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam-yathā ahaṃ jāne dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam, tasmātte’dattvā asaṃvibhajya paribhuñjate āgrhītena cetasā, utpannaṃ caiṡāṃ mātsaryaṃ cittaṃ paryādāya tiṡṭhati | na naśyate pūrvakrtaṃ śubhāśubhaṃ na naśyate sevanaṃ paṇḍitānām | na naśyate āryajaneṡu bhāṡitaṃ krtaṃ krtajñeṡu na jātu naśyati ||3|| sukrtaṃ śobhanaṃ karma duṡkrtaṃ vāpyaśobhanam | asti caitasya vipāko avaśyaṃ dāsyate phalam ||4|| idamavocadbhagavān | āttamanasaste bhikṡavo bhikṡuṇyupāsakopāsikādevanāgayakṡa- gandharvāsuragaruḍakinnaramahoragādaya: sarvāvatī ca parṡadbhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne kanakavarṇāvadānaṃ viṃśatimam | @185 21 sahasodgatāvadānam | buddho bhagavān rājagrhe viharati veṇuvane kalandakanivāpe | ācaritamāyuṡmato mahā- maudgalyāyanasya kālena kālaṃ narakacārikāṃ carituṃ tiryakcārikāṃ carituṃ pretacārikāṃ deva- cārikāṃ manuṡyacārikāṃ caritum | sa yāni tāni nārakāṇāṃ sattvānāmutpāṭānupāṭanacchedana- bhedanādīni du:khāni, tiraścāmanyonyabhakṡaṇādīni, pretānāṃ kṡuttrṡādīni, devānāṃ cyavana- patanavikiraṇavidhvaṃsanādīni, manuṡyāṇāṃ paryeṡṭivyasanādīni du:khāni, tāni drṡṭvā jambudvīpa- māgatya catasrṇāṃ parṡadāmārocayati | yasya kasyacit sārdhaṃvihārī antevāsī vā anabhi- rato brahmacaryaṃ carati, sa tamādāya yenāyuṡmān mahāmaudgalyāyanastenopasaṃkrāmati, āyuṡmān mahāmaudgalyāyana enaṃ samyagavavadiṡyati, anuśāsiṡyatīti | tamāyuṡmān mahāmaudgalyāyana: samyagavavadati samyaganuśāsti | evamaparamaparaṃ te āyuṡmatā mahāmaudgalyāyanena samyagava- vāditā: samyaganuśiṡṭā abhiratā brahmacaryaṃ caranti, uttare ca viśeṡamadhigacchanti | tena khalu samayenāyuṡmān mahāmaudgalyāyanaścatasrbhi: parṡadbhirākīrṇo viharati bhikṡubhirbhikṡuṇībhirupāsakai- rupāsikābhiśca | jānakā: prcchakā buddhā bhagavanta: | prcchati buddho bhagavānāyuṡmantamānandam | sa kathayati-ācaritaṃ bhadanta āyuṡmato mahāmaudgalyāyanasya kālena kālaṃ narakacārikāṃ carituṃ tiryakcārikāṃ pretacārikāṃ devacārikāṃ manuṡyacārikāṃ caritum | sa yāni tāni nārakāṇāṃ sattvānāmutpāṭānupāṭanacchedanabhedanādīni du:khāni, tiryaścāmanyonyabhakṡaṇādīni, pretānāṃ kṡuttrṡādīni, devānāṃ cyavanapatanavikiraṇavidhvaṃsanādīni, manuṡyāṇāṃ paryeṡṭivyasanā- dīni du:khāni, tāni drṡṭvā jambudvīpamāgatya catasrṇāṃ parṡadāmārocayati | yasya kasyacit sārdhaṃvihārī antevāsī vā anabhirato brahmacaryaṃ carati, sa tamādāya yenāyuṡmān mahāmaudga- lyāyanastenopasaṃkrāmati, āyuṡmān mahāmaudgalyāyana eva samyagavavadiṡyati samyaganuśāsi- ṡyatīti, tamāyuṡmān mahāmaudgalyāyana: samyagavavadati samyaganuśāsti | evamaparamaparaṃ te āyuṡmatā mahāmaudgalyāyanena samyagavavāditā: samyaganuśiṡṭā abhiratā brahmacaryaṃ caranti, uttare ca viśeṡamadhigacchanti | ayaṃ bhadanta heturayaṃ pratyayo yenāyuṡmān mahāmaudgalyāyan– ścatasrbhi: parṡadbhirākīrṇo viharati bhikṡubhikṡuṇyupāsakopāsikābhi: | na sarvatra ānanda maudgalyāyano bhikṡurbhaviṡyati maudgalyāyanasadrśo vā | tasmād dvārakoṡṭhake pañcagaṇḍakaṃ cakraṃ kārayitavyam | uktaṃ bhagavatā dvārakoṡṭhake pañcagaṇḍakaṃ cakraṃ kārayitavyamiti | bhikṡavo na jānate kīdrśaṃ kārayitavyamiti | bhagavānāha-pañca gataya: kartavyā narakāstiryañca: pretā devā manuṡyāśca | tatrādhastāt narakā: kartavyā:, tiryañca: pretāśca, upariṡṭāt devā manuṡyāśca | catvāro dvīpā: kartavyā: pūrvavideho’paragodānīya uttarakururjambudvīpaśca | madhye rāgadveṡamohā: kartavyā:, rāga: pārāvatākāreṇa, dveṡo bhujaṅgākāreṇa, moha: sūkarākāreṇa | buddhapratimāścaita- nnirvāṇamaṇḍalamupadarśayantya: kartavyā: | anupapādukā: sattvā ghaṭīyantraprayogeṇa cyavamānā upapadyamānāśca kartavyā: | sāmantakena dvādaśāṅga: pratītyasamutpādo’nulomapratiloma: kartavya: | sarvamanityatayā grastaṃ kartavyam, gāthādvayaṃ ca lekhayitavyam- @186 ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| iti || uktaṃ bhagavatā dvārakoṡṭhake pañcagaṇḍakaṃ cakraṃ kārayitavyamiti bhikṡubhi: kāritam | brāhmaṇagrhapataya āgatya prcchanti-ārya, kimidaṃ likhitamiti ? te kathayanti-bhadramukhā:, vaya- mapi na jānīma iti | bhagavānāha-dvārakoṡṭhake bhikṡuruddeṡṭavyo ya āgatāgatānāṃ brāhmaṇagrha- patīnāṃ darśayati | uktaṃ bhagavatā bhikṡuruddeṡṭavya iti | te aviśeṡeṇoddiśanti bālānapi mūḍhā- napi avyaktānapi akuśalānapi | te ātmanā na jānate, kuta: punarāgatānāṃ brāhmaṇagrhapatīnāṃ darśayiṡyanti ? bhagavānāha-pratibalo bhikṡuruddeṡṭavya iti || rājagrhe’nyatamo grhapati: prativasati | tena sadrśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayata: putro jāta: | tasya trīṇi saptakānyekaviṃśatidivasān vistareṇa jātasya jātimahaṃ krtvā kulasadrśaṃ nāmadheyaṃ vyavasthāpitam | sa patnīmāmantrayate-bhadre, jāto’smākaṃ rṇaharo dhanahara: | tadgacchāmi, paṇyamādāya mahāsamudramavatarāmīti | sā kathayati-āryaputra, evaṃ kuruṡveti | sa suhrtsaṃbandhi- bāndhavānāmantrayitvā antarjanaṃ ca samāśvāsya mahāsamudragamanīyaṃ paṇyamādāya divasatithimuhūrtena mahāsamudramavatīrṇa: | tatraiva ca nidhanamupayāta: | tasya patnyā sa dārako jñātibalena hastabalena pālita: poṡita: saṃvardhito lipyāmupanyasto lipyakṡareṡu ca krtāvī saṃvrtta: | sa vayaskareṇa sārdhaṃ veṇuvanaṃ gato vihāraṃ praviṡṭa: paśyati dvārakoṡṭhake pañcagaṇḍakaṃ cakramabhilikhitam | sa prcchati-ārya, kimidamabhilikhitamiti ? bhikṡu: kathayati-bhadramukha, etā: pañca gatayo narakāstiryañca: pretā devā manuṡyāśca | ārya, kimebhi: karma krtaṃ yenaivaṃvidhāni du:khāni pratyanubhavantīti ? sa kathayati-ete prāṇātipātikā adattādāyikā: kāmamithyācārikā mrṡāvādikā: paiśunikā: pāruṡikā: saṃbhinnapralāpikā abhidhyālavo vyāpannacittā mithyādrṡṭikā: | tadebhirete daśākuśalā: karmapathā atyarthamāsevitā bhāvitā bahulīkrtā:, yena evaṃvidhāni du:khānyutpāṭānupāṭacchedana bhedanādīni pratyanubhavanti | ārya, gatametat | ebhiranyai: kiṃ karma krtaṃ yena evaṃvidhāni du:khāni pratyanubhavanti ? bhadramukha, ebhirapi daśākuśalā: karmapathā āsevitā bhāvitā bahulīkrtā:, yena evaṃvidhāni du:khā- nyanyonyabhakṡaṇādīni pratyanubhavanti | ārya, etadapi gatam | ebhiranyai: kiṃ karma krtaṃ yena evaṃvidhāni du:khāni pratyanubhavanti ? bhadramukha, ete’pi matsariṇa āsan kuṭukuñcakā āgrhītapariṡkārā: | tattena mātsaryeṇāsevitena bhāvitena bahulīkrtena evaṃvidhāni du:khāni kṡuttrṡādīni du:khāni pratyanubhavanti | ārya, etadapi gatam | ebhiranyai: kiṃ karma krtaṃ yena evaṃ vidhāni sukhāni pratyanubhavanti ? bhadramukha, ete prāṇātipātāt prativiratā adattādānāt @187 kāmamithyācārānmrṡāvādāt paiśunyāt pāruṡyāt saṃbhinnapralāpādanabhidhyālavo’vyāpannacittā: samyagdrṡṭaya: | tadebhirete daśa kuśalā: karmapathā atyarthamāsevitā bhāvitā bahulīkrtā:, yena evaṃvidhāni divyastrīlalitavimānodyānasukhāni pratyanubhavanti | ārya, etadapi gatam | ebhiranyai: kiṃ karma krtaṃ yena evaṃvidhāni sukhāni pratyanubhavanti ? bhadramukha, ebhirapi daśa kuśalā: karmapathāstanutarā mrdutarāścāsevitā bhāvitā bahulīkrtā:, yena evaṃvidhāni hastyaśva- rathānnapānaśayanāsanastrīlalitodyānasukhāni pratyanubhavanti | ārya, āsāṃ pañcānāṃ gatīnāṃ yā etāstisro gatayo narakāstiryañca: pretāśca, etā mahyaṃ na rocante | ye tu ete devā manuṡyāśca ete rocate | tatkathamete daśa kuśalā: karmapathā: samādāya vartayitavyā: ? bhadramukha, svākhyāte dharmavinaye pravrajya saced drṡṭa eva dharma ājñāmārāgayiṡyasi, eṡa eva te’nto du:khasya | atha sāvaśeṡasaṃyojana: kālaṃ kariṡyasi, deveṡūpapatsyase | uktaṃ hi bhagavatā-pañcānuśaṃsān samanupaśyatā paṇḍitenālameva pravrajyādhimuktena bhavitum | katamāni pañca ? āveṇikā ime svārthā anuprāpto bhaviṡyāmīti saṃpaśyatā paṇḍitenālameva pravrajyādhimuktena bhavitum | yeṡāmahaṃ dāsa: preṡyo nirdeśyo bhujiṡyo nayena kāmaṃgama:, teṡāṃ pūjyaśca bhaviṡyāmi praśaṃsyaśceti saṃpaśyatā paṇḍitena alameva pravrajyādhimuktena bhavitum | anuttaraṃ yogakṡemaṃ nirvāṇamanuprāpsyāmīti saṃpaśyatā paṇḍi- tena alameva pravrajyādhimuktena bhavitum | anuttaraṃ vā yogakṡemaṃ nirvāṇamanuprāpnuvato’nāpattikasya sato deveṡupapattirbhaviṡyatīti saṃpaśyatā paṇḍitena alameva pravrajyādhimuktena bhavitum | aneka- paryāyeṇa pravrajyā varṇitā buddhaiśca buddhaśrāvakaiśca | ārya, śobhanam | kiṃ tatra pravrajyāyāṃ kriyate ? bhadramukha, yāvajjīvaṃ brahmacaryaṃ caryate | ārya, na śakyametat | anyo’sti upāya: ? bhadramukha, asti, upāsako bhava | ārya, kiṃ tatra kriyate ? bhadramukha, yāvajjīvaṃ prāṇātipātāt prati- virati: saṃrakṡyā, adattādānāt kāmamithyācārāt surāmaireyamadyapramādasthānāt prativirati: saṃrakṡyā | ārya, etadapi na śakyate | anyamupāyaṃ kathayeti | bhadramukha, buddhapramukhaṃ bhikṡusaṃghaṃ bhojaya | ārya, kiyadbhi: kārṡāpaṇairbuddhapramukho bhikṡusaṃgho bhojyate ? bhadramukha, pañcabhi: kārṡāpaṇaśatai: | ārya, śakyametat | sa tasya pādābhivandanaṃ krtvā prakrānta: | yena svaṃ niveśanaṃ tenopasaṃkrānta: | upasaṃkramya mātaramidamavocat-amba, adyāhaṃ veṇuvanaṃ gata: | tatra mayā dvārakoṡṭhake pañcagaṇḍakaṃ cakramabhilikhitaṃ drṡṭam | tatra pañca gatayo narakāstiryañca: pretā devā manuṡyāśca | tatra nārakā utpāṭānupāṭanacchedanabhedanādīni du:khāni pratyanubhavanti | tiryañcaścānyonyabhakṡaṇādīni | pretā: kṡuttrṡādīni | devā divyastrīlalitodyānavimānasukhāni pratyanubhavanti | manuṡyā hastyaśvarathānnapānaśayanāsanastrīlalitodyānāni pratyanubhavanti | āsāṃ mama tisro gatayo nābhipretā:, dve abhiprete | tatkimicchasi tvaṃ māṃ deveṡūpapadyamānam ? putra, sarvasattvānicchāmi deveṡūpapadyamānān prāgeva tvām | amba, yadyevam, prayaccha pañca kārṡāpaṇaśatāni | buddhapramukhaṃ bhikṡusaṃghaṃ bhojayāmi | putra, mayā tvaṃ jñātibalena hastabalena cāpyāyita: poṡita: saṃvardhita: | kuto me pañcānāṃ kārṡāpaṇaśatānāṃ vibhava: ? amba, yadi @188 nāsti, bhrtikayā karma karomi | putra, tvaṃ sukumāra: | na śakyasi bhrtikayā karma kartum | amba gacchāmi, śakṡyāmi | putra, yadi śakto’si, gaccha | sa tayā anujñāto bhrtakavīthīṃ gatvā avasthita: | brāhmaṇagrhapatayo’nyān bhrtakapuruṡān grhṇanti, taṃ na kaścit prcchati | sa tatra divasamatināmya vikāle grhaṃ gata: | sa mātrā prṡṭa:-putra, krtaṃ te bhrtikayā karma ? amba, kiṃ karomi ? na māṃ kaścit prcchati | putra, na evaṃvidhā bhrtakapuruṡā bhavanti | putra, sphaṭitaparuṡā rūkṡakeśā malinavastranivasanā: | yadyavaśyaṃ tvayā bhrtikayā karma kartavyam, īdrśaṃ veṡamāsthāya bhrtakavīthīṃ gatvā tiṡṭha | amba, śobhanam | evaṃ karomi | so’parasmin divase tādrśaṃ veṡamāsthāya bhrtakavīthīṃ gatvā avasthita: | yāvadanyatarasya grhapatergrha- muttiṡṭhate | sa bhrtakānāmarthe vīthīṃ gata: | tena taṃ pratyākhyāya anye bhrtakapuruṡā grhītā: | sa kathayati-grhapate, ahamapi bhrtikayā karma karomīti | grhapati: kathayati-putra, tvaṃ sukumāra:, na śakṡyasi bhrtikayā karma kartum | tāta, kiṃ tvaṃ pūrvaṃ bhrtiṃ dadāsi, āho- svit paścāt ? putra paścāt | tāta, adya tāvat karma karomi | yadi toṡayiṡyāmi, dāsyasi bhrtimiti | sa saṃlakṡayati-śobhanameṡa kathayati | adya tāvat jijñāsyāmi yadi śakṡyati karma kartum, dāsyāmi | na śakṡyati, na dāsyāmīti viditvā kathayati-putra āgaccha, gacchāma iti | sa tena grhaṃ nīta: | te’nyabhrtakā: śāṭhyena karma kurvanti | sa tvaritatvaritaṃ karma karoti | tāṃśca bhrtakān samanuśāsti | vayaṃ tāvat pūrvakeṇa duścaritena daridragrheṡūpapannā: | tadyadi śāṭhyena karma kariṡyāma:, itaścyutānāṃ kā gatirbhaviṡyati ? te kathayanti- bhāgineya, tvaṃ navadānta: | sthānametadvidyate yadasmākaṃ prṡṭhato gamiṡyasi | āgaccha paśyāma: | sa lokākhyāyikāyāṃ kuśala: | tena teṡāṃ tādrśī lokākhyānakathā prastutā, yāṃ śrutvā te bhrtakapuruṡā ākṡiptā: | tasyātisvareṇa gacchato’nupadaṃ gacchanti, mā lokākhyāyikāṃ na śroṡyāma iti | tasmin divase tairbhrtakapuruṡaistaddviguṇaṃ karma krtam | grhapati: karmāntān pratyavekṡamāṇastaṃ pradeśamāgato yāvaddviguṇaṃ karma krtam | so’dhiṡṭhāyakapuruṡaṃ prcchati- bho: puruṡa, kiṃ tvayā apare bhrtakā grhītā: ? ārya, nag rhītā: | atha kasmādadya dviguṇaṃ karma krtam ? tena yathāvrttamārocitam | śrutvā grhapatistasya dārakasya dviguṇāṃ bhrtiṃ dātumārabdha: | sa kathayati-tāta, kiṃ dvidaivasikāṃ bhrtiṃ dadāsīti ? sa kathayati-putra, na dvidaivasikāṃ dadāmi, api tu prasanno’haṃ prasannādhikāraṃ karomīti | sa kathayati-tāta, yadi tvaṃ mamābhiprasanna:, yāvat tava grhe karma kartavyaṃ tāvat tavaiva haste tiṡṭhatu | putra evaṃ bhavatu | yadā tasya grhapatestadgrhaṃ parisamāptam, tadā asau dārako bhrtiṃ gaṇayitumārabdho yāvat pañca kārṡāpaṇaśatāni na paripūryante | sa roditumārabdha: | sa grha- pati: kathayati-putra, kiṃ rodiṡi ? māsi mayā kiṃcit vyaṃsita: | tāta, mahātmā tvam, kiṃ māṃ vyaṃsayiṡyasi ? api tu ahameva mandabhāgya: | mayā pañcānāṃ kārṡāpaṇaśatānāmarthāya bhrtikayā karma prārabdhaṃ buddhapramukhaṃ bhikṡusaṃghaṃ bhojayiṡyāmi, tato deveṡūpapatsyāmīti | tāni @189 na paripūrṇāni | punarapi mayā anyatra bhrtikayā karma kartavyamīti | sa grhapatirbhūyasā mātrayā atiprasanna: | sa kathayati-putra, yadyevam, ahaṃ pūrayāmi | tāta, mā deveṡūpapatsye | putra, abhiśraddhadhāsi tvaṃ bhagavata: ? tāta abhiśraddadhe | putra gaccha, bhagavantaṃ prccha | yena bhagavāṃ- stenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | sa grha- patiputro bhagavantamidamavocat-bhagavan, mayā pañcānāṃ kārṡāpaṇaśatānāmarthāya bhagavantaṃ saśrāvakasaṃghaṃ bhojayiṡyāmītyamukasya grhapaterbhrtikayā karma krtam | tāni mama na paripūrṇāni | sa grhapati: paripūrayati | bhagavan kim ? āha-vatsa grhāṇa, śrāddha: sa grhapati: | bhaga- van, mā deveṡu nopapatsye ? vatsa upapatsyase, grhāṇa | sa parituṡṭo bhagavata: pādau śirasā vanditvā bhagavato’ntikāt prakrānto yena sa grhapatistenopasaṃkrānta: | upasaṃkramya grhapate- rantikāt pañca kārṡāpaṇaśatāni grhītvā mātu: sakāśaṃ gata: | kathayati-amba, etāni pañca kārṡāpaṇaśatāni | bhaktaṃ sajjīkuru | buddhapramukhaṃ bhikṡusaṃghaṃ bhojayiṡyāmīti | sā kathayati- putra, na mama bhāṇḍopaskaro na śayanāsanam | sa eva grhapatirvistīrṇabhāṇḍopaskara: śrāddhaśca | tameva gatvā prārthaya | śaknotyasau saṃpādayitumiti | sa tasya sakāśaṃ gata: śira:praṇāmaṃ krtvā kathayati-tvayaiva etāni pañca kārṡāpaṇaśatāni dattāni | asmākaṃ grhe na bhāṇḍopaskaro nāpi śayanāsanam | tadarhasi mamānukampayā bhaktaṃ sajjīkartum | ahamāgatya svahastena buddha- pramukhaṃ bhikṡusaṃghaṃ bhojayiṡyāmīti | grhapati: saṃlakṡayati-mamedaṃ grhamacirotthitaṃ buddhapramukhena bhikṡusaṃghena paribhuktaṃ bhaviṡyati, pratijāgarmi | iti viditvā kathayati-putra, śobhanam | sthāpayitvā kārṡāpaṇān gaccha, śvo buddhapramukhaṃ bhikṡusaṃghamupanimantraya | ahamāhāraṃ sajjīkaromīti | sa saṃjātasaumanasya: śira:praṇāmaṃ krtvā prakrānto yena bhagavāṃ stenopasaṃkrānta: | upasaṃkramya vrddhānte sthitvā kathayati-so’haṃ buddhapramukhaṃ bhikṡusaṃghamupa- nimantrayāmīti | adhivāsayati bhagavāṃstasya grhapatiputrasya tūṡṇībhāvena | atha sa grhapati- putro bhagavatastūṡṇībhāvenādhivāsanāṃ viditvā bhagavato’ntikāt prakrānta: || tenāpi grhapatinā tāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya grhaṃ saṃmārjitam | sukumārī gomayakārṡī dattā, āsanaprajñapti: kāritā, udaka- maṇaya: pratiṡṭhāpitā: | tenāpi grhapatiputreṇa gatvā bhagavata ārocitam-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyate iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena tasya grhapaterniveśanaṃ tenopasaṃkrānta: | ṡaḍvargīyā: prcchanti-kenāyaṃ buddhapramukho bhikṡusaṃgha upanimantrita iti ? apare kathayanti-amukena grhapati- putreṇeti | te parasparaṃ saṃjalpaṃ kurvanti-nandopananda, bhrtakapuruṡa: sa: | kimasau dāsyati ? gacchāma kulopakagrheṡu gatvā purobhaktakāṃ kurma iti | te kulopakagrhāṇyupasaṃkrāntā: | tairuktā:- ārya, purobhaktakāṃ kuruteti | te kathayanti-evaṃ kurma iti | tai: purobhaktakā krtā | bhagavāṃstasya grhapaterniveśane purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | ṡaḍvargīyā api purobhaktakāṃ krtvā @190 saṃghamadhye niṡaṇṇā: | atha sa grhapatiputra: sukhopaniṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpayati saṃpravārayati | satatapariveṡaṇaṃ kurvāṇa: paśyati ṡaḍvargīyān na satkrtya paribhuñjānān | drṡṭvā ca punarbhagavantaṃ viditvā dhautahastamapa- nītapātraṃ bhagavata: purastāt sthitvā kathayati-bhagavan, kaiścidatrāryakairna satkrtya paribhukta- māhāram | deveṡu nopapatsye iti ? bhagavānāha-vatsa, śayanāsanaparibhogena tāvat tvaṃ deveṡūpa- padyethā: prāgevānnapānaparibhogeneti | atha bhagavāṃstaṃ grhapatiputraṃ ca dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡyotthāyāsanāt prakrānta: || atrāntare pañcamātrāṇi vaṇikśatāni mahāsamudrāt saṃsiddhayānapātrāṇi rājagrhamanu- prāptāni | rājagrhe ca parva pratyupasthitamiti na kiṃcit krayeṇāpi labhyate | tatraiko vaṇi- gbhikṡugocarika: | sa kathayati-bhavanta:, āgamayata kasyādya grhe buddhapramukhena bhikṡusaṃghena bhaktam, tatrāvaśyaṃ kiṃcidutsadanadharmakaṃ bhavatīti | te śravaṇaparaṃparayā cānveṡamāṇāstasya grhapate: sakāśamupasaṃkrāntā: | kathayanti-grhapate, tavādya buddhapramukhena bhikṡusaṃghena bhukte iha parva pratyupa- sthitamiti na kiṃcit krayeṇāpi labhyate | yadi kiṃcidutsadanadharmakamasti, mūlyena dīyatāmiti | na mamaitadbhaktam, api tu tasyaitadgrhapatiputrasya bhaktam | enaṃ yācadhvamiti | te tasya sakāśa- mupasaṃkramya kathayanti-grhapatiputra, dīyatāmasmākaṃ bhuktaśeṡaṃ yadasti | mūlyaṃ prayacchāma iti | sa kathayati-nāhaṃ mūlyenānuprayacchāmi | api tu evameva prayacchāmīti | te tenānnapānena saṃtarpitā grhapatergatvā kathayanti-tasya te grhapate lābhā: sulabdhā yasya te niveśane buddha- pramukho bhikṡusaṃgho’nnapānena saṃtarpita:, imāni ca pañca vaṇikśatānīti | sa kathayati-anena grhapatiputreṇa lābhā: sulabdhā: | anena buddhapramukho bhikṡusaṃgho’nnapānena saṃtarpito na mayeti | te prcchanti-katarasyāyaṃ grhapate: putra: ? amukasya sārthavāhasya | sārthavāha: kathayati-bhavanta:, mamaiṡa vayasyaputro bhavati | tasya pitā mahāsamudramavatīrṇo’nayena vyasanamāpanna: | śakyaṃ bahubhireka: samuddhartum, na tveva ekena bahava: | tadayaṃ paṭaka: prajñapto yena vo yat parityaktam, so’smin paṭake’nuprayacchatviti | te pūrvamevābhiprasannā: sārthavāhena ca protsāhitā iti tairyathāsaṃbhā- vyena maṇimuktādīni ratnāni dattāni | mahān rāśi: saṃpanna: | sārthavāha: kathayati-putra, grhāṇeti | sa kathayati-tāta, na mayā mūlyena dattamiti | sārthavāha: kathayati-putra, na vayaṃ tava mūlyaṃ prayacchāma: | yadi ca mūlyaṃ gaṇyate, ekena ratnenedrśānāṃ bhaktānāmanekāni śatāni saṃvidyante | kiṃ tu vayaṃ tavābhiprasannā: prasannādhikāraṃ kurma:, grhāṇeti | sa katha- yati-tāta, mayā buddhapramukho bhikṡusaṃgho bhojito deveṡupapatsye iti | tasmādavaśiṡṭaṃ yuṡmabhyaṃ dattam | yadi grahīṡyāmi, sthānametadvidyate yaddeveṡu nopapatsye ? sārthavāha: kathayati-putra, abhiśradda- dhāsi tvaṃ bhagavata: ? tāta, abhiśraddhadhe | gaccha, bhagavantaṃ prccha | sa yena bhagavāṃstenopa- saṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | sa grhapati- putro bhagavantamidamavocat-bhagavan, mayā buddhapramukhaṃ bhikṡusaṃghaṃ bhojayitvā yadannapānamavaśiṡṭaṃ @191 tadvaṇijāṃ dattam | te mama prasannā: prasannādhikāraṃ kurvanti | kiṃ kalpate tanmama grahītu- māhosvinna kalpata iti ? bhagavānāha-yadi prasannā: prasannādhikāraṃ kurvanti, grhāṇa | bhagavan, mā deveṡu nopapatsye ? bhagavānāha-vatsa, puṡpametat, phalamanyadbhaviṡyati | tena bhagavadvacanā- bhisaṃpratyayāt parituṡṭena gatvā ratnāni grhītāni || atrāntare rājagrhe’putra: śreṡṭhī kālagata: | tato rājagrhanivāsina: paurā: saṃnipatya saṃjalpaṃ kurvanti-bhavanta:, śreṡṭhī kālagata: | kaṃ śreṡṭhinamabhiṡiñcāma iti ? tatraike kathayanti-ya: puṇyamaheśākhya iti | apare kathayanti-kathamasmābhirjñātavyamiti ? te kathayanti-nānāvarṇāni bījāni pakvakumbhe prakṡipāma:, ya ekavarṇānyuddhariṡyati, taṃ śreṡṭhinamabhiṡiñcāma iti | tairnānāvarṇāni bījāni pakvakumbhe prakṡiptāni | ārocitaṃ ca-bhavanta:, ya ekavarṇāni bījāni etasmāt kumbhāduddharet, sa śreṡṭhyabhiṡicyate | yasya va: śreṡṭhitvamabhipretaṃ ca, uddharatu iti | ta uddhartumārabdhā: | sarvairnānāvarṇānyuddhrtāni | tena tu grhapatiputreṇaikavarṇānyuddhrtāni | paurajānapadā: kathayanti-bhavanta:, ayaṃ puṇyamaheśākhya: | sarva enaṃ śreṡṭhinamabhiṡiñcāma: | tatraike kathayanti-bhavanta:, ayaṃ bhrtakapuruṡa: | kathamenaṃ śreṡṭhinamabhiṡiñcāma iti ? apare kathayanti-punarapi tāvat jijñāsāma: | tena yāvat trirapyekavarṇānyuddhrtāni | te kathayanti- bhavanta:, manuṡyakā apyasya sākṡepamanuprayacchanti | āgacchata, enamevābhiṡiñcāma iti | sa tai: śreṡṭhī abhiṡikta: | sa grhapati: saṃlakṡayati-yadapyanena mama bhrtikayā karma krtam, tathāpyayaṃ puṇyamaheśākhya: sattva: | saṃgraho’sya kartavya iti | tena tasya sarvālaṃkāravibhūṡitā duhitā bhāryārthaṃ dattā | tacca grham, prabhūtaṃ svāpateyam | sahasaivaṃ bhogairabhyudgata iti tasya sahasodgato grhapati: sahasodgato grhapatiriti saṃjñā saṃvrttā || sa saṃlakṡayati-yā kācidasmākaṃ śrīsaubhāgyasaṃpat, sarvāsau buddhaṃ bhagavantamāgamya | yannvahaṃ punarapi buddhapramukhaṃ bhikṡusaṃghamantargrhe upanimantrya bhojayeyam | iti viditvā yena bhagavāṃ stenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekānta- niṡaṇṇaṃ sahasodgataṃ grhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati saṃmādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha sahasodgato grhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā yena bhagavāṃstenāñjaliṃ praṇamya bhaga- vantamidamavocat-adhivāsayatu bhagavān śvo’ntargrhe bhaktena sārdhaṃ bhikṡusaṃgheneti | adhivāsa- yati bhagavān sahasodgatasya grhapatestūṡṇībhāvena | atha sahasodgato grhapatirbhagavatastūṡṇībhāve- nādhivāsanāṃ viditvā bhagavata: pādau śirasā vanditvā bhagavato’ntikāt prakrānta: | atha sahasodgato grhapatistāmeva rātriṃ śuciṃ praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kālyamevotthāya āsanāni prajñapyodakamaṇīn pratiṡṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto yena sahasodgatasya grhapaterniveśanaṃ tenopasaṃkrānta: | upasaṃkramya purastādbhikṡu- @192 saṃghasya prajñapta evāsane niṡaṇṇa: | atha sahasodgato grhapati: sukhopaniṡaṇṇaṃ buddhapramukhaṃ bhikṡusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati | aneka- paryāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ grhītvā bhagavata: purastāt niṡaṇṇo dharma- śravaṇāya | tasya bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprati- vedhikī dharmadeśanā krtā, yāṃ śrutvā sahasodgatena grhapatinā viṃśatiśikharasamudgataṃ satkāya- drṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyastrirudānamudānayati- idamasmākaṃ bhadanta na mātrā krtaṃ na pitrā neṡṭena na svajanabandhuvargeṇa na rājñā na devatābhirna pūrvapretairna śramaṇabrāhmaṇairyadbhagavatā asmākaṃ krtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā:, pihitānyapāyadvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanu- ṡyeṡu | abhikrānto’haṃ bhadanta abhikrānta: | eṡo’haṃ buddhaṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṡusaṃghaṃ ca | upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetamabhiprasannamiti | atha bhagavān sahasodgataṃ grhapatiṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡyotthāyā- sanāt prakrānta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kiṃ bhadanta sahaso- dgatena grhapatinā karma krtaṃ yena bhrtikayā karma krtam, yena sahasā bhogairabhivrddha:, satya- darśanaṃ ca krtamiti ? bhagavānāha-sahasodgatenaiva bhikṡavo grhapatinā karmāṇi krtānyupa- citāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni | sahasodgatena grhapatinā karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tu upātteṡveva skandhadhātvāyataneṡu karmāṇi krtānyupacitāni vipacyante śubhānya- śubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||3|| bhūtapūrvaṃ bhikṡavo’nyatarasmin karvaṭake grhapati: prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī | tena sadrśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato rama- māṇasya paricārayata: patnī āpannasattvā saṃvrttā | sā aṡṭānāṃ vā navānāṃ vā māsānāmatya- yāt prasūtā | dārako jāta: | tasya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ krtvā kulasadrśaṃ nāmadheyaṃ vyavasthāpitam | sa unnīto vardhīto mahān saṃvrtta: | yāvadapareṇa samayena sa grhapati: saṃprāpte vasantakālasamaye saṃpuṡpiteṡu pādapeṡu haṃsakrauñcamayūra- @193 śukaśārikākokilajīvaṃjīvakonnāditaṃ vanakhaṇḍamantarjanasahāya udyānabhūmiṃ nirgata: | asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakā: prāntaśayanāsanabhaktā eka- dakṡiṇīyā lokasya | yāvadanyatama: pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāpta: | prāntaśayanāsanasevinaste na | so’praviśyaiva karvaṭakaṃ yena tadudyānaṃ tenopasaṃkrānta: | adrākṡīt sa grhapatistaṃ pratyekabuddhaṃ kāyaprāsādikaṃ ca śānteneryāpathenodyānaṃ praviśantam | drṡṭvā ca puna: prītiprāmodyajātastvaritatvaritaṃ pratyudgata: | pratyekabuddha: saṃlakṡayati-ākīrṇamida- mudyānam | anyatra gacche | iti viditvā pratinivartitumārabdha: | sa grhapati: pādayornipatya kathayati-ārya, kiṃ nivartase tvam ? piṇḍakenārthī | ahamapi puṇyena | asminnevodyāne vihara, piṇḍakenāvighātaṃ karomīti | parānugrahapravrttāste mahātmāna: | sa tasyānukampācitta- mupasthāpya tasminnevodyāne vihartumārabdha: | so’pi tasya piṇḍakena yogodvahanaṃ kartuṃ pravrtta: | yāvadapareṇa samayena tasya grhapateranyatarakarvaṭake kiṃcit karaṇīyamutpannam | sa patnīmāmantra- yate-bhadre, mamāmuṡmin karvaṭake kiṃcit karaṇīyamutpannam | tatrāhaṃ gacchāmi | tvayā tasya mahātmana: pravrajitasyānnapānenāvighāta: kartavya: | ityuktvā prakrānta: | aparasmin divase sā grhapatnī kālyamevotthāya tadarthamannapānaṃ sādhayitumārabdhā | sā putreṇo- cyate-amba, kasyārthe’nnapānaṃ sādhyata iti ? sā kathayati-putra, yo’sau udyāne śāntātmā pravrajitastiṡṭhati, tasyārthe sādhyata iti | sa ruṡita: kathayati-amba, kimarthaṃ bhrtikayā karma krtvā na bhuṅkta iti ? sā kathayati-putra, mā evaṃ voca: | aniṡṭo’sya karmaṇo vipāka iti | sa nivāryamāṇo’pi nāvatiṡṭhate | yāvadasau grhapatirāgata: | patnīmāmantrayate-bhadre, krtaste tasya piṇḍakenāvighāta: ? āryaputra krta: | kiṃ tu anena dārakeṇa tasyāntike kharā vāgniścāritā | sa kathayati-bhadre, kiṃ kathayati ? tayā vistareṇa samākhyātam | sa saṃlakṡa- yati-kṡamo’yaṃ tapasvī | gacchāmi, taṃ mahātmānaṃ kṡamāpayāmi-mā atyantameva kṡato bhaviṡyati | iti viditvā taṃ dārakamādāya yena pratyekabuddhastenopasaṃkrānta: | adrākṡīt sa pratyeka- buddhastaṃ grhapatimātmanā dvitīyamāgacchantam | sa saṃlakṡayati-na kadācidayaṃ grhapatirātmanā dvitīyamāgacchati | tat kimatra kāraṇamiti ? asamanvāhrtya śrāvakapratyekabuddhānāṃ jñānadarśanaṃ na pravartate | sa samanvāhartuṃ pravrtta: | tena samanvāhrtya vijñātam | kāyikī teṡāṃ mahātmanāṃ dharmadeśanā na vācikī | sa tasyānukampārthaṃ vitatapakṡa hava haṃsarāja uparivihāyasa- mabhyudgamya jvalanatapanavarṡaṇavidyotanaprātihāryāṇi kartumārabdha: | āśu prthagjanasya rddhi- rāvarjanakarī | sa mūlanikrtta iva druma: saputra: pādayornipatita: | tata: sa dāraka āhrṡṭa- romakūpa: kathayati-avatara avatara sadbhūtadakṡiṇīya, mama kāmapaṅkanimagnasya hastoddhāramanu- prayaccheti | sa tasyānukampārthamavatīrṇa: | sa grhapatiputrastīvreṇāśayena pādayornipatya praṇidhānaṃ kartumārabdha:-yanmayā evaṃvidhe sadbhūtadakṡiṇīye kharā vāgniścāritā, mā tasya karmaṇo bhāgī syām | yattu idānīṃ cittamabhiprasāditam, anenāhaṃ kuśalamūlenāḍhye mahādhane @194 mahābhoge kule jāyeyam, evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyaṃ mā virāgayeyamiti || kiṃ manyadhve bhikṡava: ? yo’sau grhapatiputra:, eṡa evāsau sahasodgato grhapati: | yadanena pratyekabuddhasyāntike kharā vāgniścāritā, tena pañca janmaśatāni bhrtakapuruṡo jāta: | yāvadetarhyapi bhrtikayā karma krtam | yat punastasyaivāntike cittamabhiprasādya praṇidhānaṃ krtam, tena sahasaiva bhogairabhivrddha: | mamāntike satyadarśanaṃ krtam | ahaṃ cānena pratyeka- buddhakoṭiśatasahasrebhya: prativiśiṡṭatara: śāstā ārāgito na virāgita: | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekānta- śukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || (iyaṃ tāvadutpattirna tāvat buddho bhagavān śrāvakāṇāṃ vinaye śikṡāpadam | ? ) idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || sahasodgata[sya prakaraṇā]vadānamekaviṃśatimam || @195 22 candraprabhabodhisattvacaryāvadānam | evaṃ mayā śrutam | ekasmin samaye bhagavān rājagrhe viharati sma grdhrakūṭe parvate mahatā bhikṡusaṃghena sārdhamardhatrayodaśabhirbhikṡuśatai: | tatra bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-paśya bhadanta, yāvadāyuṡmantau śāriputramaudgalyāyanau tatprathamataraṃ nirupadhiśeṡe nirvāṇadhātau parinirvrtau, na tveva pitrmaraṇamāgamitavantau | atredānīṃ bhikṡava: kimāścaryaṃ yadetarhi śāriputramaudgalyāyanau bhikṡū vigatarāgau vigatadveṡau vigatamohau parimuktau jātijarāvyādhimaraṇaśokaparidevadu:khadaurmanasyopāyāsai: nistrṡṇau nirupādānau prahīṇa- sarvāhaṃkāramamakārāsmimānābhiniveśānuśayau tiṡṭhati buddhapramukhe bhikṡusaṃghe tatprathamataraṃ nirupadhi- śeṡe nirvāṇadhātau parinirvrtau, na tveva pitrmaraṇamāgamitavantau | yattvatīte’dhvani śāriputra- maudgalyāyanau sarāgau sadveṡau samohāvaparimuktau jātijarāvyādhimaraṇaśokaparidevadu:kha- daurmanasyopāyāsairmamāntike cittamabhiprasādya kālaṃ krtvā kāmadhātumatikramya brahmaloka upapannau, na tveva pitrmaraṇamāgamitavantau, tacchrūyatām || bhūtapūrvaṃ bhikṡavo’tīte’dhvanyuttarāpathe bhadraśilā nāma nagarī rājadhānī abhūt, rddhā ca sphītā ca kṡemā ca subhikṡā ca ākīrṇabahujanamanuṡyā ca | dvādaśayojanānyāyāmena dvādaśayojanāni vistareṇa caturasrā caturdvārā suvibhaktā uccaistoraṇagavākṡavātāyanavedikā- pratimaṇḍitā nānāratnasaṃpūrṇā susamrddhasarvadravyavaṇigjananiketā pārthivāmātyagrhapatiśreṡṭhi- rāṡṭrikanīti(?)maulidharāṇāmāvāso vīṇāveṇupaṇavasughoṡakavallarīmrdaṅgabherīpaṭahaśaṅkhanirnāditā | tasyāṃ ca rājadhānyāmagurugandhāścandanagandhāścūrṇagandhā: sarvakālikāśca kusumagandhā nānā- vātasamīritā atiramaṇīyā vīthīcatvaraśrṅgāṭakeṡu vāyavo vāyanti sma | hastyaśvarathapatti- balakāyasaṃpannā yugyayānopaśobhitā vistīrṇātiramaṇīyavīthīmahāpathā ucchritavicitradhvaja- patākā toraṇagavākṡārdhacandrāvanaddhā amarālaya iva śobhate | utpalapadmakumudapuṇḍarīkāni surabhijalajakusumaparimaṇḍitāni svādusvacchaśītalajalaparipūrṇapuṡkiriṇītaḍāgodapānaprasravaṇo- paśobhitā śālatālatamālasūtra(?)karṇikārāśokatilakapuṃnāganāgakeśaracampakabakulātimuktaka- pāṭalāpuṡpasaṃchannā kalaviṅkaśukaśārikākokilabarhigaṇajīvaṃjīvakonnāditavanaṡaṇḍodyānapari- maṇḍitā | bhadraśilāyāṃ ca rājadhānyāmanyataraṃ maṇigarbhaṃ nāma rājodyānaṃ nānāpuṡpa- phalavrkṡaviṭapopaśobhitaṃ sodapānaṃ haṃsakrauñcamayūraśukaśārikākokilajīvaṃjīvakaśakunimanojña- ravanirnāditamatiramaṇīyam | evaṃ suramaṇīyā bhadraśilā rājadhānī babhūva | bhadraśilāyāṃ rājadhānyāṃ rājābhūccandraprabho nāma abhirūpo darśanīya: prāsādiko divyacakṡuścaturbhāgacakravartī dhārmiko dharmarājā jambudvīpe rājyaiśvaryādhipatyaṃ kāritavān svayaṃprabhu: | na khalu rājñaścandra- prabhasya gacchato’ndhakāraṃ bhavati, na ca maṇirvā pradīpo vā ulkā vā purastāt nīyate, api tu svakāt kāyāt rājñaścandraprabhasya prabhā niścaranti tadyathā candramaṇḍalādraśmaya: | anena kāraṇena rājñaścandraprabhasya candraprabha iti saṃjñā babhūva || @196 tena khalu samayenāsmin jambudvīpe’ṡṭaṡṡṭinagarasahasrāṇi babhūvurbhadraśilārājadhānīpramu- khāni rddhāni sphītāni kṡemāṇi subhikṡāṇyākīrṇabahujanamanuṡyāṇi | apīdānīṃ jambudvīpakā akarā abhūvan aśulkā atarapaṇyā: | krṡisaṃpannā: saumyā janapadā babhūvu: | kukkuṭasaṃpāta- mātrāśca grāmanigamarāṡṭrarājadhānyo babhūvu: | tena khalu samayena catuścatvāriṃśadvarṡasahasrāṇi jambu- dvīpe manuṡyāṇāmāyuṡa: pramāṇamabhūt | rājā candraprabho bodhisattvo’bhūt sarvaṃdada: sarvaparityāgī ni:saṅgaparityāgī ca | mahati tyāge vartate | tena bhadraśilāyāṃ rājadhānyāṃ nirgatya bahirdhā nagarasya caturṡu nagaradvāreṡu catvāro mahāyajñavāṭā māpitāśchatradhvajayūpapatākātyucchritā: | tata: suvarṇabherī: saṃtāḍya dānāni dīyante, puṇyāni kriyante, tadyathā-annamannārthibhya:, pānaṃ pānārthibhya:, khādya- bhojyamālyavilepanavastraśayanāsanāpāśrayāvāsapradīpacchatrāṇi rathā ābharaṇānyalaṃkārā:, suvarṇa- pātryo rūpyacūrṇaparipūrṇā:, rūpyapātrya: suvarṇaparipūrṇā:, suvarṇaśrṅgāśca gāva: kāmadohinya: | kumārā: kumārikāśca sarvālaṃkāravibhūṡitā: krtvā pradānāni dīyante | vastrāṇi nānāraṅgāni nānādeśasamucchritāni nānāvicitrāṇi, tadyathā-paṭṭāṃśukacīnakauśeyadhautapaṭṭavastrāṇyūrṇā- dukūlamayaśobhanavastrāṇyaparāntakaphalakaharyaṇikambalaratnasuvarṇaprāvarakākāśikāṃśukṡomakādyā: | rājñā candraprabheṇa tāvantaṃ dānamanudattam, yena sarve jambudvīpakā manuṡyā āḍhyā mahādhanā mahābhogā: saṃvrttā: | rājñā candraprabheṇa tāvanti hastyaśvarathacchatrāṇi pradānamanu- pradattāni, yathā asmin jambudvīpe ekamanuṡyo’pi padbhyāṃ na gacchati | sarve jambudvīpakā manuṡyā hastiprṡṭhaiśca caturaśvayuktaiśca rathairuparisuvarṇamayai rūpyamayaiścātapatrairudyānenodyānaṃ grāmeṇa grāmamanuvicaranti sma | tato rājñaścandraprabhasyaitadabhavat-kiṃ punarme itvareṇa dānena pradattena ? yannvahaṃ yādrśānyeva mama vastrālaṃkārāṇyābharaṇāni, tādrśānyeva dānamanuprayaccheyam, yat sarve jambudvīpakā manuṡyā rājakrīḍayā krīḍeyu: | atha rājā candraprabho jambudvīpakebhyo manuṡyebhyo maulipaṭṭavastrā- laṃkārābharaṇāṇyanuprayacchati, tadyathā-harṡakaṭakakeyūrāhārārdhahārādīn pradānamanuprayacchati sma | rājñā candraprabheṇa tāvanti rājārhāṇi vastrāṇyalaṃkārāṇi maulaya: paṭṭāścānupradattā:, yena sarve jambudvīpakā manuṡyā maulidharā: paṭṭadharāśca saṃvrttā: | yā rājñaścandraprabhasyākrtistādrśā eva sarve jambudvīpakā manuṡyā: saṃvrttā: | tato rājñā candraprabheṇāṡṭaṡaṡṭiṡu nagarasahasreṡu ghaṇṭāvaghoṡaṇaṃ kāritam-sarve bhavanto jambudvīpakā manuṡyā rājakrīḍayā krīḍantu, yāvadahaṃ jīvāmīti | atha jambudvīpakā manuṡyā rājñaścandraprabhasya ghaṇṭāvaghoṡaṇāṃ śrutvā sarva eva rājakrīḍayā krīḍitu- mārabdhā: | vīṇāveṇupaṇavasughoṡakavallarībherīpaṭahamrdaṅgatālaśaṅkhasahasraistūryaśabdaśataiśca vādya- mānai: keyūrahāramaṇimuktābharaṇakuṇḍaladharā: sarvālaṃkāravibhūṡitapramadāgaṇaparivrtā rājaśriya- manubhavanti sma | tena khalu samayena jambudvīpakānāṃ manuṡyāṇāṃ rājalīlayā krīḍatāṃ yaśca vīṇāveṇupaṇavasughoṡakavallarībherīmrdaṅgapaṭahaśabdo yaścāṡṭaṡaṡṭiṡu nagarasahasreṡu tālavaṃśanirghoṡo yaścandraprabhasya caturṡu mahāyajñavāṭeṡu suvarṇabherīṇāṃ tāḍyamānānāṃ varṇamanojñaśabdo niścarati, tena sarvo jambudvīpo manojñaśabdanādito’bhūt tadyathā devānāṃ trāyastriṃśānāmabhyantaraṃ devapuraṃ @197 nrttagītavāditaśabdena nirnāditam | evameva tasmin kāle tasmin samaye sarvo jambudvīpa- vāsināṃ janakāyastena gītavāditaśabdena ekāntasukhasamarpito’tyarthaṃ ramate | tena khalu samayena bhadraśilāyāṃ rājadhānyāṃ dvāsaptatirayutakoṭīśatāni manuṡyāṇāṃ prativasanti sma | teṡāṃ rājā candraprabha iṡṭo babhūva priyo manāpaśca | apīdānīṃ varṇākrtiliṅgasthairyamasya nirīkṡa- māṇā na trptimupayānti sma | yasmiṃśca samaye rājā candraprabho mahāyajñavāṭaṃ gacchati, tasmin samaye prāṇikoṭīniyutaśatasahasrāṇyavalokayanti, evaṃ cāhu:-devagarbho batāyaṃ rājā candraprabha iha jambudvīpe rājyaṃ kārayati | na khalu manuṡyā īdrgvarṇasaṃsthānā yādrśā devasya candraprabhasyeti | rājā candraprabho yena yenāvalokayati, tena tena strīsahasrāṇyava- lokayanti-dhanyāstā: striyo yāsāmeṡa bharteti | tacca śuddhairmanobhirnānyathābhāvāt | evaṃ darśanīyo rājā candraprabho babhūva | candraprabhasya rājño’rdhatrayodaśāmātyasahasrāṇi | teṡāṃ dvau agrāmātyau mahācandro mahīdharaśca | vyaktau paṇḍitau medhāvinau guṇaiśca sarvāmātyamaṇḍala- prativiśiṡṭau sarvādhikrtau rājaparikarṡakau rājaparipālakau | alpotsuko rājā sarvakarmānteṡu | mahācandraścāgrāmātyo’bhīkṡṇaṃ jambudvīpakān manuṡyān daśasu kuśaleṡu karmapatheṡu niyojayati- imān bhavanto jambudvīpakā manuṡyā daśa kuśalān karmapathān samādāya vartatheti | yādrśī ca rājñaścakravartino’vavādānuśāsanī, tādrśī mahācandrasyāmātyasyāvavādānuśāsanī babhūva | mahācandrasyāgrāmātyasya rājā candraprabha iṡṭaścābhūt priyaśca manāpaśca | apīdānīṃ varṇākrti liṅgasaṃsthānamasya nirīkṡamāṇo na trptimupayāti || yāvadapareṇa samayena mahācandreṇāgrāmātyena svapno drṡṭa:-rājñaścandraprabhasya dhūmavarṇai: piśācairmaulirapanīta: | prativibuddhasya cābhūdbhayam, abhūcchaṅkitatvam, abhūdromaharṡa:-mā haiva devasya candraprabhasya śiroyācanaka āgacchet | devaśca sarvaṃdada: | sarvaparityāge nāstyasya kiṃcidaparityaktaṃ dīnānāthakrpaṇavanīpakayācanakebhya iti | tasya buddhirutpannā-na mayā rājñaścandraprabhasya svapno nivedayitavya: | api tu ratnamayāni śirāṃsi kārayitvā koṡakoṡṭhāgāraṃ praveśya sthāpayitavyāni | yadi nāma kaściddevasya śiroyācanaka āgacchet, tamenamebhī ratna- mayai: śirobhi: pralobhayiṡyāmi | iti viditvā ratnamayāni śirāṃsi kārayitvā koṡakoṡṭhāgāreṡu prakṡipya sthāpitavān | apareṇa samayena mahīdhareṇāgrāmātyena svapno drṡṭa:-sarvaratnamaya: potaścandra- prabhasya kulastha: śataśo viśīrṇa: | drṡṭvā ca punarbhītastrasta: saṃvigna:- mā haiva rājñaścandraprabhasya rājyacyutirbhaviṡyati jīvitasya cāntarāya iti | tena brāhmaṇā ye naimittikā vipaścikāścāhūya uktā:-bhavanta:, mayedrśa: svapno drṡṭa:, nirdoṡaṃ kuruteti | tatastairbrāhmaṇairnaimittikairvipaścikaiśca samā- khyātam-yādrśo’yaṃ tvayā svapno drṡṭa:, nacirādeva rājñaścandraprabhasya śiroyācanaka āgamiṡyati | sa cāsyāmeva bhadraśilāyāṃ rājadhānyāmavatariṡyatīti | tato mahīdharo’grāmātya: svapnanirdeśaṃ śrutvā kare kapolaṃ dattvā cintāparo vyavasthita:-atikṡipraṃ rājñaścandraprabhasya maitrātmakasya kāruṇikasya sattvavatsalasyānityatābalaṃ pratyupasthitamiti | athāpareṇa samayenārdhatrayodaśabhi- @198 ramātyasahasrai: svapno drṡṭa:-rājñaścandraprabhasya caturṡu yajñavāṭeṡu karoṭapāṇibhiryakṡaiśca chatradhvajapatākā: pātitā:, suvarṇabheryaśca bhinnā: | drṡṭvā ca punarbhītāstrastā: saṃvignā:-mā haiva rājñaścandraprabhasya mahāprthivīpālasya maitrātmakasya kāruṇikasya sattvavatsalasyānityatābalamāgacchet, mā haiva asmākaṃ devena sārdhaṃ nānābhāvo bhaviṡyati vinābhāvo viprayoga:, mā haiva atrāṇo’paritrāṇo jambudvīpo bhaviṡyatīti | rājñā candraprabheṇa śrutam | tena śrutvā aṡṭaṡaṡṭinagarasahasreṡu ghaṇṭāva- ghoṡaṇaṃ kāritam-rājalīlayā bhavanta: sarve jambudvīpakā mānuṡyā: krīḍantu yāvadahaṃ jīvāmi | kiṃ yuṡmākaṃ māyopamai: svapnopamaiścintitai: ? rājñaścandraprabhasya ghaṇṭāvaghoṡaṇaṃ śrutvā sarva eva jambudvīpakā manuṡyā rājalīlayā krīḍitumārabdhā:, vīṇāveṇupaṇavasughoṡakavallarī- bherīmrdaṅgatālaśaṅkhasahasraistūryaśabdaśataiśca vādyamānai: keyūrahāramaṇimuktābharaṇakuṇḍaladharā: sarvālaṃkāravibhūṡitapramadāgaṇaparivrtā rājaśriyamanubhavanti sma | tena khalu samayena jambudvīpa- kānāṃ manuṡyāṇāṃ rājakrīḍayā krīḍatāṃ yaśca rājñaścandraprabhasya caturṡu mahāyajñavāṭeṡu suvarṇa- bherīṇāṃ tāḍyamānānāṃ valgurmanojña: śabdo niścarati, tena sarvo jambudvīpo manojñaśabdani- rnādito’bhūt | tadyathā devānāṃ trāyastriṃśānāmanyataraṃ devapuraṃ nrttagītavāditam, evameva tasmin kāle tasmin samaye sarvo jambudvīpanivāsī janakāyastena gītaśabdenaikāntasukhasamarpito- ‘tyarthaṃ ramate || tena khalu samayena gandhamādane parvate raudrākṡo nāma brāhmaṇa: prativasati sma indra- jālavidhijña: | aśrauṡīdraudrākṡo brāhmaṇo bhadraśilāyāṃ rājadhānyāṃ candraprabho nāma rājā sarvaṃ- dado’smītyātmānaṃ pratijānīte | yannvahaṃ gatvā śiro yāceyamiti | tasyaitadabhavat-yadi tāvat sarvaṃdado bhaviṡyati, mama śiro dāsyati | api tu duṡkarametadasthānamanavakāśo yadevamiṡṭaṃ kāntaṃ priyaṃ manāpamuttamāṅgaṃ parityakṡyati yaduta śīrṡam, nedaṃ sthānaṃ vidyate | iti viditvā gandhamādanāt parvatādavatīrṇa: | atha gandhamādananivāsinī devatā vikroṡṭu- mārabdhā-hā kaṡṭaṃ rājñaścandraprabhasya maitrātmakasya mahākāruṇikasya sattvavatsalasyānityatābalaṃ pratyupasthitamiti | tena khalu samayena sarvajambudvīpa ākulākula:, dhūmāndhakāra:, ulkāpātā:, diśodāhā:, antarīkṡe devadundubhayo’bhinadanti | bhadraśilāyāṃ ca rājadhānyāṃ nātidūre pañcābhijño rṡi: prativasati viśvāmitro nāmnā pañcaśataparivāro maitrātmaka: kāruṇika: sattvavatsala: | atha sa rṡi: sarvajambudvīpamākulaṃ drṡṭvā māṇavakānāmantrayate-yatkhalu māṇavakā jānīta sarvajambudvīpa etarhyākulākulo dhūmāndhakāra: | sūryācandramasau evaṃmahānubhāvau na bhāsato na tapato na virocata: | nūnaṃ kasyacinmahāpuruṡasya nirodho bhaviṡyati | tathā hi- rodanti kinnaragaṇā vanadevatāśca dhikkāramutsrjanti devagaṇā pi na sthu: | candor na bhāti na vibhāti sahasraraśmi- rnaiva vādyavāditaravo’pi niśāmyate’tra ||1|| @199 ete hi pādapagaṇā: phalapuṡpanaddhā bhūmau patanti pavanairapi cālitāni | saṃśrūyate dhvanirayaṃ ca yathātibhīmo vyakto bhaviṡyati pure vyasanaṃ mahāntam ||2|| ete bhadraśilānivāsaniratā: sarve sadu:khā janā atyantapratiśokaśalyavihatā: praspandakaṇṭhānanā: | etāścandranibhānanā yuvatayo rodanti veśmottame sarve ca prarudanti tīvrakaruṇā: santa: śmaśāne yathā ||3|| kiṃ kāraṇaṃ puranivāsijanā: samagrā: saṃpiṇḍitaṃ manasi du:khamidaṃ vahanti | utkrośatāmaniśamardhakrtāgrahastai- raiśvaryamapratisamaṃ niruṇaddhi vācam ||4|| ete payodā vinadantyatoyā jalāśrayā: śokamamī vrajanti | bhuvorivāmbhasi ca bālasamīraṇāstā vātā: pravānti ca kharā rajasā vimiśrā: ||5|| aśivāni nimittāni pravarāṇi hi saṃpratam | kṡemāṃ diśamato’smākamito gantuṃ kṡamo bhavet ||6|| api tu khalu māṇavakā rājñaścandraprabhasya caturṡu mahāyajñavāṭeṡu suvarṇabherīṇāṃ tāḍya- mānānāṃ na bhūyo manojña: svaro niścarati | nūnaṃ bata bhadraśilāyāṃ mahānupadravo bhaviṡyatīti || atha raudrākṡo brāhmaṇo bhadraśilāyāṃ rājadhānyāmanuprāpta: | tato nagaranivāsinī devatā raudrākṡaṃ brāhmaṇaṃ dūrādeva drṡṭvā yena rājā candraprabhastenopasaṃkrāntā | upasaṃkramya rājānaṃ candraprabha- midamavocat-yatkhalu deva jānīyā:-adya devasya yācanaka āgamiṡyati hiṃsako viheṭhako- ‘vatāraprekṡī avatāragaveṡī | sa devasya śiro yāciṡyatīti | taddevena sattvānāmarthāyātmānaṃ paripālayitavyamiti | atha rājā candraprabha: śiroyācanakamupaśrutya pramuditamanā vismayo- tphulladrṡṭirdevatāmuvāca-gaccha devate, yadyāgamiṡyati, ahamasya dīrghakālābhilaṡitaṃ manorathaṃ paripūrayiṡyāmīti | atha sā devatā rājñaścandraprabhasya idamevaṃrūpaṃ vyavasāyaṃ viditvā du:khinī durmanaskā vipratisāriṇī tatraivāntarhitā | atha rājñaścandraprabhasyaitadabhavat-kimatrāścaryaṃ yadahamannamannārthibhyo’nuprayacchāmi, pānaṃ pānārthibhyo vastrahiraṇyasuvarṇamaṇimuktādīn tada- rthibhya: | yannvahaṃ yācanakebhya: svaśarīramapi parityajeyamiti | tato raudrākṡo brāhmaṇo dakṡiṇena nagaradvāreṇa praviśan devatayā nivārita:-gaccha pāpabrāhmaṇa, mā praviśa | kathamidānīṃ tvaṃ @200 mohapuruṡa rājñaścandraprabhasya maitrātmakasya kāruṇikasya sattvavatsalasyānekaguṇasaṃpannasya jambu- dvīpaparipālakasyādūṡiṇo’napakāriṇa: śiraśchetsyasi ? raudracitta pāpabrāhmaṇa, mā praviśeti | yāvadetat prakaraṇaṃ rājñā candraprabheṇa śrutam-yācanako me nagaradvāre devatayā vidhāryate iti | śrutvā ca punarmahācandramagrāmātyamāmantrayate-yatkhalu mahācandra jānīyā:-yācanako me nagara- dvāri devatayā vidhāryate | gaccha, śīghraṃ matsakāśamānayeti | evaṃ deveti mahācandro’grāmātyo rājñaścandraprabhasya pratiśrutya nagaradvāraṃ gatvā tāṃ devatāmuvāca-yatkhalu devate jānīyā:-praviśa- tveṡa brāhmaṇa:, rājā candraprabha enamāhvāpayata iti | tato nagaranivāsinī devatā mahācandra- magrāmātyamidamavocat-yatkhalu mahācandra jānīyā:-eṡa brāhmaṇo raudracitto niṡkāruṇiko rājñaścandraprabhasya vināśārthaṃ bhadraśilāmanuprāpta: | kimanena durātmanā praveśitena ? eṡa rājāna- mupasaṃkramya śiro yāciṡyatīti | atha mahācandro’grāmātyo devatāmāha-asti mayā devate upāyaścintito yenāyaṃ brāhmaṇo na prabhaviṡyati devasya śiro grahītumiti | atha mahācandro- ‘grāmātyo raudrākṡaṃ brāhmaṇamādāya nagaraṃ praviśya ratnadharānājñāpayati-ānīyantāṃ bhavanto ratna- mayāni śirāṃsi | asmai brāhmaṇāya dāsyāmīti | bhāṇḍāgārikai ratnamayānāṃ śīrṡāṇāṃ rājadvāre rāśi: krta: | mahācandreṇāgrāmātyena raudrākṡasya ratnamayāni śīrṡāṇyupadarśitāni-pratigrhaṇa tvaṃ mahābrāhmaṇa prabhūtāni ratnamayāni śīrṡāṇi | yāvadāptaṃ ca te hiraṇyasuvarṇamanuprayacchāmi, yena te putrapautrāṇāṃ jīvikā bhaviṡyati | kiṃ te devasya śīrṡeṇa majjāśiṅghāṇakavasādipūrṇeneti ? evamukte raudrākṡo brāhmaṇo mahācandramagrāmātyamidamavocat-na ratnamayairme śirobhi: prayojanam | nāpi hiraṇyasuvarṇena | api tvahamasya mahāprthivīpālasya sarvaṃdadasya sakāśamāgata: śiraso- ’rthāya | evamukte mahācandramahīdharau agrāmātyau kare kapolaṃ dattvā cintāparau vyavasthitau- kimidānīṃ prāptakālamiti | athaitadvrttāntamupaśrutya rājā candraprabho mahācandramahīdharau agrāmātyau dūreṇa prakrośyaitadavocat-ānīyatāmeṡa matsamīpam | ahamasyaivaṃ manorathaṃ pūrayiṡyāmīti | evamukte mahācandramahīdharau agrāmātyau sāśrudurdinavadanau karuṇakaruṇaṃ paridevamānau abhirudya devasya maitrātmakasya kāruṇikasya sattvavatsalasyānekaguṇasamuditasya jñānakuśalasya divyacakṡu- ṡo’nityatābalaṃ pratyupasthitam, adyāsmākaṃ devena sārdhaṃ nānābhāvo bhaviṡyati vinābhāvo viprayogo visaṃyoga: | iti viditvā rājña: pādayornipatya ekānte niṡaṇṇau | atha rājā candraprabha: paramatyāgaprativiśiṡṭaṃ tyāgaṃ parityaktukāmo dūrata eva taṃ brāhmaṇamāmantrayate-ehi tvaṃ brāhmaṇa, yacchatāṃ yat prārthayase tadgrhāṇeti | atha raudrākṡo brāhmaṇo yena rājā candraprabhastenopa- saṃkrānta: | upasaṃkramya rājānaṃ candraprabhaṃ jayenāyuṡā ca vardhayitvā rājānaṃ candraprabhamidamavocat- dharma sthito’si vimale śubhabuddhisattva sarvajñatāmabhilaṡan hrdayena sādho | mahyaṃ śira: srja mahākaruṇāgracetā mahyaṃ dadasva mama toṡakaro bhavādya ||7|| @201 atha rājā candraprabho brāhmaṇasyāntikādidamevaṃrūpaṃ vākpravyāhāraṃ śrutvā pramuditamanā: prītivisphāritākṡo raudrākṡaṃ brāhmaṇamuvāca-hantedaṃ brāhmaṇa śiro’vighnata: sādhu pragrhyatā- muttamāṅgamiti | āha ca- priyo yathā yadyapi caikaputraka- stathāpi me kharpamidaṃ grhāṇa | tvaccintitānāṃ phalamastu śīghraṃ śira:pradānāddhi labheya bodhim ||8|| ityuktvā svayameva svaśiraso maulimapanītavān | yadā ca rājñā candraprabheṇa śiraso maulirapanīta:, tatsamanantarameva sarveṡāṃ jambudvīpakānāṃ manuṡyāṇāṃ maulaya: śirasa: patitā: | bhadraśilāyāṃ ca rājadhānyāṃ caturdiśamulkāpātā diśodāhāśca prādurbhūtā: | nagaradevatābhiśca śabdo niścārita:-asya rājñaścandraprabhasya pāpabrāhmaṇo śiraśchetsyatīti | tacchrutvā mahācandra- mahīdharau agrāmātyau rājñaścandraprabhasyedamevaṃrūpaṃ śarīraparityāgaṃ viditvā sāśrudurdidavadanau rājñaścandraprabhasya pādau pariṡvajyāhatu:-dhanyāste puruṡā deva ya evamatyadbhutarūpadarśanaṃ vā drakṡyantīti | tau abhimukhamudvīkṡyamāṇau rājani candraprabhe cittamabhiprasādya raudrākṡe ca brāhmaṇe maitryacittamutpādya nāvāṃ śakṡyāmo nirupamaguṇādhārasya devasyānityatāṃ draṡṭumiti tasminneva muhūrte kālagatau | kāmadhātumatikramya brahmalokamupapannau | rājñaścandraprabhasyedamevaṃrūpaṃ vyavasāyaṃ buddhvā tāṃ ca nagaranivāsinīnāṃ devatānāmārtadhvanimupaśrutya bhaumā yakṡā antarikṡacarāśca yakṡā: kranditumārabdhā:-hā kaṡṭamidānīṃ rājñaścandraprabhasya śarīranikṡepo bhaviṡyatīti || atrāntare ca rājakuladvāre’nekāni prāṇiśatasahasrāṇi saṃnipatitānyabhūvan | tato raudrākṡo brāhmaṇastaṃ mahājanakāyamavekṡya candraprabhaṃ rājānamuvāca-yatkhalu deva jānīyā:-nāhaṃ śakṡyāmi mahājanakāyasya purastāddevasya śiro grahītum | yadi ca te śira: parityaktam, ekāntaṃ gacchāva iti | evamukte rājā candraprabho raudrākṡaṃ brāhmaṇamavocat-evaṃ mahābrāhmaṇa kriyatām | rddhyantāṃ tava saṃkalpā:, paripūryantāṃ manorathā iti | atha rājā candraprabho rājā āsanādutthāya tīkṡṇamasimādāya yena maṇiratnagarbhamudyānaṃ tenopasaṃkrānta: | atha rājñaścandraprabhasya idamevaṃrūpaṃ vyavasāyaṃ drṡṭvā bhadraśilāyāṃ rājadhānyāmanekāni prāṇiśatasahasrāṇi vikrośamānāni prṡṭhata: prṡṭhata: samanubaddhāni | so’drākṡīdrājā candraprabho mahājanasaṃnipātaṃ vikrośantam | drṡṭvā ca puna: samāśvāsayannāha-apramāda: karaṇīya: kuśaleṡu dharmeṡviti | saṃkṡepeṇa dharmadeśanāṃ krtvā raudrākṡaṃ brāhmaṇamādāya maṇiratnagarbhamudyānaṃ praviṡṭa: | samanantarapraviṡṭasya rājñaścandraprabhasya maṇiratnagarbha udyāne bhadraśilāyāṃ chatrāṇi dhvajapatākāśca yena maṇiratnagarbhamudyānaṃ tenāvanāmitā: | tato rājā candraprabho maṇiratnagarbhasyodyānasya dvāraṃ pidhāya taṃ raudrākṡaṃ brāhmaṇamāmantrayate-pratigrhyatāṃ brāhmaṇa mamottamāṅgamiti | evamukte raudrākṡo brāhmaṇo rājānaṃ candraprabhamuvāca-nāhaṃ śakṡyāmi devasya śiraśchettumiti | maṇiratnagarbhasya codyānasya madhye kurabaka: | tatra sarvakālikaścampaka- @202 vrkṡo jāta: | tato rājā candraprabhastīkṡṇamasiṃ grhītvā yena sarvakālikaścampakavrkṡastenopa- saṃkrānta: | atha yā devatāstasminnudyāne’dhyavasitā:, tā rājñaścandraprabhasyedamevaṃrūpaṃ svaśarīraparityāgaṃ viditvā vikroṡṭumārabdhā: | evaṃ cāhu:-kathamidānīṃ tvaṃ pāpabrāhmaṇa rājñaścandraprabhasyādūṡiṇo’napakāriṇo mahājanavatsalasyānekaguṇasaṃpannasya śiraśchetsyasīti ? tato rājā candraprabha udyānadevatā nivārayati-mā devatā mama śiroyācanakasyāntarāyaṃ kuruta | tatkasya heto: ? bhūtapūrvaṃ devatā mamottamāṅgaṃ yācanakasya devatayā antarāya: krta: | tayā devatayā bahu apuṇyaṃ prasūtam | tatkasya heto: ? yadi tayā devatayā antarāyo na krto’bhaviṡyat, mayā laghu laghvevānuttarajñānamadhigatamabhaviṡyat | ataśca tvāmahamevaṃ bravīmi-mā me tvamuttamāṅgayācanakasyāntarāyaṃ kuruṡveti | asminneva te maṇiratnagarbha udyāne mayā sahasraśa: śira:parity#ga: krta:, na ca me kenacidantarāya: krta: | tasmāt tvaṃ devate mamottamāṅgayācanakasyāntarāyaṃ mā kuru | eṡa eva devate sa prṡṭhībhūto maitreyo yo vyāghryā ātmānaṃ parityajya catvāriṃśatkalpasaṃprasthito maitreyo bodhisattva ekena śira:parity#genāva- prṡṭhīkrta: | atha sā devatā rājñaścandraprabhasya maharddhitāmavetya tasmin rājani paraṃ prasādaṃ pravedayantī tūṡṇīmavasthitā | atha rājā candraprabha: samyakpraṇidhānaṃ kartumārabdha:-śrṇvantu bhavanta:, ye daśadikṡu sthitā devatāsuragaruḍagandharvakinnarā adhyuṡitā:, ihāhamudyāne tyāga kariṡyāmi, asmin tyāgaṃ svaśira:parityāgaṃ yena cāhaṃ satyena svaśira: parityajāmi, na rājyārthāya na svargārthāya na bhogārthāya na śakratvāya na brahmatvāya na cakravartivijayāya nānyatra kathamahamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhya adāntān sattvān damayeyam, aśāntān śamayeyam, atīrṇāṃstārayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvrtān parinirvāpayeyam | anena satyena satyavacanena saphala: pariśrama: syāt, parinirvrtasya ca sarṡapaphalapramāṇadhātavo bhaveyu:, asya ca maṇiratnagarbhasyodyānasya madhye mahān stūpa: syāt sarvastūpaprativiśiṡṭa: | ye ca sattvā: śāntakāyā mahācaityaṃ vanditukāmā gaccheyu:, te taṃ sarvastūpaprativiśiṡṭaṃ dhātuparaṃ drṡṭvā viśrāntā bhaveyu: | parinirvrtasyāpi mama caityeṡu janakāyā āgatya kārāṃ krtvā svargamokṡaparāyaṇā bhaveyuriti | evaṃ samyak praṇidhānaṃ krtvā tasmiṃścampakavrkṡe śikhāṃ baddhvā raudrākṡaṃ brāhmaṇamuvāca-āgaccha mahābrāhmaṇa, pratigrhyatām | mā me vighnaṃ kuruṡveti | tato rājā candraprabha ātmana: kāyasya sthāma ca balaṃ ca saṃjanya tasmiṃśca brāhmaṇe karuṇāsahagataṃ maitracittamutpādya śiraśchittvā raudrākṡāya brāhmaṇāya niryātita- vān | kālaṃ ca krtvā atikramya brahmalokaṃ praṇītatvācchubhakrtsne devanikāye upapanna: | samanantaraparityakte rājñā candraprabheṇa śirasi ayaṃ trisāhasramahāsāhasro lokadhātu: tri: kampita: saṃkampita: saṃprakampita:, calita: saṃcalita: saṃpracalita:, vyadhita: pravyadhita: saṃpravyadhita: | gaganatalasthāśca devatā divyānyutpalāni kṡeptumārabdhā:, padmāni kumudāni puṇḍarīkānyagarucūrṇāni tagaracūrṇāni candanacūrṇāni tamālapatrāṇi divyāni @203 māndāravāṇi puṡpāṇi, divyāni ca vādyāni pravādayitumārabdhā:, cailavikṡepāṃśca cākārṡu: | tato raudrākṡo brāhmaṇa: śirograhāyodyānānnirgata: | athāsminnantare’nekai: prāṇiśatasahasrairnādo mukta:-hā kaṡṭam | praghātito deva: sarvajanamanorathaparipūraka iti | tata ekatyā: prthivyā- māvartante parivartante, eke bāhubhi: prakrośanti, kāścit prakīrṇakeśyo rudanti | anekāni ca prāṇiśatasahasrāṇi saṃnipatitāni | tata ekatyāstasminneva pradeśe sthitvā dhyānānyutpādya tatraiva kālaṃ krttvā śubhakrtsne devanikāye upapannā rājñaścandraprabhasya sabhāgatāyām | apare dhyānānyutpādya tatraiva kālaṃ krtvā bhāsvare devanikāye upapannā: | apare prathamadhyānamutpādya kālaṃ krtvā brahmalokasabhāgatāyāmupapannā: | aparai: saṃnipātya rājñaścandraprabhasya śarīraṃ sarva- gandhakāṡṭhaiścitāṃ citvā, dhmāpitāni ca asthīni sauvarṇakumbhe prakṡipya, caturmahāpathe śarīra- stūpa: pratiṡṭhāpita: | chatradhvajapatākāścāropitā:| gandhairmālyairdhūpairdīpai: puṡpai: pūjāṃ krtvā candraprabhe rājani svacittamabhiprasādya kālagatā: ṡaṭsu devanikāyeṡu kāmāvacareṡu deveṡūpa- pannā: | yaiśca tatra kārā: krtā:, sarve te svargamokṡaparāyaṇā: saṃvrttā iti || syātkhalu yuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā anyā sā tena kālena tena samayeno- ttarāpathe bhadraśilā nāma rājadhānyabhūditi | na khalu evaṃ draṡṭavyam | tatkasya heto: ? eṡaiva sā takṡaśilā tena kālena tena samayena bhadraśilā nāma rājadhānī babhūva | syātkhalu yuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā anya: sa tena kālena tena samayena candraprabho nāma rājābhūditi | na khalu evaṃ draṡṭavyam | tatkasya heto: ? ahameva tena kālena tena samayena rājā candraprabho babhūva | syātkhalu yuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā-anya: sa tena kālena tena samayena raudrākṡo nāma brāhmaṇo’bhūditi | na khalvevaṃ draṡṭavyam | tatkasya heto: ? eṡa eva sa tena kālena tena samayena devadatto babhūva | syātkhalu yuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā-anyau tau tena kālena tena samayena mahācandramahīdharau agrāmātyau babhūvaturiti | na khalvevaṃ draṡṭa- vyam | tatkasya heto: ? etāveva mahācandramahīdharau agrāmātyau śāriputramaudgalyāyanau babhūvatu: | tadāpyetau tatprathamata: kālagatau, na tveva pitrmaraṇamārāgitavantau iti || idamavocadbhagavān | āttamanasaste bhikṡavo’nye ca devanāgayakṡagandharvāsuragaruḍa- kinnaramahoragādayo bhagavato bhāṡitamabhyanandan || candraprabhabodhisattvacaryāvadānaṃ nāma dvāviṃśatima{1. ##After this, Mss. add :## tathā ca candraprabhabhūpatirbhūte maṇikanakarajatavaiḍūryendranīlādidraviṇavasanayānabhojanālaṃkāragrāmanagara- nigamaviṡayarājyādayo rājyarathasutasutakalatramāṃsarudhirakaracaraṇaśirokṡigrīvādisarvaparityāgamantareṇa durgati- jananamaraṇajarākaracaraṇakaraṇavikalatāpriyasaṃyogapriyaviyogāditaradu:khopanipātabhayābhihatajanaparitrāṇakaraṇa- samarthā sakalabhuvanādhipatyābhiṡekamahatī gāthādhunī guṇasamrddhirna śakyate’dhigantumiti kāruṇyādaśeṡajaga- ddu:khopaśamakrtaniścaya: praṇatasakalasāmantacūḍāmaṇimayūkhāvicchuritapādapīṭha: turagagajarathavastrālaṃkārādipari- tyāgena paripūritaniravaśeṡajāmbūdvīpakajanamanoratha: sakalajanamanonayanahārī śira: parityaktavān | kathamityeva- manuśrūyate iti ||}m | @204 23 saṃgharakṡitāvadānam | kiṃ mahallenādhigatam ? ekottarikā | ayaṃ tāvat khustikayā ekottarikayā dharmaṃ deśayati-amī bhikṡavo dharmakathikā yuktamuktapratibhānā: | kasmānnaitānadhyeṡayasi ? sa tairabhihita:-mahalla, kiṃ tvayā adhigatam ? sa kathayati-ekottarikā | te kathayanti-tvaṃ tāvanmahalla khustikayā ekottarikayā dharmaṃ deśayasi | amī bhikṡavastrpitā dharmakathikā yukta- muktapratibhānā: | kasmānnaitānadhyeṡayasi ? sa kathayati-āryā:, yūyaṃ kasyārthe na deśayata ? kimahaṃ nivārayāmīti ? te kathayanti-nandopananda, prativadatyeṡo’smākaṃ mahalla: | kuruta asyo- tkṡepaṇīyaṃ karma | sa saṃlakṡayati-yadi me utkṡepaṇīyaṃ karma kariṡyanti, nāgabhavane’pyahamavakāśaṃ na lapsye | sa teṡāṃ śayitakānāṃ taṃ vihāramantarhāpayitvā mahāsamudraṃ praviṡṭa: | te vālukā- sthale śayitakāstiṡṭhanti | nandopananda, uttiṡṭha siṃhāsanaṃ prajñāpaya, dharmaṃ deśayāma: | te kathayanti-ko’pyasau dev ovā nāgo vā yakṡo vā bhagavatyabhiprasanna: buddhe dharma saṃghe kārān kurvan, so’smābhirviheṭhita: | etat prakaraṇaṃ bhikṡavo bhagavata ārocayanti | bhagavānāha- yo’sau bhikṡavo nirmito yadi ṡaḍvargikairbhikṡubhirna viheṭhito’bhaviṡyat, yāvacchāsanakoṭi- muddhāṭako buddhe dharma saṃghe kārānakariṡyat | bhagavān saṃlakṡayati-ya: kaścidādīnavo bhikṡava:, anadhīṡṭo dharmaṃ deśayati, tasmānna bhikṡuṇā’nadhīṡṭena dharmo deśayitavya: | bhikṡu- ranadhīṡṭo dharmaṃ deśayati, sātisāro bhavati | anāpattayastanmukhikayā nirgatā bhavanti || śrāvastyāṃ buddharakṡito nāma grhapati: prativasati āḍhyo mahādhano mahābhoga: | tena sadrśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍate ramate paricārayati | tasya krīḍato ramata: paricārayata: patnī āpannasattvā saṃvrttā | āyuṡmān śāriputro vaineyāpekṡayā tatkula- mupasaṃkrānta: | tena sag rhapati: sapatnīka: śaraṇagamanaśikṡāpadeṡu pratiṡṭhāpita: | apareṇa samayena sā tasya patnī āpannasattvā saṃvrttā | āyuṡmān śāriputrastasya ca vaineyakālaṃ jñātvā ekākyaiva tat kulamupasaṃkrānta: | sag rhapati: kathayati-nāstyāryaśāriputrasya kaścit paścācchramaṇa: ? sa kathayati-grhapate, kimasmākaṃ kāśadhānādvā kuśadhānādvā paścā- cchramaṇā bhavanti ? api tu ye bhavadvidhānāṃ sakāśāllabhyante, asmākaṃ te paścācchramaṇā bhavanti | buddharakṡito grhapati:-ārya, mama patnī āpannasattvā saṃvrttā | yadi putraṃ janayiṡyati, tamaha- māryasya paścācchramaṇaṃ dāsyāmi | sa kathayati-grhapate, aupayikam || sā aṡṭānāṃ vā navānāṃ vā māsānāṃ [atyayāt] prasūtā | dārako jāto’bhirūpo darśanīya: prāsādiko gaura: kanakavarṇaśchatrākāraśirā: pralambabāhurvistīrṇalalāṭa: saṃgatabhrūstuṅganāsa: | tasya jñātaya: saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jāti- mahaṃ krtvā nāmadheyaṃ vyavasthāpayanti-kiṃ bhavatu dārakasya nāma ? ayaṃ dārako buddharakṡitasya grhapate: putra: | bhavatu dārakasya saṃgharakṡito nāma | yasminneva divase saṃgharakṡito jāta:, tasminneva divase pañcānāṃ vaṇikśatānāṃ pañca putraśatāni jātāni | teṡāmapi kulasadrśāni @205 nāmadheyāni vyavasthāpitāni | saṃgharakṡito dāraka unnīyate vardhyate kṡīreṇa dadhnā nava- nītena sarpiṡā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam | yadā mahān saṃvrtta:, tadā āyuṡmān śāriputrastasya vaineyakālaṃ jñātvā ekākyeva tatkulamupasaṃkramya nimittamupadarśayitumārabdha: | buddharakṡitena grhapatinā saṃgha- rakṡito’bhihita:-putra, ajāta eva tvaṃ mayā āryaśāriputrasya paścācchramaṇo datta iti | caramabhavika: sa āyuṡmatā śāriputreṇa pravrājita upasaṃpādita āgamacatuṡṭayaṃ ca grāhita: || athāpareṇa samayena tāni pañca vaṇikśatāni mahāsamudragamanīyaṃ paṇyaṃ samudānīya mahā- samudramavatartukāmāni kathayanti-kiṃcidvayaṃ bhavanta āryakamavatārayāma yo’smākaṃ mahāsamudramadhya- gatānāṃ dharmaṃ deśayiṡyati | te kathayanti-bhavanta:, ayamasmākamāryasaṃgharakṡito vayasyaka: saha- janmika: sahapāṃśukrīḍanaka: | etamevāvatārayāma: | te tasya sakāśamupasaṃkrāntā: | ārya saṃgha- rakṡita, tvamasmākaṃ vayasyaka: sahajanmika: sahapāṃśukrīḍanaka: | vayaṃ ca mahāsamudraṃ saṃprasthitā: | tvamapyasmābhi: sārdhamavatara, samudramadhyagatānāṃ dharmaṃ deśayiṡyasi | sa kathayati-nāhaṃ svādhīna: | upādhyāyamavalokayata | te yenāyuṡmān śāriputrastenopasaṃkrāntā: | upasaṃkramya kathayanti- ārya śāriputra, ayamasmākamāryasaṃgharakṡito vayasyaka: sahajanmika: sahapāṃśukrīḍanaka: | vayaṃ mahāsamudraṃ saṃprasthitā: | eṡo’pyasmābhi: sārdhamavataratu, asmākaṃ mahāsamudramadhyagatānāṃ dharmaṃ deśayiṡyati | sa kathayati-bhagavantamavalokayata | te bhagavata: sakāśamupasaṃkrāntā: | bhaga- van, vayaṃ mahāsamudraṃ saṃprasthitā: | ayamasmākamāryasaṃgharakṡito vayasyaka: sahajanmika: sahapāṃśu- krīḍanaka: | eṡo’pyasmābhi: sārdhaṃ mahāsamudramavataratu | asmākaṃ mahāsamudramadhyagatānāṃ dharmaṃ deśayiṡyati | bhagavān saṃlakṡayati-astyeṡāṃ kānicit kuśalamūlāni ? asti | kasyā- ntike pratibaddhāni ? saṃgharakṡitasya bhikṡo: | tatra bhagavān saṃgharakṡitamāmantrayate-gaccha saṃgharakṡita, bhayabhairavasahiṡṇunā bhavitavyam | adhivāsayatyāyuṡmān saṃgharakṡito bhagavata- stūṡṇībhāvena || atha tāni pañca vaṇikśatāni krtakautukamaṅgalasvastyayanāni śakaṭairbhārairmūḍhai: piṭakairuṡṭrairgobhirgardabhai: prabhūtaṃ paṇyamāropya mahāsamudraṃ saṃprasthitāni | anupūrveṇa grāmanagara- nigamapallīpattaneṡu cañcūryamāṇāni samudrataṭamanuprāptāni | te nipuṇata: samudrayānapātraṃ pratipadya mahāsamudramavatīrṇā dhanahārakā: | teṡāṃ mahāsamudramadhyagatānāṃ nāgairvahanaṃ vidhāritam | te devatāyācanaṃ kartumārabdhā:-yo’smin mahāsamudre dev ovā nāgo vā yakṡo vā prativasati, sa ācakṡatu kiṃ mrgayatīti | mahāsamudrācchabdo niścarati-āryasaṃgharakṡita- masmākamanuprayacchatheti | te kathayanti-āryasaṃgharakṡito’smākaṃ vayasyaka: sahajanmika: saha- pāṃśukrīḍanako bhadantaśāriputreṇānupradattako bhagavatānuparītaka: | śreyo’smākamanenaiva sārdhaṃ kālakriyā, na tveva vayaṃ saṃgharakṡitaṃ parityakṡyāma: | te mantrayanta āyuṡmatā saṃgharakṡitena śrutā: | sa kathayati-bhavanta:, kiṃ kathayante ? kathayanti-ārya saṃgharakṡita mahāsamudrācchabdo @206 niścarita:-āryasaṃgharakṡitamasmākamanuprayacchatheti | sa kathayati-kasmānnānuprayacchadhvam ? te kathayanti-ārya, tvamasmākaṃ vayasyaka: sahajanmika: sahapāṃśukrīḍanaka: | bhadantaśāriputreṇānu- pradattako bhagavatānupradattaka: | śreyo'smākaṃ tvayaiva sārdhaṃ kālakriyā | na tveva vayamārya saṃgharakṡita tvāṃ parityakṡyāma: | āyuṡmān saṃgharakṡita: saṃlakṡayati-yaduktaṃ bhagavatā bhayabhairava- sahiṡṇunā te bhavitavyamitīdaṃ tat | sa pātracīvaraṃ grhītvā ātmānaṃ mahāsamudre prakṡeptumārabdha: | sa tairdrṡṭa: | te kathayanti-āryasaṃgharakṡita kiṃ karoṡi, āryasaṃgharakṡita kiṃ karoṡīti | sa teṡa vikrośatāṃ mahāsamudre prapatita: | muktaṃ tadvahanam | sa nāgairgrhītvā nāgabhavanaṃ praveśita: || ārya saṃgharakṡita, iyaṃ vipaśyina: samyaksaṃbuddhasya gandhakuṭī | iyaṃ śikhino viśvabhuva: krakucchandasya kanakamune: kāśyapasyeyaṃ bhagavato gandhakuṭī | ārya saṃgharakṡita, bhagavata: sūtraṃ mātrkā ca devamanuṡyeṡu pratiṡṭhitam | vayaṃ nāgā vinipatitaśarīrā: | aho bata ārya: saṃghāṃ rakṡita ihāpyāgamacatuṡṭayaṃ pratiṡṭhāpayet | sa kathayati-evaṃ bhavatu | tena trayo nāgakumārā- utsāhitā: | eko’bhihita:-tvaṃ tāvat saṃyuktakamadhīṡva | dvitīyo’bhihita:-tvamapi madhyamam | trtīyo’bhihita:-tvamapi dīrghāgamamadhīṡva | sa kathayati-ahamapi tāmevaikottarikāṃ vimrṡṭarūpāṃ prajvālayāmi | te’dhyetumārabdhā: | tatraikaścakṡuṡī nimīlayitvoddeśaṃ grhṇāti, dvitīya: prṡṭhatomukha uddeśaṃ grhṇāti, trtīyo dūrata: sthitvoddeśaṃ grhṇāti | sa eva teṡāmeka: sagaurava: sapratīśa iti karaṇīyaiśca sarvatra pūrvaṃgama: | ārya uttiṡṭha, dantakāṡṭhaṃ visarjaya, bhagavato maṇḍalakamāmārjaya, caityābhivandanaṃ kuru, bhuṅkṡva, śayyāṃ kalpayeti | sarvaistairāgamā- nyadhītāni | sa kathayati-ārya, adhītānyebhirāgamāni | kiṃ dhārayiṡyanti āhosvinna dhārayiṡyanti ? sa kathayati-smrtimattakā hyete dhārayiṡyanti, api tu doṡo’styeṡām | sa kathayati-ārya, ko doṡa: ? sarve hyete’gauravā apratīśā: | ekastāvaccakṡuṡī nimīlayitvoddeśaṃ grhṇāti, dvitīya: prṡṭhatomukha uddeśaṃ grhṇāti, trtīyo dūrata: sthitvoddeśaṃ grhṇāti | tvamevaika: sagaurava: sapratīśa iti karaṇīyaiśca sarvatra pūrvaṃgama: | sa kathayati-ārya, na hyete’gauravā apratīśā: | yastāvadayaṃ cakṡuṡī nimīlayitvoddeśaṃ grhṇāti, ayaṃ drṡṭiviṡa: | yo’pyayaṃ prṡṭhatomukha uddeśaṃ grhṇāti, eṡo’pi śvāsaviṡa: | yo’pyeṡa dūrata: sthitvoddeśaṃ grhṇāti, eṡo’pi sparśaviṡa: | ahameko daṃṡṭrāviṡa: | sa bhīta utpāṇḍūtpāṇḍuka: krśāluko durbalako mlānako’prāptakāya: saṃvrtta: | sa kathayati-ārya, kasmāt tvamutpāṇḍūtpāṇḍuka: krśāluko durbalako mlānako’prāptakāya: saṃvrtta: ? sa kathayati-bhadramukha, amitramadhye’haṃ vāsaṃ kalpa- yāmi | sacet yuṡmākamanyatamo’nyatamaṃ prakupyeta, māṃ nāmāvaśeṡaṃ kuryāt | sa kathayati- āryasya vayaṃ na praharāma: | api tu icchasi tvaṃ jambudvīpaṃ gantum ? bhadramukha, icchāmi | tacca vahanamāgatam | sa tairutkṡipta: || vaṇigbhirdrṡṭa: | te kathayanti-svāgatamāryasaṃgharakṡitāya | sa kathayati-anumodantāṃ bhavanta: | mayā nāgeṡvāgamacatuṡṭayaṃ pratiṡṭhāpitam | te kathayanti-ārya saṃgharakṡita, anumoda- @207 yāma: | te taṃ vahane prakṡipya saṃprasthitā: | te’nupūrveṇa samudratīraṃ gatvā sarve te vaṇija: śayitā: | āyuṡmān saṃgharakṡito mahāsamudraṃ draṡṭumārabdha: | uktaṃ bhagavatā-pañcāsecanakā darśanena | hastināgaśca rājā ca sāgaraśca śiloccaya: | asecanakā darśanena buddhaśca bhagavatāṃ vara: ||1|| iti | ciraṃ mahāsamudraṃ paśyan jāgarita: | so’paścime yāme gāḍhanidrāvaṡṭabdha: śayita: | te’pi vaṇija: sarātramevotthāya sthorāṃllardayitvā saṃprasthitā: | te kathayanti prabhātāyāṃ rajanyām-kutrāyaṃ saṃgharakṡita: ? tatraika evamāhu:-purastādgacchati | apara evamāhu:prṡṭhata āgacchati | apara evamāhu:-madhye gacchatīti | te kathayanti-āryasaṃgharakṡito’smābhi- śchorita: | na śobhanamasmābhi: krtam | pratinivartayāma: | āryasaṃgharakṡito bhavanto maharddhiko mahānubhāvo ya: samudramadhye na kālagata: | sa idānīṃ kālaṃ kariṡyati ? sthānameta- dvidyate yadasau agrata eva yāsyati | āgacchata, gamiṡyāma: | te saṃprasthitā: || āyuṡmānapi saṃgharakṡita: sūryasyābhyudgamanasamaye sūryāṃśubhistāḍita: pratibuddho yāvanna kiṃcitpaśyati | prakrāntā vaṇija: | so’pi panthalikāṃ grhītvā saṃprasthita: | yāvadanyatamasyāṃ sālāṭavyāṃ vihāraṃ paśyatyudgataṃ mañcapīṭhavedikājālavātāyanagavākṡaparimaṇḍitam, bhikṡūṃśca saṃprāvrtān saṃpracchannān śānteneryāpathenāvasthitān | sa teṡāṃ sakāśamupasaṃkrānta: | sa tairukta:- svāgataṃ bhadantasaṃgharakṡitāya | sa tairviśrāmita: | viśrāmayitvā vihāraṃ praveśito yāvat paśyati śobhanāṃ śayanāsanaprajñaptiṃ krtāṃ praṇītaṃ cāhāramupahrtam | sa tairukta:-bhadanta saṃgharakṡita, mā trṡito’si, mā bubhukṡito’si ? kathayati-āryā:, trṡito’smi, bubhukṡito’smi | bhadanta saṃgharakṡita bhuṅkṡva | sa kathayati-saṃghamadhye bhokṡyāmi | te kathayanti-bhadanta saṃgharakṡita, bhuṅkṡva, ādīnavo’tra bhaviṡyati | tena bhuktam | sa bhuktvā ekānte’pakramyāvasthita: | yāvat teṡāṃ gaṇḍirākoṭitā | te svakasvakāni pātrāṇyādāya yathāgatya niṡaṇṇā: | sa ca teṡāṃ vihāro- ‘ntarhita: | ayomudgarā: prādurbhūtā: | taistāvadayomudgarai: parasparamārtasvaraṃ krandadbhi: śirāṃsi bhagnāni, yāvat kālādakālībhūtam | tata: paścāt punarapi teṡāṃ vihāra: prādurbhūta:, te ca bhikṡava: śānteneryāpathenāvasthitā: | āyuṡmān saṃgharakṡitasteṡāṃ sakāśamupasaṃkrānta: | ke yūyamāyuṡmanta:, kena vā karmaṇā ihopapannā: ? bhadanta saṃgharakṡita, duṡkuhakā jambudvīpakā manuṡyā: | nābhiśraddadhāsyasi | sa kathayati-ahaṃ pratyakṡadarśī, kasmānnābhiśraddadhāsye ? te kathayanti-bhadanta saṃgharakṡita, vayaṃ kāśyapasya samyaksaṃbuddhasya śrāvakā āsan | tairasmākaṃ bhaktāgre raṇamutpāditam | te vayaṃ bhaktāgre raṇamutpādayitvā iha pratyekanarakeṡūpapannā: | sthānametadvidyate yadasmābhiritaścyutairnarakeṡūpapattavyaṃ bhaviṡyati | sādhu saṃgharakṡita, jambudvīpaṃ gatvā sabrahmacāriṇāmārocaya-mā āyuṡmanta: saṃghamadhye raṇamutpādayiṡyatha | mā asyaivaṃrūpasya du:khadaurmanasyasya bhāgino bhaviṡyatha tadyathā śramaṇā: kāśyapīyā: || @208 sa saṃprasthita: | yāvat paśyati dvitīyaṃ vihāramudgataṃ mañcapīṭhavedikājālavātāyana- parikṡiptaṃ gavākṡaparimaṇḍitaṃ bhikṡūṃśca suprāvrtān supraticchannān śāntān śānteryāpathe vyava- sthitān | teṡāmupasaṃkrānta: | sa tairukta:-svāgataṃ bhadantasaṃgharakṡitāya | sa tairviśrāmita: | viśrāmayitvā vihāraṃ praveśito yāvat paśyati | śobhanāṃ śayanāsanaprajñaptiṃ krtvā praṇītaṃ cāhāraṃ samanvāhrtya sa tairukta:-bhadanta saṃgharakṡita bhuṅkṡva | tena drṡṭādīnavena bhuktam | bhuktvā ekānte’pakramyāsthita: | teṡāṃ gaṇḍyākoṭitā | te svakasvakāni pātrāṇyādāya yathāgatya niṡaṇṇā: | sa ca vihāro’ntarhita:, tadannapānamayorasaṃ prādurbhūtam | tairārtasvaraṃ krandadbhi- stāvadayorasena parasparamātmā sikto yāvat kālādakālībhūtam | tata: paścāt punarapi sa teṡāṃ vihāra: prādurbhūta: | te ca bhikṡava: punarapi śāntā: śānteryāpathenāvasthitā: | sa teṡāṃ sakāśamupasaṃkrānta:-ke yūyamāyuṡmanta:, kena vā karmaṇā ihopapannā: ? duṡkuhakā bhadanta saṃgha- rakṡita jambudvīpakā manuṡyā:, nābhiśraddadhāsyanti | sa kathayati-ahaṃ pratyakṡadarśī, kasmā- nnābhiśraddadhāsye ? te kathayanti-bhadanta saṃgharakṡita, vayaṃ kāśyapasya samyaksaṃbuddhasya śrāvakā āsan | saṃghasya ca snehalābhe saṃpanne āgantukā bhikṡava āgatā: | tairasmābhiranāryapari- grhītairevaṃ cittamutpāditam–na tāvadbhojayiṡyāmo yāvadete āgantukā bhikṡavo na prakrāntā bhaviṡyantīti | tairasmābhistattathaiva krtam | saptāhikaṃ cākāladurdinaṃ prādurbhūtam | tena tadannapānaṃ kledaṃ gatam | vayaṃ śraddhādeyaṃ vinipātayitvā iha pratyekanarakeṡūpapannā: | sthānameta- dvidyate yadasmābhiriha cyutairnarakeṡūpapattavyaṃ bhaviṡyati | sādhu bhadanta saṃgharakṡita, jambudvīpaṃ gatvā sabrahmacāriṇāmārocaya-mā āyuṡmanta: śraddhādeyaṃ vinipātayiṡyatha, mā asya evaṃrūpasya du:khadaurmanasyasya bhāgino bhaviṡyatha, tadyathā brāhmaṇā: kāśyapīyā: || sa saṃprasthito yāvat paśyati trtīyaṃ vihāramudgataṃ mañcapīṭhavedikājālavātāyanagavākṡa- parimaṇḍitaṃ pūrvavadyāvadāyuṡmān saṃgharakṡito bhuktvā ekānte’pakramyāvasthita: | gaṇḍyākoṭitā | sa tena vihāra ādīpta: pradīpta: saṃprajvalita ekajvālībhūto dhmāyitumārabdha: | te’pi tasmi- nnārtasvaraṃ krandatastāvaddagdhā yāvat kālādakālībhūtam | tata: paścāt punarapi teṡāṃ vihāra: prādurbhūta:, te ca bhikṡava: śāntaśānteneryāpathenāvasthitā: | sa teṡāṃ sakāśamupasaṃkrānta:- ke yūyamāyuṡmanta:, kena vā karmaṇā ihopapannā: ? duṡkuhakā bhadanta saṃgharakṡita jambudvīpakā manuṡyā:, nābhiśraddadhāsyasi | sa kathayati-ahaṃ pratyakṡadarśī, kasmānnābhiśraddadhāsye ? te kathayanti-bhadanta saṃgharakṡita vayaṃ kāśyapasya samyaksaṃbuddhasya śrāvakā āsan | du:śīlāste vayaṃ śīlavadbhirbhikṡubhirniṡkāsitā: | tairasmābhireka: śūnyavihāra āvāsita: | yāvat tatraika: śīlavān bhikṡurāgata: | asmākaṃ buddhirutpannā-tiṡṭhatu ayaṃ bhikṡu: | ayamapyeko’smākaṃ dakṡiṇāṃ śodhayiṡyati | sa tatraiva sthito yāvat tasyānisaṅgena (?) punarapi bahava: śīlavanto bhikṡava āgatā: | te vayaṃ tatrāpi nirvāsitā: | tairasmābhiramarṡajātai: śuṡkāni kāṡṭhāni śuṡkāni trṇāni śuṡkāni gomayāni upasaṃhrtya tasmin vihāre’gnirdagdha: | tatra prabhūtā: @209 śaikṡāśaikṡā: pudgalā dagdhā: | te vayaṃ śaikṡāśaikṡān pudgalān dagdhvā iha pratyekanarakeṡūpapannā: | sthānametadvidyate yadasmābhiriha cyutairnarakeṡūpapattavyaṃ bhaviṡyati | sādhu bhadanta saṃgharakṡita, jambudvīpaṃ gatvā sabrahmacāriṇāmārocaya-mā āyuṡmanta: sabrahmacāriṇāmantike praduṡṭacitta- mutpādayiṡyatha, mā asyaivaṃrūpasya du:khadaurmanasyasya bhāgino bhaviṡyatha tadyathā śramaṇā: kāśyapīyā: || āyuṡmān saṃgharakṡita: saṃprasthito yāvat sattvānadrākṡīt stambhākārān kuḍyākārān vrkṡākārān patrākārān puṡpākārān phalākārān rajjvākārān saṃmārjanyākārānudūkhalā- kārān khaṭvākārān sthālikākārān || āyuṡmān saṃgharakṡito janapadān gata: | anyatamasminnāśramapade pañcamātrāṇi rṡiśatāni prativasanti | tairāyuṡmān saṃgharakṡito dūrata eva drṡṭa: | te kathayanti-bhavanta:, kriyākāraṃ tāvat kurma:-bahubollakā: śramaṇā: śākyaputrīyā bhavanti | nāsya kenacidvacanaṃ dātavyam | te kriyākāraṃ krtvā avasthitā: | āyuṡmāṃśca saṃgharakṡitasteṡāṃ sakāśamupasaṃkrānta: | upasaṃkramya pratiśrayaṃ yācitumārabdha: | na kaścidvācanamanuprayacchati | tatraika rṡi: sa śukladharma: | kathayati-kiṃ yuṡmākaṃ pratiśrayaṃ na dīyate ? api tu yuṡmākaṃ doṡo’sti | bahubollakā yūyam | samayenāhaṃ bhavata: pratiśrayaṃ dāsye, sacet kiṃcinna mantrayasi | āyuṡmān saṃgharakṡita: kathayati-rṡe, evaṃ bhavatu | tatraika rṡirjanapadacārikāṃ gata: | tasya kuṭi: śūnyāvatiṡṭhati | sa kathayati-asyāṃ kuṭikāyāṃ śayyāṃ kalpaya | āyuṡmatā saṃgharakṡitena sā kuṭikā siktā saṃmrṡṭā saṃmārjitā sukumārīṃ gomayakāsiṃ cānupradattā | tairdrṡṭa: | te kathayanti-bhadanta, śucyapi mārjantyete śramaṇā: śākyaputrīyā: | āyuṡmān saṃgharakṡito bahi: kuṭikāyā: pādau prakṡālya kuṭikāṃ praviśy aniṡaṇṇa: paryaṅkamābhujya rjukāyaṃ praṇidhāya pratimukhaṃ smrtimupasthāpya | yā tasminnāśramapade devatā prativasati, sā rātryā: prathame yāme yenāyuṡmān saṃgharakṡitastenopa- saṃkrāntā | upasaṃkramya kathayati-ārya saṃgharakṡita, dharmaṃ deśaya | āyuṡmān saṃgharakṡita: kathayati-sukhitā tvam | na paśyasi mayā kriyākāreṇa pratiśrayaṃ labdham ? kiṃ niṡkāsāpa- yitumicchasi ? sā saṃlakṡayati-śrāntakāyo’yam, svapitu | madhyame yāme upasaṃkramiṡyāmi | sā madhyame yāma upasaṃkrāntā | upasaṃkramya kathayati-ārya saṃgharakṡita, dharmaṃ deśaya | āyuṡmān saṃgharakṡita: kathayati-sukhitā tvam | na paśyasi mayā kriyākāreṇa pratiśrayaṃ labdham ? kiṃ niṡkāsāpayitumicchasi ? sā saṃlakṡayati-śrāntakāyo’yam, svapitu | paścime yāme upasaṃ- kramiṡyāmi | sā paścime yāme upasaṃkrāntā | upasaṃkramya kathayati-ārya saṃgharakṡita, dharmaṃ deśaya | āyuṡmān saṃgharakṡita: kathayati-sukhitā tvam | na paśyasi mayā kriyākāreṇa pratiśrayaṃ labdham ? kiṃ niṡkāsāpayitumicchasi ? sā kathayati-ārya saṃgharakṡita, prabhātamidānīm | sacenniṡkāsayiṡyanti, gamiṡyasi | api tu nanūktaṃ bhagavatā bhayabhairavasahiṡṇunā te bhavitavya- miti | āyuṡmān saṃgharakṡita: saṃlakṡayati-śobhanaṃ kathayati-sacet sa niṡkāsayiṡyati, @210 gamiṡyāmi | sa saṃlakṡayati-brāhmaṇā hyete | brāhmaṇapratisaṃyuktaṃ bhāṡayāmītyāyuṡmān saṃgharakṡito brāhmaṇavargaṃ svādhyāyitumārabdha:- na nagnacaryā na jaṭā na paṅko nānāśanaṃ sthaṇḍilaśāyikā vā | na rajomalaṃ notkuṭukaprahāṇaṃ viśodhayenmohamaviśīrṇakāṅkṡam ||2|| alaṃkrtaścāpi careta dharmaṃ dāntendriya: śānta: saṃyato brahmacārī | sarveṡu bhūteṡu nidhāya daṇḍaṃ sa brāhmaṇa: sa śramaṇa: sa bhikṡu: ||3|| tai: śrutam | te saṃlakṡayanti-brāhmaṇapratisaṃyuktam | ityeka upasaṃkrānto dvitīyastrtīyo yāvat sarve upasaṃkrāntā: | tathā tayā devatayā adhiṡṭhitam, yathā parasparaṃ na paśyanti | tata: paścādāyuṡmatā saṃgharakṡitena nagaropamaṃ sūtramupanikṡiptam | gāthāṃ ca bhāṡate- yānīha bhūtāni samāgatāni sthitāni bhūmyāmathavāntarikṡe | kurvantu maitrīṃ satataṃ prajāsu divā ca rātrau ca carantu dharmam ||4|| iti | asmin khalu dharmaparyāye bhāṡyamāṇe sarvaistai: sahasatyābhisamayādanāgāmiphalamanuprāptam | rddhiścāpi nirhrtā | sarvaistai: subhāṡitaṃ bhadantasaṃgharakṡitāyetyekanādo mukta: | tayā devatayā rddhyabhisaṃskārā: pratiprasrabdhā: | parasparaṃ draṡṭumārabdhā: | te’nyonyaṃ kathayanti-tvamapyāgata: ? āgato’ham | śobhanam | te drṡṭasatyā: kathayanti-labhemo vayaṃ bhadanta saṃgharakṡita svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | caremo vayaṃ bhagavato’ntike brahmacaryam | āyuṡmān saṃgharakṡita: kathayati-kiṃ matsakāśe pravrajatha, āhosvidbhagavata: ? te kathayanti-bhagavata: | āyuṡmān saṃgharakṡita: kathayati-yadyevam, āgacchatha, bhagavata: sakāśaṃ gacchāma: | te kathayanti- bhadanta saṃgharakṡita, kimasmadīyayā rddhyā gacchāma:, āhosvit tvadīyayā ? āyuṡmān saṃgharakṡita: saṃlakṡayati-ebhirmadīyenāvavādenaivaṃvidhā guṇagaṇā adhigatā:, ahaṃ laṅghanakopama: saṃvrtta: | sa kathayati-tiṡṭhantu tāvadbhavanto muhūrtam | āyuṡmān saṃgharakṡito’nyatamaṃ vrkṡamūlaṃ niśritya niṡaṇṇa: paryaṅkamābhujya rjuṃ kāyaṃ praṇidhāya pratimukhaṃ smrtimupasthāpya | uktaṃ bhagavatā-pañcānuśaṃsā bāhuśrutye | dhātukuśalo bhavati, pratītyasamutpādakuśalo bhavati, sthānāsthānakuśalo bhavati, aparapratibaddhā cāsya bhavati avavādānuśāsanīti | teno- dyacchatā ghaṭatā vyāyacchatā sarvakleśaprahāṇādarhattavaṃ sākṡātkrtam | arhan saṃvrttastraidhātukavītarāga: @211 pūrvavadyāvanmānya: pūjyaścābhivādyaśca saṃvrtta: | te āyuṡmatā saṃgharakṡitenābhihitā:-bhavanta:, grhṇīdhvaṃ madīyaṃ cīvarakarṇikam, yāsyāma: | āyuṡmata: saṃgharakṡitasya cīvarakarṇike lagnā: | athāyuṡmān saṃgharakṡito vitatapakṡa iva haṃsarājastata eva rddhyā uparivihāyasā prakrānta: || yāvat tāni pañca vaṇikśatāni bhāṇḍaṃ pratisāmayanti | teṡāmupari chāyā nipatitā | sa tairdrṡṭa: | te kathayanti-ārya saṃgharakṡita, āgatastvam ? āgato’ham | kutra gacchasi ? sa kathayati-imāni pañca kulaputraśatānyākāṅkṡanti svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡu- bhāvam | te kathayanti-ārya saṃgharakṡita, vayamapi pravraṃjiṡyāma: | avatarasva yāvadbhāṇḍaṃ prati- sāmayāma iti | āyuṡmān saṃgharakṡito’vatīrṇa: | tairbhāṇḍaṃ pratisāmitam | athāyuṡmān saṃgharakṡitastat kulaputrasahasramādāya yena bhagavāṃstenopasaṃkrānta: || tena khalu samayena bhagavānanekaśatāyā bhikṡuparṡada: purastānniṡaṇṇo dharmaṃ deśayati | adrākṡīdbhagavānāyuṡmantaṃ saṃgharakṡitaṃ dūrādeva | drṡṭvā ca punarbhikṡūnāmantrayate sma-eṡa bhikṡava: saṃgharakṡito bhikṡu: saprābhrta āgacchati | nāsti tathāgatasyaivaṃvidhaṃ prābhrtaṃ yathā vaineya- prābhrtam | āyuṡmān saṃgharakṡito yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇa āyuṡmān saṃgharakṡito bhagavantamida- mavocat-idaṃ bhadanta kulaputrasahasramākāṅkṡati svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡu- bhāvam | taṃ bhagavān pravrājayati upasaṃpādayatyanukampāmupādāya | te bhagavatā ehibhikṡukayā ābhāṡitā:-eta bhikṡavaścarata brahmacaryam | bhagavato vācāvasāne muṇḍā: saṃvrttā: saṃghāṭī- prāvrtā: saptāhāvaropitakeśaśmaśrava: pātrakarakavyagrahastā varṡaśatopasaṃpannasya bhikṡorīryāpathe- nāvasthitā: || ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehā: | sadya: praśāntendriyā eva tasthu- revaṃ sthitā buddhamanorathena ||5|| bhagavatā teṡāmavavādo datta: | tairudyacchamānairghaṭamānairvyāyacchadbhi: sarvakleśaprahāṇā- darhattvaṃ sākṡātkrtam | arhanta: saṃvrttāstraidhātukavītarāgā: pūrvavadyāvat mānyāśca pūjyāśca abhivādyāśca saṃvrttā: || āyuṡmān saṃgharakṡito buddhaṃ bhagavantaṃ prcchati-ihāhaṃ bhadanta sattvānadrākṡaṃ kuḍyā- kārān stambhākārān vrkṡākārān patrākārān puṡpākārān phalākārān rajvākārān saṃmārjanyākārān khaṭvākārānudūkhalākārān sthālikākārān | madhye’vacchinnaṃ tantunā dhāryamāṇaṃ gacchati | kasya karmaṇo vipākena ? bhagavānāha-yāṃstvaṃ saṃgharakṡita sattvānadrākṡī: kuḍyākārāṃste kāśyapasya samyaksaṃbuddhasya śrāvakā āsan | tai: sāṃghikaṃ kuḍyaṃ śleṡmaṇā siṃhāṇakena @212 vināśitam | te tasya karmaṇo vipākena kuḍyākārā: saṃvrttā: | yathā kuḍyākārā:, evaṃ stambhākārā: sattvā: | yān saṃgharakṡita sattvānadrākṡīrvrkṡākārāṃste kāśyapasya samya- ksaṃbuddhasya śrāvakā āsan | tai: sāṃghikā: puṡpavrkṡā: phalavrkṡā: paudgalikaparibhogena bhuktā: | te tasya karmaṇo vipākena vrkṡākārā: saṃvrttā: | yathā vrkṡākārā:, evaṃ patrākārā: phalākārā: puṡpākārā: | yaṃ tvaṃ saṃgharakṡita sattvamadrākṡī rajjvākāram, sa kāśyapasya samyaksaṃbuddhasya śrāvaka āsīt | tena saṃghikā rajju: paudgalikapari- bhogena paribhuktā | sa tasya karmaṇo vipākena rajjvākāra: saṃvrtta: | yathā rajjvākāra:, evaṃ saṃmārjanyākāra: | yaṃ tvaṃ saṃgharakṡita sattvamadrākṡīstapvākāraṃ (?) kāśyapasya samyaksaṃbuddhasya śrāvaka āsīt śrāmaṇeraka: | so’pareṇa samayena pānakavāramuddiṡṭastadvārakaṃ nirmādayati | āgantukāśca bhikṡava āgatā: | sa tai: prṡṭa:-śrāmaṇeraka, kiṃ saṃghasya pānakaṃ bhaviṡyati ? sa kathayati-nāstīti | te nirāśībhūtā: prakrāntā: | saṃghasya ca pānakaṃ saṃpannam | sa tasya karmaṇo vipākena tapvākāra: saṃvrtta: | yaṃ tvaṃ saṃgharakṡita sattvamadrākṡīrudūkhalākāram, sa kāśya- pasya samyaksaṃbuddhasya śrāvaka āsīt | tasya pātrakarma pratyupasthitam | tatraika: śrāmaṇerako- ’rhan | sa tenokta:-śrāmaṇeraka, dadasva me khalastokaṃ kuṭṭayitvā | sa kathayati-sthavira, tiṡṭha tāvanmuhūrtam | vyagro’ham | paścāddāsyāmīti | so’marṡajāta: kathayati-śrāmaṇeraka, yadi rocate, tvāmevāhamasmin udūkhale prakṡipya kuṭṭaye prāgeva khalastokam | yattadarhato’ntike kharaṃ vākkarma niścāritam, sa tasya karmaṇo vipākena udūkhalākāra: saṃvrtta: | yāṃstvaṃ saṃgharakṡita sattvānadrākṡī: sthālyākārāṃste kāśyapasya samyaksaṃbuddhasya kalpikārakā āsan | te bhikṡūṇāṃ bhaiṡajyāni kvāthayamānā: sthālikāṃ bhañjate | teṡāṃ bhikṡūṇāṃ vighāto bhavati | te tasya karmaṇo vipākena sthālyākārā: saṃvrttā: | yaṃ tvaṃ saṃgharakṡita sattvamadrākṡīrmadhye chinnastantunā dhāryamāṇo gacchati, sa kāśyapasya samyaksaṃbuddhasya pravacane pravrajita āsīllābhagrāhika: | tena yadvārṡikaṃ lābhaṃ tat haimantikaṃ pariṇāmitam, yaddhaimantikaṃ tadvārṡikam | tasya karmaṇo vipākena madhye chinnastantunā dhāryamāṇo gacchati || saṃgharakṡitāvadānaṃ trayoviṃśatimam || @213 24 nāgakumārāvadānam | bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ prcchanti-kuto bhadanta tena nāgakumāreṇa tatprathamata: śraddhā pratilabdhā ? bhagavānāha-bhūtapūrvaṃ bhikṡavo’sminneva bhadrakalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma śāstā loka utpannastathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devamanuṡyāṇāṃ buddho bhaga- vān | sa evaṃ śrāvakāṇāṃ dharmaṃ deśayati-etāni bhikṡavo’raṇyāni śūnyāgārāṇi parvatakandara- giriguhāpalālapuñjābhyavakāśaśmaśānavanaprasthāni prāntāni śayanāsanāni dhyāyata | bhikṡavo mā pramādata | mā paścādvipratisāriṇo bhūta | idamasmākamanuśāsanam | tatra kecidbhikṡava: sumerupariṡaṇḍāyāṃ gatvā dhyāyanti, kecinmandākinyā: puṡkariṇyāstīre, kecidanavatapte mahā- sarasi, kecit saptasu kāñcanamayeṡu parvateṡu, kecit tāsu tāsu grāmanigamarājarāṡṭradhānīṡu gatvā dhyāyanti || anyatamaśca cirajātako nāgakumāra: suparṇinā pakṡirājena sumerupariṡaṇḍāyāmupariṡṭā- dapahriyate | yāvat tena bhikṡavo dhyānādhyayanayogamanasikārayuktā viharanto drṡṭā: | drṡṭvā cāsya cittamabhiprasannam | prasādajāta: saṃlakṡayati-muktā hyete āryakā evaṃvidhād du:khāt | cyuta: kālagato vārāṇasyāṃ ṡaṭkarmanirate brāhmaṇakule jāta: | unnīto vardhito mahān saṃvrtta: | so’pareṇa samayena kāśyapasya samyaksaṃbuddhasya śāsane pravrajita: | tenodyatā ghaṭatā vyāyacchatā sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrtta: pūrvavadyāvanmānyaśca pūjyaścābhivandyaśca saṃvrtta: | sa saṃlakṡayati-kuto’haṃ cyuta: ? tiryakṡu | kutropapanna: ? manuṡyeṡu | kutra mama mātā- pitarau ? yāvat paśyati nāgabhavane rudantau tiṡṭhata: | sa tatra gata: | gatvā prcchitumārabdha:- amba tāta kasyārthe rudita: ? tau kathayata:-ārya, sucirajātako’smākaṃ nāgakumāra: suparṇinā pakṡirājenāpahrta: | sa kathayati-ahamevāsau | ārya, tādrśa: sa duṡṭanāgo yadvayaṃ sugatigamana- mapi na saṃbhāvayāma:, prāgevedrśānāṃ dharmāṇāṃ lābhī bhaviṡyati | tena tau smāritau | pādayo- rnipatya kathayata:-ārya, evaṃvidhāstvayā guṇagaṇā adhigatā: | ārya tvaṃ piṇḍakenārthī, vayaṃ puṇyenārthikā: | ihaiva tvamāgamya divase divase bhaktakrtyaṃ krtvā gaccha | sa nāgabhavane divyāṃ sudhāṃ paribhuktvā āgacchati | tasya śrāmaṇeraka: sārdhaṃvihārī | sa bhikṡubhirukta:-śrāmaṇeraka, ayaṃ te upādhyāya: kutra bhuktvā bhuktvā āgacchati ? sa kathayati-nāhaṃ jāne | te kathayanti- nāgabhavane divyāṃ sudhāṃ paribhujya paribhujyāgacchati | tvaṃ kasyārthe na gacchasi ? sa kathayati-ayaṃ maharddhiko mahānubhāvo yena gacchati | kathamahaṃ gacchāmi ? te kathayanti-yadā ayaṃ rddhyā gacchati, tadā tvamasya cīvarakarṇikaṃ grhāṇa | sa kathayati-mā pateyam | te kathayanti- bhadramukha, yadi sumeru: parvatarājā cīvarakarṇikamavalambate, nāsau patet, prāgeva tvaṃ patiṡya- sīti | yo yasmin sthāne’ntardhāsyati, tena tatra nimittamudgrhītam | sa tatpradeśaṃ pūrvameva gatvā avasthita: | sa cāntardhāsyatīti tena cīvarakarṇikaṃ grhītam | tau upari vihāyasā @214 prakrāntau yāvat tau nāgairdrṡṭau | tayordve te āsanaprajñaptikrtau | dvau maṇḍalakau āmārjitau | sa saṃlakṡayati-kasyārthe’yamapara āsana: prajñapta: ? sa pratinivartya paśyati yāvat śrāmaṇerakam | sa kathayati-bhadramukha, tvamapyāgata: ? upādhyāya, āgato’ham | śobhanam | nāgā: saṃlakṡayanti- ayamāryo maharddhiko mahānubhāva: | śakyate divyāṃ sudhāṃ kārayitum | ayamanyo na śakyate | taistasya divyā sudhā dattā, tasyāpi prākrta āhāra: | sa tasya pātragrāhaka: | tena tasya pātraṃ grhītaṃ yāvat tatraikā odanamijya (?) vatiṡṭhate | sā tenāsye prakṡiptā yāvaddivya- māsvādanam | sa saṃlakṡayati-īdrśā api matsariṇo nāgā: | ekadhye niṡaṇṇayorasya divyā sudhā dattā, mamāpi prākrta āhāra: | sa praṇidhānaṃ kartumārabdha:-yanmayā bhagavati kāśyape samyaksaṃbuddhe’nuttare mahādakṡiṇīye brahmacaryaṃ cīrṇam, anenāhaṃ kuśalamūlenaitaṃ nāgamasmādbhavanā- ccyāvayitvā atraivopapadyeyamiti | tasya drṡṭa eva dharma ubhābhyāṃ pāṇibhyāṃ jalaṃ syanditumā- rabdham | nāgasyāpi śirortirbādhitumārabdhā | sa kathayati-ārya, anena śrāmaṇerakenāśobhana- cittamutpāditam | pratinivartāpayatu enam | sa kathayati-bhadramukha, apāyā hyete, nivartaya cittam | sag āthāṃ bhāṡate- pravaṇībhūtamidaṃ cittaṃ na śaknomi nivārayitum | ihasthasyaiva me bhadanta pāṇibhyāṃ syandate jalam ||1|| sa taṃ nāgaṃ tasmādbhavanāccyāvayitvā tatraivopapanna: | tatra bhikṡavastena nāgakumāreṇa tatprathamata: śraddhā pratilabdhā || iti śrīdivyāvadāne nāgakumārāvadānam || @215 25 saṃgharakṡitāvadānam (2) | bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ prcchanti-kiṃ bhadanta āyu- ṡmatā saṃgharakṡitena karma krtam, yasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule jāto bhagavato’ntike pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam ? evaṃ taṃ ca vaineyakāryaṃ krtam ? bhagavānāha-saṃgharakṡitenaiva bhikṡava: karmāni krtāni upacitāni pūrvavat | bhūtapūrvaṃ bhikṡa- vo’smin eva bhadrake kalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma śāstā pūrvavat | tasyāyaṃ śāsane pravrajita āsīdvaiyāvrtyakara: | asya tatra pañca sārdhaṃvihāriśatāni | yadbhūyasā ekakarvaṭanivāsī janakāya:, asyaivābhiprasanna: | anena tatra yāvadāyu:paryantaṃ brahmacaryaṃ cīrṇam, na kaścidguṇagaṇo’dhigata: | apareṇa samayena glānībhūta: | mūlagaṇḍapatrapuṡpaphala- bhaiṡajyairupasthīyamāno hīyata eva | maraṇasamaye praṇidhānaṃ kartumārabdha:-yanmayā kāśyape bhagavati samyaksaṃbuddhe’nuttare mahādakṡiṇīye yāvadāyurbrahmacaryaṃ cīrṇam, na kaścidguṇagaṇo- ‘dhigata:, anenāhaṃ kuśalamūlena yo’sau bhagavatā kāśyapena samyaksaṃbuddhenottaro nāma māṇavo varṡaśatāyuṡi prajāyāmavaśyabhāgīyakasya bhāvyatāyāṃ buddho vyākrta:, tasya śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkuryām | tata: paścāt sārdhavihāriṇa upasaṃkrāntā: | te katha- yanti-upādhyāya, asti kiṃcit tvayā guṇagaṇamadhigatam ? sa kathayati-nāsti | kiṃ praṇidhānaṃ krtam ? idaṃ cedaṃ ca | te kathayanti-vayamapyupādhyāyameva kalyāṇamitramāgamya tasyaiva bhagavato’ntike sarvakleśaprahāṇādarhattvaṃ sākṡātkuryu: | karvaṭanivāsinā janakāyena śrutaṃ glāna āryaka iti | te’pyupasaṃkrāntā: | asti kiṃcidāryeṇa guṇagaṇamadhigatam ? nāsti | kiṃ praṇidhānaṃ krtam ? idaṃ cedaṃ ca | te kathayanti-vayamapyāryameva kalyāṇamitramāgamya tasyaiva bhagavato’ntike sarvakleśaprahāṇādarhattvaṃ sākṡātkuryu: || kiṃ manyadhve bhikṡava: ? yo’sau vaiyāvrtyakara:, eṡa evāsau saṃgharakṡito bhikṡu: | yāni tāni pañca sārdhavihāriśatāni, etānyeva tāni pañcabhikṡuśatāni | yo’sau karvaṭa- nivāsī janakāya:, etānyeva tāni pañca vaṇikśatāni | yadanena tatra dharmavaiyāvrtyaṃ krtam, tasya karmaṇo vipākenāḍhye mahādhane mahābhoge kule upapanna: | yat tanmaraṇasamaye praṇidhānaṃ krtam, tasya karmaṇo vipākena mamāntike pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtamevaṃ ca vaineyakāryaṃ krtam || iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:…pūrvavat || @216 26 pāṃśupradānāvadānam | yo’sau svamāṃsatanubhiryajanāni krtvā tāvacciraṃ karuṇayā jagato hitāya | tasya śramasya saphalīkaraṇāya santa: saṃmārjitaṃ śrṇuta sāṃpratabhāṡyamāṇam ||1|| evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharatīti sūtraṃ vaktavyam | atra tāvadbhagavattathāgatavadanāmbhodharavivarapratyudgatavacanasaratsaliladhārāsaṃpātāpanītarāgadveṡamoha- madamānamāyāśāṭhyapaṅkapaṭalānāṃ śabdanyāyāditarkaśāstrārthāvalokanotpannaprajñāpradīpaprotsārita- kuśāstradarśanāndhakārāṇāṃ saṃsāratrṡṇāchedipravarasaddharmapaya:pānaśauṇḍānāṃ gurūṇāṃ saṃnidhau sarvāvavādakaṃ śreṡṭhaṃ śakrabrahmeśānayamavaruṇakuberavāsavasomādityādibhirapyapratihataśāsanaṃ kandarpa- darpāpamardanaśūraṃ mahātmānamatimaharddhikaṃ sthaviropaguptamārabhya kāṃcideva vibuddhajanamana:- prasādakarīṃ dharmyāṃ kathāṃ samanusmariṡyāma: | tatra tāvadgurubhiravahitaśrotrairbhavitavyam || evamanuśrūyate-yadā bhagavān parinirvāṇakālasamaye palālanāgaṃ vinīya kumbhakārīṃ caṇḍālīṃ gopālīṃ ca, teṡāṃ mathurāmanuprāpta:, tatra bhagavānāyuṡmantamānandamāmantrayate sma-asyāmānanda mathurāyāṃ mama varṡaśataparinirvrtasya gupto nāma gāndhiko bhaviṡyati | tasya putro bhaviṡyatyupa- gupto nāma alakṡaṇako buddho yo mama varṡaśataparinirvrtasya buddhakāryaṃ bhavi(kari)ṡyati | tasyāvavādena bahavo bhikṡava: sarvakleśaprahāṇādarhattvaṃ sākṡātkariṡyanti | te’ṡṭādaśahastā- māyāmena dvādaśahastāṃ vistāreṇa caturaṅgalamātrābhi: śaṇakābhi: pūjayiṡyanti | eṡo’gro me ānanda śrāvakāṇāṃ bhaviṡyatyavavādakānāṃ yaduta upagupto bhikṡu: | paśyasi tvamānanda dūrata eva nīlanīlāmbararājim ? evaṃ bhadanta | eṡa ānanda rurumuṇḍo nāma parvata: | atra varṡaśataparinirvrtasya tathāgatasya śāṇakavāsī nāma bhikṡurbhaviṡyati | so’tra rurumuṇḍaparvate vihāraṃ pratiṡṭhāpayiṡyati, upaguptaṃ ca pravrājayiṡyati | Mathurāyāmānanda naṭo bhaṭaśca dvau bhrātarau śreṡṭhinau bhaviṡyata: | tau rurumuṇḍaparvate vihāraṃ pratiṡṭhāpayiṡyata: | tasya naṭabhaṭiketi saṃjñā bhaviṡyati | etadagraṃ me ānanda bhaviṡyati śamathānukūlānāṃ śayyāsanānāṃ yadidaṃ naṭabhaṭikāraṇyāyatanam | athāyuṡmānānando bhagavantamidamavocat-āścaryaṃ bhadanta yadīdrśa- māyuṡmānupagupto bahujanahitaṃ kariṡyati | bhagavānāha-na ānanda etarhi, yathā atīte’pyadhvani tena vinipatitaśarīreṇāpyatraiva urumuṇḍaparvate traya: pārśvā: | ekatra pradeśe pañca pratyekabuddha- śatāni prativasanti | dvitīye pañcarṡiśatāni | trtīye pañcamarkaṭaśatāni | tatra yo’sau pañcānāṃ markaṭaśatānāṃ yūthapati:, sa taṃ yūthamapahāya yatra pārśve pañca pratyekabuddhaśatāni prati- vasanti, tatra gata: | tasya tān pratyekabuddhān drṡṭvā prasādo jāta: | sa teṡāṃ pratyekabuddhānāṃ śīrṇaparṇāni mūlaphalāni copanāmayati | yadā ca te paryaṅkenopaviṡṭā bhavanti, sa vrddhānte praṇāmaṃ krtvā yāvannavāntaṃ gatvā paryaṅkenopaviśati, yāvat te pratyekabuddhā: parinirvrtā: | @217 sa teṡāṃ śīrṇaparṇāni mūlaphalāni copanāmayati, ten a pratigrhṇanti | sa teṡāṃ cīvarakarṇi- kānyākarṡayati, pādau grhṇāti | yāvat sa markeṭaścintayati-niyatamete kālagatā bhaviṡyanti | tata: sa markeṭa: śocitvā paridevitvā ca dvitīyaṃ pārśvaṃ gato yatra pañca rṡiśatāni prati- vasanti | te ca rṡaya: kecit kaṇṭakāpāśrayā:, kecidbhasmāpāśrayā:, kecidūrdhvahastā:, kecit pañcātapāvasthitā: | sa teṡāṃ teṡāmīryāpathān vikopayitumārabdha: | ye kaṇṭakāpā- śrayāsteṡāṃ kaṇṭakānuddharati | bhasmāpāśrayāṇāṃ bhasma vidhunoti | ūrdhvahastānāmadho hastaṃ pātayati | pañcātapāvasthitānāmagnimavakirati | yadā ca tairīryāpatho vikopito bhavati, tadā sa teṡāmagrata: paryaṅkaṃ badhnāti | yāvat tairrṡibhirācāryāya niveditam | tenāpi coktam- paryaṅkena tāvanniṡīdatha, yāvat tāni pañca rṡiśatāni paryaṅkenopaviṡṭāni | te’nācāryakā anupadeśakā: saptatriṃśadbodhipakṡān dharmānāmukhīkrtya pratyekāṃ bodhiṃ sākṡātkrtavanta: | atha teṡāṃ pratyekabuddhānāmetadabhavat-yat kiṃcidasmābhi: śreyo’vāptam, tatsarvamimaṃ markaṭa- māgamya | tairyāvat sa markaṭa: phalamūlai: paripālita:, kālagatasya ca taccharīraṃ gandhakāṡṭhairdhmāpitam || tatkiṃ manyase ānanda ? yo’sau pañcānāṃ markaṭaśatānāṃ yūthapati:, sa eṡa upagupta: | tadāpi tena vinipatitaśarīreṇāpyatraivorumuṇḍe parvate bahujanahitaṃ krtam | anāgate’pyadhvani varṡaśataparinirvrtasya mama atraivorumuṇḍe parvate bahujanahitaṃ kariṡyati | tacca yathaivaṃ tathopadarśa- yiṡyāma:-yadā sthavireṇa śāṇakavāsinā urumuṇḍe parvate vihāra: pratiṡṭhāpita:, samanvāharati- kimasau gāndhika utpanna:, athādyāpi notpadyate iti ? paśyatyutpannam | say āvat samanvā- harati-yo’sau tasya putra upagupto nāmnā alakṡaṇako buddho nirdiṡṭa:, yo mama varṡaśatapari- nirvrtasya buddhakāryaṃ kariṡyatīti, kimasau utpanno’dyāpi notpadyate ? tena yāvadupāyena gupto gandhiko bhagavacchāsane’bhiprasādita: | sa yadā abhiprasannastadā sthavira: saṃbahulairbhikṡubhi: sārdhamekadivasaṃ tasya grhaṃ praviṡṭa: | aparasminnahanyātmadvitīya: | anyasminnahanyekākī | yāvadgupto gandhika: sthaviraṃ śāṇakavāsinamekākinaṃ drṡṭvā kathayati-na khalu āryasya kaścit paścācchramaṇa: ? sthavira uvāca-jarādharmāṇāṃ kuto’smākaṃ paścācchramaṇo bhavati ? yadi kecit śraddhāpurogena pravrajanti, te’smākaṃ paścācchramaṇā bhavanti | gupto gāndhika uvāca-ārya, ahaṃ tāvadgrhavāse parigrddho viṡayābhirataśca | na mayā śakyaṃ pravrajitum | api tu yo’smākaṃ putro bhavati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāma: | sthavira uvāca-vatsa, evamastu | api tu drḍhapratijñāṃ smarethāstvamiti | yāvadguptasya gāndhikasya putro jāta: | tasyāśvagupta iti nāmadheyaṃ krtam | sa yadā mahān saṃvrttastadā sthavira: śāṇakavāsī guptaṃ gāndhikamadhigamyovāca- vatsa, tvayā pratijñātam-yo’smākaṃ putro bhaviṡyati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāma: | anujānīhi, pravrājayiṡyāmīti | gāndhika uvāca-ārya, ayamasmākamekaputra: | marṡaya na: | yo’smākaṃ dvitīya: putro bhaviṡyati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāma: | yāvat sthavira: @218 śāṇakavāsī samanvāharati-kimayaṃ sa upagupta: ? paśyati neti | tena sthavireṇābhihita:- evamastu iti | tasya yāvaddvitīya: putro jāta: | tasya dhanagupta iti nāma krtam | so’pi yadā mahān saṃvrtta:, tadā sthavira: śāṇakavāsī guptaṃ gāndhikamuvāca-vatsa, tvayā pratijñātam- yo’smākaṃ putro bhaviṡyati, taṃ vayamāryasya paścācchramaṇaṃ dāsyāma: | ayaṃ ca te putro jāta: | anujānīhi, pravrājayiṡyāmīti | gāndhika uvāca-ārya marṡaya, eko’smākaṃ bahirdhā dravyaṃ saṃśayiṡyati, dvitīyo’ntargrhe paripālanaṃ kariṡyatīti | api tu yo’smākaṃ trtīya: putro bhaviṡyati, sa āryasya datta: | yāvat sthavira: śāṇakavāsī samanvāharati-kimayaṃ sa upa- gupta: ? paśyati neti | tata: sthavira uvāca-evamastu iti | yāvadguptasya gāndhikasya trtīya: putro jāto’bhirūpo darśanīya: prāsādiko’tikrānto mānuṡavarṇamasaṃprāptaśca divyavarṇam | tasya vistareṇa jātau jātimahaṃ krtvā upagupta iti nāma krtam | so’pi yadā mahān saṃvrtta:, yāvat sthaviraśāṇakavāsī guptaṃ gāndhikamabhigamyovāca-vatsa, tvayā pratijñātam-yo’smākaṃ trtīya: putro bhaviṡyati, vayamāryasya dāsyāma: paścācchramaṇārthe | ayaṃ te trtīya: putra utpanna: | anujānīhi, pravrājayiṡyāmīti | gupto gāndhika uvāca-ārya, samayata: | yadā lābho’nucchedo bhaviṡyatīti, tadā anujñāsyāmi | yadā tena samaya: krta:, tadā māreṇa sarvāvatī mathurā gandhāviṡṭā | te sarve upaguptasakāśādgandhān krīṇanti | sa prabhūtāni dāsyati | yāvat sthaviraśāṇakavāsī upaguptasakāśaṃ gata: | upaguptaśca gandhāpaṇe sthita: | sa dharmeṇa vyavahāraṃ karoti, gandhān vikrīṇīte | sa sthavireṇa śāṇakavāsinā abhihita:-vatsa, kīdrśāste cittacetasikā: pravartante kliṡṭā vā akliṡṭā veti ? upagupta uvāca-ārya, naiva jānāmi kīdrśā: kliṡṭāścittacetasikā:, kīdrśā akliṡṭā iti | sthavira: śāṇakavāsī uvāca-vatsa, yadi kevalaṃ cittaṃ parijñātuṃ na śakyasi, pratipakṡaṃ mocayitum | tena tasya krṡṇikapaṭṭikā dattā pāṇḍurikā ca | yadi kliṡṭaṃ cittamutpadyate, krṡṇikāṃ paṭṭikāṃ sthāpaya | athākliṡṭaṃ cittamutpadyate, pāṇḍurāṃ paṭṭikāṃ sthāpaya | śubhāṃ manasi kuru, buddhānusmrtiṃ ca bhāvayasveti tenāsya vyapadiṡṭam | tasya yāvadārabdhā akliṡṭāścittacetasikā: pravartitum, sa dvau bhāgau krṡṇikānāṃ sthāpayati, ekaṃ pāṇḍurikāṇām | yāvadardhaṃ krṡṇikānāṃ sthāpayati ardhaṃ pāṇḍuri- kāṇām | yāvat dvau bhāgau pāṇḍurikāṇāṃ sthāpayati, ekaṃ krṡṇikānām | yāvadanupūrveṇa sarvāṇyeva śuklāni cittānyutpadyante, sa pāṇḍurikāṇāmeva paṭṭikāṃ sthāpayati | dharmeṇa vyavahāraṃ karoti || mathurāyāṃ vāsavadattā nāma gaṇikā | tasyā dāsī upaguptasakāśaṃ gatvā gandhān krīṇāti | so vāsavadattayā cocyate-dārike, muṡyate sa gāndhikastvayā | bahūn gandhānānayasīti | dārikovāca-āryaduhite, upagupto gāndhikadārako rūpasaṃpannaścāturyamādhuryasaṃpannaśca dharmeṇa vyava- hāraṃ karoti | śrutvā ca vāsavadattāyā upaguptasakāśe sānurāgaṃ cittamutpannam | tayā yāvaddāsī upaguptasakāśaṃ preṡitā-tvatsakāśamāgamiṡyāmi | icchāmi tvayā sārdhaṃ ratimanubhavitum | yāvaddāsyā @219 upaguptasya niveditam | upagupta uvāca akālaste bhagini maddarśanāyeti | vāsavadattā pañcabhi: purāṇaśatai: paricārayate | tasyā buddhirutpannā-niyataṃ pañca purāṇaśatāni notsahate dātum | tayā yāvaddāsī upaguptasakāśaṃ preṡitā-na mamāryaputrasakāśāt kārṡāpaṇenāpi prayojanam | kevala- māryaputreṇa saha ratimanubhaveyam | dāsyā tathā niveditam | upagupta uvāca-akālaste bhagini maddarśanāyeti | yāvadanyatara: śreṡṭhiputro vāsavadattāyā: sakāśaṃ praviṡṭa: | anyataraśca sārthavāha uttarāpathāt pañcaśatamaśvapaṇyaṃ grhītvā mathurāmanuprāpta: | tenābhihitam-katarā veśyā sarva- pradhānā ? tena śrutam-vāsavadatteti | sa pañca purāṇaśatāni grhītvā bahūṃśca prābhrtān vāsava- dattāyā: sakāśamabhigata: | tato vāsavadattayā lobhākrṡṭena taṃ śreṡṭhiputraṃ praghātayitvā’vaskare prakṡipya sārthavāhena saha ratimanubhūtā | yāvat sa śreṡṭhiputro bandhubhiravaskarāduddhrtya(ta:) | rājño niveditam | tato rājñā abhihitam-gacchantu bhavanta:, vāsavadattāṃ hastapādau karṇanāsaṃ ca chittvā śmaśāne chorayantu | yāvat tairvāsavadattā hastapādau karṇanāsaṃ ca chittvā śmaśāne choritā | yāvadupaguptena śrutam-vāsavadattā hastapādau karṇanāsaṃ ca chittvā śmaśāne choritā | tasya buddhirutpannā-pūrvaṃ tayā mama viṡayanimittaṃ darśanamākāṅkṡitam | idānīṃ tu tasyā hastapādau karṇanāsaṃ ca vikartitau, idānīṃ tu tasyā darśanakāla iti | āha ca- yadā praśastāmbarasaṃvrtāṅgī abhūdvicitrābharaṇairvibhūṡitā | mokṡārthināṃ janmaparāṅmukhānāṃ śreyastadāsyāstu na darśanaṃ syāt ||2|| idānīṃ tu tasyā: kālo’yaṃ draṡṭuṃ gatamānarāgaharṡāyā: | niśitāsivikṡatāyā: svabhāvaniyatasya rūpasya ||3|| yāvadekena dārakenopasthāyakena chatramādāya praśānteneryāpathena śmaśānamanuprāpta: | tasyāśca preṡikā pūrvaguṇānurāgāt samīpe’vasthitā kākādīn nivārayati | tayā ca vāsava- dattāyā niveditam-āryaduhita:, yasya tvayā ahaṃ sakāśaṃ puna: punaranupreṡitā, ayaṃ sa upagupto’bhyāgata: | niyatameṡa kāmarāgārta āgato bhaviṡyati | śrutvā ca vāsavadattā kathayati- pranaṡṭaśobhāṃ du:khārtāṃ bhūmau rudhirapiñjarām | māṃ drṡṭvā kathametasya kāmarāgo bhaviṡyati ||4|| tata: preṡikāmuvāca-yau hastapādau karṇanāsaṃ ca maccharīrādvikartitau, tau śleṡayeti | tayā yāvat śleṡayitvā paṭṭakena pracchāditā | upaguptaścāgatya vāsavadattāyā agrata: sthita: | tato vāsavadattā upaguptamagrata: sthitaṃ drṡṭvā kathayati-āryaputra, yadā maccharīraṃ svasthabhūtaṃ viṡaya- ratyanukūlam, tadā mayā āryaputrasya puna: punardūtī visarjitā | āryaputreṇābhihitam- @220 akālaste bhagini mama darśanāyeti | idānīṃ mama hastapādau karṇanāsau ca vikartitau, svarudhirakardama evāvasthitā | idānīṃ kimāgato’si ? āha ca- idaṃ yadā paṅkajagarbhakomalaṃ mahārhavastrābharaṇairvibhūṡitam | babhūva gātraṃ mama darśanakṡamaṃ tadā na drṡṭo’si mayālpabhāgyayā ||5|| etarhi kiṃ draṡṭumihāgato’si yadā śarīraṃ mama darśanākṡamam | nivrttalīlāratiharṡavismayaṃ bhayāvahaṃ śoṇitapaṅkalepanam ||6|| upagupta uvāca- nāhaṃ bhagini kāmārta: saṃnidhāvāgatastava | kāmānāmaśubhānāṃ tu svabhāvaṃ draṡṭumāgata: ||7|| pracchāditā vastravibhūṡaṇādyai- rbāhyairvicitrairmadanānukūlai: | nirīkṡyamāṇā api yatnavadbhi- rnāpyatra drṡṭāsi bhavedyathāvat ||8|| idaṃ tu rūpaṃ tava drśyametat sthitaṃ svabhāve racanādviyuktam | te’paṇḍitāste ca vigarhaṇīyā ye prākrte’smin kuṇape ramante ||9|| tvacāvanaddhe rudhirāvasakte carmāvrte māṃsaghanāvalipte | śirāsahasraiśca vrte samantāt ko nāma rajyeta ita: śarīre ||10|| api ca bhagini | bahirbhadrāṇi rūpāṇi drṡṭvā bālo’bhirajyate | abhyantaraviduṡṭāni jñātvā dhīro virajyate ||11|| avakrṡṭāvakrṡṭasya kuṇapasya hyamedhyatā | medhyā: kāmopasaṃhārā: kāmina: śubhasaṃjñina: ||12|| @221 iha hi- daurgandhyaṃ prativāryate bahuvidhairgandhairamedhyākarai- rvaikrtyaṃ bahirādhriyeta vividhairvastrādibhirbhūṡaṇai: | svedakledamalādayo’pyaśucayastānnirharatyambhasā yenāmedhyakaraṅkametadaśubhaṃ kāmātmabhi: sevyate ||13|| saṃbuddhasya tu ye vaca: suvacasa: śrṇvanti kurvantyapi te kāmān śramaśokadu:khajananān sadbhi: sadā garhitān | tyaktvā kāmanimittamuktamanasa: śānte vane nirgatā: pāraṃ yānti bhavārṇavasya mahata: saṃśritya mārgaplavam ||14|| śrutvā vāsavadattā saṃsārādudvignā | buddhaguṇānusmaraṇāccāvarjitahrdayovāca- evametattathā sarvaṃ yathā vadasi paṇḍita | me tvāṃ sādhuṃ samāsādya buddhasya vacanaṃ śrutam ||15|| yāvadupaguptena vāsavadattāyā anupūrvikāṃ kathāṃ krtvā satyāni saṃprakāśitāni | upaguptaśca vāsavadattāyā: śarīrasvabhāvamavagamya kāmadhātuvairāgyaṃ gata: | tenātmīyayā dharma- deśanayā sahasatyābhisamayādanāgāmiphalaṃ vāsavadattayā ca srotāpattiphalaṃ prāptam | tato vāsavadattā drṡṭasatyā upaguptaṃ saṃrāgayantyuvāca- tavānubhāvātpihita: sughoro hyapāyamārgo bahudoṡayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||16|| api ca | eṡāhaṃ taṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṡusaṃghaṃ cetyāha- eṡā vrajāmi śaraṇaṃ vibuddhanavakamalavimaladhavalanetram | tamamarabudhajanamahitaṃ jinaṃ virāgaṃ ca saṃghaṃ ca ||17|| iti || yāvadupagupto vāsavadattāṃ dharmyayā kathayā saṃdarśya prakrānta: | aciraprakrānte copagupte vāsavadattā kālagatā deveṡūpapannā | devataiśca mathurāyāmārocitam-vāsavadattayā upagupta- sakāśāddharmadeśanāṃ śrutvā āryasatyāni drṡṭāni, deveṡūpapanneti | śrutvā ca mathurāvāstavyena janakāyena vāsavadattāyā: śarīre pūjā krtā || yāvat sthavira: śāṇakavāsī guptaṃ gāndhikamabhigamyovāca-anujānīhi upaguptaṃ pravrāja- yiṡyāmīti | gupto gāndhika uvāca-ārya, eṡa samaya: | yadā na lābho na cchedo bhaviṡyati, tadā anujñāsyāmīti | yāvat sthaviraśāṇakavāsinā rddhyā tathā adhiṡṭhitaṃ yathā @222 na lābho na ccheda: | tato gupto gāndhiko gaṇayati, tulayati, māpayati, paśyati-na lābho na ccheda: | tata: sthavira: śāṇakavāsī guptaṃ gāndhikamuvāca-ayaṃ hi bhagavatā buddhena nirdiṡṭa: mama varṡaśataparinirvrtasya buddhakāryaṃ kariṡyatīti | anujānīhi, pravrājayiṡyāmīti | yāvadguptena gāndhikenābhyanujñāta: | tata: sthavireṇa śāṇakavāsinā upagupto naṭabhaṭikāraṇyāyatanaṃ nīta:, upasaṃpāditaśca | jñapticaturthaṃ ca karma vyavasitam | upaguptena ca sarvakleśaprahāṇā- tam | upaguptena ca sarvakleśaprahāṇā- darhattvaṃ sākṡātkrtam | tata: sthavireṇa śāṇakavāsinābhihitam-vatsa upagupta, tvaṃ bhagavatā nirdiṡṭo varṡaśataparinirvrtasya mamopagupto nāma bhikṡurbhaviṡyatyalakṡaṇako buddha:, yo mama varṡaśataparinirvrtasya buddhakāryaṃ kariṡyatīti | eṡo’gro me ānanda śrāvakāṇāmavavādakānāṃ yaduta upagupto bhikṡu: | idānīṃ vatsa śāsanahitaṃ kuruṡveti | upagupta uvāca-evamastu iti | tata: sa dharmaśravaṇe’dhīṡṭa: | mathurāyāṃ ca śabdo visrta:-upagupto nāmālakṡaṇako buddho’dya dharmaṃ deśayiṡyatīti | śrutvā cānekāni prāṇiśatasahasrāṇi nirgatāni | yāvat sthaviropa- gupta: samāpadyāvalokayati-kathaṃ tathāgatasya pariṡanniṡaṇṇā ? paśyati cārdhacandrākāreṇa parṡadavasthitā | yāvadavalokayati-kathaṃ tathāgatena dharmadeśanā krtā ? paśyati pūrvakāla- karaṇīyāṃ kathāṃ krtvā satyasaṃprakāśanā krtā | so’pi pūrvakālakaraṇīyāṃ kathāṃ krtvā satya- saṃprakāśanāṃ kartumārabdha: | māreṇa ca tasyāṃ parṡadi muktāhāravarṡamutsrṡṭam, vaineyānāṃ manāṃsi vyākulīkrtāni, ekenāpi satyadarśanaṃ na krtam | yāvat sthaviropagupto vyavalokayati-kenāyaṃ vyākṡepa: krta: ? paśyati māreṇa | yāvaddvitīye divase bahutarako janakāyo nirgata: | upagupto dharmaṃ deśayati, muktāhāraṃ ca varṡopavarṡitamiti | yāvat dvitīye’pi divase sthaviropaguptena pūrvakālakaraṇīyāṃ kathāṃ krtvā satyasaṃprakāśanāyāmārabdhāyāṃ māreṇa cāsyāṃ parṡadi suvarṇavarṡa- mutsrṡṭam, vaineyānāṃ manāṃsi saṃkṡobhitāni, ekenāpi satyadarśanaṃ na krtam | yāvat sthaviropa- gupto vyavalokayati-kenāyaṃ vyākṡepa: krta: ? paśyati māreṇa pāpīyaseti | yāvat trtīye divase bahutarako janakāyo nirgata: | upagupto dharmaṃ deśayati, muktāvarṡaṃ suvarṇavarṡaṃ ca patatīti | yāvat trtīye’pi divase sthaviropagupta: pūrvakālakaraṇīyāṃ kathāṃ krtvā satyā nyārabdha: saṃprakāśayitum | māreṇa ca nātidūre nāṭakamārabdham | divyāni ca vādyāni saṃpravā- ditāni, divyāścāpsaraso nāṭayituṃ pravrttā: | yāvadvītarāgo janakāyo divyāni rūpāṇi drṡṭvā divyāṃśca śabdān śrutvā māreṇākrṡṭa: | ato māreṇopaguptasya parṡadākrṡṭā | prītimanasā māreṇa sthaviropaguptasya śirasi mālā baddhā | yāvat sthaviropagupta: samanvāharitumārabdha:- ko’yam ? paśyati māra: | tasya buddhirutpannā-ayaṃ māro bhagavacchāsane mahāntaṃ vyākṡepaṃ karoti | kimarthamayaṃ bhagavatā na vinīta: ? paśyati mamāyaṃ vineya: | tasya ca vinayāt sattvānugrahādahaṃ bhagavatā alakṡaṇako buddho nirdiṡṭa: | yāvat sthaviropagupta: samanvāharati- kimasya vinayakāla upasthita āhosvinneti ? paśyati-vinayakāla upasthita: | tata: sthaviropaguptena traya: kuṇapā grhītā:-ahikuṇapaṃ kurkurakuṇapaṃ manuṡyakuṇapaṃ ca | rddhyā ca @223 puṡpamālāmabhinirmāya mārasakāśamabhigata: | drṡṭvā ca mārasya prītirutpannā-upagupto’pi mayā ākrṡṭa iti | tato māreṇa svaśarīramupanāmitam | sthaviropagupta: svayameva badhnāti | tata: sthaviropaguptenāhikuṇapaṃ mārasya śirasi baddham, kurkurakuṇapaṃ grīvāyām, karṇāvasaktaṃ manuṡya- kuṇapaṃ ca | tata: samālabhyovāca- bhikṡujanapratikūlā mālā baddhā yathaiva me bhavatā | kāmijanapratikūlaṃ tava kuṇapamidaṃ mayā baddham ||18|| yatte balaṃ bhavati tatpratidarśayasva buddhātmajena hi sahādya samāgato’si | uddhrttamapyanilabhinnataraṃgavaktraṃ vyāvartane malayakukṡiṡu sāgarāmbha: ||19|| atha bhārastaṃ kuṇapamapanetumārabdha: | paramapi ca svayamanupraviśya pipīlika ivādri- rājamapanayituṃ na śaśāka | asamartho vaihāyasamutpatyovāca- yadi moktuṃ na śakyāmi kaṇṭhāt śvakuṇapaṃ svayam | anye devāpi mokṡyante matto’bhyadhikatejasa: ||20|| sthavira uvāca- brahmāṇaṃ śaraṇaṃ śatakratuṃ vā dīptaṃ vā praviśa hutāśamarṇavaṃ vā | na kledaṃ na ca pariśoṡaṇaṃ na bhedaṃ kaṇṭhasthaṃ kuṇapamidaṃ tu yāsyatīha ||21|| samahendrarudropendradraviṇeśvarayamavaruṇakuberavāsavādīnāṃ devānāmabhigamya akrtārtha eva brahmāṇamabhigata: | tena cokta:-marṡaya vatsa, śiṡyeṇa daśabalasya svayamrddhyā krtāntamaryādā | kastāṃ bhettuṃ śakto velāṃ varuṇālayasyeva ||22|| api padmanālasūtrairbaddhvā himavantamuddharet kaścit | na tu tava kaṇṭhāsaktaṃ śvakuṇapamidamuddhareyamaham ||23|| kāmaṃ mamāpi mahadasti balaṃ tathāpi nāhaṃ tathāgatasutasya balena tulya: | tejasvināṃ na khalu na jvalane’sti kiṃ tu nāsau dyutirhutavahe ravimaṇḍale yā ||24|| @224 māro’bravīt-kimidānīmājñāpayasi ? kaṃ śaraṇaṃ vrajāmīti ? brahmābravīt- śīghraṃ tameva śaraṇaṃ vraja yaṃ sametya bhraṡṭastvaṃ rddhivibhavādyaśasa: sukhācca | bhraṡṭo hi ya: kṡititale bhavatīha jantu- ruttiṡṭhati kṡitimasāvavalambya bhūya: ||25|| atha mārastathāgataśiṡyasāmarthyamupalabhya cintayāmāsa- brahmaṇā pūjyate yasya śiṡyāṇāmapi śāsanam | tasya buddhasya sāmarthyaṃ pramātuṃ ko nu śaknuyāt ||26|| kartukāmo’bhaviṡyatkāṃ śiṡṭiṃ sa mama suvrata: | yāṃ nākariṡyatkṡāntyā tu tenāhamanurakṡita: ||27|| kiṃ bahunā ? adyāvaimi munermahākaruṇatāṃ tasyātimaitryātmana: sarvopadravavipramuktamanasaścāmīkarādridyute: | mohāndhena hi tatra tatra sa mayā taistairnayai: khedita- stenāhaṃ ca tathāpi nāma balinā naivāpriyaṃ śrāvita: ||28|| atha kāmadhātvadhipatirmāra: nāstyanyā gatiranyatropaguptakādeveti jñātvā sarvamutsrjya sthaviropaguptasamīpamupetya pādayornipatyovāca-bhadanta, kimaviditametadbhadantasya yathā bodhi- mūlamupādāya mayā bhagavato vipriyaśatāni krtāni ? kuta: ? śālāyāṃ brāhmaṇagrāme māmāsādya sa gautama: | bhaktacchedamapi prāpya nākārṡīnmama vipriyam ||29|| gaurbhūtvā sarpavat sthitvā krtvā śākaṭikākrtim | sa mayāyāsito nātho na cāhaṃ tena hiṃsita: ||30|| tvayā punarahaṃ vīra tyaktvā (tu) sahajāṃ dayām | sadevāsuramadhyeṡu lokeṡvadya viḍambita: ||31|| sthaviro’bravīt-pāpīyan, kathamaparīkṡyaiva tathāgatamāhātmyeṡu śrāvakamupasaṃharasi- kiṃ sarṡapeṇa samatāṃ nayasīha meruṃ khadyotakena raviṃ maṇḍalinā samudram | anyā hi sā daśabalasya krpā prajāsu na śrāvakasya hi mahākaruṇāsti saumya ||32|| api ca- yadarthena bhagavatā sāparādho’pi marṡita: | idaṃ tat kāraṇaṃ sākṡādasmābhirupalakṡitam ||33|| @225 māra uvāca- brūhi brūhi śrīmatastasya bhāvaṃ saṅgaṃ chettuṃ kṡāntiguptavratasya | yo’sau mohānnityamāyāsito me tenāhaṃ ca prekṡito maitryeṇaiva ||34|| sthavira uvāca-śrṇu saumya, tvaṃ hi bhagavatyasakrdasakrdavaskhalita: | na ca buddhā- varopitānāmakuśalānāṃ dharmāṇāmanyat prakṡālanamanyatra tathāgataprasādādeva | tadetatkāraṇaṃ tena paśyatā dīrghadarśinā | tvaṃ nāpriyamiha prokta: priyāṇyeva tu lambhita: ||35|| nyāyenānena bhaktistava hrdi janitā tenāgramatinā svalpāpi hyatra bhaktirbhavati matimatāṃ nirvāṇaphaladā | saṃkṡepādyatkrtaṃ te vrjinamiha mune mohāndhamanasā sarvaṃ prakṡālitaṃ tattava hrdayagatai: śraddhāmbuvisarai: ||36|| atha māra: kadambapuṡpavadāhrṡṭaromakūpa: sarvāṅgena praṇipatyovāca- sthāne mayā bahuvidhaṃ parikhedito’sau prāk siddhitaśca bhuvi siddhamanorathena | sarvaṃ ca marṡitamrṡipravareṇa tena putrāparādha iva sānunayena pitrā ||37|| sa buddhaprasādāpyāyitamanā: suciraṃ buddhaguṇānanusmrtya sthavirasya pādayornipatyovāca- anugraho me’dya para: krtastvayā niveśitaṃ yanmayi buddhagauravam | idaṃ tu kaṇṭhavyavalambi maitryā maharṡikopābharaṇaṃ visarjaya ||38|| sthavira uvāca-samayato vimokṡyāmīti | māra uvāca-ka: samaya iti ? sthavira uvāca- adyaprabhrti bhikṡavo na viheṭhayitavyā iti | māro’bravīt-na viheṭhayiṡye | kamaparamājñāpaya- sīti ? sthavira uvāca-evaṃ tāvacchāsanakāryaṃ prati mamājñā | svakāryaṃ prati vijñāpayiṡyāmi bhavantam | tato māra: sasaṃbhrama uvāca-prasīda sthavira, kimājñāpayasi ? sthaviro’bravīt- svayamavagacchasi-yadahaṃ varṡaśataparinirvrte bhagavati pravrajita:, taddharmakāyo mayā tasya drṡṭa: | trailokyanāthasya kāñcanādrinibhastasya na drṡṭo rūpakāyo me | @226 tadanu tvamanugrahamapratima- miha vidarśaya buddhavigraham | priyamadhikamato hi nāsti me daśabalarūpakutūhalo hyaham ||39|| māra uvāca-tena hi mamāpi samaya: śrūyatām | sahasā tamihodvīkṡya buddhanepathyadhāriṇam | na praṇāmastvayā kārya: sarvajñaguṇagauravāt ||40|| buddhānusmrtipeśalena manasā pūjāṃ yadi tvaṃ mayi svalpāmapyupadarśayiṡyasi vibho dagdho bhaviṡyāmyaham | kā śaktirmama vītarāgavihitāṃ soḍhuṃ praṇamakriyāṃ hastanyāsamivodvahanti na gajasyairaṇḍavrkṡāṅkurā: ||41|| sthaviro’pyāha-evamastu | na bhavantaṃ praṇamiṡyāmīti | māro’bravīt-tena hi muhūrta- māgamaya, yāvadahaṃ vanagahanamanupraviśya- śūraṃ vañcayituṃ purā vyavasitenottaptahemaprabhaṃ bauddhaṃ rūpamacintyabuddhivibhavādāsīnmayā yatkrtam | krtvā rūpamahaṃ tadeva nayanaprahlādikaṃ dehinā- meṡo’pyarkamayūkhajālamamalaṃ bhāmaṇḍalenākṡipan ||42|| atha sthavira: evamastu ityuktvā taṃ kuṇapamapanīya tathāgatarūpadarśanotsuko’vasthita: | māraśca vanagahanamanupraviśya buddharūpaṃ krtvā naṭa iva suruciranepathyastasmādvanagahanādārabdho niṡkramitum | vakṡyate hi- tāthāgataṃ vapurathottamalakṡaṇāḍhya- mādarśayannayanaśāntikaraṃ narāṇām | pratyagraraṅgamiva citrapaṭaṃ mahārha- muddhāṭayan vanamasau tadalaṃcakāra ||43|| atha vyāmaprabhāmaṇḍalamaṇḍitamasecanakadarśanaṃ bhagavato rūpamabhinirmāya dakṡiṇe pārśve sthaviraśāradvatīputraṃ vāmapārśve sthaviramahāmaudgalyāyanaṃ prṡṭhataścāyuṡmantamānandaṃ buddhapātravyagrahastaṃ sthaviramahākaśyapāniruddhasubhūtiprabhrtīnāṃ ca mahāśrāvakāṇāṃ rūpāṇyabhinirmāya ardhatrayodaśabhi- rbhikṡuśatairardhacandreṇānuparivrtaṃ buddhaveṡamādarśayitvā māra: sthaviropaguptasyāntikamājagāma | sthaviropaguptasya ca bhagavato rūpamidamīdrśamity prāmodyamutpannam | sa pramuditamanāstvarita- māsanādutthāya nirīkṡamāṇa uvāca- @227 dhigastu tāṃ niṡkaruṇāmanityatāṃ bhinatti rūpāṇi yadīdrśānyapi | śarīramīdrkkila tanmahāmune- ranityatāṃ prāpya vināśamāgatam ||44|| sa buddhāvalambanayā smrtyā tathāpyāsaktamanā: saṃvrtto yathā buddhaṃ bhagavantamahaṃ paśyā- mīti vyaktamupāgata: | sa padmamukulapratimamañjaliṃ krtvovāca-aho rūpaśobhā bhagavata: | kiṃ bahunā ? vaktreṇābhibhavatyayaṃ hi kamalaṃ nīlotpalaṃ cakṡuṡā kāntyā puṡpavanaṃ ghanaṃ priyatayā candraṃ samāptadyutim | gāmbhīryeṇa mahodadhiṃ sthiratayā meruṃ raviṃ tejasā gatyā siṃhamavekṡitena vrṡabhaṃ varṇena cāmīkaram ||45|| sa bhūyasyā mātrayā harṡeṇāpūryamāṇahrdayo vyāpinā svareṇovāca- aho bhāvaviśuddhānāṃ karmaṇo madhuraṃ phalam | karmaṇedaṃ krtaṃ rūpaṃ naiśvaryeṇa yadrcchayā ||46|| yattatkalpasahasrakoṭiniyutairvākkāyacittodbhavaṃ dānakṡāntisamādhibuddhiniyamaistenārhatā śodhitam | tenedaṃ jananetrakāntamamalaṃ rūpaṃ samutthāpitaṃ yaṃ drṡṭvā ripurapyabhipramudita: syātkiṃ punarmadvidha: ||47|| saṃbuddhālambanai: saṃjñāṃ vismrtya buddhasaṃjñāmadhiṡṭhāya mūlanikrtta iva druma: sarvaśarīreṇa mārasya pādayornipatita: | atha māra: sasaṃbhramo’bravīt-evaṃ taṃ bhadanta nārhasi samayaṃ vyatikramitum | sthavira uvāca-ka: samaya iti ? māra uvāca-nanu pratijñātaṃ bhadantena-nāhaṃ bhavantaṃ praṇamiṡyāmīti | tata: sthaviropagupta: prthivītalādutthāya sagadgadakaṇṭho’bravīt- pāpīyan, na khalu na viditaṃ me yasya vādipradhāno jalavihata ivāgnirnirvrtiṃ saṃprayāta: | api tu nayanakāntāmākrtiṃ tasya drṡṭvā tamrṡimabhinato’haṃ tvāṃ tu nābhyarcayāmi ||48|| māra uvāca-kathamihāhaṃ nārcito bhavāmi, yadevaṃ māṃ praṇamasīti | sthaviro’bravīt- śrūyatām, yathā tvaṃ naiva mayā abhyarcito bhavasi, na ca mayā samayātikrama: krta iti | @228 mrṇmayeṡu pratikrtiṡvamarāṇāṃ yathā jana: | mrtasaṃjñāmanādrtya namatyamarasaṃjñayā ||49|| tathāhaṃ tvāmihodvīkṡya lokanāthavapurdharam | mārasaṃjñāmanādrtya nata: sugatasaṃjñayā ||50|| atha māro buddhaveṡamantardhāpayitvā sthaviropaguptamabhyarcya prakrānta: | yāvaccaturthe divase māra: svayameva mathurāyāṃ ghaṇṭāvaghoṡitumārabdha:-yo yuṡmākaṃ svargāpavargasukhaṃ prārthayate, sa sthaviropaguptasakāśāddharmaṃ śrṇotu, yaiśca yuṡmābhistathāgato na drṡṭaste sthaviropaguptaṃ paśyantu iti | āha ca- utsrjya dāridryamanarthamūlaṃ ya: sphītaśobhāṃ śriyamicchatīha | svargāpavargāya ca yasya vāñchā sa śraddhayā dharmamata: śrṇotu ||51|| drṡṭo na yairvā dvipadapradhāna: śāstā mahākāruṇika: svayaṃbhū: | te śāstrkalpaṃ sthaviropaguptaṃ paśyantu bhāsvattribhavapradīpam ||52|| yāvanmathurāyāṃ śabdo visrta:-sthaviropaguptena māro vinīta iti | śrutvā ca yadbhūyasā mathurāvāstavyo janakāya: sthaviropaguptasakāśaṃ nirgata: | tata: sthaviropagupto’nekeṡu brāhmaṇa- śatasahasreṡu saṃnipatiteṡu siṃha iva nirbhī: siṃhāsanamabhirūḍha: | vakṡyati ca- māṃ prati na te śakyaṃ siṃhāsanamaviduṡā samabhiroḍhum | ya: sa siṃhāsanastho mrga iva sa hi yāti saṃkocam ||53|| siṃha iva yastu nirbhīrninadati pravarāridarpanāśārtham | siṃhāsanamabhiroḍhuṃ sa kathikasiṃho bhavati yogya: ||54|| yāvat sthaviropaguptena pūrvakālakaraṇīyāṃ kathāṃ krtvā satyāni saṃprakāśitāni | śrutvā cānekai: prāṇiśatasahasrairmokṡabhāgīyāni kuśalamūlānyākṡiptāni | kaiścidanāgāmiphalaṃ prāptam, kaiścit sakrdāgāmiphalam, kaiścit srotaāpattiphalam, yāvadaṡṭādaśasahasrāṇi pravrajitāni | sarvaiśca yujyamānairyāvadarhattvaṃ prāptaṃ || tatra corumuṇḍaparvate guhā aṡṭadaśahastā dairghyeṇa dvādaśahastā vistāreṇa | yadā te krtakaraṇīyā: saṃvrttāstadā sthaviropaguptenābhihitam-yo madīyenāvavādena sarvakleśaprahāṇā- darhattvaṃ sākṡātkariṡyati, tena caturaṅgulamātrā śalākā guhāyāṃ prakṡeptavyā | yāvadekasmin divase daśabhirarhatsahasrai: śalākā: prakṡiptā: | tasya yāvadāsamudrāyāṃ [prthivyāṃ] śabdo visrta:-mathurāyā- @229 mupaguptanāmā avavādakānāmagro nirdiṡṭo bhagavatā | tadyathā hi vinītakāmadhātvīśvare dvitīya- śāstrkalpe mahātmani sthaviropagupte suramanujamahoragāsuragaruḍayakṡagandharvavidyādharārcitapādayugme pūrvabuddhakṡetrāvaropitakuśalibījasaṃtatīnāmanekeṡāṃ sattvaśatasahasrāṇāṃ saddharmasalilavarṡadhārā- nipātena mokṡāṅkurānabhivardhayannurumuṇḍe śaile || kāryānurodhāt praṇatasakalasāmantacūḍāmaṇimayūkhodbhāsitapādapīṭhasyāśokasya rājña: pūrvaṃ pāṃśupradānaṃ samanusmariṡyāma: | ityevamanuśrūyate- bhagavān rājagrhe viharati veṇuvane kalindakanivāpe | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto rājagrhaṃ piṇḍāya prāvikṡat | vakṡyati ca- kanakācalasaṃnibhāgradeho dviradendrapratima: salīlagāmī | paripūrṇaśaśāṅkasaumyavaktro bhagavān bhikṡugaṇairvrto jagāma ||55|| yāvadbhagavatā sābhisaṃskāraṃ nagaradvāre pādaṃ pratiṡṭhāpitam | dharmatā khalu yasmin samaye buddhā bhagavanta: sābhisaṃskāraṃ nagaradvāramindrakīle pādau vyavasthāpayanti, tadā citrā- ṇyadbhutāni prādurbhavanti | andhāścakṡūṃṡi pratilabhante | badhirā: śrotragrahaṇasamarthā bhavanti | paṅgavo gamanasamarthā bhavanti | haḍinigaḍacārakāvabaddhānāṃ sattvānāṃ bandhanāni śithilībhavanti | janmajanmavairānubaddhā: sattvāstadanantaraṃ maitracitratāṃ labhante | vatsā dāmāni cchittvā mātrbhi: sārdhaṃ samāgacchanti | hastina: krośanti, aśvā heṡante, rṡabhā garjanti, śukaśārikakokila- jīvaṃjīvakabarhiṇo madhurān [śabdān] nikūjanti | peḍāgatā alaṃkārā madhuraśabdaṃ niścārayanti | aparāhatāni ca vāditrabhāṇḍāni madhuraṃ śabdaṃ niścārayanti | unnatonnatā: prthivīpradeśā avanamanti | avanatāśconnamanti, apagatapāṡāṇaśarkarakapālāścāvatiṡṭhante | iyaṃ ca tasmin samaye prthivī ṡaḍvikāraṃ prakampate | tadyathā-pūrvo digbhāga unnamati paścimo’vanamati, anto’vanamati madhya unnamati, calita: pracalito vedhita: pravedhita: | itīme cānye cādbhuta- dharmā: prādurbhavanti bhagavato nagarapraveśe | vakṡyati ca- lavaṇajalanivāsinī tato vā nagaranigamamaṇḍitā saśailā | municaraṇanipīḍitā ca bhūmī pavanabalābhihateva yānapātram ||56|| atha buddhapraveśakālaniyatai: prātihāryairāvarjitā: strīmanuṡyāstannagaramanibalacalita- bhinnavīcītaraṅgakṡubhitamiva mahāsamudraṃ vimuktoccanādaṃ babhūva | na hi buddhapraveśatulyaṃ nāma jagatyadbhutamupalabhyate | purapraveśasamaye hi bhagavataścitrāṇyadbhutāni drśyante | vakṡyati ca- @230 nimnā connamate natāvanamate buddhānubhāvānmahī sthāṇu: śarkarakaṇṭakavyapagato nirdoṡatāṃ yāti ca | andhā mūkajaḍendriyāśca puruṡā vyaktendriyāstatkṡaṇaṃ saṃvādyantyanighaṭṭitāśca nagare nandanti tūryasvanā: ||57|| sarvaṃ ca tannagaraṃ sūryasahasrātirekayā kanakamarīcivarṇayā buddhaprabhayā sphuṭaṃ babhūva | āha ca- sūryaprabhāmavabhartsya hi tasya bhābhi- rvyāptaṃ jagatsakalameva sakānanastham | saṃprāpya ca pravaradharmakathābhirāmo lokaṃ surāsuranaraṃ hi samuktabhāvam ||58|| yāvadbhagavān rājamārgaṃ pratipanna: | tatra dvau bāladārakau | eko’grakulikaputro dvitīya: kulikaputraśca pāṃśvāgārai: krīḍata: | ekasya jayo nāma, dvitīyasya vijaya: | tābhyāṃ bhagavān drṡṭo dvātriṃśanmahāpuruṡalakṡaṇālaṃkrtaśarīra: asecanakadarśanaśca | yāvajjayena dārakena saktuṃ dāsyāmīti pāṃśvañjalirbhagavata: pātre prakṡipta:, vijayena ca krtāñjalinābhyanumoditam | vakṡyati ca- drṡṭvā mahākāruṇikaṃ svayaṃbhuvaṃ vyāmaprabhoddyotitasarvagātram | dhīreṇa vaktreṇa krtaprasāda: pāṃśuṃ dadau jātijarāntakāya ||59|| sa bhagavate pratipādayitvā praṇidhānaṃ kartumārabdha:-anenāhaṃ kuśalamūlena eka- cchatrāyāṃ prthivyāṃ rājā syām, atraiva ca buddhe bhagavati kārāṃ kuryāmiti | tato munistasya niśāmya bhāvaṃ bālasya samyakpraṇidhiṃ ca buddhvā | iṡṭaṃ phalaṃ kṡetravaśena drṡṭvā jagrāha pāṃśuṃ karuṇāyamāna: ||60|| tena yāvadrājyavipākyaṃ kuśalamākṡiptam | tato bhagavatā smitaṃ vidarśitam | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ vidarśayanti, tasmin samaye nīlapītalohitāva- dātamañjiṡṭhasphaṭikarajatavarṇā arciṡo mukhānniścaranti | kecidūrdhvato gacchanti, kecidadhastā- dgacchanti | ye’dho gacchanti, te saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpana- mavīciparyanteṡu gatvā ye śītanarakāsteṡūṡṇībhūtvā nipatanti, ye uṡṇanarakāsteṡu śītībhūtvā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati-kiṃ nu @231 bhavanto vayamitaścyutā:, āhosvidanyatropapannā iti, yenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā: | teṡāṃ bhagavān prasādasaṃjananārthaṃ nirmitaṃ visarjayati | teṡāmevaṃ bhavati-na vayamitaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: [sattva:] | asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittāni prasādayitvā narakavedanīyāni karmāṇi kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | ye ūrddhvato gacchanti, te cāturmahārājikān devāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn paranirmitavaśavartina: brahma- kāyikān brahmapurohitān mahābrahmān parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇa- śubhān śubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanā- nakaniṡṭhaparyanteṡu deveṡu gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti | gāthādvayaṃ ca bhāṡante- ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||61|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||62|| atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantamevānugacchanti | yadi bhagavānatītaṃ karma vyākartukāmo bhavati, prṡṭhato’ntardhīyante | anāgataṃ vyākartukāmo bhavati, purato’ntardhīyante | narakopapattiṃ vyākartukāmo bhavati, pādatale’ntardhīyante | tiryagupa- pattiṃ vyākartukāmo bhavati, pārṡṇyāmantardhīyante | pretopapattiṃ vyākartukāmo bhavati, pādāṅguṡṭhe- ‘ntardhīyante | manuṡyopapattiṃ vyākartukāmo bhavati, jānuno’ntardhīyante | balacakravartirājyaṃ vyākartukāmo bhavati, vāme karatale’ntardhīyante | cakravartirājyaṃ vyākartukāmo bhavati, dakṡiṇe karatale’ntardhīyante | devopapattiṃ vyākartukāmo bhavati, nābhyāmantardhīyante | śrāvakabodhiṃ vyākartukāmo bhavati, āsye’ntardhīyante | pratyekāṃ bodhiṃ vyākartukāmo bhavati, ūrṇāyāmanta- rdhīyante | anuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati, uṡṇīṡe’ntardhīyante | atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavato vāme karatale’ntarhitā: | athāyuṡmānānanda: krtāñjalipuṭo gāthāṃ bhāṡate- vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitaṃ vidarśayanti jinā jitāraya: ||63|| tatkālaṃ svayamadhigamya vīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||64|| @232 meghastanitanirghoṡa govrṡendranibhekṡaṇa | phalaṃ pāṃśupradānasya vyākuruṡva narottama ||65|| bhagavānāha-evametadānanda evametadānanda | nāhetvapratyayaṃ tathāgatā arhanta: samya- ksaṃbuddhā: smitamupadarśayanti | api tu sahetu sapratyayaṃ tathāgatā arhanta: samyaksaṃbuddhā: smitamupadarśayanti | paśyasi tvamānanda dārakaṃ yena tathāgatasya pātre pāṃśvañjali: prakṡipta: ? evaṃ bhadanta | ayamānanda dārako’nena kuśalamūlena varṡaśataparinirvrtasya tathāgatasya pāṭaliputre nagare aśoko nāmnā rājā bhaviṡyati caturbhāgacakravartī dhārmiko dharmarājā, yo me śarīradhātūn vaistārikān kariṡyati | caturaśītiṃ dharmarājikāsahasraṃ pratiṡṭhāpayiṡyati | bahujanahitāya pratipatsyata iti | āha ca- astaṃgate mayi bhaviṡyati ekarājā yo’sau hyaśoka iti nāma viśālakīrti: | maddhātugarbhaparimaṇḍitajambukhaṇḍa- metatkariṡyati narāmarapūjitānām ||66|| ayamasya deyadharmo yattathāgatasya pāṃśvañjali: pātre prakṡipta: | yāvadbhagavatā teṡāṃ sarva āyuṡmate ānandāya dattā: | gomayena miśrayitvā yatra caṃkrame tathāgataścaṃkramyate, tatra gomayakārṡī prayacchati | yāvadāyuṡmatā ānandena teṡāṃ sagomayena miśrayitvā yatra caṃkramati bhagavān, tatra gomayakārṡī dattā || tena khalu puna: samayena rājagrhe nagare bimbisāro rājā rājyaṃ kārayati | rājño bimbisārasya ajātaśatru: putra: | ajātaśatrorudāyī | udāyibhadrasya muṇḍa: | muṇḍasya kākavarṇī | kākavarṇina: sahalī | sahalinastulakucī | tulakucermahāmaṇḍala: | mahāmaṇḍalasya prasenajit | prasenajito nanda: | nandasya bindusāra: | pāṭaliputre nagare bindusāro nāma rājā rājyaṃ kārayati | bindusārasya rājña: putro jāta: | tasya susīma iti nāmadheyaṃ krtam | tena ca samayena campāyāṃ nagaryāmanyatamo brāhmaṇa: | tasya duhitā jātā abhirūpā darśanīyā prāsādikā janapadakalyāṇī | sā naimittikairvyākrtā-asyā dārikāyā rājā bhartā bhaviṡyati | dve putraratne janayiṡyati, ekaścaturbhāgacakravartī bhaviṡyati | dvitīya: pravrajitvā siddhavrato bhaviṡyati | śrutvā ca brāhmaṇasya romaharṡo jāta: | saṃpattikāmo loka: | sat āṃ duhitaraṃ graham#ya pāṭaliputraṃ gata: | tena sā sarvālaṃkārairvibhūṡayitvā rājño bindusārasya bhāryārthamanu- pradattā-iyaṃ hi devakanyā dhanyā praśastā ceti | yāvad rājñā bindusāreṇānta:puraṃ praveśitā | anta:purikāṇāṃ buddhirutpannā-iyamabhirūpā prāsādikā janapadakalyāṇī | yadi rājā anayā sārdhaṃ paricārayiṡyati, asmākaṃ bhūyaścakṡu:saṃpreṡaṇamapi na kariṡyati | tābhi: sā nāpitā- karma śikṡāpitā | sā rājña: keśaśmaśruṃ prasādhayati yāvat suśikṡitā saṃvrttā | yadā @233 ārabhate rājña: keśaśmaśruṃ prasādhayitum, tadā rājā śete | yāvad rājñā prītena vareṇa pravāritā-kiṃ tvaṃ varamicchasīti ? tayā abhihitam-devena me saha samāgama: syāt | rājā āha-tvaṃ nāpinī, ahaṃ rājā kṡatriyo mūrdhābhiṡikta: | kathaṃ mayā sārdhaṃ samāgamo bhaviṡyati ? sā kathayati-deva nāhaṃ nāpinī, api tu brāhmaṇasyāhaṃ duhitā | tena devasya patnyarthaṃ dattā | rājā kathayati-kena tvaṃ nāpitakarma śikṡāpitā ? sā kathayati-anta:purikābhi: | rājā āha-na bhūyastvayā nāpitakarma kartavyam | yāvadrājñā agramahiṡī sthāpitā | tayā sārdhaṃ krīḍati ramate paricārayati | sā āpannasattvā saṃvrttā | yāvadaṡṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā | tasyā: putro jāta: | tasya vistareṇa jātimahaṃ krtvā kiṃ kumārasya bhavatu nāma ? sā kathayati-asya dārakasya jātasya aśokāsmi saṃvrttā | tasya aśoka iti nāma krtam | yāvaddvitīya: putro jāta: | vigate śoke jāta: | tasya vigataśoka iti nāma krtam | aśoko du:sparśagātra: | rājño bindusārasyānabhipreta: | atha rājā bindusāra: kumāraṃ parīkṡitukāma: piṅgalavatsājīvaṃ parivrājakamāmantrayate-upādhyāya, kumārāṃ- stāvatparīkṡāma:-ka: śakyate mamātyayādrājyaṃ kārayitum ? piṅgalavatsājīva: parivrājaka: kathayati-tena hi deva kumārānādāya suvarṇamaṇḍapamudyānaṃ nirgaccha, parīkṡāma: | yāvadrājā kumārānādāya suvarṇamaṇḍapamudyānaṃ nirgata: | yāvadaśoka: kumāro mātrā cocyate-vatsa, rājā kumārān parīkṡitukāma: suvarṇamaṇḍapamudyānaṃ gata:, tvamapi tatra gaccheti | aśoka: kathayati-rājño’hamanabhipreto darśanenāpi, kimahaṃ tatra gamiṡyāmi ? sā kathayati-tathāpi gaccheti | aśoka uvāca-āhāraṃ preṡaya | yāvadaśoka: pāṭaliputrānnirgacchati, rādhaguptena cāgrāmātyaputreṇokta:-aśoka, kva gamiṡyasīti ? aśoka: kathayati-rājā adya suvarṇamaṇḍape udyāne kumārān parīkṡayati | tatra rājño mahallako hastināgastiṡṭhati | yāvadaśokastasmin mahallake’bhiruhya suvarṇamaṇḍapamudyānaṃ gatvā kumārāṇāṃ madhye’tra prthivyāṃ prastīrya niṡasāda | yāvat kumārāṇāmāhāra upanāmita: | aśokasyāpi śālyodanaṃ dadhisamiśraṃ mrdbhājane preṡitam | tato rājñā bindusāreṇa piṅgalavatsājīva: parivrājako’bhihita:-upādhyāya, parīkṡa kumārān-ka: śakyate mamātyayādrājyaṃ kartumiti ? paśyati piṅgalavatsājīva: parivrājaka:, cintayati ca-aśoko rājā bhaviṡyati | ayaṃ ca rājño nābhipreta: | yadi kathayiṡyāmi aśoko rājā bhaviṡyatīti, nāsti me jīvitam | sa kathayati-deva abhedena vyākariṡyāmi | rājā āha-abhedena vyākuruṡva | āha-yasya yānaṃ śobhanaṃ sa rājā bhaviṡyati | teṡāmekaikasya buddhirutpannā-mama yānaṃ śobhanam | ahaṃ rājā bhaviṡyāmi | aśokaścintayati-ahaṃ hasti- skandhenāgata: | mama yānaṃ śobhanam, ahaṃ rājā bhaviṡyāmīti | rājā āha-bhūyastāva- dupādhyāya parīkṡasva | piṅgalavatsājīva: parivrājaka: kathayati-deva, yasyāsanamagram, sa rājā bhaviṡyati | teṡāmekaikasya buddhirutpannā-mamāsanamagram | aśokaścintayati-mama prthivyāsanam, ahaṃ rājā bhaviṡyāmi | evaṃ bhājanaṃ bhojanaṃ pānam | vistareṇa kumārān parīkṡya praviṡṭa: | @234 yāvadaśoko mātrocyate-ko vyākrto rājā bhaviṡyatīti ? aśoka: kathayati-abhedena vyākrtam-yasya yānamagramāsanaṃ pānaṃ bhājanaṃ bhojanaṃ ceti, sa rājā bhaviṡyatīti | yathā paśyami-ahaṃ rājā bhaviṡyāmi | mama hastiskandhaṃ yānaṃ prthivī āsanaṃ mrṇmayaṃ bhājanaṃ śālyodanaṃ dadhivyañjanaṃ pānīyaṃ pānamiti || tata: piṅgalavatsājīva: parivrājaka: aśoko rājā bhaviṡyatīti tasya mātaramārabdha: sevitum | yāvat tayocyate-upādhyāya, katara: kumāro rājño bindusārasyātyayādrājā bhaviṡya- tīti ? āha-aśoka: | tayocyate-kadācit tvāṃ rājā nirbandhena prcchet | gaccha tvam | pratyantaṃ samāśraya | yadā śrṇoṡi aśoko rājā saṃvrtta:, tadā āgantavyam | yāvat sa pratyanteṡu janapadeṡu saṃśrita: || atha rājño bindusārasya takṡaśilā nāma nagaraṃ viruddham | tatra rājñā bindusāreṇa aśoko visarjita:-gaccha kumāra, takṡaśilānagaraṃ saṃnāhaya | caturaṅgaṃ balakāyaṃ dattam, yānaṃ praharaṇaṃ ca pratiṡiddham | yāvadaśoka: kumāra: pāṭaliputrānnirgacchan bhrtyairvijñapta:-kumāra, naivāsmākaṃ sainyapraharaṇam-kena vayaṃ kaṃ yudhyāma: ? tata: aśokenābhihitam-yadi nāma rājyavipākyaṃ kuśalamasti, sainyaṃ praharaṇaṃ ca prādurbhavatu | evamukte kumāreṇa prthivyāmavakāśo datta: | devatābhi: sainyapraharaṇāni copanītāni | yāvat kumāraścaturaṅgena balakāyena takṡaśilāṃ gata: | śrutvā takṡaśilānivāsina: paurā ardhatrtīyāni yojanāni mārge śobhāṃ krtvā pūrṇaghaṭamādāya pratyudgatā: | pratyudgamya ca kathayanti-na vayaṃ kumārasya viruddhā:, nāpi rājño bindusārasya, api tu duṡṭāmātyā asmākaṃ paribhavaṃ kurvanti | mahatā ca satkāreṇa takṡaśilāṃ praveśita: | evaṃ vistareṇāśoka: khaśarājyaṃ praveśita: | tasya dvau mahānagnau saṃśritau | tena tau vrttyā saṃvibhaktau tasyāgrata: parvatān saṃchindantau saṃprasthitau | devatābhiścoktam-aśoka- ścaturbhāgacakravartī bhaviṡyati, na kenacidvirodhitavyamiti | vistareṇa yāvadāsamudrā prthivī ājñāpitā || yāvat susīma: kumāra udyānāt pāṭaliputraṃ praviśati | rājño bindusārasyāgrāmātya: khallāṭaka: pāṭaliputrānnirgacchati | tasya susīmena kumāreṇa krīḍābhiprāyatayā khaṭakā pātitā | yāvadamātyaścintayati-idānīṃ khaṭakāṃ nipātayati | yadā rājā bhaviṡyati, tadā śastraṃ pātayi- ṡyati | tathā kariṡyāmi yathā rājaiva na bhaviṡyati | tena pañcāmātyaśatāni bhinnāni | aśokaścaturbhāgacakravartī nirdiṡṭa eva, rājye pratiṡṭhāpayiṡyāma: | takṡaśilāśca virodhitā: | yāvadrājñā susīma: kumārastakṡaśilāmanupreṡita: | na ca śakyate saṃnāmayitum | bindusāraśca rājā glānībhūta: | tenābhihitam-susīmaṃ kumāramānayatha, rājye pratiṡṭhāpayiṡyāmīti | aśokaṃ takṡaśilāṃ praveśayatha | yāvadamātyairaśoka: kumāro haridrayā pralipto lākṡāṃ ca lohapātre kvāthayitvā kvathitena rasena lohapātrāṇi mrakṡayitvā chorayanti-aśoka: kumāro glānībhūta iti | yadā bindusāra: svalpāvaśeṡaprāṇa: saṃvrtta:, tadā amātyairaśoka: kumāra: sarvālaṃkārai- @235 rbhūṡayitvā rājño bindusārasyopanīta:-imaṃ tāvadrājye pratiṡṭhāpaya | yadā susīma āgato bhaviṡyati, tadā taṃ rājye pratiṡṭhāpayiṡyāma: | tato rājā ruṡita: | aśokena cābhihitam- yadi mama dharmeṇa rājyaṃ bhavati, devatā mama paṭṭaṃ bandhantu | yāvaddevatābhi: paṭṭo baddha: | taṃ drṡṭvā bindusārasya rājña uṡṇaṃ śoṇitaṃ mukhādāgataṃ yāvatkālagata: | yadā aśoko rājye pratiṡṭhita:, tasyordhvaṃ yojanaṃ yakṡā: śrṇvanti, adho yojanaṃ nāgā: | tena rādhagupto’grāmātya: sthāpita: | susīmenāpi śrutam-bindusāro rājā kālagata:, aśoko rājye pratiṡṭhita: | iti śrutvā ca ruṡito’bhyāgata: | tvaritaṃ ca tasmāddeśādāgata: | aśokenāpi pāṭaliputre nagare ekasmin dvāre eko nagna: sthāpita:, dvitīye dvitīya:, trtīye rādhagupta:, pūrvadvāre svayameva rājā aśoko- 'vasthita: | rādhaguptena ca pūrvasmin dvāre yantramayo hastī sthāpita: | aśokasya ca pratimāṃ parikhāṃ khanayitvā khadirāṅgāraiśca pūrayitvā trṇenācchādya pāṃśunākīrṇā | susīmaścābhihita:- yadi śakyase’śokaṃ ghātayituṃ rājeti(?) | sa yāvatpūrvadvāraṃ gata:-aśokena saha yotsyāmīti | aṅgārapūrṇāyāṃ parikhāyāṃ patita: | tatraiva cānayena vyasanamāpanna: | yadā ca susīma: praghātita:, tasyāpi mahānagno bhadrāyudho nāmnā anekasahasraparivāra:, sa bhagavacchāsane pravrajito’rhan saṃvrtta: || yadā aśoko rājye pratiṡṭhita: sa tairamātyairavajñayā drśyate | tenāmātyānāmabhihitam- bhavanta:, puṡpavrkṡān phalavrkṡāṃśca chittvā kaṇṭakavrkṡān paripālayatha | amātyā āhu:- devena kutra drṡṭam ? api tu kaṇṭakavrkṡān chittvā puṡpavrkṡān phalavrkṡāṃśca paripālayitavyam | tairyāvat trirapi rājña ājñā pratikūlitā, tato rājñā ruṡitena asiṃ niṡkośaṃ krtvā pañcānā- mamātyaśatānāṃ śirāṃsi chinnāni | yāvadrājā aśoko’pareṇa samayenānta:puraparivrto vasanta- kālasamaye puṡpitaphaliteṡu pādapeṡu pūrvanagarasyodyānaṃ gata: | tatra ca paribhramatā aśokavrkṡa: supuṡpito drṡṭa: | tato rājño mamāyaṃ sahanāmā ityanunayo jāta: | sa ca rājā aśoko du:sparśagātra: | tā yuvatayastaṃ necchanti spraṡṭum | yāvadrājā śayita:, tasyānta:pureṇa roṡeṇa tasmādaśokavrkṡāt puṡpāṇi śākhāśca chinnā: | yāvadrājñā pratibuddhena so’śokavrkṡo drṡṭa:, prṡṭaśca-kena tacchinnam ? te kathayanti-deva, anta:purikābhiriti | śrutvā ca rājñā amarṡa- jātena pañca strīśatāni kiṭikai: saṃveṡṭhya dagdhāni | tasyemānyaśubhānyālokya caṇḍo rājā caṇḍāśoka iti vyavasthāpita: | yāvadrādhaguptenāgrāmātyenābhihita:-deva, na sadrśaṃ svayameve- drśamakāryaṃ kartum | api tu devasya vadhyaghātakā: puruṡā: sthāpayitavyā:, ye devasya vadhyakara- ṇīyaṃ śodhayiṡyanti | yāvadrājñā rājapuruṡā: prayuktā:-vadhyaghātaṃ me mārgadhveti | yāvat tatra nātidūre parvatapādamūle karvaṭakam | tatra tantravāya: prativasati | tasya putro jāta: | girika iti nāmadheyaṃ krtam | caṇḍo duṡṭātmā mātaraṃ pitaraṃ ca paribhāṡate, dārakadārikāśca tāḍayati, pipīlikān makṡikān mūṡikān matsyāṃśca jālena baḍiśena praghātayati | caṇḍo dārakastasya caṇḍagirika iti nāmadheyaṃ krtam | yāvadrājapuruṡairdrṡṭa: pāpe karmaṇi pravrtta: | sa tairabhihita:-śakyase rājño’śokasya vadhyakaraṇīyaṃ kartum ? sa @236 āha-krtsnasya jambudvīpasya vadhyakaraṇīyaṃ sādhayiṡyāmīti | yāvadrājño niveditam | rājñā abhihitam-ānīyatāmiti | sa ca rājapuruṡairabhihita:-āgaccha, rājā tvāmāhvayatīti | tenābhihitam-āgamayata, yāvadahaṃ mātāpitarau avalokayāmīti | yāvanmātāpitarau uvāca- amba tāta, anujānīdhvam | yāsyāmyahaṃ rājño’śokasya vadhyakaraṇīyaṃ sādhayitum | tābhyāṃ ca …nivārita: | tena tau jīvitādvyaparopitau | evaṃ yāvadrājapuruṡairabhihita:-kimarthaṃ cireṇābhyāgato’si ? tena caitatprakaraṇaṃ vistareṇārocitam | sa tairyāvadrājño’śokasyopa- nāmita: | tena rājño’bhihitam-mamārthāya grhaṃ kārayasveti | yāvadrājñā grhaṃ kārāpitaṃ paramaśobhanaṃ dvāramātraramaṇīyam | tasya ramaṇīyakaṃ bandhanamiti saṃjñā vyavasthāpitā | sa āha-deva, varaṃ me prayaccha, yastatra praviśettasya na bhūyo nirgama iti | yāvadrājñābhihitam- evamastu iti || tata: sa caṇḍagirika: kurkuṭārāmaṃ gata: | bhikṡuśca bālapaṇḍita: sūtraṃ paṭhati | sattvā narakeṡūpapannā: | yāvannarakapālā grhītvā ayomayyāṃ bhūmau ādīptāyāṃ saṃprajvalitāyā- mekajvālībhūtāyāmuttānakān pratiṡṭhāpya ayomayena viṡkambhakena mukhadvāraṃ viṡkambhya ayo- guḍānādīptān pradīptān saṃprajvalitānekajvālībhūtānāsye prakṡipanti, ye teṡāṃ sattvānāmoṡṭhau api dahanti, jihvāmapi kaṇṭhamapi kaṇṭhanālamapi hrdayamapi hrdayasāmantamapi antrāṇyantraguṇā- nāpi dagdhvā adha: pragharati | evaṃ du:khā hi bhikṡavo nārakā: sattvā narakeṡūpapannā: | yāvannarakapālā grhītvā ayomayyāṃ bhūmau ādīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvālībhūtā- yāmuttānakān pratiṡṭhāpya ayomayena viṡkambhakena mukhadvāraṃ viṡkambhya kvathitaṃ tāmramāsye prakṡipanti, yatteṡāṃ sattvānāmoṡṭhāvapi dahati, jihvāmapi tālvapi kaṇṭhamapi kaṇṭhanālamapi, antrāṇyantraguṇānapi dagdhvā adha: pragharati | evaṃ du:khā hi bhikṡavo narakā: | santi sattvā narakeṡūpapannā yānnarakapālā grhītvā ayomayyāṃ bhūmau ādīptāyāṃ saṃprajvalitāyāmekajvālī- bhūtāyāmavāṅmukhān pratiṡṭhāpya ayomayena sūtreṇādīptena saṃprajvalitenaikajvālībhūtenāsphāṭya ayomayena kuṭhāreṇādīptena saṃpradīptena saṃprajvalitenaikajvālībhūtena takṡṇuvanti saṃtakṡṇuvanti saṃpratakṡṇuvanti aṡṭāṃśamapi ṡaḍaṃśamapi caturasramapi vrttamapi maṇḍalamapi unnatamapi avanatamapi śāntamapi viśāntamapi takṡṇuvanti | evaṃ du:khā hi bhikṡavo narakā: | santi sattvā narakeṡūpapannā yānnarakapālā grhītvā ayomayyāṃ bhūmau ādīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvālībhūtā- yāmavāṅmukhān pratiṡṭhāpya ayomayena sūtreṇādīptena pradīptena saṃprajvalitenaikajvālībhūte- nāsphāṭya ayomayyāṃ bhūmyāmādīptāyāṃ pradīptāyāṃ saṃprajvalitāyāmekajvālībhūtāyāṃ takṡṇuvanti saṃtakṡṇuvanti saṃparitakṡṇuvanti, aṡṭāṃśamapi ṡaḍaṃśamapi caturasramapi maṇḍalamapi unnatamapi avanatamapi śāntamapi viśāntamapi takṡṇuvanti | evaṃ du:khā hi bhikṡavo narakā: | santi sattvā narakeṡūpapannā yānnarakapālā grhītvā ayomayyāṃ bhūmāvādīptāyāṃ pradīptāyāṃ saṃprajvali- tāyāmekajvālībhūtāyāmuttānakān pratiṡṭhāpya pañcaviṡaṭabandhanāṃ kāraṇāṃ kārayanti, ubhayo- @237 rhastayorāyasau kīlau krāmanti, ubhayo: pādayorāyase kīle krāmanti, madhye hrdayasyāyasaṃ kīlaṃ krāmanti | [evaṃ] sudu:khā hi bhikṡavo narakā: | evaṃ pañca vedanā iti kurute sadrśāśca kāraṇā: sattvānāmārabdhā: kārayitum || yāvat śrāvastyāmanyatama: sārthavāha: patnyā saha mahāsamudramavatīrṇa: | tasya sā patnī mahāsamudre prasūtā | dārako jāta: | tasya samudra iti nāmadheyaṃ krtam | yāvadvistareṇa dvādaśabhirvarṡairmahāsamudrāduttīrṇa: | sa ca sārthavāha: pañcabhirdhūrtaśatairmuṡita: | sārthavāha: sa praghātita: | sa ca samudra: sārthavāhaputro bhagavacchāsane pravrajita: | sa janapadacārikāṃ caran pāṭaliputramanuprāpta: | sa pūrvāhṇe nivāsya pātracīvaramādāya pāṭaliputraṃ piṇḍāya praviṡṭa: | so’nabhijñatayā ca ramaṇīyakaṃ bhavanaṃ praviṡṭa: | tacca dvāramātraramaṇīyamabhyantaraṃ naraka- bhavanasadrśaṃ pratibhayam | drṡṭvā ca punarnirgantukāmaścaṇḍagirikenāvalokita: | grhītvā cokta:- iha te nidhanamupagantavyamiti | vistareṇa kāryam | tato bhikṡu: śokārto bāṡpakaṇṭha: saṃvrtta: | tenocyate-kimidaṃ bāladāraka iva rudasīti ? sa bhikṡu: prāha- na śarīravināśaṃ hi śocāmi sarvaśa: | mokṡadharmāntarāyaṃ tu śocāmi bhrśamātmana: ||67|| durlabhaṃ prāpya mānuṡyaṃ pravrajyāṃ ca sukhodayām | śākyasiṃhaṃ ca śāstāraṃ punastyakṡyāmi durmati: ||68|| tenocyate-dattavaro’haṃ nrpatinā | dhīro bhava | nāsti te mokṡa iti | tata: sakaruṇai- rvacanaistaṃ bhikṡu: kramaṃ yācati sma māsaṃ yāvat | saptarātramanujñāta: | sa khalu maraṇabhayo- dvignahrdaya: saptarātreṇa me na bhavitavyamiti vyāyatamati: saṃvrtta: || atha saptame divase’śokasya rājño’nta:purikāṃ kumāreṇa saha saṃraktāṃ nirīkṡamāṇāṃ saṃlapantīṃ ca drṡṭvā sahadarśanādeva ruṡitena rājñā tau dvāvapi taṃ cārakamanupreṡitau | tatra musalairayodroṇyāmasthyavaśeṡau krtau | tato bhikṡustau drṡṭvā saṃvigna: prāha- aho kāruṇika: śāstā samyagāha mahāmuni: | phenapiṇḍopamaṃ rūpamasāramanavasthitam ||69|| kva tadvadanakāntitvaṃ gātraśobhā kva sā gatā | dhigastvayaṃ saṃsāro ramante yatra bāliśā: ||70|| idamālambanaṃ prāptaṃ cārake vasatā mayā | yamāśritya tariṡyāmi pāramadya bhavodadhe: ||71|| tena tāṃ rajanīṃ krtsnāṃ yujyatā buddhaśāsane | sarvasaṃyojanaṃ chittvā prāptamarhattvamuttamam ||72|| @238 tatastasmin rajanīkṡaye sa bhikṡuścaṇḍagirikenocyate-bhikṡo, nirgatā rātri: | udita āditya: | kāraṇākālastaveti | tato bhikṡurāha-dīrghāyu:, mamāpi nirgatā rātri:, udita āditya: | parānugrahakāla iti | yatheṡṭaṃ vartatāmiti | caṇḍagirika: prāha-nāvagacchāmi | vistīryatāṃ vacanametaditi | tato bhikṡurāha- mamāpi hrdayāddhorā nirgatā mohaśarvarī | pañcāvaraṇasaṃchannā kleśataskarasevitā ||73|| udito jñānasūryaśca manonabhasi me śubha: | prabhayā yasya paśyāmi trailokyamiha tattvata: ||74|| parānugrahakālo me śāsturvrttānuvartina: | idaṃ śarīraṃ dīrghāyuryatheṡṭaṃ kriyatāmiti ||75|| tatastena nirghrṇena dāruṇahrdayena paralokanirapekṡeṇa roṡāviṡṭena bahūdakāyāṃ sthālyāṃ nara- rudhiravasāmūtrapurīṡasaṃkulāyāṃ mahālohyāṃ prakṡipta: | prabhūtendhanaiścāgni: prajvālita: | sa ca bahunāpī- ndhanakṡayena na saṃtapyate | tata: prajvālayituṃ (prārabdha: |) yadā tadāpi na prajvalati, tato vicārya tāṃ lohīṃ, paśyati taṃ bhikṡuṃ padmasyopari paryaṅkenopaviṡṭam | drṡṭvā ca tato rājñe nivedayā- māsa | atha rājani samāgate prāṇisahasreṡu saṃnipatiteṡu sa bhikṡurvaineyakālamavekṡamāṇa:- riddhiṃ samutpādya sa tanmuhūrtaṃ lohyantarastha: salilārdragātra: | nirīkṡamāṇasya janasya madhye nabhastalaṃ haṃsa ivotpapāta ||76|| vicitrāṇi ca prātihāryāṇi darśayitumārabdha: | vakṡyati hi- ardhena gātreṇa vavarṡa toya- mardhena jajvāla hutāśanaśca | varṡan jvalaṃścaiva rarāja ya: khe dīptauṡadhiprasravaṇeva śaila: ||77|| tamudgataṃ vyomni niśāmya rājā krtāñjalirvismayaphullavaktra: | udvīkṡamāṇastamuvāca dhīraṃ kautūhalātkiṃcidahaṃ vivakṡu: ||78|| manuṡyatulyaṃ tava saumya rūpaṃ rddhiprabhāvastu narānatītya | na niścayaṃ tena vibho vrajāmi ko nāma bhāvastava śuddhabhāva ||79|| @239 tatsāṃprataṃ brūhi mamedamarthaṃ yathā prajānāmi tava prabhāvam | jñātvā ca te dharmaguṇaprabhāvān yathābalaṃ śiṡyavadācareyam ||80|| tato bhikṡu: pravacanaparigrāhako’yaṃ bhaviṡyati, bhagavaddhātuṃ ca vistarīṃ kariṡyati, mahājanahitārthaṃ ca pratipatsyata iti matvā svaguṇamudbhāvayaṃstamuvāca- ahaṃ mahākāruṇikasya rājan prahīṇasarvāśravabandhanasya | buddhasya putro vadatāṃ varasya dharmānvaya: sarvabhaveṡvasakta: ||81|| dāntena dānta: puruṡarṡabheṇa śāntiṃ gatenāpi śamaṃ praṇīta: | muktena saṃsāramahābhayebhyo nirmokṡito’haṃ bhavabandhanebhya: ||82|| api ca | mahārāja, tvaṃ bhagavatā vyākrta:-varṡaśataparinirvrtasya mama pāṭaliputre nagare’śoko nāma rājā bhaviṡyati caturbhāgacakravartī dharmarāja:, yo me śarīradhātūn vaistā- rikān kariṡyati, caturaśītiṃ dharmarājikāsahasraṃ pratiṡṭhāpayiṡyati | idaṃ ca devena naraka- sadrśaṃ sthānameva sthāpitaṃ yatra prāṇisahasrāṇi nipātyante | tadarhasi deva sarvasattvebhyo'- bhayapradānaṃ dātum, bhagavataṃśca manorathaṃ paripūrayitum | āha ca- tasmānnarendra abhayaṃ prayaccha sattveṡu kāruṇyapurojaveṡu | nāthasya saṃpūrya manorathaṃ ca vistārikān dharmadharān kuruṡva ||83|| atha sa rājā buddhe samupajātaprasāda: krtakarasaṃpuṭastaṃ bhikṡuṃ kṡamayannuvāca- daśabalasuta kṡantumarhasīmaṃ kukrtamidaṃ ca tavādya deśayāmi | śaraṇamrṡimupaimi taṃ ca buddhaṃ gaṇavaramāryaniveditaṃ ca dharmam ||84|| api ca- karomi caiṡa vyavasāyamadya taṃ tadgauravāttatpravaṇaprasādāt | @240 gāṃ maṇḍayiṡyāmi jinendracaityai- rhaṃsāṃśaśaṅkhendubalākakalpai: ||85|| yāvat sa bhikṡustadeva rddhyā prakrānta: | atha rājā ārabdho niṡkrāmitum | tataścaṇḍagirika: krtāñjaliruvāca-deva, labdhavaro’ham | naikasya vinirgama iti | rājā āha-mā tāvanmamāpīcchasi ghātayitum | sa uvāca-evameva | rājā āha-ko’smākaṃ prathamataraṃ praviṡṭa: ? canḍagirika uvāca-aham | tato rājñā abhihitam | ko’treti ? yāvadvadhyaghātairgrhīta: | grhītvā ca yantragrhaṃ praveśita: | praveśayitvā dagdha: | tacca ramaṇīyakaṃ bandhanamapanītam sarvasattvebhyaścābhayapradānamanupradattam | tato rājā bhagavaccharīradhātuṃ vistarī- ṡyāmīti caturaṅgena balakāyena gatvā ajātaśatrupratiṡṭhāpitaṃ droṇastūpamutpāṭya śarīradhātuṃ grhītavān | yatroddhāraṇaṃ ca vistareṇa krtvā dhātupratyaṃśaṃ datvā stūpaṃ pratiṡṭhāpya evaṃ dvitīyaṃ stūpaṃ vistareṇa bhaktimato yāvatsaptadroṇādgrahāya stūpāṃśca pratiṡṭhāpya rāmagrāmaṃ gata: | tato rājā nāgairnāgabhavanamavatārita:, vijñaptaśca-vayamasyātraiva pūjāṃ kariṡyāma iti | yāvadrājñā abhyanujñātam | tato nāgarājā punarapi nāgabhavanāduttārita: | vakṡyati hi- rāmagrāme tvaṡṭamaṃ stūpamadya nāgāstatkālaṃ bhaktimanto rarakṡu: | dhātūnyetasmānnopalebhe sa rājā śraddhābhū (?) rājā cintayati yastvetatkrtvā jagāma ||86|| yāvadrājā caturaśītikaraṇḍasahasraṃ kārayitvā sauvarṇarūpyasphaṭikavaiḍūryamayānāṃ teṡu dhātava: prakṡiptā: | evaṃ vistareṇa caturaśītikumbhasahasraṃ paṭṭasahasraṃ ca yakṡāṇāṃ haste datvā visarjitam-āsamudrāyāṃ prthivyāṃ hīnotkrṡṭamadhyameṡu nagareṡu yatra koṭi: paripūryate, tatra dharma- rājikāṃ pratiṡṭhāpayitavyam || tasmin samaye takṡaśilāyāṃ ṡaṭtriṃśatkoṭaya: | tairabhihitam-ṡaṭtriṃśatkaraṇḍakānanu- prayaccheti | rājā cintayati-na yadi vaistārikā dhātavo bhaviṡyanti | upāyajño rājā | tenābhihitam-pañcatriṃśatkoṭaya: śodhayitavyā: | vistareṇa yāvadrājñā abhihitam-yatrā- dhikatarā bhavanti, yatra ca nyūnatarā:, tatra na dātavyam || yāvadrājā kurkuṭārāmaṃ gatvā sthavirayaśasamabhigamyovāca-ayaṃ me manoratha:-eka- smin divase ekasminmuhūrte caturaśītidharmarājikāsahasraṃ pratiṡṭhāpayeyamiti | sthavireṇā- bhihitam-evamastu | ahaṃ tasmin samaye pāṇinā sūryamaṇḍalaṃ praticchādayiṡyāmīti | yāvat tasmin divase sthavirayaśasā pāṇinā sūryamaṇḍalaṃ praticchāditam | ekasmin divase eka- muhūrte caturaśītidharmarājikāsahasraṃ pratiṡṭhāpitam | vakṡyati ca- @241 tābhya: saptabhya: pūrvikābhya: krtibhyo dhātuṃ tasya rṡe: sa hyupādāya maurya: | cakre stūpānāṃ śāradābhraprabhānāṃ loke sāśīti śāsadahnā sahasram ||87|| yāvacca rājñā aśokena caturaśītidharmarājikāsahasraṃ pratiṡṭhāpitam, dhārmiko dharmarājā saṃvrtta: | tasya dharmāśoka iti saṃjñā jātā | vakṡyati ca- āryamauryaśrī: sap rajānāṃ hitārthaṃ krtsnaṃ stūpān kārayāmāsa lokam | caṇḍāśokatvaṃ prāpya pūrvaṃ prthivyāṃ dharmāśokatvaṃ karmaṇā tena lebhe ||88|| pāṃśupradānāvadānaṃ ṡaḍviṃśatimam || @242 27 kuṇālāvadānam | sa idānīmacirajātaprasādo buddhaśāsane yatra śākyaputrīyān dadarśa ākīrṇe rahasi vā, tatra śirasā pādayornipatya vandate sma | tasya ca yaśo nāmāmātya: paramaśrāddho bhagavati | sa taṃ rājānamuvāca-deva, nārhasi sarvavarṇapravrajitānāṃ praṇipātaṃ kartum | santi hi śākyaśrāmaṇerakāścaturbhyo varṇebhya: pravrajitā iti | tasya rājā na kiṃcidavocat | atha sa rājā kenacit kālāntareṇa sarvasacivānuvāca-vividhānāṃ prāṇināṃ śirobhi: kāryam | tattvamamukasya prāṇina: śīrṡamānaya, tvamamukasyeti | yaśāmātya: punarājñapta:-tvaṃ mānuṡaṃ śīrṡamānayeti | samānīteṡu ca śira:su abhihitā:-gacchata, imāni śirāṃsi mūlyena vikrī- ṇīdhvamiti | atha sarvaśirāṃsi vikrītāni | tadeva mānuṡyaṃ śiron a kaścijjagrāha | tato rājñābhihita:-vināpi mūlyena kasmaicidetacchiro dehīti | na cāsya kaścit pratigrāhako babhūva | tato yaśāmātyastasya śirasa: pratigrāhakamanāsādya savrīḍo rājānamupetyedamartha- muvāca- gogardabhorabhramrgadvijānāṃ mūlyairgrhītāni śirāṃsi puṃbhi: | śirastvidaṃ mānuṡamapraśastaṃ na grhyate mūlyamrte’pi rājan ||1|| atha sa rājā tamamātyamuvāca-kimidamitīdaṃ mānuṡaśiron a kaścidgrhṇātīti ? amātya uvāca-jugupsitatvāditi | rājābravīt-kimetadeva śiro jugupsitamāhosvit sarvamānuṡaśirāṃsīti ? amātya uvāca-sarvamānuṡaśirāṃsīti | rājābravīt-kimidaṃ madīya- mapi śiro jugupsitamiti ? sa ca bhayānnecchati tasmādbhūtārthamabhidhātum | sa rājñābhihita:- amātya, saṃtyamucyatāmiti | sa uvāca-evamiti | tata: sa rājā tamamātyaṃ pratijñāyāṃ pratiṡṭhāpya pratyādiśannimamarthamuvāca-haṃ bho:, rūpaiśvaryajanitamadavismita, yuktamidaṃ bhavata:, yasmāt tvaṃ bhikṡucaraṇapraṇāmaṃ māṃ vicchandayitumicchasi ? vināpi mūlyairvijugupsitatvāt pratigrahītā bhuvi yasya nāsti | śirastadāsādya mameha puṇyaṃ yadyarjitaṃ kiṃ viparītamatra ||2|| jātiṃ bhavān paśyati śākyabhikṡu- ṡvantargatāṃsteṡu guṇānna ceti | ato bhavān jātimadāvalepā- dātmānamanyāṃśca hinasti mohāt ||3|| @243 āvāhakāle’tha vivāhakāle jāte: parīkṡā na tu dharmakāle | dharmakriyāyā hi guṇā nimittā guṇāśca jātiṃ na vicārayanti ||4|| yadyuccakulīnagatā doṡā garhāṃ prayānti loke’smin | kathamiva nīcajanagatā guṇā na satkāramarhanti ||5|| cittavaśena hi puṃsāṃ kalevaraṃ nindyate’tha satkriyate | śākyaśramaṇamanāṃsi ca śuddhānyarcyānyata: śākyā: ||6|| yadi guṇaparivarjito dvijāti: patita iti prathito’pi yātyavajñām | na tu nidhanakulodgato’pi jantu: śubhaguṇayukta iti praṇamya pūjya: ||7|| api ca | kiṃ te kāruṇikasya śākyavrṡabhasyaitadvaco na śrutaṃ prājñai: sāramasārakebhya iha yannrbhyo grahītuṃ kṡamam | tasyānanyathavādino yadi ca tāmājñāṃ cikīrṡāmyahaṃ vyāhantuṃ ca bhavān yadi prayatate naitat suhrllakṡaṇam ||8|| ikṡukṡodavadujjhito bhuvi yadā kāyo mama svapsyati pratyutthānanamaskrtāñjalipuṭakleśakriyāsvakṡama: | kāyenāhamanena kiṃ nu kuśalaṃ śakṡyāmi kartuṃ tadā tasmānnāryamata: śmaśānanidhanāt sāraṃ grahītuṃ mayā ||9|| bhavanādiva pradīptānnimajjamānādivāpsu ratnanidhe: | kāyādvidhānanidhanāghe sāraṃ nādhigacchanti ||10|| te sāramapaśyanta: sārāsāreṡvakovidā prājñā: | te maraṇamakaravadanapraveśasamaye viṡīdanti ||11|| dadhighrtanavanītakṡīratakropayogā- dvaramapahrtasāro maṇḍakumbho’vabhagna: | na bhavati bahu śocyaṃ yadvadevaṃ śarīre sucaritahrtasāre naiti śoko’ntakāle ||12|| @244 sucaritavimukhānāṃ garvitānāṃ yadā tu prasabhamiha hi mrtyu: kāyakumbhaṃ bhinatti | dahati hrdayameṡāṃ śokavahnistadānīṃ dadhighaṭa iva bhagne sarvaśo’prāptasāre ||13|| kartuṃ vighnamato na me’rhati bhavān kāyapraṇāmaṃ prati śreṡṭho’smītyaparīkṡako hi gaṇayan mohāndhakārāvrta: | kāyaṃ yastu parīkṡate daśabalavyāhāradīpairbudho nāsau pārthivabhrtyayorviṡamatāṃ kāyasya saṃpaśyati ||14|| tvagmāṃsāsthiśirāyakrtprabhrtayo bhāvā hi tulyā nrṇā- māhāryaistu vibhūṡaṇairadhikatā kāyasya niṡpadyate | etatsāramiheṡyate tu yadimaṃ niśritya kāyādhamaṃ pratyutthānanamaskrtādikuśalaṃ prājñai: samutthāpyate ||15|| iti | athāśoko rājā’hirodakasikatāpiṇḍairaṇḍakāṡṭhebhyo’pi asārataratvaṃ kāyasyāvetya praṇāmādibhya: samutthasya phalasya bahukalpaśa: sthāpayitvā sumeruvanmahāprthivībhya: samutthasya phalasya bahukalpaśa: sthāpayitvā sumeruvanmahāprthivībhya: sārataratāmavekṡya bhagavata: stūpavanda- nāyāmātmānamalaṃkartukāmo’mātyagaṇaparivrta: kurkuṭārāmaṃ gatvā tatra vrddhānte sthitvā krtā- ñjaliruvāca-asti- kaścidanyo’pi nirdiṡṭo dvitīya: sarvadarśinā | yathāhaṃ tena nirdiṡṭa: pāṃśudānena dhīmatā ||16|| tatra yaśo nāmnā saṃghasthavira uvāca-asti mahārāja | yadā bhagavata: parinirvāṇakāla- samaye tadā apalālaṃ nāgaṃ damayitvā kumbhakālaṃ caṇḍālīgopālīṃ ca nāgaṃ ca mathurāmanuprāpta:, tatra bhagavānāyuṡmantamānandamāmantrayate-asyāmānanda mathurāyāṃ varṡaśataparinirvrtasya tathāgatasya gupto nāmnā gāndhiko bhaviṡyati | tasya putro bhaviṡyatyupagupto nāmnā avavādakānāmagro’lakṡa- ṇako buddha:, yo mama varṡaśataparinirvrtasya buddhakāryaṃ kariṡyati | paśyasi tvamānanda dūrata eva nīlanīlāmbararājim ? evaṃ bhadanta | eṡa ānanda urumuṇḍo nāma parvata: | atra varṡa- śataparinirvrtasya tathāgatasya naṭabhaṭikā nāmāraṇyāyatanaṃ bhaviṡyati | etadagraṃ me ānanda bhaviṡyati śamathānukūlānāṃ śayyāsanānāṃ yaduta naṭabhaṭikā nāmāraṇyāyatanam | āha ca- avavādakānāṃ pravara upagupto mahāyaśā: | vyākrto lokanāthena buddhakāryaṃ kariṡyati ||17|| rājā āha-kiṃ puna: sa śuddhasattva utpanna:, athādyāpi notpadyata iti ? sthavira uvāca-utpanna: sa mahātmā | urumuṇḍe parvate jitakleśo’rhadgaṇai: parivrtastiṡṭhati lokānu- kampārtham | api ca deva- @245 sarvajñalīlo hi sa śuddhasattvo dharmaṃ praṇītaṃ vadate gaṇāgre | devāsurendroragamānuṡāṃśca sahasraśo mokṡapuraṃ praṇetā ||18|| tena khalu samayena āyuṡmānupagupto’ṡṭādaśabhirarhatsahasrai: parivrto naṭabhaṭikāraṇyā- yatane prativasati | śrutvā ca rājā amātyagaṇānāhūya kathayati- saṃnāhyatāṃ hastirathāśvakāya: śīghraṃ prayāsyāmyurumuṇḍaśailam | drakṡyāmi sarvāśravavipramuktaṃ sākṡādarhantaṃ hyupaguptaṃ nāma ||19|| tato’mātyairabhihita:-deva dūta: preṡayitavyo viṡayanivāsī, sa devasya svayamevā- gamiṡyati | rājā āha-nāsau asmākamarhatyabhigantum, kiṃ tu vayamevārhāmastasyābhigantum | api ca- manye vajramayaṃ tasya dehaṃ śailopamādhikam | śāstrtulyopaguptasya yo hyājñāmākṡipennara: ||20|| yāvadrājñā sthaviropaguptasya sakāśaṃ dūto na preṡita: sthaviradarśanāyāgamiṡyāmīti | sthaviropaguptaścintayati-yadi rājā āgamiṡyati, mahājanakāyasya pīḍā bhaviṡyati gocarasya ca | tata: sthavireṇābhihitam-svayamevābhigamiṡyāmīti | tato rājñā sthaviropaguptasyārthe nauyānenāgamiṡyatīti yāvacca mathurāṃ yāvacca pāṭaliputramantarānnausaṃkramo’vasthāpita: | atha sthaviropagupto rājño’śokasyānugrahārthamaṡṭādaśabhirarhatsahasrai: parivrto nāvamabhiruhya pāṭali- putramanuprāpta: | tato rājapuruṡai rājño’śokasya niveditam-deva, diṡṭyā vardhasva | anugrahārthaṃ tava sopagupta- ściteśvara: śāsanakarṇadhāra: | puraskrtastīrṇabhavaughapārai: sārdhaṃ samabhyāgata eṡa padbhyām ||21|| śrutvā ca rājñā prītamanasā śatasahasramūlyo muktāhāra: svaśarīrādapanīya priyākhyā- yino datta: | ghāṇṭikaṃ cāhūya kathayati-ghuṡyantāṃ pāṭaliputre ghaṇṭā: | sthaviropaguptasyāgamanaṃ nivedyatām | vaktavyam- utsrjya dāridryamanarthamūlaṃ ya: sphītaśobhāṃ śriyamicchatīha | svargāpavargāya ca hetubhūtaṃ sa paśyatāṃ kāruṇikopaguptam ||22|| @246 yebhirna drṡṭo dvipadapradhāna: śāstā mahākāruṇika: svayaṃbhū: | te śāstrkalpaṃ sthaviropaguptaṃ paśyantyudāraṃ tribhavapradīpam ||23|| yāvadrājñā pāṭaliputre ghaṇṭāṃ ghoṡayitvā nagaraśobhāṃ ca kārayitvā ardhatrtīyāni yojanāni gatvā sarvavādyena sarvapuṡpagandhamālyena sarvapaurai: sarvāmātyai: saha sthaviropaguptaṃ pratyudgata: | dadarśa rājā sthaviropaguptaṃ dūrata evāṡṭādaśabhirarhatsahasrairardhacandreṇopaguptam | yadantaraṃ ca rājā sthaviropaguptamadrākṡīt, tadantaraṃ hastiskandhādavatīrya padbhyāṃ nadītīra- mabhigamya ekaṃ pādaṃ nadītīre sthāpya dvitīyaṃ nauphalake sthaviropaguptaṃ sarvāṅgenānuparigrhya nau- [saṃkramād] uttāritavān | uttārya ca mūlanikrtta iva druma: sarvaśarīreṇopaguptasya pādayo- rnipatito mukhatuṇḍakena ca pādau anuparimārjya utthāya dvau jānumaṇḍalau prthivītale nikṡipya krtāñjali: sthaviropaguptaṃ nirīkṡamāṇa uvāca- yadā mayā śatrugaṇānnihatya prāptā samudrābharaṇā saśailā | ekātapatrā prthivī tadā me prītirna sā yā sthaviraṃ nirīkṡya ||24|| tvaddarśanānme dviguṇa: prasāda: saṃjāyate’smin varaśāsanāgre | tvaddarśanāccaiva pare’pi śuddhyā drṡṭo mayādyāpratima: svayaṃbhū: ||25|| api ca | śāntiṃ gate kāruṇike jinendre tvaṃ buddhakāryaṃ kuruṡe triloke | naṡṭe jaganmohanimīlitākṡe tvamarkavajjñānavabhāsakartā ||26|| tvaṃ śāstrkalpo jagadekacakṡu- ravavādakānāṃ pravara: śaraṇyam | vibho mamājñāṃ vada śīghramadya kartāsmi vākyaṃ tava śuddhasattvā ||27|| @247 atha sthaviropagupto dakṡiṇena pāṇinā rājānaṃ śirasi parimārjayannuvāca- apramādena saṃpādya rājyaiśvaryaṃ pravartatām | durlabhaṃ trīṇi ratnāni nityaṃ pūjaya pārthiva ||28|| api ca mahārāja tena bhagavatā tathāgatenārhatā samyaksaṃbuddhena tava ca mama [ca] śāsanamupanyastaṃ sattvasārathivareṇa gaṇamadhye parīttaṃ paripālyaṃ yatnato’smābhi: | rājā āha- sthavira, yathā ahaṃ nirdiṡṭo bhagavatā, tadevānuṡṭhīyate | kuta: ? stūpairvicitrairgiriśrṅgakalpai- śchatradhvajaiścocchritaratnacitrai: | saṃśobhitā me prthivī samantā- dvaistārikā dhātudharā: krtāśca ||29|| api ca | ātmā putraṃ grhaṃ dārān prthivī kośameva ca | na kiṃcidaparityaktaṃ dharmarājasya śāsane ||30|| sthaviropagupta āha-sādhu sādhu mahārāja, etadevānuṡṭheyam | kuta: ? ye sāramupajīvanti kāyādbhogaiśca jīvikām | gate kāle na śocanti iṡṭaṃ yānti surālayam ||31|| yāvadrājā mahatā śrīsamudayena sthaviropaguptaṃ rājakule praveśayitvā sarvāṅgenānuparigrhya prajñapta evāsane niṡādayāmāsa | sthaviropaguptasya śarīraṃ mrdu sumrdu, tadyathā tūlapicurvā karpāsapicurvā | atha rājā sthaviropaguptasya śarīrasaṃsparśamavagamya krtāñjaliruvāca- mrdūni te'ṅgāni udārasattvā tūlopamā: kāśisamopamāśca | ahaṃ tvadhanya: kharakarkaśāṅgo ni:sparśagātra: paruṡāśrayaśca ||32|| sthavira uvāca- dānaṃ manāpaṃ suśubhaṃ praṇītaṃ dattaṃ mayā hyapratipudgalasya | na pāṃśudānaṃ hi mayā pradattaṃ yathā tvayādāyi tathāgatasya ||33|| rājā āha-sthavira, bālabhāvādahaṃ pūrvaṃ kṡetraṃ prāpya hyanuttaram | pāṃśūn ropitavāṃstatra phalaṃ yasyedrśaṃ mama ||34|| @248 atha sthaviro rājānaṃ saṃharṡayannuvāca-mahārāja, paśya kṡetrasya māhātmyaṃ pāṃśuryatra viruhyate | rājaśrīryena te prāptā ādhipatyamanuttaram ||35|| śrutvā ca rājā vismayotphullanetro’mātyānāhūyovāca- balacakravartirājyaṃ prāptaṃ me pāṃśudānamātreṇa | kena bhagavān bhavanto nārcayitavya: prayatnena ||36|| atha rājā sthaviropaguptasya pādayornipatyovāca-sthavira, ayaṃ me manoratho ye bhagavatā buddhena pradeśā adhyuṡitāstānarceyam, cihnāni ca kuryāṃ paścimasyāṃ janatāyāmanugrahārtham | āha ca-ye buddhena bhagavatā pradeśā adhyuṡitā:, tānarcayannahaṃ gatvā cihnāni caiva kuryāṃ paścimāṃ janatāmanukampārtham | sthavira uvāca-sādhu sādhu mahārāja, śobhanaste cittotpāda: | ahaṃ pradarśayiṡyāmyadhunā | ye tenādhyuṡitā deśāstānnamasye krtāñjali: | gatvā cihnāni teṡveva kariṡyāmi na saṃśaya: ||37|| atha rājā caturaṅgabalakāyaṃ saṃnāhya gandhamālyapuṡpamādāya sthaviropaguptasahāya: saṃprasthita: | atha sthaviropagupto rājānamaśokaṃ sarvaprathamena lumbinīvanaṃ praveśayitvā dakṡiṇaṃ hastamabhiprasāryovāca-asmin mahārāja pradeśe bhagavān jāta: | āha ca- idaṃ hi prathamaṃ caityaṃ buddhasyottamacakṡuṡa: | jātamātreha sa muni: prakrānta: saptapadaṃ bhuvi ||38|| caturdiśamavalokya vācaṃ bhāṡitavān purā | iyaṃ me paścimā jātirgarbhāvāsaśca paścima: ||39|| atha rājā sarvaśarīreṇa tatra pādayornipatya utthāya krtāñjali: prarudannuvāca- dhanyāste krtapuṇyai(ṇyā)śca yairdrṡṭa: sa mahāmuni: | prajāta: saṃśrutā yaiśca vācastasya manoramā: ||40|| atha sthaviro rājña: prasādavrddhyarthamuvāca-mahārāja, kiṃ drakṡyasi tāṃ devatām ? yayā drṡṭa: prajāyansa vane’smin vadatāṃ vara: | kramamāṇa: padān sapta śrutā vāco yayā mune: ||41|| rājā āha-paraṃ sthavira drakṡyāmi | atha sthaviropagupto yasya vrkṡasya śākhāmavalambya devī mahāmāyā prasūtā, tena dakṡiṇahastamabhiprasāryovāca- naivāsikā yā ihāśokavrkṡe saṃbuddhadarśinī yā devakanyā | sākṡādasau darśayatu svadehaṃ rājño hyaśokasya [mana:]prasādavrddhyai ||42|| @249 yāvat sā devatā svarūpeṇa sthaviropaguptasamīpe sthitvā krtāñjaliruvāca-sthavira, kimājñāpayasi ? atha sthaviro rājānamaśokamuvāca-mahārāja, iyaṃ sā devatā, yayā drṡṭo bhagavān jāyamāna: | atha rājā krtāñjalistāṃ devatāmuvāca- drṡṭastvayā lakṡaṇabhūṡitāṅga: prajāyamāna: kamalāyatākṡa: | śrutāstvayā tasya nararṡabhasya vāco manojñā: prathamā vane’smin ||43|| devatā prāha- mayā hi drṡṭa: kanakāvadāta: prajāyamāno dvipadapradhāna: | padāni sapta kramamāṇa eva śrutā ca vācamapi tasya śāstu: ||44|| rājā āha-kathaya devate, kīdrśī bhagavato jāyamānasya śrīrbabhūveti | devatā prāha- na śakyaṃ mayā vāgbhi: saṃprakāśayitum | api tu saṃkṡepata: śrṇu- vinirmitābhā kanakāvadātā sendre triloke nayanābhirāmā | sasāgarāntā ca mahī saśailā mahārṇavasthā iva nauścacāla ||45|| yāvadrājñā jātyāṃ śatasahasraṃ dattam | caityaṃ ca pratiṡṭhāpya rājā prakrānta: || atha sthaviropagupto rājānaṃ kapilavastu nivedayitvā dakṡiṇahastamabhiprasāryovāca- asmin pradeśe mahārāja bodhisattvo rājña: śuddhodanasyopanāmita: | taṃ dvātriṃśatā mahāpuruṡa- lakṡaṇālaṃkrtaśarīramasecanakadarśanaṃ ca drṡṭvā rājā sarvaśarīreṇa bodhisattvasya pādayornipatita: | idaṃ mahārāja śākyavardhaṃ nāma devakulam | atra bodhisattvo jātamātra upanīto devamarca- yiṡyatīti | sarvadevatāśca bodhisattvasya pādayornipatitā: | tato rājñā śuddhodanena bodhi- sattvo devatānāmapyayaṃ deva iti tena bodhisattvasya devātideva iti nāmadheyaṃ krtam | asmin pradeśe mahārāja bodhisattvo brāhmaṇānāṃ naimittikānāṃ vipaścikānāmupadarśita: | asmin pradeśe asitena rṡiṇā nirdiṡṭo buddho loke bhaviṡyatīti | asmin pradeśe mahārāja mahāprajāpatyā saṃvardhita: | asmin pradeśe lipijñānaṃ śikṡāpita: | asmin pradeśe hasti- grīvāyāmaśvaprṡṭhe rathe śaradhanurgrahe tomaragrahe’ṅkuśagrahe kulānurūpāsu vidyāsu pāraga: saṃvrtta: | iyaṃ bodhisattvasya vyāyāmaśālā babhūva | asmin pradeśe mahārāja bodhisattvo devatāśata- sahasrai: parivrta: ṡaṡṭibhi: strīsahasrai: sārdhaṃ ratimanubhūtavān | asmin pradeśe bodhisattvo jīrṇāturamrtasaṃdarśanodvigno vanaṃ saṃśrita: | asmin pradeśe jambucchāyāyāṃ niṡadya viviktaṃ @250 pāpakairakuśalairdharmai: savitarkaṃ savicāraṃ vivekajaṃ prītisukhamanāśravasadrśaṃ prathamadhyānaṃ samāpanna: | atha pariṇate madhyāhne atikrānte bhaktakālasamaye anyeṡāṃ vrkṡāṇāṃ chāyā prācīnanimnā prācīnapravaṇā prācīnaprāgbhārā, jambucchāyā bodhisattvasya kāyaṃ na jahāti | drṡṭvā ca punā rājā śuddhodana: sarvaśarīreṇa bodhisattvasya pādayornipatita: | anena dvāreṇa bodhisattvo devatāśatasahasrai: parivrto’rdharātre: kapilavastuno nirgata: | asmin pradeśe bodhisattvena chandakasyāśvamābharaṇāni ca datvā pratinivartita: | āha ca- chandābharaṇānyaśvaṃ ca asmin pratinivartita: | nirupasthāyiko vīra: praviṡṭaikastapovanam ||46|| asmin pradeśe bodhisattvo lubdhakasakāśāt kāśikairvastrai: kāṡāyāṇi vastrāṇi grahāya pravrajita: | asmin pradeśe bhārgaveṇāśrameṇopanimantrita: | asmin pradeśe bodhisattvo rājñā bimbisāreṇārdharājyenopanimantrita: | asmin pradeśe ārāḍodrakamabhigata: | āha ca- udrakārāḍakā nāma rṡayo’smiṃstapovane | adhigatācāryasattvena puruṡendreṇa tāpitā ||47|| asmin pradeśe bodhisattvena ṡaḍvarṡāṇi duṡkaraṃ cīrṇam | āha ca- ṡaḍvarṡāṇi hi kaṭukaṃ tapastaptvā mahāmuni: | nāyaṃ mārgo hyabhijñāya iti jñātvā samutsrjet ||48|| asmin pradeśe bodhisattvena nandāyā nandabalāyāśca grāmikaduhitryo: sakāśāt ṡoḍaśaguṇitaṃ madhupāyasaṃ paribhuktam | āha ca- asmin pradeśe nandāyā bhuktvā ca madhupāyasam | bodhimūlaṃ mahāvīro jagāma vadatāṃ vara: ||49|| asmin pradeśe bodhisattva: kālikena nāgarājena bodhimūlamabhigacchan saṃstuta: | āha ca- kālikabhujagendreṇa saṃstuto vadatāṃ vara: | prayāto’nena mārgeṇa bodhimaṇḍe’mrtārthina: ||50|| atha rājā sthavirasya pādayornipatya krtāñjaliruvāca- api paśyema nāgendraṃ yena drṡṭastathāgata: | vrajāno’nena mārgeṇa mattanāgendravikrama: ||51|| atha kāliko nāgarāja: sthavirasamīpe sthitvā krtāñjaliruvāca-sthavira, kimājñāpa- yasīti | atha sthaviro rājānamuvāca-ayaṃ sa mahārāja kāliko nāgarājā yena bhagavā- nanena mārgeṇa bodhimūlaṃ nirgacchan saṃstuta: | atha rājā krtāñjali: kālikaṃ nāgarājamuvāca- @251 drṡṭastvayā jvalitakāñcanatulyavarṇa: śāstā mamāpratisama: śaradenduvaktra: | ākhyāhi me daśabalasya guṇaikadeśaṃ tatkīdrśī vada bhavan sugate tadānīm ||52|| kālika uvāca-na śakyaṃ vāgbhi: saṃprakāśayitum | api tu saṃkṡepaṃ śrṇu- caraṇatalaparāhatā saśailā avanistadā pracacāla ṡaḍvikāram | ravikiraṇaprabhādhikā nrloke sugataśaśidyutisaṃnibhā manojñā ||53|| yāvadrājā caityaṃ pratiṡṭhāpya prakrānta: | atha sthaviropagupto rājānaṃ bodhimūlamupa- nāmayitvā dakṡiṇaṃ karamabhiprasāryovāca-asmin pradeśe mahārāja bodhisattvena mahāmaitrī- sahāyena sakalaṃ mārabalaṃ jitvā anuttarā samyaksaṃbodhirabhisaṃbuddhā | āha ca- iha munivrṡabheṇa bodhimūle namucibalaṃ vikrtaṃ nirastamāśu | idamamrtamudāramagryabodhiṃ hyadhigatamapratipudgalena tena ||54|| yāvadrājñā bodhau śatasahasraṃ dattam | caityaṃ ca pratiṡṭhāpya rājā prakrānta: | atha sthaviropagupto rājānamaśokamuvāca-asmin pradeśe bhagavān caturṇāṃ mahārājānāṃ sakāśā- ccatvāri śailamayāni pātrāṇi grahāyaikaṃ pātramadhimuktam | asmin pradeśe trapuṡabhallikayorvaṇijo- rapi piṇḍapātra: pratigrhīta: | asmin pradeśe bhagavān vārāṇasīmabhigacchannupagenājī- vikena saṃstuta: | yāvat sthaviro rājānaṃ rṡivadana(patina ?)mupanīya dakṡiṇaṃ hastamabhi- prasāryovāca-asmin pradeśe mahārāja bhagavatā triparivartaṃ dvādaśākāraṃ dharmyaṃ dharmacakraṃ pravartitam | āha ca- śubhaṃ dharmamayaṃ cakraṃ saṃsāravinivartaye | asmin pradeśe nāthena pravartitamanuttaram ||55|| asmin pradeśe jaṭilasahasraṃ pravrājitam | asmin pradeśe rājño bimbisārasya dharmaṃ deśitam | rājñā ca bimbisāreṇa satyāni drṡṭāni, aśītibhiśca devatāsahasrairanekaiśca māgadhakairbrāhmaṇagrhapatisahasrai: | asmin pradeśe bhagavatā śakrasya devendrasya dharmo deśita:, śakreṇa ca satyāni drṡṭānyaśītibhiśca devatāsahasrai: | asmin pradeśe mahāprātihāryaṃ vidarśitam | asmin pradeśe bhagavān deveṡu trāyastriṃśeṡu varṡā uṡitvā māturjanayitryā dharmaṃ @252 deśayitvā devagaṇaparivrto’vatīrṇa: | vistareṇa yāvat sthaviro rājānamaśokaṃ kuśinagarī- mupanāmayitvā dakṡiṇaṃ karatalamabhiprasāryovāca-asmin pradeśe mahārāja bhagavān sakalaṃ buddhakāryaṃ krtvā nirupadhiśeṡe nirvāṇadhātau parinirvrta: | āha ca- lokaṃ sadevamanujāsurayakṡanāga- makṡayyadharmavinaye matimān vinīya | vaineyasattvavirahānupaśāntabuddhi: śāntiṃ gata: paramakāruṇiko maharṡi: ||56|| śrutvā ca rājā mūrchita: patita: | yāvajjalapariṡekaṃ krtvotthāpita: | atha rājā kathaṃcit saṃjñāmupalabhya parinirvāṇe śatasahasraṃ datvā caityaṃ pratiṡṭhāpya pādayornipatyovāca- sthavira, ayaṃ me manoratha:-ye ca bhagavatā śrāvakā agratāyāṃ nirdiṡṭā:, teṡāṃ śarīrapūjāṃ kariṡyāmīti | sthavira uvāca-sādhu sādhu mahārāja | śobhanaste cittotpāda: | sthaviro rājānamaśokaṃ jetavanaṃ praveśayitvā dakṡiṇaṃ karamabhiprasāryovāca-ayaṃ mahārāja sthaviraśāri- putrasya stūpa: | kriyatāmasyārcanamiti | rājā āha-ke tasya guṇā babhūvu: ? sthavira uvāca-sa hi dvitīyaśāstā dharmasenādhipatirdharmacakrapravartana: prajñāvatāmagro nirdiṡṭo bhagavatā | sarvalokasya yā prajñā sthāpayitvā tathāgatam | śāriputrasya prajñāyā: kalāṃ nārhati ṡoḍaśīm ||57|| āha ca- saddharmacakramatulaṃ yajjinena pravartitam | anuvrttaṃ hi tattena śāriputreṇa dhīmatā ||58|| kastasya sādhu buddhānya: puruṡa: śāradvatasyeha | jñātvā guṇagaṇanidhiṃ vaktuṃ śaknoti niravaśeṡāt ||59|| tato rājā prītamanā: sthaviraśāradvatīputrastūpe śatasahasraṃ datvā krtāñjaliruvāca- śāradvatīputramahaṃ bhaktyā vande vimuktabhavasaṅgam | lokaprakāśakīrti jñānavatāmuttamaṃ vīram ||60|| yāvat sthaviropagupta: sthaviramahāmaudgalyāyanasya stūpamupadarśayannuvāca-idaṃ mahārāja sthaviramahāmaudgalyāyanasya stūpam | kriyatāmasyārcanamiti | rājā āha-ke tasya guṇā babhūvuriti ? sthavira uvāca-sa hi rddhimatāmagro nirdiṡṭo bhagavatā, yena dakṡiṇena pādā- ṅguṡṭhena śakrasya devendrasya vaijayanta: prāsāda: prakampita:, nandopanandau nāgarājānau vinītau | āha ca- @253 śakrasya yena bhavanaṃ pādāṅguṡṭhena kampitam | pūjanīya: prayatnena kolita: sa dvijottama: ||61|| bhujageśvarau pratibhayau dāntau tau yenātidurdamau | loke kastasya śuddhabuddhe: pāraṃ gacchedguṇārṇavasya ||62|| yāvadrājā mahāmaudgalyāyanasya stūpe śatasahasraṃ datvā krtāñjaliruvāca- rddhimatāmagro yo janmajarāśokadu:khanirmukta: | maudgalyāyanamahaṃ vande mūrdhnā praṇipatya vikhyātam ||63|| yāvat sthaviropagupta: sthaviramahākāśyapasya stūpam… | kriyatāmasyārcanamiti | rājā āha-ke tasya guṇā babhūvu: ? sthavira uvāca-sa hi mahātmā alpecchānāṃ saṃtuṡṭānāṃ dhuta- guṇavādināmagro nirdiṡṭo bhagavatā, ardhāsanenopanimantrita:, śvetacīvareṇācchādita:, dīnātura- grāhaka: śāsanasaṃdhārakaśceti | āha ca- puṇyakṡetramudāraṃ dīnāturagrāhako nirāyāsa: | sarvajñacīvaradhara: śāsanasaṃdhārako matimān ||64|| kastasya gurormanujo vaktuṃ śakto guṇānniravaśeṡān | āsanavarasya sumatiryasya jino dattavānardham ||65|| tato rājā aśoka: sthaviramahākāśyapasya stūpe śatasahasraṃ dattvā krtāñjaliruvāca- parvataguhānilāyaṃ vairaparāṅmukhaṃ praśamayuktam | saṃtoṡaguṇavivrddhaṃ vande khalu kāśyapaṃ sthaviram ||66|| yāvat sthaviropagupta: sthaviravatkulasya stūpaṃ darśayannuvāca-idaṃ mahārāja sthavira- batkulasya stūpam | kriyatāmarcanamiti | rājā āha-ke tasya guṇā babhūvuriti ? sthavira uvāca- sa mahātmā alpābādhānāmagro nirdiṡṭo bhagavatā | api ca | na tena kasyaciddvipadikā gāthā śrāvitā | rājā āha-dīyatāmatra kākaṇi: | yāvadamātyairabhihita:-deva, kimarthaṃ tulyeṡvava- sthiteṡvatra kākaṇī dīyata iti ? rājā āha-śrūyatāmatrābhiprāyo mama- ājñāpradīpena manogrhasthaṃ hataṃ tamo yadyapi tena krtsnam | alpecchabhāvānna krtaṃ hi tena yathā krtaṃ sattvahitaṃ tadanyai: ||67|| sā pratyāhatā tasyaiva rājña: pādamūle nipatitā | yāvadamātyā vismitā ūcu:- aho tasya mahātmano’lpecchatā babhūva | anayāpyanarthī | yāvat sthaviropagupta: sthavirānandasya stūpamupadarśayannuvāca-idaṃ sthavirānandasya stūpam | kriyatāmasyārcanamiti | rājā āha-ke tasya guṇā babhūvuriti ? sthavira uvāca-sa hi bhagavata upasthāyako babhūva, bahuśrutānāmagrya: pravacanagrāhakaśceti | āha ca- @254 munipātrarakṡaṇapaṭu: smrtidhrtimatiniścita: śrutasamudra: | vispaṡṭamadhuravacana: suranaramahita: sadānanda: ||68|| saṃbuddhacittakuśala: sarvatra vicakṡaṇo guṇakaraṇḍa: | jinasaṃstuto jitaraṇa: suranaramahita: sadānanda: ||69|| yāvadrājñā tasya stūpe koṭirdattā | yāvadamātyairabhihita:-kimarthamayaṃ deva sarveṡāṃ sakāśādadhikataraṃ pūjyate ? rājā āha-śrūyatāmabhiprāya:- yattaccharīraṃ vadatāṃ varasya dharmātmano dharmamayaṃ viśuddham | taddhāritaṃ ten aviśokanāmnā tasmādviśeṡeṇa sa pūjanīya: ||70|| dharmapradīpo jvalati prajāsu kleśāndhakārāntakaro yadadya | tattatprabhāvātsugatendrasūno- stasmādviśeṡeṇa sa pūjanīya: ||71|| yadā samudraṃ salilaṃ samudre kurvīta kaścinna hi goṡpadena | nāthena taddharmamavekṡya bhāvaṃ sūtrāntako’yaṃ sthavire’bhiṡikta: ||72|| atha rājā sthavirāṇāṃ stūpārcanaṃ krtvā sthaviropaguptasya pādayornipatya prītimanā uvāca- mānuṡyaṃ saphalīkrtaṃ rtuśatairiṡṭena saṃprāpyate rājyaiśvaryaguṇaiścalaiśca vibhavai: sāraṃ grhītaṃ param | lokaṃ caityaśatairalaṃkrtamidaṃ śvetābhrakūṭaprabhai- rasyādyāpratimasya śāsanamidaṃ kiṃ na: krtaṃ duṡkaram ||73|| iti | yāvadrājā sthaviropaguptasya praṇāmaṃ krtvā prakrānta: || yāvadrājñā aśokena jātau bodhau dharmacakre parinirvāṇe ekaikaśatasahasraṃ dattam, tasya bodhau viśeṡata: prasādo jāta:-iha bhagavatānuttarā samyaksaṃbodhirabhisaṃbuddheti | sa yāni viśeṡayuktāni ratnāni, tāni bodhiṃ preṡayati | atha rājño’śokasya tiṡyarakṡitā nāma agramahiṡī | tasyā buddhirutpannā-ayaṃ rājā mayā sārdhaṃ ratimanubhavati, viśeṡayuktāṃśca(ktāni ca) ratnāni bodhau preṡayati | tayā mātaṅgī vyāharitā-śakyasi tvaṃ bodhiṃ mama sapatnīṃ praghātitum ? tayābhihitam-śakṡyāmi, kiṃ tu kārṡāpaṇān dehīti | yāvanmātaṅgayā bodhivrkṡo mantrai: parijapta:, sūtraṃ ca baddham | yāvadbodhivrkṡa: śuṡkitumārabdha: | tato rājapuruṡai rājñe niveditam-deva, bodhivrkṡa: śuṡyata iti | āha ca- @255 yatropaviṡṭena tathāgatena krtsnaṃ jagadbuddhamidaṃ yathāvat | sarvajñatā cādhigatā narendra bodhidrumo’sau nidhanaṃ prayāti ||74|| śrutvā ca rājā mūrcchito bhūmau patita: | yāvajjalasekaṃ dattvotthāpita: | atha rājā kathaṃcit saṃjñāmupalabhya prarudannuvāca- drṡṭvānvahaṃ taṃ drumarājamūlaṃ jānāmi drṡṭo’dya mayā svayaṃbhū: | nāthadrume caiva gate praṇāśaṃ prāṇā: prayāsyanti mamāpi nāśam ||75|| atha tiṡyarakṡitā rājānaṃ śokārtamavekṡyovāca-deva, yadi bodhirna bhaviṡyati, ahaṃ devasya ratimutpādayiṡyāmi | rājā āha-na sā strī, api tu bodhivrkṡa: sa: | tatra bhagavatā anuttarā samyaksaṃbodhiradhigatā | tiṡyarakṡitā mātaṅgīmuvāca-śakyasi tvaṃ bodhivrkṡaṃ yathā- paurāṇamavasthāpitum ? mātaṅgī āha-yadi tāvat prāṇāntikāvaśiṡṭā bhaviṡyati, yathāpaurāṇa- mavasthāpayiṡyāmīti | vistareṇa yāvattayā sūtraṃ muktvā vrkṡasāmantena khanitvā divase kṡīrakumbhasahasreṇa pāyayati | yāvadalpairahobhiryathāpaurāṇa: saṃvrtta: | tato rājapuruṡai rājñe niveditam-deva, diṡṭyā vardhasva, yathāpaurāṇa: saṃvrtta: | śrutvā ca prītamanā bodhivrkṡaṃ nirīkṡamāṇa uvāca- bimbisāraprabhrtibhi: pārthivendrairdyutiṃdharai: | na krtaṃ tatkariṡyāmi satkāradvayamuttamam ||76|| bodhiṃ ca snāpayiṡyāmi kumbhairgandhodakākulai: | āryasaṃghasya ca kariṡyāmi satkāraṃ pañcavārṡikam ||77|| atha rājā sauvarṇarūpyavaiḍūryasphaṭikamayānāṃ kumbhānāṃ sahasraṃ gandhodakena pūrayitvā prabhūtaṃ cānnapānaṃ samudānīya gandhamālyapuṡpasaṃcayaṃ krtvā snātvā ahatāni vāsāṃsi navāni dīrghadaśāni prāvrtya aṡṭāṅgasamanvāgatamupavāsamupoṡya dhūpakaṭacchukamādāya śaraṇatalamabhiruhya caturdiśamāyācitumārabdha:-ye bhagavato buddhasya śrāvakāste mamānugrahāyāgacchantu | api ca- samyaggatā ye sugatasya śiṡyā: śāntendriyā nirjitakāmadoṡā: | saṃmānanārhā naradevapūjitā āyāntu te’sminnanukampayā mama ||78|| @256 praśamadamaratā vimuktasaṅgā: pravarasutā: sugatasya dharmarājña: | asurasuranarārcitāryavrttā- stviha madanugrahaṇātsamabhyupaintu ||79|| vasanti kāśmīrapure suramye ye cāpi dhīrāstamasāvane’smin | mahāvane revatake raye’ryā anugrahārthaṃ mama te’bhyupeyu: ||80|| anavataptahrde nivasanti ye girinadīṡu saparvatakandareṡu | jinasutā: khalu dhyānaratā: sadā samudayāntviha te’dya krpābalā: ||81|| śairīṡake ye pravare vimāne vasanti putrā vadatāṃ varasya | anugrahārthaṃ mama te viśokā hyāyāntu kāruṇyaniviṡṭabhāvā: ||82|| gandhamādanaśaile ca ye vasanti mahaujasa: | ihāyāntu kāruṇyamutpādyopanimantritā: ||83|| evamukte ca rājñā trīṇi śatasahasrāṇi bhikṡūṇāṃ saṃnipatitāni | tatraikaṃ śatasaha- srāṇāmarhatāṃ śaikṡāṇāṃ prthagjanakalyāṇakānāṃ ca | na kaścidvrddhāsanamākramyate sma | rājā āha-kimarthaṃ vrddhāsanaṃ tannākramyate ? tatra yaśo nāmnā vrddha: ṡaḍabhijña: | sa uvāca- mahārāja, vrddhasya tadāsanamiti | rājā āha-asti sthavira tvatsakāśādanyo vrddhatara iti ? sthavira uvāca-asti mahārāja- vadatāṃ vareṇa vaśinā nirdiṡṭa: siṃhanādināmagrya: | piṇḍolabharadvājasyaitadagrāsanaṃ nrpate ||84|| atha rājā kadambapuṡpavadāhrṡṭaromakūpa: kathayati-asti kaścidbuddhadarśī bhikṡurdhriyata iti ? sthavira uvāca-asti mahārāja piṇḍolabharadvājo nāmnā buddhadarśī tiṡṭhata iti | rājā kathayati-sthavira, śakya: so’smābhirdraṡṭumiti ? sthavira uvāca-mahārāja, idānīṃ drakṡyasi | ayaṃ tasyāgamanakāla iti | atha rājā prītamanā uvāca- @257 lābha: para: syādatulo mameha mahāsukhaścāyamanuttamaśca | paśyāmyahaṃ yattamudārasattvaṃ sākṡādbharadvājasagotranāmaṃ ||85|| tato rājā krtakarapuṭo gaganatalāvasaktadrṡṭiravasthita: | atha sthavirapiṇḍola- bharadvājo’nekairarhatsahasrairardhacandrākāreṇopagūḍho rājahaṃsa iva gaganatalādavatīrya vrddhānte niṡasāda | sthavirapiṇḍolabharadvājaṃ drṡṭvā tānyanekāni bhikṡuśatasahasrāṇi pratyupasthitāni | adrākṡīdrājā piṇḍolabharadvājaṃ śvetapalitaśirasaṃ pralambabhrūlalāṭaṃ nigūḍhākṡitārakaṃ pratyeka- buddhāśrayam | drṡṭvā ca rājā mūlanikrtta iva druma: sarvaśarīreṇa sthavirapiṇḍolabharadvājasya pādayo: patita: | mukhatuṇḍakena ca pādāvanuparimārjya utthāya tau jānumaṇḍalau prthivītale pratiṡṭhāpya krtāñjali: sthavirapiṇḍolabharadvājaṃ nirīkṡamāṇa: prarudannuvāca- yadā mayā śatrugaṇānnihatya prāptā samudrābharaṇā saśailā | ekātapatrā prthivī tadā me prītirna yā me sthaviraṃ nirīkṡya ||86|| tvaddarśanādbhavati | drṡṭo’dya tathāgata: | karuṇālābhāt tvaddarśanācca dviguṇaprasādo mamotpanna: | api ca sthavira drṡṭaste trailokyanātho gururme bhagavān buddha iti ? tata: sthavira- piṇḍolabharadvāja ubhābhyāṃ pāṇibhyāṃ bhruvamunnāmya rājānamaśokaṃ nirīkṡamāṇa uvāca- drṡṭo mayā hyasakrdapratimo maharṡi: saṃtaptakāñcanasamopamatulyatejā: | dvātriṃśallakṡaṇadhara: śaradinduvaktro brāhmasvarādhikaraṇo hyaraṇāvihārī ||87|| rājā āha-sthavira, kutra te bhagavān drṡṭa:, kathaṃ ceti ? sthavira uvāca-yadā mahārāja bhagavān vijitamāraparivāra: pañcabhirarhacchatai: sārdhaṃ prathamato rājagrhe varṡāmupagata:, ahaṃ tatkālaṃ tatraivāsam | mayā sa dakṡiṇīya: samyagdrṡṭa iti | āha ca- vītarāgai: parivrto vītarāgo mahāmuni: | yadā rājagrhe varṡā uṡita: sa tathāgata: ||88|| tatkālamāsaṃ tatrāhaṃ saṃbuddhasya tadantike | yathā paśyasi māṃ sākṡādevaṃ drṡṭo mayā muni: ||89|| yadāpi mahārāja bhagavatā śrāvastyāṃ tīrthyān vijayārthaṃ mahāprātihāryaṃ krtam, buddhāvataṃsakaṃ yāvadakaniṡṭhabhavanaṃ nirmitaṃ mahat, tatkālaṃ tatraivāhamāsam | mayā tadbuddhavikrīḍitaṃ drṡṭamiti | āha ca- @258 tīrthyā yadā bhagavatā kupathaprayātā rddhiprabhāvavidhinā khalu nirgrhītā: | vikrīḍitaṃ daśabalasya tadā hyudāraṃ drṡṭaṃ mayā tu nrpa harṡakaraṃ prajānām ||90|| yadāpi mahārāja bhagavatā deveṡu trāyastriṃśeṡu varṡā uṡitvā māturjanayitryā dharmaṃ deśayitvā devagaṇaparivrta: sāṃkāśye nagare’vatīrṇa:, ahaṃ tatkālaṃ tatraivāsam | mayā sā devamanuṡyasaṃpadā drṡṭā, utpalavarṇayā ca nirmitā cakravartisaṃpadā iti | āha ca- yadāvatīrṇo vadatāṃ variṡṭho varṡāmuṡitvā khalu devaloke | tatrāpyahaṃ saṃnihito babhūva drṡṭo mayāsau muniragrasattva: ||91|| yadā mahārāja sumāgadhayā anāthapiṇḍadaduhitryā upanimantrita: pañcabhirarhacchatai: sārdhaṃ rddhyā puṇḍravardhanaṃ gata:, tadāhaṃ rddhyā parvataśailaṃ grahāya gaganatalamākramya puṇḍravardhanaṃ gata: | tannimittaṃ ca me bhagavatā ājñākṡiptā-na tāvat te parinirvātavyaṃ yāvaddharmo nāntarhita iti | āha ca- yadā jagāmarddhibalena nāyaka: sumāgadhayopanimantrito guru: | tadā grhītvārdhabalena śailaṃ jagāma tūrṇaṃ khalu puṇḍravardhanam ||92|| ājñā tadā śākyakuloditena dattā ca me kāruṇikena tena | tāvanna te nirvrtirabhyupeyā antarhito yāvadayaṃ na dharma: ||91|| yadāpi mahārāja tvayā pūrvaṃ bālabhāvādbhagavato rājagrhaṃ piṇḍāya praviṡṭasya saktuṃ dāsyāmīti pāṃśvañjalirbhagavata: pātre prakṡipta:, rādhaguptena cānumoditam, tvaṃ ca bhagavatā nirdiṡṭa:-ayaṃ dārako varṡaśataparinirvrtasya mama pāṭaliputre nagare aśoko nāma rājā bhaviṡyati caturbhāgacakravartī dhārmiko dharmarājā, yo me śarīradhātukaṃ vaistārikāṃ kariṡyati, caturaśīti- dharmarājikāsahasraṃ pratiṡṭhāpayiṡyati, ahaṃ tatkālaṃ tatraivāsīt | āha ca- yadā pāṃśvañjalirdattastvayā buddhasya bhājane | bālabhāvāt prasāditvā tatraivāhaṃ tadābhavam ||94|| @259 rājā āha-sthavira, kutredānīmuṡyata iti ? sthavira uvāca- uttare sararājasya parvate gandhamādane | vasāmi nrpate tatra sārdhaṃ sabrahmacāribhi: ||95|| rājā āha-kiyanta: sthavirasya parivārā: ? sthavira uvāca- ṡaṡṭyarhanta: sahasrāṇi parivāro nrṇāṃ vara | vasāmi yairahaṃ sārdhaṃ nisprhairjitakalmaṡai: ||96|| api ca mahārāja, kimanena saṃdehena krtena ? pariviṡyatāṃ bhikṡusaṃgha: | bhuktavato bhikṡusaṃghasya pratisaṃmodanāṃ kariṡyāmi | rājā āha-evamastu, yathā sthavira ājñāpayati | kiṃ tu buddhasmrtipratibodhito’haṃ bodhisnapanaṃ tāvat kariṡyāmi | samanantaraṃ ca manāpena cāhāreṇa bhikṡusaṃghamupasthāsyāmīti | atha rājā sarvamitramuddhoṡakamāmantrayati-ahamāryasaṃghasya śatasahasraṃ dāsyāmi, kumbhasahasreṇa ca bodhiṃ snāpayiṡyāmi, mama nāmnā ghuṡyatāṃ pañcavārṡika- miti | tatkālaṃ ca kuṇālasya nayanadvayamavipannamāsīt | sa rājño dakṡiṇe pārśve sthita: | tenāṅgulidvayamutkṡiptam, na tu vāgbhāṡitā | dviguṇaṃ tvahaṃ prasādayiṡyāmītyākārayati | pāṇinā vardhitamātre ca kuṇālena sarvajanakāyena hāsyaṃ muktam | tato rājā hāsyaṃ muktvā kathayati-aho rādhagupta, kenaitadvardhitamiti ? rādhagupta: kathayati-deva, bahava: puṇyārthina: prāṇina: | ya: puṇyārthī, tena vardhitamiti | rājā āha-śatasahasratrayaṃ dāsyāmītyāryasaṃghe kumbhasahasreṇa ca bodhiṃ snapayiṡyāmi, mama nāmnā ghuṡyatāṃ pañcavārṡikamiti | yāvat kuṇālena catasro’ṅgulya utkṡiptā: | tato rājā ruṡita: | rādhaguptamuvāca-aho rādhagupta, ko’yamasmābhi: sārdhaṃ pratidvandvayatyalokajña: ? ruṡitaṃ ca rājānamavekṡya rādhagupto rājña: pādayornipatyovāca- deva, kasya śaktirnarendreṇa sārdhaṃ vispardhituṃ bhavet ? kuṇālo guṇavān, pitrā sārdhaṃ vikurvate | atha rājā dakṡiṇena parivrtya kuṇālamavalokyovāca-sthaviro’ham | kośaṃ sthāpayitvā rājyamanta:puramamātyagaṇamātmānaṃ ca kuṇālaṃ suvarṇarūpyasphaṭikavaiḍūryamayānāṃ pañcakumbhasahasrāṇi nānāgandhapūrṇāni kṡīracandanakuṅkumakarpūravāsitairmahābodhiṃ snapayiṡyāmi, puṡpaśatasahasrāṇi ca bodhipramukhe cāryasaṃghe dadāmi, mama nāmnā ghuṡyatāṃ pañcavārṡikamiti | āha ca- rājyaṃ samrddhaṃ saṃsthāpya kośa- manta:purāṇi cāmātyagaṇaṃ ca sarvam | dadāmi saṃghe guṇapātrabhūte ātmā kuṇālaṃ ca guṇopapannam ||97|| tato rājā piṇḍolabharadvājapramukhe bhikṡusaṃghe niryātayitvā bodhivrkṡasya ca caturdiśaṃ vāraṃ baddhvā svayameva ca vāramabhiruhya caturbhi: kumbhasahasrairbodhisnapanaṃ krtavān | krtamātre ca bodhisnapane bodhivrkṡo yathāpaurāṇa: saṃvrtta: | vakṡyati hi- @260 krtamātre nrpatinā bodhisnapanamuttamam | bodhivrkṡastadā jāto haritpallavakomala: ||98|| drṡṭvā haritapatrāḍhyaṃ pallavāṅkurakomalam | rājā harṡaṃ paraṃ jagāma sāmātyagaṇanaigama: ||99|| atha rājā bodhisnapanaṃ krtvā bhikṡusaṃghaṃ pariveṡṭumārabdha: | tatra yaśo nāmnā sthavira: | tenābhihitam-mahārāja, mahānayaṃ paramadakṡiṇīya āryasaṃgha: saṃnipatita:, tathā te pariveṡṭavyaṃ yathā te kṡatirna syāditi | tato rājā svahastena pariveṡaṇaṃ yāvannavakāntaṃ gata: | tatra dvau śrāmaṇerau saṃrañjanīyaṃ dharmaṃ samādāya vartata: | ekenāpi saktavo dattā:, dvitīyenāpi saktava: | ekena khādyakā:, dvitīyenāpi khādyakā eva | ekena modakā:, dvitīyenāpi modakā: | tau drṡṭvā rājā hasita: | imau śrāmaṇerau bālakrīḍayā krīḍata: | yāvadrājñā bhikṡusaṃghaṃ pariveṡya vrddhāntamārūḍha: | sthavireṇa cānuyukta:-mā devena kutracidaprasādamutpādita iti | rājā āha-na iti | api tu asti dvau śrāmaṇerau bālakrīḍayā krīḍata:, yathā bāladārakā: pāṃśvāgārai: krīḍanti, evaṃ tau śrāmaṇerau saktukrīḍayā krīḍata:, khādyakrīḍayā krīḍata: | sthavira uvāca-alaṃ mahārāja, ubhau hi tau ubhayatobhāgavimuktau arhantau | śrutvā ca rājña: prītimanaso buddhirutpannā-tau śrāmaṇerau āgamya bhikṡusaṃghaṃ paṭenācchādayiṡyāmi | tatastau śrāmaṇerau rājño’bhiprāyamavagamya bhūyo’nye’smābhi: svaguṇā udbhāvayitavyā iti, tayorekena kaṭāhakā upasthāpitā, dvitīyena raṅga: samudānīta: | rājñā drṡṭau śrāmaṇerakau | kimidamārabdham ? tayorabhihitam-devo’smākamavagamya bhikṡusaṃghaṃ paṭenācchādayitukāma: | tān paṭān rañjayi- ṡyāma: | śrutvā ca rājño buddhirutpannā-mayā kevalaṃ cintitam, na tu vāgniścāritā | para- cittavādau etau mahātmānau | tata: sarvaśarīreṇa pādayornipatya krtāñjaliruvāca- maurya: sabhrtya: sajana: sapaura: sulabdhalābhārthasuyaṡṭayajña: | yasyedrśa: sādhujane prasāda: kāle tathotsāhi krtaṃ ca dānam ||100|| yāvadrājñā abhihitam-yuṡmākamāgamya tricīvareṇa bhikṡusaṃghamācchādayiṡyāmīti | tato rājā aśoka: pañcavārṡike paryavasite sarvabhikṡūn tricīvareṇācchādya catvāri śatasahasrāṇi saṃghasyācchādanaṃ datvā prthivīmanta:puramamātyagaṇamātmānaṃ ca kuṇālaṃ ca niṡkrītavān | bhūyasā bhagavacchāsane śraddhā pratilabdhā caturaśītidharmarājikāsahasraṃ pratiṡṭhāpitamiti || yasminneva divase rājñā aśokena caturaśītidharmarājikāsahasraṃ pratiṡṭhāpitam, tasminneva divase rājño’śokasya padmāvatī nāmnā devī prasūtā | putro jāto’bhirūpo darśanīya: prāsādika: | nayanāni cāsya paramaśobhanāni | yāvadrājño’śokasya niveditam-deva, diṡṭyā vrddhi: | devasya putro jāta: | śrutvā rājā āttamanā: kathayati- @261 prīti: parā me vipulā hyavāptā mauryasya vaṃśasya parā vibhūti: | dharmeṇa rājyaṃ mama kurvato hi jāta: suto dharmavivardhano’stu ||101|| tasya dharmavivardhana iti nāma krtam | yāvat kumāro rājño’śokasyopanāmita: | atha rājā kumāraṃ nirīkṡya prītamanā: kathayati- sutasya me netravarā: supuṇyā: sujātanīlotpalasaṃnikāśā: | alaṃkrtaṃ śobhati yasya vaktraṃ saṃpūrṇacandrapratimaṃ vibhāti ||102|| yāvadrājā amātyānuvāca-drṡṭāni bhavadbhi: kasyedrśāni nayanāni ? amātyā ūcu:- deva, manuṡyabhūtasya na drṡṭāni, api tu deva, asti himavati parvatarāje kuṇālo nāma pakṡī prativasati, tasya sadrśāni nayanāni | āha ca- himendrarāje giriśailaśrṅge pravālapuṡpaprasave jalāḍhye | kuṇālanāmneti nivāsapakṡī netrāṇi tenāsya samānyamūni ||103|| tato rājñā abhihitam-kuṇāla: pakṡī ānīyatāmiti | tasyordhvato yojanaṃ yakṡā: śrṇvantyadho yojanaṃ nāgā: | tato yakṡaistatkṡaṇena kuṇāla: pakṡī ānīta: | atha rājā kuṇālasya netrāṇi suciraṃ nirīkṡya na kiṃcidviśeṡaṃ paśyati | tato rājñābhihitam- kumārasya kuṇālasadrśāni nayanāni | bhavatu kumārasya kuṇāla iti nāma | vakṡyati hi- netrānurāgeṇa sa pārthivendra: suta: kuṇāleti tadā babhāṡe | tato’sya nāma prathitaṃ prthivyāṃ tasyāryasattvasya nrpātmajasya ||104|| vistareṇa yāvat kumāro mahān saṃvrtta: | tasya kāñcanamālā nāma dārikā patyarthe ānītā | yāvadrājā aśoka: kuṇālena saha kurkuṭārāmaṃ gata: | tatra yaśo nāmnā saṃgha- sthaviro’rhan ṡaḍabhijña: | sa paśyati-kuṇālasya nacirānnayanavināśo bhaviṡyati | tena rājño’- bhihitam-kimarthaṃ kuṇāla: svakarmāṇi na niyujyate ? tato rājñā abhihita:-kuṇāla, saṃgha- sthaviro yadājñāpayati tatparipālayitavyam | tata: kuṇāla: sthavirasya pādayornipatya kathayati- sthavira, kimājñāpayasi ? sthavira uvāca-cakṡu: kuṇāla anityamiti kuru | āha- @262 cakṡu: kumāra satataṃ parīkṡyaṃ calātmakaṃ du:khasahasrayuktam | yatrānuraktā bahava: prthagjanā: kurvanti karmāṇyahitāvahāni ||105|| sa ca tathā abhyāsaṃ karoti manasikāraprayukta: | ekābhirāma: praśamārāmaśca saṃvrtta: | sa rājakule vivikte sthāne’vasthitaścakṡurādīnyāyatanānyanityādibhirākārai: parīkṡate | tiṡya- rakṡitā ca nāmnā aśokasyāgramahiṡī taṃ pradeśamabhigatā | sā taṃ kuṇālamekākinaṃ drṡṭvā nayanānurāgeṇa gātreṡu pariṡvajya kathayati- drṡṭvā tavedaṃ nayanābhirāmaṃ śrīmadvapurnetrayugaṃ ca kāntam | daṃdahyate me hrdayaṃ samantā- ddāvāgninā prajvalateva kakṡam ||106|| śrutvā kuṇāla ubhābhyāṃ pāṇibhyāṃ karṇau pidhāya kathayati- vākyaṃ na yuktaṃ tava vaktumetat sūno: purastājjananī mamāsi | adharmarāgaṃ parivarjayasva apāyamārgasya hi eṡa hetu: ||107|| tatastiṡyarakṡitā tatkālamalabhamānā kruddhā kathayati- abhikāmāmabhigatāṃ yattvaṃ necchasi māmiha | nacirādeva durbuddhe sarvathā na bhaviṡyasi ||108|| kuṇāla uvāca- mama bhavatu maraṇaṃ mā tu sthitasya dharma viśuddhabhāvasya | na tu jīvitena kāryaṃ sajjanadhikkrtena mama ||109|| svargasya dharmalopo yato bhavati jīvitena kiṃ tena | mama maraṇahetunā vai budhaparibhūtena dhikkrtena ||110|| yāvat tiṡyarakṡitā kuṇālasya chidrānveṡiṇī avasthitā | rājño’śokasyottarāpathe takṡa- śilā nagaraṃ viruddham | śrutvā ca rājā svayamevābhiprasthita: | tato’mātyairabhihita:-deva, kumāra: preṡyatām | sa saṃnāmayiṡyati | atha rājā kuṇālamāhūya kathayati-vatsa kuṇāla, gamiṡyasi takṡaśilānagaraṃ saṃnāmayitum ? kuṇāla uvāca-paraṃ deva gamiṡyāmi | @263 tato nrpastasya niśāmya bhāvaṃ putrābhidhānasya manorathasya | snehācca yogyaṃ manasā ca buddhvā rājñāpayāmāsa vidhāya yātrām ||111|| atha rājā aśoko nagaraśobhāṃ mārgaśobhāṃ ca krtvā jīrṇāturakrpaṇānāthāṃśca mārgā- dapanīya ekarathe’bhiruhya kumāreṇa saha pāṭaliputrānnirgata: | anuvrajitvā nivartamāna: kuṇālaṃ kaṇṭhe pariṡvajya nayanaṃ nirīkṡamāṇa: prarudannuvāca- dhanyāni tasya cakṡūṃṡi cakṡuṡmantaśca te janā: | satataṃ ye kumārasya drakṡyanti mukhapaṅkajam ||112|| yāvannaimittiko brāhmaṇa:-kumārasya nacirānnayanavināśo bhaviṡyati | sa ca rājā aśokastasya nayaneṡvatyarthamanuṡakta: | drṡṭvā ca kathayati- nrpātmajasya nayane viśuddhe mahīpatiścāpyanuraktamasya | śriyā vivrddhe hi sukhānukūle paśyāmi netre’dya vinaśyamāne ||113|| idaṃ puraṃ svargamiva prahrṡṭaṃ kumārasaṃdarśanajātaharṡam | puraṃ vipanne nayane tu tasya bhaviṡyati śokaparītacetā: ||114|| anupūrveṇa takṡaśilāmanuprāpta: | śrutvā ca takṡaśilāpaurā ardhatrikāṇi yojanāni mārgaśobhāṃ nagaraśobhāṃ ca krtvā pūrṇakumbhai: pratyudgatā: | vakṡyati ca- śrutvā takṡaśilāpauro ratnapūrṇaghaṭādikān | grhya pratyujjagāmāśu bahumānyo nrpātmajam ||115|| pratyudgamya krtāñjaliruvāca-na vayaṃ kumārasya viruddhā:, na rājño’śokasya, api tu duṡṭātmāno’mātyā āgatyāsmākamapamānaṃ kurvanti | yāvatkuṇālo mahatā saṃmānena takṡaśilāṃ praveśita: || rājñaścāśokasya mahān vyādhirutpanna: | tasya mukhāduccāro nirgantumārabdha: | sarvaromakūpebhyaścāśuci pragharati | na ca śakyate cikitsitum | tato rājñā abhihitam- kuṇālamānayata, rājye pratiṡṭhāpayiṡyāmīti | kiṃ mamedrśena jīvitena prayojanam ? śrutvā ca tiṡyarakṡitā cintayati-yadi kuṇālaṃ rājye pratiṡṭhāsyati, nāsti mama jīvitam | tayā abhihitam-ahaṃ te svasthaṃ kariṡyāmi | kiṃ tu vaidyānāṃ praveśa: pratiṡidhyatām | yāvadrājñā vaidyānāṃ praveśa: pratiṡiddha: | tatastiṡyarakṡitayā vaidyānāmabhihitam-yadi kaści- @264 dīdrśena vyādhinā sprṡṭa: strī vā puruṡo vā āgacchati, mama darśayitavya: | anyatamaścābhīra- stādrśenaiva vyādhinā sprṡṭa: | tasya patnyā vaidyāya vyādhirnivedita: | vaidyenābhihitam-sa evāgacchatu ātura: | vyādhiṃ drṡṭvā bhaiṡajyamupadekṡyāmi | yāvadābhīro vaidyasakāśamabhigata: | vaidyena ca tiṡyarakṡitāyā: samīpamupanīta: | tatastiṡyarakṡitayā pratigupte pradeśe jīvitād vyaparopita: | jīvitād vyaparopya kukṡiṃ pāṭayitvā paśyati ca tasya pakvāśayasthāne antrāyāṃ krmirmahān prādurbhūta: | sa yadyūrdhvaṃ gacchati tenāśucīni pragharati, athādho gacchati, adha: pragharati | yāvat tatra maricān peṡayitvā dattaṃ na ca mriyate | evaṃ pippalī śrṅgaveraṃ ca | vistareṇa yāvat palāṇḍurdatta: | sprṡṭaśca mrta uccāramārgeṇa nirgata: | etacca prakaraṇaṃ tayā rājñe niveditam-deva, palāṇḍuṃ paribhuṅkṡva, svāsthyaṃ bhaviṡyati | rājā āha-devi, ahaṃ kṡatriya: | kathaṃ palāṇḍuṃ paribhakṡayāmi ? devyuvāca-deva, paribhoktavyaṃ jīvitasyārthe, bhaiṡajya- metat | rājñā paribhuktam | sa ca krmirmrta uccāramārgeṇa nirgata: | svasthībhūtaśca rājā | tena parituṡṭena tiṡyarakṡitā vareṇa pravāritā-kiṃ te varaṃ prayacchāmi ? tayā abhihitam- saptāhaṃ mama devo rājyaṃ prayacchatu | rājā āha-ahaṃ ko bhaviṡyāmi ? devyuvāca-saptāha- syātyayāddeva eva rājā bhaviṡyati | yāvadrājñā tiṡyarakṡitāyā: saptāhaṃ rājyaṃ dattam | tasyā buddhirutpannā-idānīṃ mayā asya kuṇālasya vairaṃ niryātitavyam | tayā kapaṭalekho likhita- stakṡaśilakānāṃ paurāṇām-kuṇālasya nayanaṃ vināśayitavyamiti | āha ca- rājā hyaśoko balavān pracaṇḍa ājñāpayattakṡaśilājanaṃ hi | uddhāryatāṃ locanamasya śatro- rmauryasya vaṃśasya kalaṅka eṡa: ||116|| rājño’śokasya yatra kāryamāśu pariprāpyaṃ bhavati, dantamudrayā mudrayati | yāvat tiṡya- rakṡitā śayitasya rājñastaṃ lekhaṃ dantamudrayā mudrayiṡyāmīti rājña: sakāśamabhigatā | rājā ca bhīta: pratibuddha: | devī kathayati-kimidamiti ? rājā kathayati-devi, svapnaṃ me’śobhanaṃ drṡṭam | paśyāmi dvau grdhrau kuṇālasya nayanamutpāṭayitumicchata: | devī kathayati-svāsthyaṃ kumārasyeti | evaṃ dvirapi rājā bhīta: pratibuddha: kathayati-devi, svapno me na śobhano drṡṭa iti | tiṡyarakṡitā kathayati-kīdrśa: svapna iti | rājā āha-paśyāmi kuṇālam-dīrghakeśa- nakhaśmaśru: puraṃ praviṡṭa: | devyāha-svāsthyaṃ kumārasyeti | yāvat tiṡyarakṡitayā rājña: śayitasya sa lekho dantamudrayā mudrayitvā takṡaśilāṃ preṡita: | yāvadrājñā śayitena svapne drṡṭaṃ dantā viśīrṇā: | tato rājā tasyā eva rātreratyaye naimittikānāhūya kathayati-kīdrśa eṡāṃ svapnānāṃ vipāka iti ? naimittikā: kathayanti-deva, ya īdrśasvapnāni paśyati | āha ca- dantā yasya viśīryante svapnānte prapatanti ca | cakṡurbhedaṃ ca putrasya putranāśaṃ ca paśyati ||117|| @265 śrutvā ca rājā aśokastvaritamutthāyāsanāt krtāñjaliścaturdiśaṃ devatāṃ yācayitu- mārabdha: | āha ca- yā devatā śāsturabhiprasannā dharme ca saṃghe ca gaṇapradhāne | ye cāpi loke rṡayo variṡṭhā rakṡantu te’smattanayaṃ kuṇālam ||118|| sa ca lekho’nupūrveṇa takṡaśilāmupanīta: | atha takṡaśilā: paurajānapadā lekhadarśanāt kuṇālasya guṇavistaratuṡṭā notsahante tadapriyaṃ niveditum | ciraṃ vicārayitvā rājā duṡṭaśīla: svaputrasya na marṡayati, prāgevāsmākaṃ marṡayati | āha ca- munivrttasya śāntasya sarvabhūtahitaiṡiṇa: | yasya dveṡa: kumārasya kasyānyasya bhaviṡyati ||119|| tairyāvatkuṇālasya niveditam, lekhaścopanīta: | tata: kuṇālo vācayitvā kathayati- viśrabdhaṃ yathātmaprayojanaṃ kriyatāmiti | yāvaccaṇḍālā upanītā:-kuṇālasya nayanamutpāṭa- yatheti | te ca krtāñjalipuṭā ūcu:-notsāhayāma: | kuta: ? yo hi candramasa: kāntiṃ mohādabhyuddharennara: | sa candrasadrśādvaktrāttava netre samuddharet ||120|| tata: kumāreṇa makuṭaṃ dattam |anayā dakṡiṇayotpāṭayatheti | tasya tu karmaṇo’vaśyaṃ vipattavyam | puruṡo hi vikrtarūpo’ṡṭādaśabhirdaurvarṇikai: samanvāgato’bhyāgata: | sa kathayati- ahamutpāṭayiṡyāmīti | yāvatkuṇālasya samīpaṃ nīta: | tasmiṃśca samaye kuṇālasya sthavirāṇāṃ vacanamāmukhībhūtam | sa tadvacanamanusmrtyovāca- imāṃ vipattiṃ vijñāya tairuktaṃ tattvavādibhi: | paśyānityamidaṃ sarvaṃ nāsti kaścid dhruve sthita: ||121|| kalyāṇamitrāste mahyaṃ sukhakāmā hitaiṡiṇa: | yairayaṃ deśito dharmo vītakleśairmahātmabhi: ||122|| anityatāṃ saṃparipaśyato me gurupadeśānmanasi prakurvata: | utpāṭane’haṃ na bibhemi saumya netradvayasyāsthiratāṃ hi paśye ||123|| utpāṭe vā na vā netre yathā vā manyate nrpa: | grhītasāraṃ cakṡurme hyanityādibhirāśrayai: ||124|| tata: kuṇālastaṃ puruṡamuvāca-tena hi bho: puruṡa, ekaṃ tāvannayanamutpāṭya mama haste’- nuprayaccha | yāvat sa puruṡa: kuṇālasya nayanamutpāṭayituṃ pravrtta: | tato’nekāni prāṇiśata- sahasrāṇi vikroṡṭumārabdhāni-kaṡṭaṃ bho: | @266 eṡā hi nirmalā jyotsnā gaganātpatate śaśī | puṇḍarīkavanāccāpi śrīmannutpāṭyate’mbujam ||125|| teṡu prāṇiśatasahasreṡu rudatsu kuṇālasyaiva nayanamutpāṭya haste dattam | tata: kuṇāla- stannayanaṃ grhyovāca- rūpāṇi kasmānna nirīkṡase tvaṃ yathāpurā prākrta māṃsapiṇḍa | te vañcitāste ca vigarhaṇīyā ātmeti ye tvāmabudhā: śrayante ||126|| sāmagrajaṃ buddhadasaṃnikāśaṃ sudurlabhaṃ nirviṡamasvatantram | evaṃ pravīkṡanti sadāpramattā ye tvāṃ n ate du:khamanuprayānti ||127|| evamanuvicintayatā tena sarvabhāveṡvanityatām | srotāpattiphalaṃ prāptaṃ janakāyasya paśyata: ||128|| tata: kuṇālo drṡṭasatyastaṃ puruṡamuvāca-idānīṃ dvitīyaṃ viśrabdhaṃ nayanamutpāṭya haste datta | atha kuṇālo māṃsacakṡuṡyuddhrte prajñācakṡuṡi ca viśuddhe kathayati- uddhrtaṃ māṃsacakṡurme yadyapyetatsudurlabham | prajñācakṡurviśuddhaṃ me pratilabdhamaninditam ||129|| parityakto’haṃ nrpatinā yadyahaṃ putrasaṃjñayā | dharmarājasya putratvamupeto’smi mahātmana: ||130|| aiśvaryādyadyahaṃ bhraṡṭa: śokadu:khanibandhanāt | dharmaiśvaryamavāptaṃ me du:khaśokavināśanam ||131|| yāvatkuṇālena śrutam-nāyaṃ tātasyāśokasya karma, api tu tiṡyarakṡitāyā ayaṃ prayoga iti | śrutvā ca kuṇāla: kathayati- ciraṃ sukhaṃ caiva sā tiṡyanāmnī āyurbalaṃ pālayate ca devī | saṃpreṡito’yaṃ hi yayā prayogo yasyānubhāvena krta: svakārtha: ||132|| tata: kāñcanamālayā śrutam-kuṇālasya nayanānyutpāṭitānīti | śrutvā ca bhartrtayā kuṇālasamīpamupasaṃkramya parṡadamavagāhya kuṇālamuddhrtanayanaṃ rudhirāvasiktagātraṃ drṡṭvā mūrcchitā bhūmau patitā | yāvajjalasekaṃ krtvotthāpitā | tata: kathaṃcit saṃjñāmupalabhya sasvaraṃ prarudantyuvāca- @267 netrāṇi kāntāni manoharāṇi ye māṃ nirīkṡañjanayanti tuṡṭim | te me vipannā hyanirīkṡaṇīyā- styajanti me prāṇasamā: śarīram ||133|| tata: kuṇālo bhāryāmanunayannuvāca-alaṃ ruditena | nārhasi śokamāśrayitum | svayaṃkrtānāmiha karmaṇāṃ phalamupasthitam | āha ca- karmātmakaṃ lokamidaṃ viditvā du:khātmakaṃ cāpi janaṃ hi matvā | matvā ca lokaṃ priyaviprayogaṃ kartuṃ priye nārhasi bāṡpamokṡam ||134|| tata: kuṇālo bhāryayā saha takṡaśilāyā niṡkāsita: | sa garbhādānamupādāya paramasukumāraśarīra: | na kiṃcidutsahate karma kartum | kevalaṃ vīṇāṃ vādayati, gāyati ca | tato bhaikṡyaṃ labhate | kuṇāla: patnyā saha bhuṅkte | tata: kāñcanamālā yena mārgeṇa pāṭaliputrādānītā, tameva mārgamanusmarantī bhartrdvitīyā pāṭaliputraṃ gatā | yāvadaśokasya grhamārabdhā praveṡṭum | dvārapālena ca nivāritau | yāvadrājño’śokasya yānaśālāyāmavasthitau | tata: kuṇālo rātryā: pratyuṡasamaye vīṇāṃ vādayitumārabdha: | yathā nayanānyutpāṭitāni, satya- darśanaṃ ca krtam, tadanurūpaṃ hitaṃ ca gītaṃ prārabdham | āha ca- cakṡurādīni ya: prājña: paśyatyāyatanāni ca | jñānadīpena śuddhena sa saṃsārādvimucyate ||135|| yadi tava bhavadu:khapīḍitā bhavati doṡaviniśritā mati: | sukhamiha ca yadīcchasi dhruvaṃ tvaritamihāyatanāni saṃtyajasva ||136|| tasya gītaśabdo rājñā aśokena śruta: | śrutvā ca rājā prītamanā uvāca- gītaṃ kuṇālena mayi prasaktaṃ vīṇāsvaraṃ caiva śrutiścireṇa | abhyāgato’pīha grhaṃ nu kaṃci- nna cecchati draṡṭumayaṃ kumāra: ||137|| atha rājā aśoko’nyatamapuruṡamāhūyovāca-puruṡa, lakṡyate- na khalveṡa kiṃ gītasya kuṇālasadrśo dhvani: | karmaṇyadhairyatāṃ caiva sūcayanniva lakṡyate ||138|| tadanenāsmi śabdena dhairyādākampito bhrśam | kalabhasyeva naṡṭasya pranaṡṭakalabha: karī ||139|| @268 gaccha, kuṇālamānayasveti | yāvat puruṡo yānaśālāṃ gata: | paśyati kuṇālamuddhrta- nayanaṃ vātātapaparidagdhagātram | apratyabhijñāya ca rājānamaśokamabhigamyovāca-deva, nah yeṡa kuṇāla: | andhaka eṡa vanīpaka: patnyā saha devasya yānaśālāyāmavasthita: | śrutvā ca rājā saṃvignaścintayāmāsa-yathā mayā svapnānyaśobhanāni drṡṭāni, niyataṃ kuṇālasya nayanāni vinaṡṭāni bhaviṡyanti | āha ca- svapnāntare nimittāni yathā drṡṭāni me purā | ni:saṃśayaṃ kuṇālasya netre vai nidhanaṃ gate ||140|| tato rājā prarudannuvāca- śīghramānīyatāmeṡa matsamīpaṃ vanīpaka: | na hi me śāmyate ceta: sutavyasanacintayā ||141|| yāvat puruṡo yānaśālāṃ gatvā kuṇālamuvāca-kasya tvaṃ putra:, kiṃ ca nāma ? kuṇāla: prāha- aśoko nāma rājāsau mauryāṇāṃ kulavardhana: | krtsneyaṃ prthivī yasya vaśe vartati kiṃkara ||142|| tasya rājñastvahaṃ putra: kuṇāla iti viśruta: | dhārmikasya tu putro’haṃ buddhasyādityabāndhava: ||143|| tata: kuṇāla: patnyā saha rājño’śokasya samīpamānīta: | atha rājā aśoka: [paśyati] kuṇālamuddhrtanayanaṃ vātātapaparidagdhagātraṃ rathyācolakasaṃghātapratyavareṇa vāsasā lakṡyā- lakṡyapracchāditakaupīnam | sa tamapratyabhijñāya ākrtimātrakaṃ drṡṭvā rājā kathayati-tvaṃ kuṇāla iti ? kuṇāla: prāha-evaṃ deva, kuṇālo’smīti | śrutvā mūrcchito bhūmau patita: | vakṡyati hi- tata: kuṇālasya mukhaṃ nirīkṡya netroddhrtaṃ śokaparītacetā: | rājā hyaśoka: patito dharaṇyāṃ hā putraśokena hi dahyamāna: ||144|| yāvajjalapariṡekaṃ krtvā rājānamutthāpayitvā āsane niṡādita: | atha rājā kathaṃcit saṃjñāmupalabhya kuṇālamutsaṅge sthāpayāmāsa | vakṡyati hi- tato muhūrtaṃ nrpa āśvasitvā kaṇṭhe pariṡvajya rasāśrukaṇṭha: | muhu: kuṇālasya mukhaṃ pramrjya bahūni rājā vilalāpa tatra ||145|| netre kuṇālapratime vilokya sutaṃ kuṇāleti purā babhāṡe | @269 tadasya netre nidhanaṃ gate te putraṃ kuṇāleti kathaṃ ca vakṡye ||146|| āha ca- kathaya kathaya sādhu putra tāva- dvadanamidaṃ tava cārunetram | gaganamiva vipannacandratāra- vyapagataśobhamanīkṡakaṃ krtaṃ te ||147|| akaruṇahrdayena tena tāta munisadrśasya na sādhu sādhubuddhe: | naravaranayaneṡvavairavairaṃ prakrtamidaṃ mama bhūri śokamūlam ||148|| vada suvadana kṡiprametadarthaṃ vrajati śarīramidaṃ purā vināśam | tava nayanavināśaśokadagdhaṃ vanamiva nāgavimuktavajradagdham ||149|| tata: kuṇāla: pitaraṃ praṇipatyovāca- rājannatītaṃ khalu naiva śocyaṃ kiṃ na śrutaṃ te munivākyametat | yatkarmabhiste’pi jinā na muktā: pratyekabuddhā: sudrḍhaistathaiva ||150|| labdhā: phalasthāśca prthagjanāśca krtāni kāmānyaśubhāni dehinām | svayaṃkrtānāmiha karmaṇāṃ phalaṃ kathaṃ tu vakṡyāmi parairidaṃ krtam ||151|| ahameva mahārāja krtāparādhaśca sāparādhaśca | vinivartayāmi yo’haṃ vinayāmi vipattijananāni ||152|| na śastravajrāgniviṡāṇi pannagā: kurvanti pīḍāṃ nabhaso’vikāriṇa: | śarīralakṡyeṇa dhrtena pārthiva patanti du:khānyaśivāni dehinām ||153|| atha rājā śokāgninā saṃtāpitahrdaya uvāca- kenoddhrtāni nayanāni sutasya mahyaṃ ko jīvitaṃ sumadhuraṃ tyajituṃ vyavasta: | @270 śokānalo nipatito hrdaye pracaṇḍa: ācakṡva putra laghu kasya harāmi daṇḍam ||154|| yāvadrājñā aśokena śrutam-tiṡyarakṡitāyā ayaṃ prayoga iti | śrutvā rājā tiṡya- rakṡitāmāhūyovāca- kathaṃ hi dhanye na nimajjase kṡitau chindāmi śīrṡaṃ paraśuprahārai: | tyajāmyahaṃ tvāmatipāpakāriṇī- madharmayuktāṃ śriyamātmavāniva ||155|| tato rājā krodhāgninā prajvalitastiṡyarakṡitāṃ nirīkṡyovāca- utpāṭya netre paripātayāmi gātraṃ kimasyā nakharai: sutīkṡṇai: | jīvantiśūlāmatha kārayāmi chindāmi nāsāṃ krakacena vāsyā: ||156|| kṡureṇa jihvāmatha kartayāmi viṡeṇa pūrṇāmatha ghātayiṡye | sa ityevamādivadhaprayogaṃ bahuprakāraṃ hyavadannarendra: ||157|| śrutvā kuṇāla: karuṇātmakastu vijñāpayāmāsa guruṃ mahātmā | anāryakarmā yadi tiṡyarakṡitā tvamāryakarmā bhava mā vadha striyam ||158|| phalaṃ hi maitryā sadrśaṃ na vidyate prabhostitikṡā sugatena varṇitā | puna: praṇamya pitaraṃ kumāra: krtāñjali: sūnrtavāgjagāda ||159|| rājanna me du:khamalo’sti kaści- ttīvrāpakāre’pi na manyutāpa: | mana: prasannaṃ yadi me jananyāṃ yenoddhrte me nayane svayaṃ hi | tattena satyena mamāstu tāva- nnetradvayaṃ prāktanameva sadya: ||160|| ityuktamātre pūrvādhikapraśobhite netrayugme prādurbabhūvatu: | yāvadrājñā aśokena tiṡya- rakṡitā amarṡitena jatugrhaṃ praveśayitvā dagdhā, takṡaśilāśca paurā: praghātitā: || @271 bhikṡava: saṃśayajātā: sarvasaṃśayacchettāramāyuṡmantaṃ sthaviropagupta prcchanti-kiṃ kuṇālena karma krtaṃ yasya karmaṇo vipākena nayanānyutpāṭitāni ? sthavira uvāca-tena hyāyuṡmanta: śrūyatām- bhūtapūrvamatīte’dhvani vārāṇasyāmanyatamo lubdhaka: | sa himavantaṃ gatvā mrgān praghātayati | so’pareṇa samayena himavantaṃ gata: | tatra pāśanipatitānyekasyāṃ guhāyāṃ praviṡṭānyāsāditāni | tena vāgurayā sarve grhītā: | tasya buddhirutpannā-yadi praghātayi- ṡyāmi, māṃsa: kledamupayāsyati | tena pañcānāṃ mrgaśatānāṃ nayanātyutpāṭitāni || kiṃ manyadhvamāyuṡmanta: ? yo’sau lubdhaka:, sa eṡa kuṇāla: | yattatrānena bahūnāṃ mrgaśatānāṃ nayanānyutpāṭitāni, tasya karmaṇo vipākena bahūni varṡaśatasahasrāṇi narakeṡu du:khamanubhūya tata: karmāvaśeṡeṇa pañca janmaśatāni tasya nayanānyutpāṭitāni || kiṃ karma krtaṃ yasya karmaṇo vipākenocce kule upapanna:, prāsādikaśca saṃvrtta:, satyadarśanaṃ ca krtam ? tena hyāyuṡmanta: śrūyatām-bhūtapūrvamatīte’dhvani catvāriṃśadvarṡasahasrāyuṡi prajāyāṃ krakucchando nāma samyaksaṃbuddho loka udapādi | yadā krakucchanda: samyaksaṃbuddha: sakalaṃ buddhakāryaṃ krtvā nirupadhiśeṡe nirvāṇadhātau parinirvrta:, tasya aśokena rājñā catūratnamayaṃ stūpaṃ kāritam | yadā rājā aśoka: kālagata:, aśrāddho rājā rājyaṃ pratiṡṭhita: | tāni ratnānyadattādāyikairhrtāni | pāṃśukāṡṭhaṃ cāvaśiṡṭam | atra janakāyo gatvā viśīrṇaṃ drṡṭvā śocitumārabdha: | tasmiṃśca samaye’nyatamaśca śreṡṭhiputra: | tenokta:-kimarthaṃ rudyata iti ? tairabhihitam-krakucchandasya samyaksaṃbuddhasya stūpaṃ catūratnamayamāsīt, sa idānīṃ viśīrṇa iti | tatastena ca tatra krakucchandasya samyaksaṃbuddhasya kāyapramāṇikā pratimā babhūva viśīrṇā, sā abhisaṃskrtā, samyakpraṇidhānaṃ ca krtam-yādrśa: krakucchanda: śāstā, īdrśameva śāstāramārāgayeyaṃ mā virāgayeyamiti || kiṃ manyadhvamāyuṡmanta: ? yo’sau śreṡṭhiputra:, sa eṡa kuṇāla: | yatrānena krakucchandasya stūpamabhisaṃskrtam, tasya karmaṇo vipākenoccakule upapanna: | yatpratimā abhisaṃskrtā, tena karmaṇo vipākena kuṇāla: prāsādika: saṃvrtta: | yat praṇidhānaṃ krtam, tasya karmaṇo vipākena kuṇālena śākyamuni: samyaksaṃbuddhastādrśa eva śāstā samārāgito na virāgita:, satyadarśanaṃ ca krtam || iti śrīdivyāvadāne kuṇālāvadānaṃ saptaviṃśatimaṃ samāptam || @272 28 vītaśokāvadānam | yadā rājñā aśokena bhagavacchāsane śraddhā pratilabdhā, tena caturaśītidharmarājikā- sahasraṃ pratiṡṭhāpitaṃ pañcavārṡikaṃ ca krtam | trīṇi śatasahasrāṇi bhikṡūṇāṃ bhojitāni yatraiko’rhatāṃ dvau śaikṡāṇāṃ prthagjanakalyāṇakānāṃ ca | (sa)samudrāyāṃ prthivyāṃ janakāyā yadbhūyasā bhagavacchāsane’bhiprasannā: | tasya bhrātā vītaśoko nāma tīrthyābhiprasanna: | sa tīrthyaurvigrāhita:-nāsti śramaṇaśākyaputrīyāṇāṃ mokṡa iti | ete hi sukhābhiratā: parikheda- bhīravaśceti | yāvadrājñā aśokenocyate-vītaśoka, mā tvamanāyatane’prasādamutpādaya, api tu buddhadharmasaṃghe prasādamutpādaya | eṡa āyatanagata: prasāda iti | atha rājā aśoko- ‘pareṇa samayena mrgavadhāya nirgata: | tatra vītaśokenāraṇye rṡirdrṡṭa: pañcātapenāvasthita: | sa ca kaṡṭatapa: sārasaṃjñī | tenābhigamya pādābhivandanaṃ krtvā sa rṡi: prṡṭa:-bhagavan, kiyacciraṃ te ihāraṇye prativasata: ? sa uvāca-dvādaśa varṡāṇīti | vītaśoka: kathayati- kastavāhāra: ? sa rṡiruvāca-phalamūlāni | kiṃ prāvaraṇam ? darbhacīvarāṇi | kā śayyā ? trṇasaṃstaraṇam | vītaśoka uvāca-bhagavan, kiṃ du:khaṃ bādhate ? rṡiruvāca-ime mrgā rtukāle saṃvasanti | yadā mrgānāṃ saṃvāso drṡṭo bhavati, tasmin samaye rāgeṇa paridahyāmi | vītaśoka uvāca-asya kaṡṭena tapasā rāgo’dyāpi na bādhyate, prāgeva śramaṇā: śākyaputrīyā: svāstīrṇāsanaśayanopasevina: | kuta eṡāṃ rāgaprahāṇaṃ bhaviṡyati ? āha ca- kaṡṭe'smin vijane vane nivasatāṃ vāyvambumūlāśināṃ rāgo naiva jito yadīha rṡiṇā kālaprakarṡeṇa hi | bhuktvānnaṃ saghrtaṃ prabhūtapiśitaṃ dadhyuttamālaṃkrtaṃ śākyeṡvindriyanigraho yadi bhavedvindhya: plavetsāgare ||1|| sarvathā vañcito rājā aśoko yacchramaṇeṡu śākyaputrīyeṡu kārāṃ karoti | etacca vacanaṃ śrutvā rājā upāyajño’mātyānuvāca-ayaṃ vītaśokastīrthyābhiprasanna: | upāyena bhagava- cchāsane’bhiprasādayitavya: | amātyā āhu:-deva, kimājñāpayasi ? rājā āha-yadā ahaṃ rājā alaṃkāraṃ mauliṃ paṭṭaṃ cāpanayitvā snānaśālāṃ praviṡṭo bhavāmi, tadā yūyaṃ vītaśokasyo- pāyena mauliṃ paṭṭaṃ ca baddhvā siṃhāsane niṡādayiṡyatha | evamastu iti | yāvadrājā rājālaṃ- kāraṃ mauliṃ paṭṭaṃ cāpanayitvā snānaśālāyāṃ praviṡṭa:, tato’mātyairvītaśoka ucyate-rājño’śoka- syātyayāt tvaṃ rājā bhaviṡyasi | imaṃ tāvadrājālaṃkāraṃ pravaramauliṃ paṭṭaṃ ca baddhvā siṃhāsane niṡīdayiṡyāma:-kiṃ śobhase na veti | taistadābharaṇamauliṃ paṭṭaṃ ca baddhvā siṃhāsane niṡādito rājñaśca niveditam | tato rājā aśoko vītaśokaṃ rājālaṃkāraṃ maulipaṭṭabaddhaṃ ca siṃhāsanopa- viṡṭaṃ drṡṭvā kathayati-adyāpyahaṃ jīvāmi | tvaṃ rājā saṃvrtta: | tato rājñā abhihitam- ko’tra ? tato yāvadvadhyaghātakā nīlāmbaravasanā: pralambakeśā ghaṇṭāśabdapāṇayo rājña: pādayornipatyovāca-deva, kimājñāpayasi ? rājā āha-vītaśoko mayā parityakta iti | @273 yāvadvītaśoka ucyate-saśastrairvadhyaghātairasmābhi: parivrto’sīti | tato’mātyā rājña: pādayo- rnipatyovāca-deva, marṡaya vītaśokam | devasyaiṡa bhrātā | tato rājñā abhihitam-saptāhamasya marṡayāmi | bhrātā caiṡa: | mama bhrātu: snehādasya saptāhaṃ rājyaṃ prayacchāmi | yāvat tūryaśatāni saṃpravāditāni, jayaśabdaiścānanditam, prāṇiśatasahasraiścāñjali: krta:, strīśataiśca parivrta: | vadhyaghātakāśca dvāri tiṡṭhanti | divase gate vītaśokasyāgrata: sthitvā ārocayanti-nirgataṃ vītaśoka ekaṃ divas am | ṡaḍahānyavaśiṡṭāni | evaṃ dvitīye divase | vistareṇa yāvatsaptāha- divase vītaśoko rājālaṃkāravibhūṡito rājño’śokasya samīpamupanīta: | tato rājñā aśoke- nābhihitam-vītaśoka, kaccitsugītaṃ sunrtyaṃ suvāditamiti ? vītaśoka uvāca-na me drṡṭaṃ vā syācchrutaṃ veti | āha ca- yena śrutaṃ bhavedgītaṃ nrtyaṃ cāpi nirīkṡitam | rasāścāsvāditā yena sa bhūyāttava nirṇayam ||2|| rājā āha-vītaśoka, idaṃ mayā rājyaṃ saptāhaṃ tava dattam, tūryaśatāni saṃpravādi- tāni, jayaśabdaiścānanditam, añjaliśatāni pragrhītāni, strīśataiśca paricīrṇa: | kathaṃ tvaṃ kathayasi-naiva me drṡṭaṃ na śrutamiti ? vītaśoka uvāca- na me drṡṭaṃ nrtyaṃ na ca nrpa śruto gītaninado na me gandhā ghrātā na khalu rasā me’dya viditā: | na me sprṡṭa: sparśa: kanakamaṇihārāṅgajanita: samūho nārīṇāṃ maraṇaparibaddhena manasā ||3|| striyo nrttaṃ gītaṃ bhavanaśayanānyāsanavidhi- rvayo rūpaṃ lakṡmīrbahuvividharatnā ca vasudhā | nirānandā śūnyā mama nrpa varaśayyā gatasukhā sthitān drṡṭvā dvāre vadhakapuruṡānnīlavasanān ||4|| śrutvā ghaṇṭāravaṃ ghoraṃ nīlāmbaradharasya hi | bhayaṃ me maraṇājjātaṃ pārthivendra sudāruṇam ||5|| mrtyuśalyaparīto’haṃ nāśrauṡīdgītamuttamam | nādrākṡaṃ nrpate nrttaṃ na ca bhoktuṃ mana:sprhā ||6|| mrtyujvaragrhītasya na me svapno’pi vidyate | krtsnā me rajanī yātā mrtyumevānucintayan ||7|| rājā āha-vītaśoka, mā tāvat tavaikajanmikasya maraṇabhayāttava rājaśriyaṃ prāpya harṡo notpanna: | kiṃ punarbhikṡavo janmaśatamaraṇabhayabhītā: sarvāṇyupapattyāyatanāni du:khā- nyanusrtāni paśyanti | narake tāvaccharīrasaṃtāpakrtamagnidāhadu:khaṃ ca, tiryakṡu anyonya- bhakṡaṇaparitrāsadu:kham, preteṡu kṡuttarṡadu:kham, paryeṡṭisamudācāradu:khaṃ manuṡyeṡu, cyavana- @274 patanabhraṃśadu:khaṃ deveṡu | ebhi: pañcabhirdu:khaistrailokyamanuṡaktam | śārīramānasairdu:khairutpīḍitā vadhakabhūtān skandhān paśyanti, śūnyagrāmabhūtānyāyatanāni, caurabhūtāni viṡayāṇi, krtsnaṃ ca traidhātukamanityatāgninā pradīptaṃ paśyanti | teṡāṃ rāga: kathamutpadyate ? āha ca- mā tāvadekajanmikasya maraṇabhayāttava na jāyate harṡa: | manasi viṡayairmanojñai: satataṃ khalu paśyamānasya ||8|| kiṃ punarjanmaśatānāṃ maraṇabhayamanāgataṃ vicintayatām | manasi bhaviṡyati harṡo bhikṡuṇāṃ bhojanādyeṡu ||9|| teṡāṃ tu vastraśayanāsanabhojanādi mokṡe’bhiyuktamanasāṃ janayeta saṅgam | paśyanti ye vadhakaśatrunibhaṃ śarīra- mādīptaveśmasadrśāṃśca bhavānanityān ||10|| kathaṃ ca teṡāṃ na bhavedvimokṡo mokṡārthināṃ janmaparāṅmukhānām | yeṡāṃ mana: sarvasukhāśrayeṡu vyāvartate padmadalādivāmbha: ||11|| yadā vītaśoko rājñā aśokenopāyena bhagavacchāsane’bhiprasādita:, sa krtakarapuṭa uvāca-deva, eṡo’haṃ taṃ bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṡusaṃghaṃ ceti | āha ca- eṡa vrajāmi śaraṇaṃ vibuddhanavakamalavimalanibhanetram | budhavibudhamanujamahitaṃ jinaṃ virāgaṃ ca saṃghaṃ ca ||12|| iti | atha rājā aśoko vītaśokaṃ kaṇṭhe pariṡvajyovāca-na tvaṃ mayā parityakta:, api tu buddhaśāsanābhiprasādārthaṃ tava mayā eṡa upāya: pradarśita: | tato vītaśoko gandha- puṡpamālyādivāditrasamudayena bhagavataścaityānarcayati, saddharmaṃ ca śrṇoti, saṃghe ca kārāṃ kurute | sa kurkuṭārāmaṃ gata: | tatra yaśo nāma sthaviro’rhan ṡaḍabhijña: | sa tasya purato niṡaṇṇo dharmaśravaṇāya | sthaviraśca tamavalokayitumārabdha: | sa paśyati vītaśokamupa- citahetukaṃ caramabhavikam | tenaivāśrayenārhattvaṃ prāptavyam | tena tasya pravrajyāyā varṇo bhāṡita: | tasya śrutvā sprhā jātā-pravrajeyaṃ bhagavacchāsane | tata utthāya krtāñjali: sthaviramuvāca-labheyāhaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | careyamahaṃ bhavato’ntike brahmacaryam | sthavira uvāca-vatsa, rājānamaśokamanujñāpayasveti | tato vīta- śoko yena rājā aśokastenopasaṃkramya krtāñjaliruvāca-deva, anujānīhi mām | pravraji- ṡyāmi svākhyāte dharmavinaye samyageva śraddhayā agārādanagārikām | āha ca- @275 udbhrānto’smi niraṅkuśo gaja iva vyāvartito vibhramāt tvadbuddhiprabhavāṅkuśena vidhivadbuddhopadeśairaham | ekaṃ tvamarhasi me varaṃ pradarśituṃ tvaṃ pārthivānāṃ pate lokālokavarasya śāsanavare liṅgaṃ śubhaṃ dhārayet ||13|| śrutvā ca rājā sāśrukaṇṭho vītaśokaṃ kaṇṭhe pariṡvajyovāca-vītaśoka, alamanena vyavasāyena | pravrajyā khalu vaivarṇikābhyupagatāvāsa:, pāṃśukūlaṃ prāvaraṇaṃ parijanojjhitam, āhāro bhaikṡyaṃ parakule, śayanāsanaṃ vrkṡamūle trṇasaṃstara: parṇasaṃstara:, vyābādhe khalvapi bhaiṡajyamasulabhaṃ pūtimūtraṃ ca bhojanam | tvaṃ ca sukumāra: śītoṡṇakṡutpipāsānāṃ du:khānā- masahiṡṇu: | prasīda, nivartaya mānasam | vītaśoka uvāca-deva, naiva hi jāne taṃ nūnaṃ viṡayatrṡito’nāyāsavihata: pravrajyāṃ prāptukāmo na ripuhrtabalo naivārthakrpaṇa: | du:khārtaṃ mrtyuneṡṭaṃ vyasanaparigataṃ drṡṭvā jagadidaṃ panthānaṃ janmabhīru: śivamabhayamahaṃ gantuṃ vyavasita: ||14|| śrutvā ca rājā aśoka: satvaraṃ praruditumārabdha: | atha vītaśoko rājāna- manunayannuvāca-deva, saṃsāradolāmabhiruhya lolāṃ yadā nipāto niyata: prajānām | kimarthamāgacchati vikriyā te sarveṇa sarvasya yadā viyoga: ||15|| rājā āha-vītaśoka, bhaikṡe tāvadabhyāsa: kriyatām | rājakule vrkṡavāṭikāyāṃ tasya trṇasaṃstara: saṃstrta:, bhojanaṃ cāsya dattam | so’nta:puraṃ paryaṭati, mahārhaṃ cāhāraṃ na labhate | tato rājñā anta:purikā abhihitā-pravrajitasārūpyamasyāhāramanuprayacchateti | tena yāvadabhidūṡitā pūtikulmāṡā labdhā: | tāṃśca paribhoktumārabdha: | drṡṭvā rājñā aśokena nivārita: | anujñātaśca-pravraja, kiṃ tu pravrajitvā upadarśayiṡyasi | sa yāvat kurkuṭārāmaṃ gata: | tasya buddhirutpannā-yadīha pravrajiṡyāmi, ākīrṇo bhaviṡyāmi | tato videheṡu jana- padeṡu gatvā pravrajita: | tatastena yujyatā yāvadarhattvaṃ prāptam | athāyuṡmato vītaśokasyārhattvaṃ prāptasya vimuktiprītisukhasaṃvedina etadabhavat-asti khalu me-pūrvaṃ rājño’śokasya grhadvāra- manuprāpta: | tato dauvārikamuvāca-gaccha, rājño’śokasya nivedaya-vītaśoko dvāri tiṡṭhati devaṃ draṡṭukāma iti | tato dauvāriko rājānamaśokamabhigamyovāca-deva, diṡṭyā vrddhi: | vītaśoko’bhyāgato dvāri tiṡṭhati devaṃ draṡṭukāma: | tato rājñā abhihitam-gaccha, śīghraṃ praveśayeti | yāvadvītaśoko rājakulaṃ praviṡṭa: | drṡṭvā ca rājā aśoka: siṃhāsanādutthāya mūlanikrtta iva druma: sarvaśarīreṇāyuṡmantaṃ vītaśokaṃ nirīkṡamāṇa: prarudannuvāca- @276 bhūteṡu saṃsargagateṡu nityaṃ drṡṭvāpi māṃ naiti yathā vikāram | vivekavegādhigatasya śaṅke prajñārasasyātirasasya trpta: ||16|| atha rājño’śokasya rādhagupto nāmāgrāmātya: | sa paśyati-āyuṡmato vītaśokasya pāṃśukūlaṃ ca cīvaraṃ mrṇmayaṃ pātraṃ yāvadannaṃ bhaikṡyaṃ lūhapraṇītam | drṡṭvā ca rājña: pādayornipatya krtāñjaliruvāca-deva, yathā ayamalpeccha: saṃtuṡṭaśca, niyatamayaṃ krtakaraṇīyo bhaviṡyati, prītirutpādyeta | kuta: ? bhaikṡānnabhojanaṃ yasya pāṃśukūlaṃ ca cīvaram | nivāso vrkṡamūlaṃ ca tasyāniyataṃ katham ||17|| nirāśravaṃ yasya mano viśālaṃ nirāmayaṃ copacitaṃ śarīram | svacchandato jīvitasādhanaṃ ca nityotsavaṃ tasya manuṡyaloke ||18|| śrutvā tato rājā prītamanā uvāca- apahāya mauryavaṃśaṃ magadhapuraṃ sarvaratnanicayaṃ ca | drṡṭvā vaṃśanivahaṃ prahīṇamaṃdamānamohasārambham ||19|| atyuddhrtamiva manye yaśasā pūtaṃ puramiva mahaṃ ca | pratipadyatāṃ tvayā daśabaladharaśāsanamudāreṇa ||20|| atha rājā aśoka: sarvāṅgena parigrhya prajñapta evāsane niṡādayāmāsa, praṇītena cāhāreṇa svahastaṃ saṃtarpayati | bhuktavantaṃ viditvā dhautahastamapanītapātramāyuṡmato vītaśokasya purato niṡaṇṇo dharmaśravaṇāya | athāyuṡmān vītaśoko rājānamaśokaṃ dharmyayā kathayā saṃdarśayannuvāca- apramādena saṃpādya rājyaiśvaryaṃ pravartatām | durlabhā trīṇi ratnāni nityaṃ pūjaya pārthiva ||21|| sa yāvaddharmyayā kathayā saṃharṡayitvā saṃprasthita: || atha rājā aśoka: krtakarapuṭa: pañcabhiramātyaśatai: parivrto’nekaiśca paurajanapada- sahasrai: parivrta: puraskrta āyuṡmantaṃ vītaśokamanuvrajitumārabdha: | vakṡyati hi- bhrātā jyeṡṭhena rājñā tu gauraveṇānugamyate | pravrajyāyā: khalu ślāghyaṃ saṃdrṡṭikamidaṃ phalam ||22|| @277 tata āyuṡmān vītaśoka: svaguṇānudbhāvayan paśyata: sarvajanakāyasya rddhyā vaihāyasa- mutpatya prakrānta: | atha rājā aśoka: krtakarapuṭa: prāṇiśatasahasrai: parivrta: puraskrto gaganatalāvasaktadrṡṭirāyuṡmantaṃ vītaśokaṃ nirīkṡamāṇa uvāca- svajanasnehani:saṅgo vihaṃga iva gacchasi | śrīrāganigadairbaddhānasmān pratyādiśanniva ||23|| ātmāyattasya śāntasya mana:saṃketacāriṇa: | dhyānasya phalametacca rāgāndhairyanna drśyate ||24|| api ca | rddhyā khalvavabhartsitā: paramayā śrīgarvitāste vayaṃ buddhyā khalvapi nāmitā: śirasitā: prajñābhimānodayam | prāptārthena phalāndhabuddhimanasa: saṃvejitāste vayaṃ saṃkṡepeṇa sabāṡpadurdinamukhā: sthāne vimuktā vayam ||25|| tatrāyuṡmān vītaśoka: pratyantimeṡu janapadeṡu śayyāsanāya nirgata: | tasya ca mahān vyādhirutpanna: | śrutvā ca rājñā aśokena bhaiṡajyamupasthāyikāśca visarjitā: | tasya tena vyādhinā sprṡṭasya śira: khustamabhavat | yadā ca vyādhirvigata:, tasya virūḍhāni śirasi romāṇi | tena vaidyopasthāyakāśca visarjitā: | tasya ca gorasaprāya āhāro’nusevyate | sa ghoṡaṃ gatvā bhaikṡyaṃ paryaṭati | tasmiṃśca samaye puṇḍravardhananagare nirgranthopāsakena buddhapratimā nirgranthasya pādayornipātitā citrārpitā | upāsakenāśokasya rājño niveditam | śrutvā ca rājñā abhi- hitam-śīghramānīyatām | tasyordhvaṃ yojanaṃ yakṡā: śrṇvanti, adho yojanaṃ nāgā: | yāvattaṃ tatkṡaṇena yakṡairupanītam | drṡṭvā ca rājñā ruṡitenābhihitam-puṇḍravardhane sarve ājīvikā: praghātayitavyā: | yāvadekadivase’ṡṭādaśasahasrāṇyājīvikānāṃ praghātitāni | tata: pāṭali- putre bhūyo’nyena nirgranthopāsakena buddhapratimā nirgranthasya pādayornipātitā citrārpitā | śrutvā ca rājñā amarṡitena sa nirgranthopāsaka: sabandhuvargo grhaṃ praveśayitvā agninā dagdha: | ājñaptaṃ ca-yo me nirgranthasya śiro dāsyati, tasya dīnāraṃ dāsyāmīti | ghoṡitam | sa cāyuṡmān vītaśoka ābhīrasya grhe rātriṃ vāsamupagata: | tasya ca vyādhinā kliṡṭasya lūhāni cīva- rāṇi, dīrghakeśanakhaśmaśru: | ābhīryā buddhirutpannā-nirgrantho’yamasmākaṃ grhe rātriṃ vāsamupa- gata: | svāminamuvāca-āryaputra, saṃpanno’yamasmākaṃ dīnāra: | imaṃ nirgranthaṃ praghātayitvā śiro rājño’śokasyopanāmayeyamiti | tata: sa ābhīro’siṃ niṡkoṡaṃ krtvā āyuṡmantaṃ vītaśoka- mabhigata: | āyuṡmatā ca vītaśokena pūrvānte jñānaṃ kṡiptam | paśyati svayaṃkrtānāṃ karmaṇāṃ phalamidamupasthitam | tata: karmapratiśaraṇo bhūtvā avasthita: | tena tathāsyābhīreṇa śiraśchinnam | rājño’śokasyopanītam-dīnāraṃ prayaccheti | drṡṭvā ca rājñā aśokena parijñātam-viralāni cāsya śirasi romāṇi na vyaktimupagacchanti | tato vaidyā upasthāyakā ānītā: | tairdrṡṭvā @278 abhihitam-deva, vītaśokasyaitacchira: | śrutvā rājā mūrcchito bhūmau patita: | yāvajjalasekaṃ datvā sthāpita: | amātyaiścābhihitam-deva, vītarāgāṇāmapyatra pīḍā | dīyatāṃ sarvasattve- ṡvabhayapradānam | yāvadrājñā abhayapradānaṃ dattam-na bhūya: kaścit praghātayitavya: || tato bhikṡava: saṃśayajātā: sarvasaṃśayacchettāramāyuṡmantamupaguptaṃ prcchanti-kiṃ karma krtamāyuṡmatā vītaśokena yasya karmaṇo vipākena śasterṇa praghātita: ? sthavira uvāca-tena hyāyuṡmanta: karmāṇi krtāni pūrvamanyāsu jātiṡu | śrūyatām- bhūtapūrvaṃ bhikṡavo’tīte’dhvani anyatamo lubdho mrgān praghātayitvā jīvikāṃ kalpayati | aṭavyāmudapānam | sa tatra lubdho gatvā pāśān yantrāṃśca sthāpayitvā mrgān praghātayati | asati buddhānāmutpāde pratyekabuddhā loke utpadyante | vistara: | anyatara: pratyekabuddha- stasminnudapāne āhārakrtyaṃ krtvā udapānāduttīrya vrkṡamūle paryaṅkena niṡaṇṇa: | tasya gandhena mrgāstasminnudapāne nābhyāgatā: | sa lubdha āgatya paśyati-naiva mrgā udapānamabhyāgatā: | padānusāreṇa ca taṃ pratyekabuddhamabhigata: | drṡṭvā cāsya buddhirutpannā-anenaiṡa ādīnava utpādita: | tenāsiṃ niṡkoṡaṃ krtvā sa pratyekabuddha: praghātita: || kiṃ manyadhve āyuṡmanta: ? yo’sau lubdha:, sa eṡa vītaśoka: | yatrānena mrgā: praghātitā:, tasya karmaṇo vipākena mahān vyādhirutpanna: | yatpratyekabuddha: śastreṇa praghātita:, tasya karmaṇo vipākena bahūni varṡasahasrāṇi narakeṡu du:khamanubhūya pañca janmaśatāni manuṡye- ṡūpapanna: śasterṇa praghātita: | tatkarmāvaśeṡeṇaitarhi arhatprāpto’pi śastreṇa praghātita: || kiṃ karma krtaṃ yenoccakule upapanna:, arhattvaṃ ca prāptam ? sthavira uvāca-kāśyape samyaksaṃbuddhe pravrajito’bhūt pradānaruci: | tena dāyakadānapataya: saṃghabhaktaṃ kārāpitāstarpa- ṇāni yavāgūpānāni nimantraṇakāni | stūpeṡu ca chatrāṇyavaropitāni, dhvajā: patākā: | gandhamālyapuṡpavāditrasamudayena pūjā: krtā: | tasya karmaṇo vipākenoccakule upapanna: | yāvaddaśavarṡasahasrāṇi brahmacaryaṃ caritvā samyakpraṇidhānaṃ krtam, tasya karmaṇo vipākenārhattvaṃ prāptamiti || iti śrīdivyāvadāne vītaśokāvadānamaṡṭāviṃśatimam || @279 29 aśokāvadānam | yadā rājñā aśokena ardhāmalakadānena bhagavacchāsane śraddhā pratilabdhā, sa bhikṡū- nuvāca-kena bhagavacchāsane prabhūtaṃ dānaṃ dattam ? bhikṡava ūcu:-anāthapiṇḍadena grhapatinā | rājā āha-kiyattena bhagavacchāsane dānaṃ dattam ? bhikṡava ūcu:-koṭiśataṃ tena bhagava- cchāsane dānaṃ dattam | śrutvā ca rājā aśokaścintayati-tena grhapatinā bhūtvā koṭiśataṃ bhagavacchāsane dānaṃ dattam | tenābhihitam-ahamapi koṭiśataṃ bhagavacchāsane dānaṃ dāsyāmi | tena yāvaccaturaśītidharmarājikāsahasraṃ pratiṡṭhāpitam, sarvatra ca śatasahasrāṇi dattāni-jātau, bodhau, dharmacakre, parinirvāṇe ca, sarvatra śatasahasraṃ dattam | pañcavārṡikaṃ krtam | tatra ca catvāri śatasahasrāṇi dattāni, trīṇi śatasahasrāṇi bhikṡūṇāṃ bhojitāni yatraikarmahatāṃ dvau śaikṡāṇāṃ prthagjanakalyāṇakānāṃ ca | kośaṃ sthāpayitvā mahāprthivīmanta:- purāmātyagaṇamātmānaṃ kuṇālaṃ ca āryasaṃghe niryātayitvā catvāri śatasahasrāṇi dattvā niṡkrīta- vān | ṡaṇṇavatikoṭyo bhagavacchāsane dānaṃ dattam | sa yāvad glānībhūta: | atha rājā idānīṃ na bhaviṡyāmīti viklavībhūta: | tasya rādhagupto nāmāmātyo yena saha pāṃśudānaṃ dattam | tadā sa rājānamaśokaṃ viklavībhūtamavekṡya pādayornipatya krtāñjaliruvāca- yacchatrusaṃghai: prabalai: sametya nodvīkṡitaṃ caṇḍadivākarābham | padmānanaśrīśatasaṃprapītaṃ kasmāt sabāṡpaṃ tava deva vaktram ||1|| rājā āha-rādhagupta, nāhaṃ dravyavināśaṃ na rājyanāśanaṃ na cāśrayaviyogaṃ śocāmi, kiṃ tu śocāmi-āryairdviprayukṡyāmi | nāhaṃ puna: sarvaguṇopapannaṃ saṃghaṃ samakṡaṃ naradevapūjitam | saṃpūjayiṡyāmi varānnapānai- retaṃ vicintyāśruvimokṡaṇaṃ me ||2|| api ca rādhagupta, ayaṃ me manoratho babhūva-koṭiśataṃ bhagavacchāsane dānaṃ dāsyāmīti, sa ca me’bhiprāyo na paripūrṇa: | tato rājñā aśokena catvāra: koṭya: paripūrayiṡyāmīti hiraṇyasuvarṇaṃ kurkuṭārāmaṃ preṡayitumārabdha: || tasmiṃśca samaye kuṇālasya saṃpadirnāma putro yuvarājye pravartate | tasyāmātyairabhihitam- kumāra, aśoko rājā svalpakālāvasthāyī | idaṃ ca dravyaṃ kurkuṭārāmaṃ preṡyate | kośabalinaśca rājāna: | nivārayitavya: | yāvat kumāreṇa bhāṇḍāgārika: pratiṡiddha: | yadā rājño’śoka- syāpratiṡiddhā (tasya) suvarṇabhājane āhāramupanāmyate | bhuktvā tāni suvarṇabhājanāni @280 kurkuṭārāmaṃ preṡayati | tasya suvarṇabhājanaṃ pratiṡiddham | rūpyabhājane āhāramupanāmyate, tānyapi kurkuṭārāmaṃ preṡayati | tato rūpyabhājanamapi pratiṡiddham, yāvallohabhājana āhāra- mupanāmyate | tānyapi rājā aśoka: kurkuṭārāmaṃ preṡayati | tasya yāvanmrdbhājana āhāramupa- nāmyate | tasmiṃśca samaye rājño’śokasya ardhāmalakaṃ karāntaragatam | atha rājā aśoka: saṃvigno’mātyān paurāṃśca saṃnipātya kathayati-ka: sāṃprataṃ prthivyāmīśvara: ? tato’mātya utthā- yāsanādyena rājā aśokastenāñjaliṃ praṇamyovāca-deva: prthivyāmīśvara: | atha rājā aśoka: sāśrudurdinanayanavadano’mātyānuvāca- dākṡiṇyādanrtaṃ hi kiṃ kathayata bhraṡṭādhirājyā vayaṃ śeṡaṃ tvāmalakārdhamityavasitaṃ yatra prabhutvaṃ mama | aiśvaryaṃ dhiganāryamuddhatanadītoyapraveśopamaṃ martyendrasya mamāpi yatpratibhayaṃ dāridryamabhyāgatam ||3|| athavā ko bhagavato vākyamanyathā kariṡyati ? saṃpattayo hi sarvā vipattinidhanā iti pratijñātaṃ yadavitathavādinā gautamena, na hi tadvisaṃvadati || pratiśiṡyate’smanne cirādājñā mama yāvatī yathā manasā | sādyaiva mahādriśilātalavihatanadīvat pratinivrttā ||4|| ājñāpya vyavadhūtaḍimbaḍamarāmekātapatrāṃ mahī- mutpāṭya pratigarvitānarigaṇānāśvāsya dīnāturān | bhraṡṭasvāyatano na bhāti krpaṇa: saṃpratyaśoko nrpa: chinnāmlānaviśīrṇapatrakusuma: śuṡyatyaśoko yathā ||5|| tato rājā aśoka: samīpaṃ gataṃ puruṡamāhūyovāca-bhadramukha, pūrvaguṇānurāgādbhraṡṭaiśvarya- syāpi mama imaṃ tāvadapaścimaṃ vyāpāraṃ kuru | idaṃ mamārdhāmalakaṃ grahāya kurkuṭārāmaṃ gatvā saṃghe niryātaya | madvacanācca saṃghasya pādābhivandanaṃ krtvā vaktavyam-jambudvīpaiśvaryasya rājña eṡa sāṃprataṃ vibhava iti | idaṃ tāvadapaścimaṃ dānaṃ tathā paribhoktavyaṃ yathā me saṃghagatā dakṡiṇā vistīrṇā syāditi | āha ca- idaṃ pradānaṃ caramaṃ mamādya rājyaṃ ca taṃ caiva gataṃ svabhāvam | ārogyavaidyoṡadhivarjitasya trātā na me’styāryagaṇādbahirdhā ||6|| tattathā bhujyatāṃ yena pradānaṃ mama paścimam | yathā saṃghagatā me’dya vistīrṇā dakṡiṇā bhavet ||7|| evaṃ deveti sa puruṡo rājño’śokasya pratiśrutya tadardhāṃmalakaṃ grhya kurkuṭārāmaṃ gatvā vrddhānte sthitvā krtāñjalistadardhāmalakaṃ saṃghe niryātayannuvāca- @281 ekacchatrasamucchrayāṃ vasumatīmājñāpayan ya: purā lokaṃ tāpayati sma madhyadivasaprāpto divā bhāskara: | bhāgyacchidramavekṡya so’dya nrpati: svai: karmabhirvañcita: saṃprāpte divasakṡaye raviriva bhraṡṭaprabhāva: sthita: ||8|| bhaktyavanatena śirasā praṇamya saṃghāya tena khalu dattamidamāmalakasyārdhaṃ lakṡmīcāpalya- cihnitam | tata: saṃghasthaviro bhikṡūnuvāca-bhadantā bhavanta:, śakyamidānīṃ saṃvegamutpādayitum | kuta: ? evaṃ hyuktaṃ bhagavatā-paravipatti: saṃvejanīyaṃ sthānamiti | kasyedānīṃ sahrdayasya saṃvego notpadyate ? kuta: ? tyāgaśūro narendro’sāvaśoko mauryakuñjara: | jambudvīpeśvaro bhūtvā jāto’rdhāmalakeśvara: ||9|| bhrtyai: sa bhūmipatiradya hrtādhikāro dānaṃ prayacchati kilāmalakārdhametat | śrībhogavistaramadairatigarvitānāṃ pratyādiśanniva manāṃsi prthagjanānām ||10|| yāvattadardhāmalakaṃ cūrṇayitvā yūṡe prakṡipya saṃghe cāritam | tato rājā aśoko rādha- guptamuvāca-kathaya rādhagupta, ka: sāṃprataṃ prthivyāmīśvara: ? atha rādhagupto’śokasya pādayornipatya krtāñjaliruvāca-deva: prthivyāmīśvara: | atha rājā aśoka: kathaṃcidutthāya caturdiśamavalokya saṃghāya añjaliṃ krtvovāca-eṡa idānīṃ mahatkośaṃ sthāpayitvā imāṃ samudraparyantāṃ mahāprthivīṃ bhagavacchrāvakasaṃghe niryātayāmi | āha ca- imāṃ samudrottamanīlakañcukā- manekaratnākarabhūṡitānanām | dadāmyahaṃ bhūtadharāṃ samandarāṃ saṃghāya tasminnupabhujyate phalam ||11|| api ca | dānenāhamanena nendrabhavanaṃ na brahmaloke phalaṃ kāṅkṡāmi drutavārivegacapalāṃ prāgeva rājaśriyam | dānasyāsya phalaṃ tu bhaktimahato yanme’sti tenāpnuyāṃ cittaiśvaryamahāryamāryamahitaṃ nāyāti yadvikriyām ||12|| yāvat patrābhilikhitaṃ krtvā dantamudrayā mudritam | tato rājā mahāprthivīṃ saṃghe dattvā kālagata: | yāvadamātyairnīlapītābhi: śibikābhirnirharitvā śarīrapūjāṃ krtvā rājānaṃ prati- ṡṭhāpayiṡyāma iti, yāvadrādhaguptenābhihitam | rājñā aśokena mahāprthivī saṃghe niryātitā @282 iti | tato’mātyairabhihitam-kimarthamiti ? rādhagupta uvāca-eṡa rājño’śokasya manoratho babhūva- koṭiśataṃ bhagavacchāsane dānaṃ dāsyāmīti | tena ṡaṇṇavatikoṭyo dattā yāvadrājñyā prati- ṡiddhā | tadabhiprāyeṇa rājñā mahāprthivī saṃghe dattā | yāvadamātyaiścatasra: koṭyo bhagavacchāsane dattvā prthivīṃ niṡkrīya saṃpadi: rājye pratiṡṭhāpita: | saṃpaderbrhaspati: putra:, brhaspatervrṡasena:, vrṡasenasya puṡyadharmā, puṡyadharmaṇa: puṡyamitra: | so’mātyānāmantrayate-ka upāya: syādyadasmākaṃ nāma ciraṃ tiṡṭhet ? tairabhihitam-devasya ca vaṃśādaśoko nāmnā rājā babhūveti | tena caturaśītidharmarājikāsahasraṃ pratiṡṭhāpitam | yāvadbhagavacchāsanaṃ prāpyate, tāvattasya yaśa: sthāsyati | devo’pi caturaśītidharmarājikāsahasraṃ pratiṡṭhāpayatu | rājā āha-maheśākhyo rājā aśoko babhūva | anya: kaścidupāya iti ? tasya brāhmaṇapurohita: prthagjano’śrāddha: | tenābhihitam-deva, dvābhyāṃ kāraṇābhyāṃ nāma ciraṃ sthāsyati | yāvadrājā puṡyamitraścaturaṅga- balakāyaṃ saṃnāhayitvā bhagavacchāsanaṃ vināśayiṡyāmīti kukkuṭārāmaṃ nirgata: | dvāre ca siṃhanādo mukta: | yāvatsa rājā bhīta: pāṭaliputraṃ praviṡṭa: | evaṃ dvirapi trirapi | yāvadbhikṡūṃśca saṃghamāhūya kathayati-bhagavacchāsanaṃ nāśayiṡyāmīti | kimicchatha stūpaṃ saṃghārāmān vā ? bhikṡubhi: parigrhītā: | yāvatpuṡyamitro yāvat saṃghārāmaṃ bhikṡūṃśca praghātayan prasthita: | sa yāvacchākalamanuprāpta: | tenābhihitam-yo me śramaṇaśiro dāsyati, tasyāhaṃ dīnāraśataṃ dāsyāmi | dharmarājikāvārhadbuddhyā (?) śiro dātumārabdham | śrutvā ca rājā arhatpraghātayitu- mārabdha: | sa ca nirodhaṃ samāpanna: | tasya paropakarmo na kramate | sa yatnamutsrjya yāva- tkoṡṭhakaṃ gata: | daṃṡṭrānivāsī yakṡaścintayati-idaṃ bhagavacchāsanaṃ vinaśyati | ahaṃ ca śikṡāṃ dhārayāmi | na mayā śakyaṃ kasyacidapriyaṃ kartum | tasya duhitā krmiśena yakṡeṇa yācyate, na cānuprayacchati-tvaṃ pāpakarmakārīti | yāvatsā duhitā tena krmiśasya dattā bhagavacchāsana- paritrāṇārthaṃ parigrahaparipālanārthaṃ ca | puṡyamitrasya rājña: prṡṭhata: yakṡo mahān pramāṇe yūyam (?) | tasyānubhāvātsa rājā na pratihanyate | yāvaddaṡṭrāṃnivāsī yakṡastaṃ puṡyamitrānubandhayakṡaṃ grahāya parvatacarye’carat | yāvaddakṡiṇā mahāsamudraṃ gata: | krmiśena ca yakṡeṇa mahāntaṃ parvatamānayitvā puṡyamitro rājā sabalavāhano’vaṡṭabdha: | tasya munihata iti saṃjñā vyavasthāpitā | yadā puṡyamitro rājā praghātitastadā mauryavaṃśa: samucchinna: || iti śrīdivyāvadāne aśokāvadānaṃ samāptam || @283 30 sudhanakumārāvadānam | {1. ##C reads## nama: ##before## punarapi.}punarapi mahārāja yanmayā anuttarasamyaksaṃbodhiprāptaye dānāni dattāni, puṇyāni krtāni, vīryapāramitā ca pariripūtā, anuttarā samyaksaṃbodhirnārādhitā, tacchrūyatām || bhūtapūrvaṃ mahārāja pāñcālaviṡaye rājānau babhūvatu:, uttarapāñcālo dakṡiṇapāñcālaśca | tatrottarapāñcālo mahādhano nāmnā hastināpure rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca śāntakalikalahaḍimbaḍamarataskaradurbhikṡarogāpagataṃ śālīkṡugomahiṡīsaṃpannam | dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati | tasmiṃśca nagare mahāhrada utpalakumudapuṇḍarīkasaṃpanno haṃsakāraṇḍavacakravākopaśobhito ramaṇīya: | tatra ca hrade janmacitrako nāma nāgapota: prativasati | sa kālena kālaṃ samyagvāridhārāmanu- prayacchati | atīva śasyasaṃpattirbhavati | śasyavatī vasumatī | subhikṡānnapāno deśa: | dānamānasatkāravāṃśca loka: śramaṇabrāhmaṇakrpaṇavanīpakopabhojya: | dakṡiṇapāñcālastu rājā adharmabhūyiṡṭhaścaṇḍo rabhasa: karkaśo’dharmeṇa rājyaṃ kārayati, nityaṃ daṇḍena ghātanadhāraṇabandhana- haḍinigaḍoparodhena rāṡṭranivāsināṃ trāsayati | adharmabhūyiṡṭhatayā cāsya devo na kālena kālaṃ samyagvāridhārāmutsrjati | tato’sau mahājanakāya: saṃtrasta: svajīvitāpekṡayā rāṡṭraparityāgaṃ krtvā uttarapāñcālasyaiva rājño viṡayaṃ gatvā prativasati | yāvadapareṇa samayena dakṡiṇapāñcālo rājā mrgayāvyapadeśena janapadān vyavalokanāya nirgata: | yāvat paśyati grāmanagarāṇi śūnyāni, udyānadevakulāni bhinnaprabhagnāni | sa janakāya: kva gata iti kathayati | amātyā: kathayanti-deva, uttarapāñcālasya rājño viṡayaṃ gata: | kimartham ? deva, abhayaṃ prayaccha, kathayāma: | dattaṃ bhavatu | tataste kathayanti-deva, uttarapāñcālo rājā dharmeṇa rājyaṃ kārayati | tasya janapadā rddhāśca sphītāśca kṡemāśca subhikṡāśca ākīrṇa- bahujanamanuṡyāśca praśāntakalikalahaḍimbaḍamarataskaradurbhikṡarogāpagatā: śālīkṡugomahiṡī- saṃpannā: | dānamānasatkāravāṃśca loka: śramaṇabrāhmaṇavanīpakopabhojya: | devastu caṇḍo rabhasa: karkaśo nityaṃ tāḍanaghātanadhāraṇabandhananigaḍoparodhe(na) rāṡṭraṃ trāsayati | yato’sau janakāya: saṃtrasta: saṃvegamāpanna uttarapāñcālasya rājño viṡayaṃ gata: | dakṡiṇapāñcālo rājā kathayati- bhavanta:, ko’sāvupāya: syādyenāsau janakāya: punarāgatya eṡu grāmanagareṡu prativaset ? amātyā āhu:-yadi deva uttarapāñcālavaddharmeṇa rājyaṃ kārayasi, maitracitto’nukampācittaśca rāṡṭraṃ pālayasi, nacirādasau janakāya: punarāgatya eṡu grāmanagareṡu prativaset | dakṡiṇa- pāñcālo rājā kathayati-bhavanta:, yadyevam, ahamapyuttarapāñcālavaddharmeṇa rājyaṃ kārayāmi, maitracitto hitacitto’nukampācittaśca rāṡṭraṃ pālayāmi | yūyaṃ tathā kuruta, yathā asau janakāya: punarāgatya eṡu grāmanagareṡu prativasatīti | amātyā āhu:-deva, aparo’pi tatrānuśaṃso’sti | tasmin nagare mahāhrada utpalakumudapuṇḍarīkasaṃchanno haṃsakāraṇḍavacakra- @284 vākopaśobhita: | tatra janmacitrako nāma nāgapotaka: prativasati | sa kālena kālaṃ samyagvāridhārāmanuprayacchati | atīva śasyasaṃpattirbhavati | tena tasya śasyavatī vasumatī, subhikṡānnapānaśca deśa: | rājā āha-ko’sau upāya: syādyenāsau nāgapota ihānīyeta ? amātyā āhu:-deva, vidyāmantradhāriṇa:, tānānayeti | te samanviṡyantām | tato rājñā suvarṇapiṭakaṃ dhvajāgre baddhvā svavijite ghaṇṭāvaghoṡaṇaṃ kāritam-ya uttarapāñcālarāja- viṡayājjanmacitrakaṃ nāma nāgapotakamānayati, tasyemaṃ suvarṇapiṭakaṃ dāsyāmi, mahatā ca satkāreṇa satkariṡyāmīti | yāvadanyatamo’hituṇḍiko’mātyānāṃ sakāśaṃ gatvā kathayati- mamedaṃ suvarṇapiṭakamanuprayacchata | ahaṃ janmacitraṃ nāma nāgapotakamapahrtyānayāmīti | amātyā: kathayanti-eṡa grhāṇa | sa kathayati-yo yuṡmākaṃ śraddhayita: pratyayitaśca, tasya haste tiṡṭhatu | ānīte janmacitre nāgapotake grahīṡyāmīti | evaṃ kuruṡveti | tato’sau ahituṇḍika: pratyayitasya puruṡasya haste suvarṇapiṭakaṃ sthāpayitvā hastināpuraṃ gata: | tenāsau hrada: samantato vyavalokita: | nimittīkrta:-asau janmacitro nāgapotaka etasmin pradeśe tiṡṭhatīti | tato balyupahāranimittaṃ puna: pratyāgata: | amātyānāṃ kathayati- balyupahāramenaṃ prayacchata | saptame divase taṃ nāgapotakamapahrtya ānayāmīti | sa cāhituṇḍikastena saṃlakṡita:-mamāsāvapaharaṇāyāgata: | saptame divase māmapahariṡyati | mātāpitrviyogajaṃ me du:khaṃ bhaviṡyatīti | kiṃ karomi, kiṃ śaraṇaṃ prapadyeyamiti | tasya hradasya nātidūre dvau lubdhakau prativasata:, sārako halaka: | tau hradamāśritya jīvikāṃ kalpayata: | ye sthalagatā: prāṇino mrgaśarabhasūkarādayastaṃ hradamupasarpanti, tān praghātayata:, ye’pi jalagatā matsyakacchapamaṇḍūkādaya: | tatra sāraka: kālagata:, halako jīvati | janmacitro nāgapota: saṃlakṡayati-ko’nyo’sti mama śaraṇamrte halakāt lubdhakāt ? tato manuṡyaveṡa- māsthāya halakasya lubdhakasya sakāśaṃ gata: | gatvā kathayati-bho: puruṡa, kiṃ tvaṃ jānīṡe kasyānubhāvāddhanasya rājño janapadā rddhāśca sphītāśca subhikṡākīrṇabahujanamanuṡyāśca praśānta- kalikalahaḍimbaḍamarataskaradurbhikṡarogāpagatā: śālīkṡugomahiṡīsaṃpannā iti ? sa katha- yati-jāne sa rājā dhārmiko dharmeṇa rājyaṃ kārayati, maitracitto hitacitto’nukampācittaśca rāṡṭraṃ pālayatīti | sa kathayati-kimetadeva, athāstyanyadapi ? lubdhaka: kathayati-astyanyo- ‘pyanuśaṃsa: | asmin pradeśe janmacitrako nāma nāgapotaka: prativasati | sa kālena kālaṃ samyagvāridhārāmanuprayacchati | atīva śasyasaṃpattirbhavati | śasyavatī vasumatī, subhikṡā- nnapānaśca deśa iti | janmacitra: kathayati-taṃ nāgapotakamito viṡayādapaharet, tasya nāga- potakasya kiṃ syāt ? na śobhanaṃ syāt, mātāpitrviyogajaṃ du:khaṃ syādrājño rāṡṭrasya ca | yo’paharati, tasya kiṃ tvaṃ kuryā: ? sa āha-jīvitādvyaparopayeyam | jānīṡe tvaṃ kataro’sau nāgapotaka iti ? na jāne | ahamevāsau nāga: | dakṡiṇapāñcālavaiṡayikenāhi- tuṇḍikenāpahrtya nīyeta | sa balyupahāravidhānārthaṃ gata: | saptame divase āgamiṡyati | @285 āgatya asya hrdasya catasrṡu dikṡu khadiraśalākānnikhanya nānāraṅgai: sūtrairveṡṭayitvā mantrānā- vartayiṡyati | tatra tvayā pracchanne saṃnikrṡṭe sthātavyam | yadā tenāyamevaṃrūpa: prayoga: krto bhavati, tadā hradamadhyāt kvathamānaṃ pānīyamutthāsyati ahaṃ cotthāsyāmi | tadā tvayāsau ahituṇḍika: śareṇa marmaṇi tāḍayitavya:, āśu copasaṃkramya vaktavya:-mantrānupasaṃhara | mā te utkrttamūlaṃ śira: krtvā prthivyāṃ nipātayiṡyāmīti | yadyasau mantrānanupasaṃhrtya prāṇairviyo- kṡyate, mrtaṃ te’haṃ yāvajjīvaṃ mantrapāśabaddha: syāmiti | lubdhaka: prāha-yadi tavaikasyaivaṃ guṇa: syāt, tathāpyahamevaṃ kuryām, prāgeva sarājakasya rāṡṭrasya | gaccha, ahaṃ te trāteti | tatastena nāgapotakena tasyaikapārśve guptasthānamupadarśitam | yāvadasau lubdhaka: saptame divase pratigupte pradeśe ātmānaṃ gopayitvā avasthita: | sa cāhituṇḍika āgatya balyupahāraṃ kartumārabdha: | tena catasrṡu dikṡu catvāra: khadirakīlakā nikhātā: | nānāraṅgai: sūtrairveṡṭa- yitvā mantrā āvartitā: | tatastasmāt pānīyaṃ kvathitumārabdham | lubdhakena ca śareṇa marmaṇi tāḍita: | niṡkośaṃ cāsiṃ krtvā abhihita:-tvamasmadviṡayanivāsinaṃ nāgapotamapa- harasi | mā te utkrttamūlaṃ śira: krtvā prthivyāṃ nipātayāmīti | tato’hituṇḍikena du:kha- vedanābhibhūtena maraṇabhayabhītena mantrā vyāvartitā: | tatsamanantaraṃ ca lubdhakena jīvitād vyaparopita: | tato nāgo mantrapāśavinirmukto hradādabhyudgamya lubdhakaṃ pariṡvaktavān, evaṃ cāha-tvaṃ me mātā, tvaṃ me pitā, yanmayā tvāmāgamya mātāpitrviyogajaṃ du:khaṃ notpannam | āgaccha, bhavanaṃ gacchāma: | tenāsau bhavanaṃ nīta:, nānāvidhena cānnapānena saṃtarpita:, ratnāni copadarśitāni, mātāpitrośca nivedita: | amba tāta-eṡa me suhrccharaṇaṃ bāndhava: | asyānubhāvādyuṡmābhi: saha viyogo na jāta iti | tābhyāmasau vareṇa pravārito vividhāni ca ratnāni dattāni | sa tānyādāya tasmād hradād vyutthita: | tasya ca hradasya nātidūre puṡpaphalasalilasaṃpanne nānāśakunikūjite rṡeragramāśramapadam | tatra ca nāgapotakena sārdhaṃ vrttakaṃ tatsarvaṃ vistareṇa samākhyātam | tata rṡi: kathayati-kiṃ ratnai: kiṃ vā te suvarṇena ? tasya bhavane’mogho nāma pāśastiṡṭhati, taṃ yācasva | tato lubdhako’moghapāśe saṃjātatrṡṇa: rṡivacanamupaśrutya punarapi nāgabhavanaṃ gata: | yāvatpaśyati bhavanadvāre tamamoghapāśam | tasyaitadabhavat-eṡa sa pāśo yo mayā prārthanīya: | iti viditvā nāgabhavanaṃ praviṡṭa: | tato janmacitreṇa nāgapotakena anyaiśca nāgai: sasaṃbhramai: pratisaṃmodito ratnaiśca pravārita: | sa kathayati-alaṃ mama ratnai: | kiṃ tu etamamoghapāśaṃ prayacchatheti | sa nāga āha-tavānena kiṃ prayojanam ? yadā garutmatopadrutā bhavāma:, tadā anenātmānaṃ rakṡāma: | lubdhaka āha- yuṡmākameṡa kadācit karhicit garutmatopadrutānāmupayogaṃ gacchati | mama tu anena satatameva prayojanam | yadyasti krtamupakrtaṃ ca, anuprayaccheti | janmacitrasya nāgapotakasyai- tadabhavat-mamānena bahūpakrtam | mātāpitarau avalokya dadāmīti | tena mātāpitarau avalokya sa pāśo datta: | tato’sau lubdhaka: prthivīlabdhaprakhyena sukhasaumanasyenāpyā- yitamanā amoghapāśamādāya nāgabhavanādabhyudgamya svagrhaṃ gata: || @286 yāvadapareṇa samayena dhano rājā devyā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato na putro na duhitā | sa kare kapolaṃ dattvā cintāparo vyavasthita:-anekadhanasamuditaṃ me grham | na me putro na duhitā | mamātyayātsvakulavaṃśacchede rāṡṭrāpahāra: sarvasantasvāpateyamaputramiti krtvā anyarājavidheyo bhaviṡyatīti | sa śramaṇa- brāhmaṇasuhrtsaṃbandhibāndhavairucyate-deva, kimasi cintāpara: ? sa etatprakaraṇaṃ vistareṇāroca- yati | te kathayanti-devatārādhanaṃ kuru, putraste bhaviṡyatīti | so’putra: putrābhinandī śiva- varuṇakuberavāsavādīnanyāṃśca devatāviśeṡānāyācate, tadyathā-ārāmadevatā vanadevatā catvara- devatā śrṅgāṭakadevatā balipratigrāhikā: | sahajā: sahadharmikā nityānubaddhā api devatā āyācate | asti caiṡa loke pravādo yadāyācanaheto: putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṡyat, ekaikasya putrasahasramabhaviṡyat, tadyathā rājñaścakravartina: | api tu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | katameṡāṃ trayāṇām ? mātā- pitarau raktau bhavata: saṃnipatitau | mātā cāsya kalyā bhavati rtumatī ca | gandharva: pratyupasthito bhavati | eṡāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | sa caivamāyāṃcanaparastiṡṭhati | anyatamaśca bhadrakalpiko bodhisattvastasyāgramahiṡyā avakrānta: | pañcāveṇīyā dharmā ekatye paṇḍitajātīye mātrgrāme | katame pañca ? raktaṃ puruṡaṃ jānāti viraktaṃ jānāti | kālaṃ jānāti rtuṃ jānāti | garbhamavakrāntaṃ jānāti | yasya sakāśādgarbhamavakrāmati tamapi jānāti | dārakaṃ jānāti, dārikāṃ jānāti | saceddārako bhavati, dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati | saceddārikā bhavati, vāmaṃ kukṡiṃ niśritya tiṡṭhati | sā āttamanā: svāmina ārocayati-diṡṭyā vardhasva āryaputra | āpannasattvāsmi saṃvrttā | yathā ca me dakṡiṇaṃ kukṡiṃ niśritya tiṡṭhati, niyataṃ dārako bhaviṡyatīti | so’pyāttamanāttamanā: pūrvaṃ kāyamunnamayya dakṡiṇaṃ bāhumabhiprasārya udānamudānayati-apyevāhaṃ cirakālābhilaṡitaṃ putramukhaṃ paśyeyam | jāto me syānnāvajāta: | krtyāni me kurvīta | pratibharet | dāyādyaṃ me pratipadyeta | kulavaṃśo me cirasthitika: syāt | asmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni krtvā asmākaṃ nāmnā dakṡiṇāmādekṡyati-idaṃ tayoryatra- tatropapannayorgacchatoranugacchatu iti | āpannasattvāṃ viditvā upariprāsādatalagatāmayantritāṃ dhārayati tiktāmlalavaṇamadhurakaṭukaṡāyavivarjitairāhārai: | hārārdhahāravibhūṡitagātrīmapsarasamiva nandanavanacāriṇīṃ mañcānmañcaṃ pīṭhātpīṭhamanavatarantīmadharimāṃ bhūmim | na cāsyā: kiṃci- damanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāṃya | sā aṡṭānāṃ vā navānāṃ vā māsānāmatya- yātprasūtā | dārako jāto’bhirūpo darśanīya: prāsādiko gaura: kanakavarṇaśchatrākāraśirā: pralambabāhurvistīrṇalalāṭa uccaghoṇa: saṃgatabhrūstuṅganāsa: sarvāṅgapratyaṅgopeta: | tasya jātau ānandabheryastāḍitā: | śrutvā rājā kathayati-kimetaditi | anta:purikābhī rājñe niveditam- deva, diṡṭyā vardhasva | putraste jāta iti | tato rājñā taṃ sarvaṃ nagaramapagatapāṡāṇaśarkarakaṭhallaṃ @287 vyavasthitam, candanavārisiktamucchritadhvajapatākaṃ surabhidhūpaghaṭikopanibaddhaṃ nānāpuṡpābhi- kīrṇaramaṇīyam | ājñā ca dattā-śramaṇabrāhmaṇakrpaṇavanīpakebhyo dānaṃ prayacchata, sarvabandhana- mokṡaṃ ca kuruteti | tasyaivaṃ trīṇi saptakānyekaviṃśatidivasān vistareṇa jātakarma karoti | tasya jātimahaṃ krtvā nāmadheyaṃ vyavasthāpitumārabdham-kiṃ bhavatu dārakasya nāmeti ? amātyā: kathayanti-ayaṃ dārako dhanasya rājña: putra:, bhavatu dārakasya sudhano nāmeti | tasya sudhana iti nāmadheyaṃ vyavasthāpitam | sudhano dārako’ṡṭābhyo dhātrībhyo’nudatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṡīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so’ṡṭābhirdhātrībhi- runnīyate vardhyate kṡīreṇa dadhnā navanītena sarpiṡā sarpimaṇḍairvā anyaiścottaptottaptairupakaraṇaviśeṡai: | āśu vardhate hradasthamiva paṅkajam || sa yadā mahān saṃvrttastadā lipyāmupanyasta: saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṡepe vastuparīkṡāyāṃ kumāraparīkṡāyāṃ kumārikāparīkṡāyāṃ dāruparīkṡāyāṃ ratnaparīkṡāyāṃ vastra- parīkṡāyām | so’ṡṭāsu parīkṡāsu ghaṭako vācaka: paṇḍita: paṭupracāra: saṃvrtta: | sa yāni tāni bhavanti rājñāṃ kṡatriyāṇāṃ mūrdhābhiṡiktānāṃ janapadaiśvaryamanuprāptānāṃ mahāntaṃ prthivīmaṇḍala- mabhinirjityādhyāvasatāṃ prthagbhavanti śilpasthānakarmasthānāni, tadyathā-hastigrīvāyāmaśvaprṡṭhe rathe tsarau dhanuṡi apayāne niryāṇe’ṅkuśagrahe pāśagrahe chedye bhedye muṡṭibandhe śikhābandhe pada- bandhe dūravedhe śabdavedhe marmavedhe’kṡuṇṇavedhe drḍhaprahāritāyām | pañcasthāneṡu krtāvī saṃvrtta: | tasya pitrā trīṇyanta:purāṇi vyavasthāpitāni jyeṡṭhaṃ madhyaṃ kanīyasam | trīṇi vāsagrhāṇi māpitāni, haimantikaṃ graṡmikaṃ vārṡikam | trīṇyudyānāni māpitāni, haimantikaṃ graiṡmikaṃ vārṡikam | tata: sudhanakumāra upariprāsādatalagato niṡpuruṡeṇa tūryeṇa krīḍati ramate paricārayati || yāvadapareṇa samayena halako lubdhako mrgayāmanveṡamāṇastena tenānuvicarannanyatamaṃ parvatamanuprāpta: | tasya ca parvatasyādhastādrṡerāśramapadaṃ paśyati puṡpaphalasaṃpannaṃ nānāpakṡigaṇa- vicaritam | mahāntaṃ ca hradamutpalakumudapuṇḍarīkasaṃchannaṃ haṃsakāraṇḍavacakravākopaśobhitam | sa tamāśramapadaṃ paribhramitumārabdha: | yāvattaṃ rṡiṃ paśyati dīrghakeśaśmaśrunakharomāṇaṃ vātātapa- karṡitaśarīraṃ cīvaravalkaladhāriṇamanyatamavrkṡamūlāśrayatrṇakuṭikākrtanilayam | drṡṭvā ca puna: pādābhivandanaṃ krtvā krtāñjalipuṭa: papraccha-bhagavan, kiyacciramasmin pradeśe tava prati- vasata: ? catvāriṃśadvarṡāṇi | asti tvayā iyatā kālenāsmin pradeśe kaścidāścaryādbhuta- dharmo drṡṭa: śruto vā ? praśāntātmā rṡirmandaṃ mandamuvāca-bhadramukha, drṡṭaste’yaṃ hrada: ? drṡṭo bhagavan | eṡā brahmasabhā nāma puṡkiriṇī utpalapadmakumudapuṇḍarīkasaṃchannā nānāpakṡigaṇa- niṡevitā himarajatatuṡāragaurāmbusaṃpūrṇā surabhikusumapūrṇatoyā | asyāṃ puṡkiriṇyāṃ pañca- daśamyāṃ manoharā nāma drumasya kinnararājasya duhitā pañcakinnarīśataparivārā nānāvidha- snānodvartanairāgatya snāti | snānakāle cāsyā madhuragītavāditaśabdena mrgapakṡiṇo’vahriyante | @288 ahamapi taṃ śabdaṃ śrutvā mahatā prītisaumanasyena saptāhamatināmayāmi | etadāścaryaṃ bhadramukha mayā drṡṭamiti | atha halakasya lubdhakasyaitadabhavat-śobhano’yaṃ mayā amogha: pāśo nāgāllabdho manoharāyā: kinnaryā: kṡepsyāmīti | so’pareṇa samayena pūrṇapañcadaśyāmamoghaṃ pāśamādāya hradatīrasamīpe puṡpaphalaviṭapagahanamāśritya avadhānatatparo’vasthita: | yāvanmanoharā kinnarī pañcaśataparivāritā tādrśyaiva vibhūtyā brahmasabhāṃ puṡkariṇīmavatīrṇā snātum | tatsamanantaraṃ ca halakena lubdhakena amogha: pāśa: kṡipta:, yena manoharā kinnarī baddhā | tayā amoghapāśa- śritayā hrde mahāhatanāda: krto bhīṡaṇaśca śabdo niścārita:, yaṃ śrutvā pariśiṡṭa: kinnari- gaṇa itaścāmutaśca saṃbhrānto manoharāṃ nirīkṡitumārabdha: | paśyanti baddhām | drṡṭvā ca punarbhītā niṡpalāyitā: | adrākṡītsa lubdhakastāṃ paramarūpadarśanīyām | drṡṭvā ca punarupa- śliṡṭo grahīṡyāmīti | sā āha-hā hatāsmi, hā mandabhāgyā, mamedrśīmavasthāmāptām | mā naiṡīstvaṃ hi mā sprākṡīrnaitattava suceṡṭitam | rājabhogyā surūpāhaṃ na sādhu grahaṃaṃ tava ||1|| iti || lubdhaka: prāha-yadi tvāṃ nag rhṇāmi, niṡpalāyase | sā kathayati-nāhaṃ niṡpalāye | yadi na śraddadhāsi, imaṃ cūḍāmaṇiṃ grhāṇa | asyānubhāvenāhamuparivihāyasā gacchāmīti | lubdhaka: kathayati-kathaṃ jāne ? tayā śirasthaścūḍāmaṇirdatta uktaśca-eṡa cūḍāmaṇiryasya haste, tasyāhaṃ vaśā bhavāmi | tato lubdhakenāsau cūḍāmaṇirgrhīta:, pāśabaddhāṃ caināṃ saṃprasthita: || tena khalu samayena sudhanarājakumāro mrgayānirgata: | adrākṡītsa lubdhaka: sudhanaṃ rājakumāramabhirūpaṃ darśanīyaṃ prāsādikam | drṡṭvā ca punarasyaitadabhavat-ayaṃ ca rājakumāra:, iyaṃ ca paramadarśanīyā | yadyenāṃ drakṡyati, balādgrahīṡyati | yannvahamenāṃ prābhrtanyāyena svaya- mevopanayeyam | tatastāṃ pāśabaddhāmādāya yena rājakumārastenopasaṃkrānta: | upasaṃkramya pādayo- rnipatya kathayati-idaṃ mama devasya strīratnaṃ prābhrtamānītam, pratigrhyatāmiti | adrākṡī- tsudhanakumāro manoharāṃ kinnarīmabhirūpāṃ darśanīyāṃ prāsādikāṃ paramaśubhavarṇapuṡkalatayā samanvāgatāṃ sarvaguṇasamuditāmaṡṭādaśabhi: strīlakṡaṇai: samalaṃkrtāṃ janapadakalyāṇāṃ kāñcana- kalaśakūrmapīnonnatakaṭhinasahitasujātavrttapragalbhamānastanīmabhinīlaraktāṃśukavisrtāyatanava- kamalasadrśanayanāṃ subhruvamāyatatuṅganāsāṃ vidrumamaṇiratnabimbaphalasaṃsthānasadrśādharoṡṭhīṃ sudrḍhapari- pūrṇagaṇḍapārśvāmatyartharatikarakapolatilakānupūrvacaritāṃ saṃgatabhruvāravindavikacasadrśaparipūrṇa- vimalaśaśivapuṡaṃ pralambabāhuṃ gambhīratrivalikasaṃtatamadhyāṃ stanabhārāvanāmyamānapūrvārdhāṃ rathāṅga- saṃsthitasujātajaghanāṃ kadalīgarbhasadrśakarānupūrvāvasthitasujātakarabhoruṃ sunigūḍhasuracitasarvāṅga- sundaraśirāṃ sahitamaṇipīḍāsaṃraktakaratalapraharṡanūpuravalayāṃ hārārdhahāranirghoṡavimalaśitagati- māyatanīlasūkṡmakeśīṃ sacīvaraprabhraṡṭakāñcīguṇāṃ nūpurāvacchāditapādāṃ kṡāmodarīm | tāṃ prati- kīrṇahārāmuttaptajāmbūnadacārupūrṇāṃ drṡṭvā kumāra: sahasā papāta viddho drḍharāgaśareṇa | tatra sa rāgavarāhadavadahanapataṅgasadrśena jalacandracañcalavimalojjvalasvabhāvena durgrāhyatareṇa nadītaraṅgajhaṡa- @289 makarasurabhigamanena garuḍapavanajavasamagatinā tūlaparivartanalaghutareṇa vānarāvasthitacapalo- dbhrāntatareṇa satatābhyāsakleśaniṡevaṇarāgasukhāsvādalobhena sarvakleśaviṡamadurgaprapātani:saṅgena paramasalīlena cittena tadbhūtānugatayā ayoniśomanaskāradhanurvisrtai: saṃyogābhilaṡitaparama- rahasyaśabdena kāmaśareṇa hrdaye viddha: | āha ca- drṡṭvā ca tāṃ sudhana indusamānavaktrāṃ prāvrḍghanāntaraviniścariteva vidyut | tatsnehamanmathavilāsasamudbhavena sadya: sa cetasi nu rāgaśareṇa viddha: ||2|| sa tāmatimanoharāṃ grhītvā hastināpuraṃ gata: | sa ca lubdha: pañcagrāmavareṇācchādita: | tata: sudhano rājakumāro manoharayā rūpayauvanaguṇena sudhana: kumāro’nekaiścopacāraśataistathā apahrto yathā muhūrtamapi tāṃ na jahāti | yāvadapareṇa samayena jetavanāddvau brāhmaṇau abhyāgatau | tatraiko rājānaṃ saṃśrita:, dvitīya: sudhanaṃ kumāram | yo rājānaṃ saṃśrita:, sa rājñā purohita: sthāpito bhogaiśca saṃvibhakta: | yastu sudhanaṃ kumāram, sa bhogamātreṇa saṃvibhakta: | sa katha- yati-kumāra, yadā tvaṃ pituratyayādrāṡṭre pratiṡṭhāsyasi, tadā me kiṃ kariṡyasīti ? sudhana: kathayati-yathā tava sahāyo brāhmaṇo mama pitrā paurohitye’vasthāpita:, evamahaṃ tvāmapi paurohitye sthāpayāmīti | eṡa ca vrttāntastena brāhmaṇena karṇaparaṃparayā śruta: | tasyaitadabhavat-ahaṃ tathā kariṡye, yathā kumāro rājyameva nāsādayiṡyati, kutastaṃ purohitaṃ sthāpayiṡyatīti ? yāvadapareṇa samayena tasya rājño vijite’nyatama: kārvaṭika: prativiruddha:, tasya samucchittaye eko daṇḍa: preṡita: | sa hatavihatavidhvasta: pratyāgata: | evaṃ yāvatsapta, ye daṇḍā: preṡitā:, te’pi hastavidhvastā: pratyāgatā: | amātyai rājā vijñāpita:-deva, kimarthaṃ svabalaṃ hāryate, paraṃ vardhyate ? yāvannaika: kaściddevasya vijite śastrabalopajīvī sarvo’sau āhūyatā- miti | brāhmaṇa: purohita: saṃlakṡayati-ayaṃ sa kumārasya vadhopāyakāla iti | tena rājā vijñapta:-deva, naivamasau śakya: saṃnāmayitum | rājā kathayati-kiṃ mayā svayaṃ gantavyam ? purohita: kathayati-kimarthaṃ deva: svayaṃ gacchati ? ayaṃ sudhana: kumāro yuvā baladarpayukta: | eṡa daṇḍasahāya: preṡyatāmiti | rājā kathayati-evamastviti | tato rājā kumāramāhūya kathayati-gaccha kumāra, daṇḍasahāya: kārvaṭikaṃ saṃnāmaya | evaṃ deveti sudhana: kumāro rājña: pratiśrutya anta:puraṃ praviṡṭa: | manoharādarśanāccāsya sarvaṃ vismrtam | punarapi rājñā abhihita:- punarapi taddarśanātsarvaṃ vismrtam | purohitena cābhihita:-deva, sudhana: kumāro manoharayā atīva sakto na śakyate preṡayitum | rājā kathayati-sādhanaṃ sajjaṃ kriyatām | nirgata: kumāro’nta:purāt preṡayitavyo yathā manoharāyā: sakāśaṃ na prativasatīti | evaṃ deveti amātyai rājña: pratiśrutya balaugho hastyaśvarathapadātisaṃpanno’nekapraharaṇopakaraṇayukta: sajjīkrta: | tata: kumāro nirgata: ukta:-gaccha kumāra, sajjo balaugha iti | sa kathayati-deva, gamiṡyāmi @290 manoharāṃ drṡṭvā | rājā kathayati-kumāra na draṡṭavyā, kālo’tivartate | sa kathayati-tāvadyadi evam, mātaraṃ drṡṭvā gacchāmi | gaccha kumāra avalokya jananīm | sa manoharāsantakaṃ cūḍāmaṇimādāya mātu:sakāśamupasaṃkrānta: | pādayornipatya kathayati-amba, ahaṃ kārvaṭikaṃ saṃnāmanāya gacchāmi | duhitā śakrakalpasya kinnarendrasya māninī | pālyā virahaśokārtā madvātsalyadhiyā tvayā ||3|| ayaṃ cūḍāmaṇi: suguptaṃ sthāpayitavya: | na kadācinmanoharāyā dātavyo’nyatra prāṇaviyogāditi | sa evaṃ mātaraṃ pitaraṃ saṃdiśya abhivādya ca nānāyodhabalaughatūryanirnāditai: saṃprasthita: | anupūrveṇa janapadānatikramya tasya kārvaṭikasya nātidūre’nyatamaṃ vrkṡamūlaṃ niśritya vāsamupagata: | tena khalu samayena vaiśravaṇo mahārājo’nekayakṡaparivāro’nekayakṡaśata- sahasraparivāra: | tena yakṡāṇāṃ yakṡasamitiṃ saṃprasthita: | tasya tena pathā gacchata: khagapathena yānamavasthitam | tasyaitadabhavat-bahuśo’hamanena pathā samatikrānta: | na ca me kadācidyānaṃ pratihatam | ko’tra heturyenedānīṃ pratihata iti ? paśyati sudhanaṃ kumāram | tasyaitadabhavat- ayaṃ bhadrakalpiko bodhisattva: khedamāpatsyati yuddhāyābhiprasthita: | sāhāyyamasya karaṇīyam | kārvaṭika: saṃnāmayitavya: | na ca kasyacitprāṇina: pīḍā karaṇīyeti viditvā pāñcikaṃ mahāyakṡasenāpatimāmantrayate-ehi tvaṃ pāñcika, sudhanasya kumārasya kārvaṭikamayuddhena saṃnāmaya | na ca te kasyacitprāṇina: pīḍā kartavyeti | tatheti pāñcikena yakṡasenāpatinā vaiśravaṇasya mahārājasya pratiśrutya divyaścaturaṅgo balakāyo nirmita:-tālamātrapramāṇā: puruṡā:, parvatapramāṇā hastina:, hastipramāṇā aśvā: | tato nānāvidhakhaḍgamuśalatomarapāśacakraśaraparaśvadhādiśastra- viśeṡeṇa nānāvāditrasaṃkṡobheṇa ca mahābhayamupadarśayan mahatā balaughena pāñciko’nuprāpta: | hastyaśvarathanirghoṡānnānāvāditranisvanāt | yakṡāṇāṃ svaprabhāvācca prākāra: prapapāta vai ||4|| tataste karvaṭanivāsinastaṃ balaughaṃ drṡṭvā tacca prākārapatanaṃ paraṃ viṡādamāpannā: papracchu:-kuta eṡa balaugha āgacchatīti ? te kathayanti-śīghraṃ śīghraṃ dvārāṇi muñcata | eṡa prṡṭhata: kumāra āgacchati | tasya ca balaugho yadi ciraṃ vidhārayiṡyatha, sarvathā na bhaviṡyatheti | te kathayanti- vyutpannā na vayaṃ rājño na kumārasya dhīmata: | nrpapauruṡakebhyo sma bhītā: saṃtrāsamāgatā: ||5|| tairdvārāṇi muktāni | tata ucchritadhvajapatākāpūrṇakalaśā nānāvidhatūryanirnāditai: sudhanaṃ kumāraṃ pratyudgatā: | tena ca samāśvāsitā:, tadabhiprāyaśca rājabhaṭa: sthāpita: | nipa- kāśca nigrhītā: | karapratyāyāśca nibaddhā: | tatastaṃ karvaṭakaṃ sphītīkrtya sudhanakumāra: @291 pratinivrtta: | dhanena ca rājñā tāmeva rātriṃ svapno drṡṭa:-grdhreṇāgatya rājña udaraṃ sphoṭayitvā antrāṇyākrṡya sarvaṃ tannagaramantrairveṡṭitam, sapta ratnāni grhaṃ praveśyamānāni drṡṭāni | tato rājā bhītastrasta: saṃvigna āhrṡṭaromakūpo laghuladhvevotthāya mahāśayane niṡadya kare kapolaṃ dattvā cintāparo vyavasthita:-mā haiva me atonidānaṃ rājyāccyutirbhaviṡyati, jīvitasya vā antarāya iti | sa prabhātāyāṃ rajanyāṃ svapnaṃ brāhmaṇāya purohitāya nivedayāmāsa | sa saṃlakṡayati- yādrśo devena svapno drṡṭa:, niyataṃ kumāreṇa karvaṭako nirjita: | vitathanirdeśa: karaṇīya: | iti krtvā kathayati-deva, na śobhana: svapna: | niyatamatonidānaṃ rājyāccyutirbhaviṡyati, jīvitasyāntarāya iti | kevalaṃ tu atrāsti pratikāra:, sa ca brāhmaṇakamantreṡu drṡṭa: | ko’sau pratikāra: ? deva, udyāne puṡkariṇī puruṡapramāṇikā kartavyā | tata: sudhayā praleptavyā | susaṃmrṡṭāṃ krtvā kṡudramrgāṇāṃ rudhireṇa pūrayitavyā | tato devena snānaprayatena tāṃ puṡkariṇī- mekena sopānenāvataritavyam, ekenāvatīrya dvitīyenottaritavyam, dvitīyenottīrya trtīyenāva- taritavyam, trtīyenāvatīrya caturthenottaritavyam | tataścaturbhirbrāhmaṇairvedavedāṅgapāragairdevasya pādayorjihvayā nirleḍhavyam, kinnaravasayā ca dhūpo deya: | evaṃ devo vidhūtapāpaściraṃ rājyaṃ pālayiṡyatīti | rājā kathayati-sarvametacchakyaṃ yadidaṃ kinnaramedamatīva durlabham | purohita: kathayati-deva, yadeva durlabhaṃ tadeva sulabham | rājā kathayati-yathā katham ? purohita: kathayati-deva, nanviyaṃ manoharā kinnarī | rājā kathayati-purohita, mā maivaṃ vada | kumārasyātra prāṇā: pratiṡṭhitā: | sa kathayati-nanu devena śrutam- tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet | grāmaṃ janapadasyārthe ātmārthe prthivīṃ tyajet ||6|| drḍhenāddhyātmanā(?) rājyaṃ kumārasyāsya dhīmata: | śakṡyasi hyaparāṃ kartuṃ ghātayaināṃ manoharām ||7|| iti | ātmābhinandino na kiṃcinna pratipadyanta iti tenādhivāsitam | tato yatho- padiṡṭaṃ purohitena kārayitumārabdham | puṡkariṇī khātā sudhayopaliptā saṃmrṡṭā kṡudramrga- rudhiramupāvartayitumārabdham | sa ca prayoga: sudhanasyānta:purajanenopalabdha: | tā: prīti- manasa: saṃvrttā:-vayaṃ rūpayauvanasaṃpannā: | idānīmasmākaṃ sudhana: kumāra: paricārayiṡyatīti | tā: pramuditā drṡṭvā manoharā prcchati-kiṃ yūyamatīva praharṡitā iva ? yāvadaparayā sa vrttānto vistareṇa manoharāyā nivedita: | tato manoharā saṃjātadu:khadaurmanasyā yena sudhanasya kumā- rasya jananī tenopasaṃkrāntā | upasaṃkramya pādayornipatya karuṇadīnavilambitairakṡarairetamarthaṃ niveda- yāmāsa | sā kathayati-yadyevaṃ svāgatamidaṃ kuru vicārayiṡyāmīti | manoharayā āgamya punarapi samākhyātam | tayā api vicāritam | paśyati bhūtam | tatastayā sa cūḍāmaṇi- rvastrāṇi ca manoharāyai dattāni, uktā ca-putrike, prāpte kāle āgantavyam | evaṃ mamo- pālambho na bhavatīti | tato rājā yathādiṡṭena krameṇa snānaprayato rudhirapūrṇāṃ puṡkiriṇī- @292 mavatīryottīrṇa: | tato’sya brāhmaṇairjihvayā pādau nilīḍhau, avasthita:-ānīyatāṃ kinnarīti ca samādiṡṭam | tatsamanantarameva manoharā gaganatalamutplutya gāthāṃ bhāṡate- sparśasaṃgamanaṃ mahyaṃ hasitaṃ ramitaṃ ca me | nāgīva bandhanānmuktā eṡā gacchāmi sāṃpratam ||8|| iti | rājñā drṡṭā vāyupathena gacchantī | sa bhīta: purohitamāmantrayate-yadarthaṃ krto yatna:, sa na saṃpanna:, manoharā kinnarī niṡpalāyiteti | purohita: kathayati-deva, siddhārtho’pagata- pāpo deva: sāṃpratamiti | tato manoharāyā: khagapathena gacchantyā etadabhavat-yadahametāmavasthāṃ prāptā, tattasya rṡervyapadeśāt | yadi tena nākhyātamabhaviṡyat, nāhaṃ grahaṃaṃ gatā abhaviṡyat | tena hi yāsyāmi tāvadasyaiva rṡe: sakāśamity | sā tasyāśramapadaṃ gatā | pādābhivandanaṃ krtvā taṃ rṡimuvāca-maharṡe, tava vyapadeśādahaṃ grahaṃaṃ gatā, manuṡyasya saṃsparśaśca saṃprāpta: | jīvitāntarāyaścaitatsaṃvrtta: | tadvijñāpayāmi-yadi yadā kadācitsudhana: kumāra āgacchati māṃ samanveṡamāṇa:, tasyemāmaṅgulimudrāṃ dātumarhasi | evaṃ ca vaktavyam-kumāra, viṡamā: panthāno durgamā:, khedamāpatsyase, nivartasveti | yadi nivāryamāṇo na tiṡṭhet, tasya mārgaṃ vyapadeṡṭu- marhasi-kumāra, manoharayā samākhyātam-uttare digbhāge traya: kālaparvatā:, tānatikramya apare traya:, tānapyatikramya apare traya:, tānatikramya himavān parvatarāja:, tasyottareṇotkilaka- parvata:, tata utkūlako jalapatha ekadhārako vajraka: kāmarūpī | utkīlaka airāvato- ‘dhobāṇa: pramokṡaṇa: ete parvatā: samatikramaṇīyā: | tatra khadirake parvate guhā, praveśa eka- dhārake tu kīlakā:, vajrake pakṡirājena praveśa: | ebhirupāyaiste parvatā atikramaṇīyā:, yantrāṇi ca bhaṅktavyāni | ajavaktrameṇḍhaka: puruṡo rākṡasarūpī piṅgalāguhāyāṃ lālāsrotasā mahānajagaro vegena pradhāvati | sa te vikrameṇa hantavya: | arāntaragatāṃ nābhīṃ yatra paśyettatra kiṭibhakaśca | ayaṃ muktena bāṇena hantavyo mama kāraṇāt | yatra paśyeddvau meṡau saṃghaṭṭantau parasparam | tayo: śrṅgamekaṃ bhaṅktvā mārgaṃ pratilapsyase ||9|| āyasau puruṡau drṡṭvā śastrapāṇī mahābhayau | tayorekaṃ pādayitvā mārgaṃ pratilapsyase ||10|| saṃkocayantīṃ prasārayantīṃ rākṡasīmāyasaṃ mukham | yadā paśyettatra kīlakaṃ lalāṭe tasyā nikhānayet ||11|| śūlāvartastadā kūpo vilaṅghyaste ṡaṡṭihastaka: | hairpiṅgalakeśākṡo dāruṇo yatra rākṡasa: ||12|| kārmukaṃ maṇḍalaṃ krtvā hantavyaśca durāsada: | nadyaśca bahavastāryā nakragrahasamākulā: ||13|| @293 raṅgā pataṅgā tapanī citrā rudantī hasantī āśīviṡā vetranadī ca | raṅgāyāṃ rākṡasīkopa: pataṅgāyāmamanuṡyakā: | tapantyāṃ grāhabahulatvaṃ citrāyāṃ kāmarūpiṇa: ||14|| rudantyāṃ kinnarīceṭyo hasantyāṃ kinnarasnuṡā | āśīviṡāyāṃ nānāvidhā: sarpā vetranadyāṃ tu śālmali: ||15|| raṅgāyāṃ dhairyakaraṇaṃ pataṅgāyāṃ parākrama: | tapantyāṃ grāhamukhabandhaṃ citrāyāṃ vividhagītam ||16|| rudantyāṃ saumanasye samuttāram, hasantyāṃ tūṡṇībhāvayogena, āśīviṡāyāṃ sarpaviṡamantra- yogena, vetranadyāṃ tīkṡṇaśastrasaṃpātayogena samuttāra: | nadī: samatikramya pañca yakṡaśatāni gulmakam | taddhairyamāsthāya vidrāvyam | tato drumasya kinnararājasya bhavanamiti | tato manoharā taṃ rṡimevamuktvā pādābhivandanaṃ krtvā prakrāntā || yāvatsudhana: kumārastaṃ karvaṭakaṃ saṃnāmya grhītaprābhrto hastināpuramanuprāpta: | śrutvā ca rājā parāṃ prītimupagata: | tata: kumāro mārgaśramaṃ prativinodya pitu: sakāśaṃ gata: | praṇāmaṃ krtvā purastānniṡaṇṇa: | rājñā paramayā saṃtoṡaṇayā saṃbhāṡita:, uktaśca-kumāra, śivena tvamāgata: ? deva, tava prasādātkarvaṭaka: saṃnāmita:, nipakā grhītā:, cintaka: sthāpita: | ime tu kara- pratyayā: | paṇyāgāraśca sthāpyatāmiti | rājā kathayati-śobhanaṃ pratigrhītam | tata: pitu: praṇāmaṃ krtvā saṃprasthita: | rājā kathayati-kumāra tiṡṭha, prābhrtam sahitā eva bhokṡyāma: | deva gacchāmi, ciraṃ drṡṭā me manoharā | alaṃ kumāra adya gamanena | tiṡṭha, śvo gamiṡyasīti | so’navabudhyamāna evamāha-tāta, adyaiva mayā avaśyaṃ gantavyam | rājā tūṡṇīmavasthita: | tata: kumāra: svagrhaṃ gata: | yāvatpaśyati śriyā varjitamanta:puradvāram | sa cintāpara: praviśya manoharāṃ na paśyati | itaścāmutaśca saṃbhrānta: śūnyahrdaya: śabdaṃ kartumārabdha:-manohare manohare iti | yāvadanta:puraṃ saṃnipatitam | tā: striya: kṡepaṃ kartumārabdhā: | viddho’sau hrdayaśalyena sutarāṃ praṡṭumārabdha: | tābhiryathābhūtaṃ samākhyātam | sa śokena saṃpramuhyate | tā: striya: kathayanti- deva, asminnanta:pure tatpraviśiṡṭatarā: striya: santi, kimarthaṃ śoka: kriyate ? sa piturnairguṇya- mupaśrutya krtaghnatāṃ ca, mātu: sakāśamupasaṃkrānta: | pādayornipatya kathayati-amba, manoharāṃ na paśyāmi manorathaguṇairyutām | sādhurūpasamāyuktā kva gatā me manoharā ||17|| manasā saṃpradhāvāmi mano me saṃpramuhyate | hrdayaṃ dahyate caiva rahitasya tayā bhrśam ||18|| manobhirāmā ca manoharā ca manonukūlā ca manoratiśca | @294 saṃtaptadeho’smi manoharāṃ vinā kuto mamedaṃ vyasanaṃ samāgatam ||19|| iti | sā kathayati-putra, krcchrasaṃkaṭasaṃbādhaprāptā manohareti mayā pratimuktā | amba, yathā katham ? tayā yathāvrttaṃ vistareṇa samākhyātam | sa piturnairguṇyamakrtajñatāṃ ca jñātvā katha- yati-kutra gatā katareṇa vā patheti ? sā kathayati- eṡo’sau parvataśaila rṡisaṃghaniṡevita: | uṡito dharmarājena yatra yātā manoharā ||20|| iti | sa manoharāviyogadu:khārta: krcchraṃ vilalāpa, karuṇaṃ paridevate- manoharāṃ na paśyāmi manorathaguṇairyutām | sādhurūpasamāyuktā kva gatā me manoharā ||21|| manasā saṃpradhāvāmi mano me saṃpramuhyate | hrdayaṃ dahyate caiva rahitasya tayā bhrśam ||22|| manobhirāmā ca manoharā ca manonukūlā ca manoratiśca | saṃtaptadeho’smi manoharāṃ vinā kuto mamedaṃ vyasanaṃ samāgatam ||23|| iti | tato mātrā abhihita:-putra, santyasminnanta:pure tadviśiṡṭatarā: striya: | kimarthaṃ śoka: kriyata iti ? kumāra: kathayati-kuto me ratiranuprāpyatāmiti ? sa tayā samāśvāsyamāno’pi śokasaṃtāpasaṃtaptastasyā: pravrttiṃ samanveṡamāṇa itaścāmutaśca paribhramitumārabdha: | tasya buddhi- rutpannā-yata eva labdhastameva tāvatprcchāmi | sa halakasya sakāśaṃ gata: prcchati-manoharā kutastvayā labdheti ? sa kathayati-amuṡmin pradeśe rṡi: prativasati | tasyāśramapade brahma- sabhā nāma puṡkiriṇī | tasyāṃ snātumavatīrṇā rṡivyapadeśena labdheti | sa saṃlakṡayati- rṡiridānīmabhigantavya:, tasmātpravrttirbhaviṡyatīti | eṡa ca vrttānto rājñā śruta:-manoharā- viyogātkumāro’tīva viklava iti | tato rājñā abhihita:-kumāra, kimasi viklava: ? idānīṃ tadviśiṡṭataramanta:puraṃ vyavasthāpayiṡyāmīti | sa kathayati-tāta, na śakyaṃ mayā tāmanānīya anta:purasthena bhavitum | sa rājñā bahvapyucyamāno na nivartate | tato rājñā nagaraprākāraśrṅge- ṡvārakṡakā: puruṡā: sthāpitā:, yathā kumāro n aniṡkāsatīti | kumāra: krtsnāṃ rātriṃ jāgartu- kāma: | uktaṃ ca-pañceme rātryā alpaṃ svapanti bahu jāgarti | katame pañca puruṡā: ? striyāmavekṡya- (pekṡā ?)vān pratibaddhacitta: | strīpuruṡa utkrośa:, rṇī, caurasenāpati:, bhikṡuścālabdha- vīrya iti | atha kumārasyaitadabhavat-yadi dvāreṇa yāsyāmi, rājā dvārapālakān rakṡakāṃśca daṇḍenotsādayiṡyati | yannvahamarakṡitena pathā gaccheyamiti | sa rātryā vyutthāya nīlotpala- @295 mālābaddhaśirā yena rakṡiṇa: puruṡā na santi, tena tāṃ mālāṃ dhvaje baddhvā avatīrṇa: | candra- ścodita: | tato’sau candramavekṡya manoharāvirahita evaṃ vilalāpa- bho: pūrṇacandra rajanīkara tārarāja tvaṃ rohiṇīnayanakānta susārthavāha | kaccitpriyā mama manoharaṇaikadakṡā drṡṭā tvayā bhuvi manoharanāmadheyā ||24|| iti | anubhūtapūrvaratimanusmaran jagāma | dadarśa mrgīm | tāmapyuvāca- he tvaṃ kuraṅgi trṇavāripalāśabhakṡe svastyastu te cara sukhaṃ na mrgārirasmi | dīrghekṡaṇā mrgavadhūkamanīyarūpā drṡṭā tvayā mama manoharanāmadheyā ||25|| sa tāmatikramya anyatamaṃ pradeśaṃ gato dadarśa vanaṃ nānāpuṡpaphalopaśobhitaṃ bhramarairupa- bhujyamānasāram | tato’nyatamaṃ bhramaramuvāca- nīlāñjanācalasuvarṇa madhudvirepha vaṃśāntarāmburuhamadhyakrtādhivāsa | varṇādhimātrasadrśāyatakeśahastā drṡṭā tvayā mama manoharanāmadheyā ||26|| tasmādapi pradeśādatikrānta: paśyatyāśīviṡam | drṡṭvā cāha- bho: krṡṇasarpa tanupallavalolajihva vaktrāntarotpatitadhūmakalāpavaktra | rāgāgninā tava samo na viṡāgnirugro drṡṭā tvayā mama manoharanāmadheyā ||27|| tamapi pradeśaṃ samatikrānto dadarśāparaṃ kokilābhināditam | drṡṭvā ca punastaṃ kokilamuvāca- bho: kokilottama vanāntaravrkṡavāsin nārī manohara patatrigaṇasya rājan | nīlotpalāmalasamāyatacārunetrā drṡṭā tvayā mama manoharanāmadheyā ||28|| tamapi pradeśaṃ samatikrānto dadarśāśokavrkṡaṃ sarvapariphullam | maṅgalyanāmāntaranāmayukta sarvadrumāṇāmadhirājatulya | @296 manoharāśoka vimūrcchitaṃ māṃ eṡo’ñjaliste kuru vītaśokam ||29|| sa evaṃ viklavo’nupūrveṇa tasya rṡerāśramapadamanuprāpta: | sa taṃ rṡiṃ savinayaṃ praṇipatyovāca- cīrājināmbaradhara kṡamayā viśiṡṭa mūlāṅkurāmalakabilvakapitthabhakta | vande rṡe nataśirā vada me laghu tvaṃ drṡṭā tvayā mama manoharanāmadheyā ||30|| tata: sa rṡi: sudhanaṃ kumāraṃ svāgatavacanāsanadānakriyādipura:sara: pratisaṃmodya uvāca- drṡṭā sā paripūrṇacandravadanā nīlotpalābhāsvarā rūpeṇa priyadarśanā suvadanā nīlāñcitabhrūlatā | tvaṃ svastho bhuvi bhujyatāṃ hi vividhaṃ mūlaṃ phalaṃ ca prabho paścātsvasti gamiṡyasīti manasā nātrāsti me saṃśaya: ||31|| idaṃ hyavocadvacanaṃ ca subhrū: kumāra trṡṇā tvayi bādhate me | mahacca du:khaṃ vasatāṃ vaneṡu yātāṃ ramāṃ drakṡyasi niścayena ||32|| iti || iyaṃ ca tayā aṅgulimudrikā dattā | kathayati ca-kumāra, viṡamā: panthāno durgamā: | khedamāpatsyase, nivartasveti | yadi ca nivāryamāṇo na tiṡṭhet, tasya mārgamupadeṡṭu- marhasi | kumāra, idaṃ ca tayā samākhyātam-uttare digbhāge traya: kālaparvatā:, tānati- kramya apare traya:, tānapyatikramya himavān parvatarāja: | tatpraveśena tvayā imāni bhaiṡajyāni samudānetavyāni-tadyathā sūdayā nāmauṡadhistayā ghrtaṃ paktvā pātavyam | tena ca te na trṡā na bubhukṡā, smrtibalaṃ ca vardhayati | vānara: samudānetavya:, mantramadhyetavyam, saśaraṃ dhanurgrahītavyam, maṇayo’vabhāsātmakā: agado viṡaghātako’yaskīlāstrayo vīṇā ca | himavata: parvarājasyottareṇotkīlaka: parvata: | tata: kūlako jalapatha: khadiraka ekadhārako vajraka: kāmarūpī | utkīlaka airāvatako’dhobāṇa: pramokṡaka ete parvatā: | sarve te samati- kramaṇīyā: | tatra khadirake parvate guhā, praveśa ekadhārake tu kīlakā:, vajrake pakṡirājena praveśa: | ebhirupāyaiste sarve parvatā: samatikramaṇīyā:, yantrāṇi ca bhaṅktavyāni | ajavaktro meṇḍhaka: puruṡo rākṡasīrūpī piṅgalāyāṃ guhāyāṃ lālāsrotasā mahatā ajagaro vegena pradhāvati | sa te vikrameṇa hantavya: | arāntaragatāṃ nābhīṃ yatra paśyettatra kiṭibhakaśca | @297 ayaṃ muktena bāṇena hantavyo mama kāraṇāt | yatra paśyeddvau meṡau saṃghaṭṭantau parasparam | tayo: śrṅgamekaṃ bhaṅktvā mārgaṃ pratilapsyase ||33|| āyasau puruṡau drṡṭvā śastrapāṇī mahābhayau | tayorekaṃ tāḍayitvā mārgaṃ pratilapsyase ||34|| saṃkocayantīṃ prasārayantīṃ rākṡasīmāyasaṃ mukham | yadā paśyettadā kīlaṃ lalāṭe tasyā nikhānayet ||35|| śūlāvartastadā kūpo vilaṅghyaste ṡaṡṭihastaka: | hairpiṅgalakeśākṡo dāruṇo yakṡarākṡasa: ||36|| kārmukaṃ maṇḍalaṃ krtvā hantavyaśca durāsada: | nadyaśca bahavastāryā nakragrāhasamākulā: ||37|| raṅgā pataṅgā tapanī citrā rudantī hasantī āśīviṡā vetranadī ca | raṅgāyāṃ rākṡasīkopa: pataṅgāyāmamānuṡā: | tapantyāṃ grāhabahutvaṃ citrāyāṃ kāmarūpiṇa: ||38|| rudantyāṃ kinnarīceṭyo hasantyāṃ kinnarīsnuṡā | āśīviṡāyāṃ nānāvidhā: sarpā vetranadyāṃ tu śālmali: ||39|| raṅgāyāṃ dhairyakaraṇaṃ pataṅgāyāṃ parākrama: | tapantyāṃ grāhamukhabandhaścitrāyāṃ vividhaṃ gītam ||40|| rudantyāṃ saumanasyena samuttāra: | hasantyāṃ tūṡṇībhāvena, āśīviṡāyāṃ sarvaviṡamantra- prayogeṇa samuttāra:, vetranadyāṃ tīkṡṇaśastrasaṃpātayogena samuttāra: | nadīmatikramya pañca yakṡaśatāni gulmakasthānam | taddhairyamāsthāya vidrāvyam | tato drumasya kinnararājasya bhavanamiti || tata: sudhana: kumāro yathopadiṡṭānauṡadhimantrāgadaprayogān samudānīya tasya rṡe: pādābhivandanaṃ krtvā prakrānta: | tatastena yathopadiṡṭā: sarve samudānītā: sthāpavitvā vāna- ram | tatastānādāya punarapi tasya rṡe: sakāśamupasaṃkrānta: | uktaśca-alaṃ kumāra, kimanena vyavasāyena ? kiṃ manoharayā ? tvamekākī asahāya: śarīrasaṃśayamavāpsyasīti | kumāra: prāha- maharṡe, avaśyamevāhaṃ prayāsyāmīti | kuta: ? candrasya khe vicarata: kva sahāyabhāvo daṃṡṭrābalena balinaśca mrgādhipasya | agneśca dāvadahane kva sahāyabhāva: asmadvidhasya ca sahāyabalena kiṃ syāt ||41|| @298 kiṃ bho mahārṇavajalaṃ na vigāhitavyaṃ kiṃ sarpadaṡṭa iti naiva cikitsanīya: || vīryaṃ bhajetsumahadūrjitasattvadrṡṭaṃ yatne krte yadi na siddhyati ko’tra doṡa: ||42|| iti | tata: sudhana: kumāro manoharopadiṡṭena vidhinā saṃprasthita: | anupūrveṇa parvatanadī- guhāprapātādīni bhaiṡajyamantrāgadaprayogeṇa vinirjitya drumasya kinnararājasya bhavanasamīpaṃ gata: | kumāro’paśyannagaramadūraṃ śrīmadudyānopaśobhitaṃ nānāpuṡpaphalopetaṃ nānāvihagasevitaṃ taḍāga- dīrghikāvāpīkinnarai: samupāvrtam | kinnarīstatra cāpaśyat pānīyārthamupagatā: | tatastā: sudhanakumāreṇābhihitā:-kimanena bahunā pānīyena kriyata iti ? tā: kathayanti-asti drumasya kinnararājasya duhitā manoharā nāma | sā manuṡyahastagatā babhūva | tasyā: sa manuṡya- gandho naśyati | sudhana: kumāra: prcchati-kimete ghaṭā: samastā: sarve tasyā upari nipā- tyante, āhosvidanupūrveṇeti ? tā: kathayanti-anupūrvyā | sa saṃlakṡayati-śobhano'yamupāya: | imāmaṅgulimudrāmekasmin ghaṭe prakṡipāmīti | tenaikasyā: kinnaryā ghaṭe’nālakṡitaṃ prakṡiptā | sā ca kinnarī abhihitā-anena tvayā ghaṭena manoharā tatprathamataraṃ snāpayitavyā | sā saṃlakṡa- yati-nūnamatra kāryeṇa bhavitavyam | tatastayāsau ghaṭa: prathamataraṃ manoharāyā mūrdhni nipā- tito yāvadaṅgulimudrā utsaṅge nipatitā | sā manoharayā pratyabhijñātā | tata: kinnarīṃ prcchati- mā tatra kaścinmanuṡyo’bhyāgata: ? sā āha-abhyāgata: | gaccha, enaṃ pracchannaṃ praveśaya | tayā praveśita:, sugupte pradeśe sthāpita: | tato manoharā pitu: pādayornipatya kathayati- tāta, yadyasau sudhana: kumāra āgacchet, yenāhaṃ hrtā, tasya tvaṃ kiṃ kuryā: ? sa kathayati- tamahaṃ khaṇḍaśataṃ krtvā catasrṡu dikṡu kṡipeyam | manuṡyo’sau, kiṃ teneti | manoharā kathayati-tāta, manuṡyabhūtasya kuta ihāgamanam ? ahamevaṃ bravīmīti | tato drumasya kinnararājasya paryavasthāno vigata: | tato vigataparyavasthāna: kathayati-yadyasau kumāra āgacchet, tasyāhaṃ tvāṃ sarvālaṃkāravibhūṡitāṃ prabhūtacitropakaraṇai: kinnarīsahasraparivrtāṃ bhāryārthaṃ dadyāmiti | tato manoharayā hrṡṭatuṡṭapramuditayā sudhana: kumāro divyālaṃkāra- vibhūṡito drumasya kinnararājasyopadarśita: | tato druma: kinnararāja: sudhanaṃ kumāraṃ dadarśa abhirūpaṃ darśanīyaṃ prāsādikaṃ paramayā śubhavarṇapuṡkalatayā samanvāgatam | drṡṭvā ca puna: paraṃ vismayamupagata: | tatastasya jijñāsāṃ kartukāmena sauvarṇā: stambhā ucchritā:, sapta tālā:, sapta bherya:, sapta sūkarā: | āha ca- tvayā kāntyā jitāstāvadete kinnaradārakā: | saṃdarśitaprabhāvastu divyasaṃbandhamarhasi ||43|| atyāyataṃ śaravaṇaṃ krtvodbhrtya śaraṃ kṡaṇāt | vyuptamanyūnamuccitya punardehi tilāḍhakam ||44|| @299 saṃdarśaya dhanurvede drḍhalakṡādikauśalam | tata: kīrtipatākeyaṃ tavāyattā manoharā ||45|| sudhanakumāro bodhisattva: | kuśalāśca bhavanti bodhisattvāsteṡu teṡu śilpasthānakarma- sthāneṡu | devatāścaiṡāmautsukyamāpatsyante avighnabhāvāya | tato bodhisattvo nrttagītavīṇā- paṇavasughoṡakavallarīmrdaṅgādinānāvidhena daivatopasaṃhrtena vāditraviśeṡeṇa samantādāpūryamāṇo- ‘nekai: kinnarasahasrai: parivrta: | śatakratusamādiṡṭairyakṡai: sūkararūpibhi: | utpāṭite śaravane same vyuptaṃ tilāḍhakam ||46|| ekīkrtaṃ samuccitya śakrasrṡṭai: pipīlakai: | kumāra: kinnarendrāya vismitāya nyavedayat ||47|| nīlotpaladalābhenāsinā grhītena paśyato drumasya kinnararājasya sauvarṇastambhasamīpaṃ gatvā tān stambhān kadalīcchedena khaṇḍakhaṇḍaṃ chettumārabdha: | tatastān tilaśo’vakīrya sapta tālān sapta bherī: sapta ca sūkarān bāṇena vidhya sumeruvadakampyo’vasthita: | tato gaganatalasthābhirdevatābhiśca kinnaraśatasahasrairhāhākārakilikilāprakṡveḍoccairnādo mukta:, yaṃ drṡṭvā ca kinnararāja: paraṃ vismayamupagata: | tata: kinnarīsahasrasya manoharāsamānarūpasya madhye manoharāṃ sthāpayitvā sudhana: kumāro’bhihita:-ehi kumāra, pratyabhijānāsi manoharāmiti ? tata: sudhana: kumārastāṃ pratyabhijñāya gāthābhigītenoktavān- yathā drumasya duhitā mameha tvaṃ manoharā | śīghrametena satyena padaṃ vraja manohare ||48|| tata: sā drutapadamabhikrāntā | kinnarā: kathayanti-deva, ayaṃ sudhana: kumāro balavīrya- parākramasamanvito manoharāyā: pratirūpa: | kimarthaṃ vipralabhya ? dīyatāmasya manohareti | tato druma: kinnararāja: kinnaragaṇena saṃvarṇita: sudhanaṃ kinnarābhimatena mahatā satkāreṇa puraskrtya manoharāṃ divyālaṃkāravibhūṡitāṃ vāmena pāṇinā grhītvā dakṡiṇena sauvarṇabhrṅgāraṃ sudhanaṃ kumāramabhihita:-kumāra, eṡā te manoharā kinnarīparivrtā bhāryārthāya dattā | aparicitā mānuṡā:, yathaināṃ na parityakṡasīti | paraṃ tāteti sudhana: kumāro drumasya kinnararājasya pratiśrutya kinnarabhavanastho manoharayā sārdhaṃ niṡpuruṡeṇa tūryeṇa krīḍate ramate paricārayati | so’pareṇa samayena svadeśamanusmrtya mātāpitrviyogajena du:khenātyāhato manoharāyā niveda- yati-mātāpitrviyogajaṃ me du:khaṃ bādhata iti | tato manoharayā eṡa vrttānto vistareṇa piturnivedita: | sa kathayati-gaccha kumāreṇa sārdham | apakrāntayā te bhavitavyam | vipralambhakā manuṡyā: | tato drumeṇa kinnararājena prabhūtaṃ maṇimuktāsuvarṇādīn dattvā anupreṡita: | sa manoharayā sārdhamuparivihāyasā kinnarakhagapathena saṃprasthita: | anupūrveṇa hastināpuranagaramanu- @300 prāpta: | tato hastināpuraṃ nagaraṃ nānāmanohareṇa surabhinā gandhaviśeṡeṇa sarvā digāmoditam | śrutvā dhanena rājñā ānandabheryastāḍitā:, sarvaṃ ca tannagaramapagatapāṡāṇaśarkarakaṭhallaṃ kāritam | candanavāriṡiktamāmuktapaṭṭadāmakalāpasamucchritadhvajapatākaṃ surabhidhūpaghaṭikopanibaddhaṃ nānā- puṡpāvakīrṇaramaṇīyam | tata: kumāro’nekanaravarasahasraparivrto manoharayā sārdhaṃ hastināpuraṃ nagaraṃ praviṡṭa: | tato mārgaśramaṃ prativinodya vividhāni ratnānyādāya pitu: sakāśamupa- saṃkrānta: | pitrā kaṇṭhe pariṡvakta: | pārśve rājāsane niṡaṇṇa: | kinnaranagaragamanāgamanaṃ ca vistareṇa samākhyātam | tato dhanena rājñā atibalavīryaparākrama iti viditvā rājyābhi- ṡekeṇābhiṡikta: | sudhana: kumāra: saṃlakṡayati-yanmama manoharayā sārdhaṃ samāgama: saṃvrtto rājyā- bhiṡekaścānuprāpta:, tatpūrvakrtahetuviśeṡāt | yannavahamidānīṃ dānāni dadyām, puṇyāni kuryāmiti | tena hastināpure nagare dvādaśa varṡāṇi nirargaḍo yajña: iṡṭa: || syātkhalu te mahārāja anya: sa tena kālena samayena sudhana: kumāro veti ? na khalvevaṃ draṡṭavyam | api tvahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartamāna: sudhano nāma rājā babhūva | yanmayā manoharānimittaṃ balavīryaparākramo darśita:, dvādaśa varṡāṇi nirargaḍo yajña iṡṭa:, na tena mayā anuttarā samyaksaṃbodhiradhigatā, kiṃ tu taddānaṃ tacca vīryamanu- ttarāyā: samyaksaṃbodherhetumātrakaṃ pratyayamātrakaṃ saṃbhāramātrakam || ityavocadbhagavān | āttamanasaste ca sarve lokā bhagavato bhāṡitamabhyanandan || iti sudhanakumārāvadānaṃ samāptam || @301 31 toyikāmahāvadānam | tatra bhagavānāyuṡmantamāmantrayate sma-āgamaya ānanda yena śrāvastīti | evaṃ bhadantetyāyuṡmānānando bhagavata: pratyaśrauṡīt | atha bhagavān yena śrāvastī tena cārikāṃ prakrānta: | yāvadanyatamasmin pradeśe brāhmaṇaśchinnabhakto halaṃ vāhayati, tasyārthāya dārikā peyāmādāya gatā | bhagavāṃśca taṃ pradeśamanuprāpta: | dadarśa sa brāhmaṇo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtamaśītyānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkrtaṃ sūryasahasrātireka- prabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāccāsya bhagavati prasāda utpanna: | na tathā dvādaśavarṡābhyasta: śamathaścittasya kalyatāṃ janayati, aputrasya vā putrapratilambha:, daridrasya vā nidhidarśanam, rājyābhinandino vā rājyābhiṡeka:, yathopacitakuśalamūlasya sattvasya tatprathamato buddhadarśanam | sa tāṃ peyāmādāya laghulaghveva yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavantametadavocat-iyaṃ bho gautama peyā | yadyasti mamāntike’nukampā, pibedbhagavān gautama: peyāmiti | tato bhagavatā brāhmaṇasya jīrṇakūpo darśita:-sacette brāhmaṇa parityaktā, asmin jīrṇakūpe prakṡipeti | tena tasmin jīrṇakūpe prakṡiptā | sa jīrṇakūpo vāpyāyamāna: peyāpūrṇa:, yathāpi tadbuddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvena | tato bhagavatā sa brāhmaṇo'bhihita:-cāraya mahābrāhmaṇa peyāmiti | sa cārayitumārabdha: | bhagavatā tathā adhiṡṭhitā yathā sarvasaṃghena pītā | sa ca jīrṇakūpo vāpyāyamānastathaiva peyāpūrṇo’vasthita: | tato’sau brāhmaṇo bhūyasyā mātrayā abhiprasanno bhagavata: pādābhivandanaṃ krtvā purastānniṡaṇṇo dharmaśravaṇāya | tasya bhagavatā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatya- saṃprativedhikī dharmadeśanā krtā, pūrvavadyāvadanādikālopacitaṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṡātkrtam | atikrānto’haṃ bhadanta, atikrānta: | eṡo’haṃ bhagavantaṃ buddhaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṡusaṃghaṃ ca | upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam | athāsau brāhmaṇo vaṇigiva labdhalābha: śasyasaṃpanna iva krṡīvala: śūra iva vijitasaṃgrāma: sarvaroganirmukta ivāturo bhagavato bhāṡita- mabhyānandyānumodya bhagavata: pādau śirasā vanditvā bhagavato’ntikāt prakrānto yāvatkṡetraṃ gata: | paśyati tasmin kṡetre sauvarṇān yavān saṃpannān | drṡṭvā ca punarvismayotphullalocano gāthāṃ bhāṡate- aho guṇamayaṃ kṡetraṃ sarvadoṡavivarjitam | adyaiva vāpitaṃ bījamadyaiva phaladāyakam ||1|| tato’sau brāhmaṇastvaritatvaritaṃ rājña: sakāśamupasaṃkrānta: | upasaṃkramya jayenāyuṡā vardhayitvā rājānamuvāca-deva, mayā yavā: prakīrṇā:, te sauvarṇā: saṃvrttā: | tasyādhiṡṭhāyakena prasāda: kriyatāmiti | rājñā adhiṡṭhāyako’nupreṡita: | brāhmaṇena rāśīkrtya bhājita: | rāja- bhāga: svābhāvikā yavā: saṃvrttā: | adhiṡṭhāyakena rājñe niveditam | rājñā samādiṡṭam- @302 punarbhājayateti | tai: punarbhājitam | tathaiva rājabhāga: svābhāvikā yavā: saṃvrttā: | evaṃ yāvat saptakrtvo bhājitam | tathaiva | rājā kutūhalajāta: svayameva gata: paśyati-tathaiva | tenāsau brāhmaṇo’bhihita:-brāhmaṇa, tavaitatpuṇyanirjātam | alaṃ rājabhāgena, yathābhipretaṃ tanmamānuprayaccheti | tatastena brāhmaṇena parituṡṭena yaddattam, tatsauvarṇā: saṃvrttā: || tato bhagavān saṃprasthita: | yāvadanyatamasmin pradeśe pañcakārṡaśatānyutpāḍūtpāṇḍukāni sphuṭitapāṇipādāni śaṇaśāṭīnivāsitāni lāṅgalāni vāhayanti | te’pi balīvardā baddhai: prayoktrai: pratodayaṡṭibhi: kṡatavikṡatagātrā muhurmuhurniśvasanto vahanti | dadrśuste kārṡakā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtaṃ pūrvavadyāvadupacitakuśalamūlasattvasya tatprathamato buddhadarśanam | tato yena bhagavāṃstenopasaṃkrāntā: | adrākṡīdbhagavāṃstān kārṡakān dūrādeva | drṡṭvā ca punarvineyāpekṡayā mārgādapakramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | ete kārṡakā bhagavata: pādau śirasā vanditvā ekāntaniṡaṇṇā: | tato bhagavatā teṡāṃ kārṡakāṇā- māśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, pūrvavadyāvadanādikālopacitaṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṡā- tkrtam | te drṡṭasatyā yena bhagavāṃstenopasaṃkrānta: | praṇamayya bhagavantamidamavocan-deśaya bhadanta, svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | carema bhagavato’ntike brahma- caryamiti | te bhagavatā ehibhikṡukayā pravrājitā: pūrvavadyāvatte’vasthitā bu{1. ##This is the last word of the well-known stanza:## ehīti coktāste tathāgatena ##etc.##}ddhamanorathena | teṡāṃ bhagavatā avavādo datta: | tairyujyamānai: pūrvavadabhivādyāśca saṃvrttā: | te’pi balīvardā yoktrāṇi varatrāṇi ca chittvā yena bhagavāṃstenopasaṃkrāntā: | upasaṃkramya bhagavantaṃ sāmantakena anuparivāryāvasthitā: | teṡāṃ bhagavatā tribhi: padārthairdharmo deśita: pūrvavadyāvadyathā gaṅgāvatāre haṃsamatsyakūrmāṇāṃ yāvad drṡṭasatyā: svarbhavanaṃ gatā: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kiṃ nu tai: kārṡaka pūrvakairbhikṡubhi: karma krtaṃ yena kārṡakā: saṃvrttā:, bhagavataśca śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam ? tairbalīvardapūrvakairdevaputrai: kiṃ karma krtam, yena balīvardeṡūpapannā:, satyadarśanaṃ ca krtamiti ? bhagavānāha-ebhireva bhikṡava: karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pūrvavadyāvatphalanti khalu dehinām || bhūtapūrvaṃ bhikṡavo’sminneva bhadrakalpe viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma śāstā loka udapādi | pūrvavat | sa vārāṇasīnagarīmupaniśritya biharati rṡivadane(patane) mrgadāve | tasya śāsane etāni pañca karṡakaśatāni pravrajitānyabhūvan | tatraibhirna paṭhitaṃ na svādhyāyitaṃ nāpi manasikāro vihita: | kiṃ tu śraddhādeyaṃ bhuktvā bhuktvā saṃgaṇikābhiratai: kausīdyenābhināmitam || @303 kiṃ manyadhve bhikṡavo yāni tāni pañca bhikṡuśatāni, etānyeva tāni pañca karṡaka- śatāni | yo’sau vihārasvāmī, sa evāsau grhapatiryasyaite kārṡakā: | yadebhirvihārasvāmi- santakaṃ śraddhādeyaṃ paribhujya na paṭhitaṃ na svādhyāyitaṃ nāpi manasikāro vihita:, kiṃ tu saṃgaṇikābhiratai: kausīdyenābhināmitam, tena karmaṇā pañca janmaśatāni tasya vihāra- svāmina: kārṡakā: saṃvrttā: | yāvadetarhyapi tasyaiva kārṡakā jātā: | yadebhi: kāśyapasya samyaksaṃbuddhasya śāsane pravrajya brahmacaryaṃ caritam, tenaitarhi mama śāsane pravrajya sarvakleśa- prahāṇādarhattvaṃ sākṡātkrtam | te ca balīvardapūrviṇo devaputrā: kāśyapasya samyaksaṃbuddhasya śāsane pravrajitā āsan | tatraibhi: kṡudrānukṡudrāṇi śikṡāpadāni khaṇḍitāni | tena karmaṇā balīvardeṡūpapannā: | yanmamāntike cittamabhiprasāditam, tena deveṡūpapannā: | yatkāśyape samya- ksaṃbuddhe brahmacaryaṃ vāsitam, tenedānīṃ devaputrabhūtai: satyadarśanaṃ krtam | iti bhikṡava ekānta- krṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, pūrvavadyāvadābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyam || tatra bhagavānāyuṡmantamāmantrayate sma-āgamaya ānanda yena toyikā | evaṃ bhadantetyāyuṡmānānando bhagavato’śrauṡīt | bhagavāṃstoyikāmanuprāpta: | tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṡalakṡaṇai: samalaṃkrtagātraṃ pūrvavadyāvatsamantato bhadrakam | drṡṭvā saṃlakṡayati-yadi bhagavantaṃ gautamamupetya abhivādayiṡyāmi, karmaparihāṇirme bhaviṡyati | atha nopetyābhivādayiṡyāmi, puṇyapari- hāṇi: | tatko’sāvupāya: syādyena me na karmaparihāṇi: syānnāpi puṇyaparihāṇiriti ? tasya buddhirutpannā-atrastha evābhivādanaṃ karomi | evaṃ na karmaparihāṇirbhavati nāpi puṇyaparihāṇiriti | tena yathāgrhītayaiva pratodayaṡṭyā tatrasthenābhivādanaṃ krtam- abhivādaye buddhaṃ bhagavantam | tatra bhagavānāyuṡmantamānandamāmantrayate-kṡaṇa ānanda eṡa brāhmaṇa: | sacedasyaivaṃ samyakpratyātmajñānadarśanaṃ pravartate | etasmin pradeśe kāśyapasyaṃ samyaksaṃbuddhasyāvikopito’sthisaṃghātastiṡṭhatīti | athānenopasaṃkramya vandito bhaveyam | eva- manena dvābhyāṃ samyaksaṃbuddhābhyāṃ vandanā krtā bhavet | tatkasya heto: ? asmin ānanda pradeśe kāśyapasya samyaksaṃbuddhasyāvikopito’sthisaṃghātastiṡṭhatīti | athāyuṡmānānando laghu- laghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat-niṡīdatu bhagavān prajñapta evāsane | evamayaṃ prthivīpradeśo dvābhyāṃ samyaksaṃbuddhābhyāṃ paribhukto bhaviṡyati, yacca kāśyapena samyaksaṃbuddhena, yaccaitarhi bhagavateti | niṡaṇṇo bhagavān prajñapta evāsane | niṡadya bhagavān bhikṡūnāmantrayate sma-icchatha yūyaṃ bhikṡava: kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātamavikopitaṃ draṡṭhum ? etasya bhagavan kāla:, etasya sugata samayo’yam | bhagavān bhikṡūṇāṃ kāśyapasya samyaksaṃbuddhasyābikopitaṃ śarīrasaṃghātamupadarśayatu, drṡṭvā bhikṡavaścittamabhiprasādayiṡyanti | bhagavatā laukikaṃ cittamutpāditam | dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ @304 cittamutpādayanti, tasmin samaye kuntapipīlikādayo’pi prāṇino bhagavataścetasā citta- mājānanti | nāgā: saṃlakṡayanti-kiṃ kāraṇaṃ bhagavatā laukikaṃ cittamutpāditam ? bhagavān kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātamavikopitaṃ draṡṭukāma: | tatastai :kāśyapasya samya- ksaṃbuddhasyāvikopita: śarīrasaṃghāta ucchrāpita: | tatra bhagavān bhikṡūnāmantrayate sma-grhṇīta bhikṡavo nimittam | antardhāsyatīti | antarhita: || rājñā prasenajitā śrutam-bhagavatā śrāvakāṇāṃ darśanāya avikopita: kāśyapasya samyaksaṃbuddhasya śarīrasaṃghāta ucchrāpita iti | śrutvā ca puna: kutūhalajāta: sārdhamanta:- pureṇa kumārairamātyairbhaṭabalāgrairnaigamajanapadaiśca draṡṭuṃ saṃprasthita: | evaṃ virūḍhako’nāthapiṇḍado grhapati:, rṡidatta: purāṇasthapati:, viśākhā mrgāramātā, anekāni ca prāṇiśatasahasrāṇi kutūhalajātāni draṡṭuṃ saṃprasthitāni pūrvakaiśca kuśalamūlai: saṃcodyamānāni | yāvadasau anta- rhita: | tai: śrutam-antarhito’sau bhagavata: kāśyapasya samyaksaṃbuddhasya śarīrasaṃghāta iti | śrutvā ca punasteṡāṃ du:khadaurmanasyamutpannam-vrthā asmākamāgamanaṃ jātamiti || athānyatamena copāsakena sa pradeśa: pradakṡiṇīkrta: | evaṃ cetasā cittamabhisaṃskrtam- asmānme padāvihārāt kiyatpuṇyaṃ bhaviṡyatīti ? atha bhagavāṃstasya mahājanakāyasyā- vipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṡate- śataṃsahasrāṇi suvarṇaniṡkā jāmbūnadā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitta: padāvihāraṃ prakaroti vidvān ||2|| anyatamenāpyupāsakena tasmin pradeśe mrttikāpiṇḍo datta: | evaṃ cittamabhisaṃskrtam- padāvihārasya tāvadiyatpuṇyamākhyātaṃ bhagavatā | asya tu mrttikāpiṇḍasya kiyatpuṇyaṃ bhaviṡyatīti ? atha bhagavān tasyāpi cittamājñāya gāthāṃ bhāṡate- śataṃsahasrāṇi suvarṇapiṇḍaṃ jāmbūnadā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitta āropayenmrttikapiṇḍamekam ||3||iti|| tacchrutvā anekai: prāṇiśatasahasrairmrtpiṇḍasamāropaṇaṃ krtam | aparaistatra muktapuṡpāṇi kṡiptāni, evaṃ cittamabhisaṃskrtam-padāvihārasya mrttikāpiṇḍasya ceyatpuṇyamuktaṃ bhagavatā, asmākaṃ tu muktapuṡpāṇāṃ kiyatpuṇyaṃ bhaviṡyatīti ? atha bhagavāṃsteṡāmapi cittamājñāya gāthāṃ bhāṡate- @305 śataṃsahasrāṇi suvarṇamūḍhaṃ jāmbūnadā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitta āropayenmuktakapuṡparāśim ||4||iti| aparaistatra mālāvihāra: krta:, cittaṃ cābhisaṃskrtam-muktapuṡpāṇāṃ bhagavatā iyatpuṇya- muktam | asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṡyatīti ? atha bhagavāṃsteṡāmapi citta- mājñāya gāthāṃ bhāṡate- śataṃsahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitto mālāvihāraṃ prakaroti vidvān ||5||iti | aparaistatra dīpamālā dattā, cittaṃ cābhisaṃskrtam-mālāvihārasya bhagavatā iyatpuṇya- muktam | asmākaṃ pradīpadānasya kiyatpuṇyaṃ bhaviṡyatīti ? atha bhagavāṃsteṡāmapi cetasā cittamājñāya gāthāṃ bhāṡate- śataṃ sahasrāṇi suvarṇakoṭyo jāmbūnadā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitta: pradīpadānaṃ prakaroti vidvān ||6|| iti | aparaistatra gandhābhiṡeko datta:, cittaṃ cābhisaṃskrtam-pradīpadānasya bhagavatā iyat puṇyamuktam | asmākaṃ gandhābhiṡekasya kiyatpuṇyaṃ bhaviṡyatīti ? atha bhagavāṃsteṡāṃ cetasā cittamājñāya gāthāṃ bhāṡate- śataṃsahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitto gandhābhiṡekaṃ prakaroti vidvān ||7|| iti | aparaistatra dhvajapatākāropaṇaṃ krtam, cittaṃ cābhisaṃskrtam-padāvihārasya mrtpiṇḍa- dānasya muktapuṡpāṇāṃ mālāvihārasya pradīpadānasya gandhābhiṡekasya ca iyatpuṇyamuktaṃ bhagavatā, asmākaṃ chatradhvajapatākāropaṇasya kiyatpuṇyaṃ bhaviṡyatīti ? atha bhagavāṃsteṡāṃ cittamājñāya gāthāṃ bhāṡate- @306 śataṃsahasrāṇi suvarṇaparvatā mero: samā nāsya samā bhavanti | yo buddhacaityeṡu prasannacitta āropayecchatradhvajapatākam ||8|| eṡāṃ hi dakṡiṇā proktā aprameye tathāgate | samudrakalpe saṃbuddhe sārthavāhe anuttare ||9|| iti | teṡāmetadabhavat-parinirvrtasya tāvadbhagavata: pūjākaraṇādi yatpuṇyamuktaṃ bhagavatā, tiṡṭhata: kiyatpuṇyaṃ bhaviṡyatīti | atha bhagavāṃsteṡāmapi cetasā cittamājñāya gāthāṃ bhāṡate- tiṡṭhantaṃ pūjayedyacca yaccāpi parinirvrtam | samaṃ cittaprasādena nāsti puṇyaviśeṡatā | evaṃ hyacintiyā buddhā buddhadharmāpyacintiyā ||10|| acintiyai: prasannānāmapratihatadharmacakrapravartinām | samyaksaṃbuddhānāṃ nālaṃ guṇapāramadhigantum ||11|| iti | tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā krtā, yāṃ śrutvā anekai: prāṇiśatasahasrairmahān viśeṡo’dhigata: | kaiścicchrāvakabodhau cittānyutpāditāni, kaiścit pratyekabodhau, kaiściduṡmagatāni pratilabdhāni, kaiścid mūrdhāna:, kaiścitsatyānulomā: kṡāntaya:, kaiścicchrotaāpattiphalaṃ sākṡātkrtam, kaiścitsakrdāgāmiphalam, kaiścidanāgāmiphalam, kaiścitsarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | yadbhūyasā sā parṡadbuddhanimnā dharmapravaṇā saṃgha- prāgbhārā vyavasthitā | sārdhaṃ tatra brāhmaṇagrhapatibhistasmin pradeśe maha: sthāpita:-toyikā- mahastoyikāmaha iti saṃjñā saṃvrttā || iti toyikāmahāvadānamekatriṃśattamam || @307 32 rūpāvatyavadānam | evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane’nātha- piṇḍadasyārāme mahatā bhikṡusaṃghena sārdhamardhatrayodaśabhirbhikṡuśatai: | satkrto bhagavān gurukrto mānita: pūjito bhikṡubhikṡuṇyupāsakopāsikai rājñā rājamātrairnānāvaṇikchramaṇabrāhmaṇaparivrājaka- naigamajanapadairnāgairyakṡairgandharvairasuragaruḍakinnaramahoragai: | lābhī ca bhagavān prabhūtānāṃ praṇītānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṡajyapariṡkārāṇāṃ divyānāṃ ca manuṡyāṇāṃ ca, taiśca bhagavānanupalipta: padmamiva vāriṇā | tena khalu puna: samayena ayameva bhagavato’nurūpa udāra: kalyāṇakīrtiśabdaśloko’bhyudgata:-ityapi sa bhagavāṃstathāgato’rhan samyaksaṃbuddho vidyācaraṇa- saṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | sa imāṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṡīṃ svayamabhi- jñāya sākṡātkrtvopasaṃpadya viharati | sa dharmaṃ deśayatyādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam | svarthaṃ suvyañjanaṃ kevalaṃ paripūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayati sma | tatra bhagavān bhikṡūnāmantrayate sma-evaṃ ca bhikṡava: sattvā jānīyu:-dānaṃ dānaphalaṃ dāna- saṃvibhāgasya ca vipākam, apīdānīṃ yo’sau carama: kavala: paścima ālopa:, tamapi nāsaṃvibhajya pareṡvātmanā vā paribhuñjīran, na cotpannaṃ mātsaryaṃ cittaṃ paryādāya tiṡṭheyu: | yasmāttarhi bhikṡava: sattvā na jānanti dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākaṃ yathāhaṃ jāne dānasya phalaṃ dānasaṃvibhāgasya ca phalavipākam,tasmātsattvā yo’sau carama: kavala: paścima ālopa:, tamevādattvā imamasaṃvibhajya pareṡvātmanā vā paribhuñjate, utpannaṃ caiṡāṃ mātsaryamalaṃ cittaṃ paryādāya tiṡṭhati || bhikṡava: sarvasaṃśayajātā: sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantamaprcchan-āścaryaṃ bhadanta yāvacca bhagavata etarhi yācakā: priyā: | na bhikṡava etarhi mama, yathā atīte’pyadhvani yācanakā: priyā: | tacchrūyatām || bhūtapūrvaṃ bhikṡavo’tīte’dhvanyuttarāpatheṡu janapadeṡu utpalāvatī nāma nagarī rājadhānī | abhūva rddhā ca sphītā ca kṡemā ca ākīrṇabahujanamanuṡyā ca | athāpareṇa samayena utpalā- vatyāṃ nagararājadhānyāṃ durbhikṡamabhūd durjīvaṃ durlabhapiṇḍaṃ nasukaramapatāne pragrahaṇe yāpayitum | tena khalu samayenotpalāvatyāṃ rājadhānyāṃ rūpāvatī nāma strī babhūva abhirūpā darśanīyā prāsādikā śubhavarṇapuṡkalanayā samanvāgatā | atha rūpāvatī strī svānniveśanānniṡkramya utpalāvatyāṃ rājadhānyāṃ jaṅghāvihāramanukrāmati | anyataradapavarakaṃ prāviśat | tasmin khalu samaye tasminnapavarake strī prasūtā, dārakaṃ prajātā abhirūpaṃ darśanīyaṃ prāsādikaṃ śubhavarṇapuṡkalatayā samanvāgatam | taṃ sā strī kṡutkṡāmaparītā raukṡacittā dārakaṃ grhṇāti, icchati ca svāni putramāṃsāni bhakṡayitum | tāṃ drṡṭvā rūpāvatī strī etadavocat-kimidaṃ bhagini kartukāmāsi ? sā āha-jighatsitāsmi bhagini | icchāmi svakāni putramāṃsāni @308 bhakṡayitum | rūpāvatī āha-tena bhagini niveśane kiṃcitsaṃvidyate’nnaṃ vā pānaṃ vā bhojanaṃ vā svādanīyaṃ vā lehyaṃ vā ? durlabha: putraśabdo lokasya | na me bhagini kiṃcitsaṃvidyate niveśane annaṃ vā pānaṃ vā khādyaṃ vā bhojanaṃ vā svādanīyaṃ vā lehyaṃ vā | durlabhaṃ jīvitaṃ lokasya | rūpāvatyāha-tena hi bhagini muhūrtamāgamaya, yāvadahaṃ niveśanaṃ gatvā tavārthāya bhojanamānayiṡyāmi | sā āha-yatkhalu bhagini jānīyā:-kukṡirme lupyati, prthivī me sphuṭati, hrdayaṃ me dhūmāyati, diśo me na pratibhānti | na tāvattvaṃ dvāraśālāyā nirgatā bhaviṡyasi yāvanme vāyava ākramiṡyanti | yathā rūpāvatyā etadabhavat-yadi dārakaṃ grhītvā gamiṡyāmi, eṡā strī kṡutkṡāmaparītā kālaṃ kariṡyati | atha dārakamapahāya yāsyāmi, niyataṃ dārakaṃ bhakṡayiṡyati | yathākathaṃ punarmama kurvantyā dvayorjīvitalābha: syāt ? tasyā eta- dabhavat-anaparādhyāśayavati saṃsāre bahūni du:khānyanubhūtāni asakrnnarakeṡvasakrttiryakṡvasakrd yamaloke’sakrnmanuṡyalokeṡu hastacchedā: pādacchedā: karṇacchedā nāsācchedā: karṇanāsācchedā aṅgapratyaṅgacchedāstathānyāni vividhāni bahūni du:khānyanubhūtāni | ko mayā tenārtho’nuprāpto yadā ahamātmana: sthāmaṃ ca balaṃ ca vīryaṃ ca saṃjanayitvā imāṃ striyaṃ svena rudhireṇa māṃsena saṃtarpya imaṃ dārakaṃ parimocayeyam | rūpāvatī prcchati-asti te bhagini niveśane śastram ? sā strī āha-astīti | tena hi yatra bhavati, tadupadarśaya | sā taṃ pradeśamupadarśayāmāsa | tato rūpāvatyā svayameva śastraṃ tīkṡṇaṃ grhītvā tau stanau chittvā tāṃ striyaṃ svakena māṃsarudhi- reṇa saṃtarpayati sma | saṃtarpya ca tāṃ striyametadavocat-yatkhalu bhagini jānīyā:-ayaṃ dārako mayā svakena māṃsarudhireṇa krīta: | sāhaṃ tava nikṡepamanuprayacchāmi-mā bhūyo dārakaṃ bhakṡayi- ṡyasi, yāvadahaṃ niveśanaṃ gatvā tavārthāya bhojanamānayiṡyāmi | sā āha-adya tāvanna bhūya: | atha rūpāvatī strī rudhireṇoddharatā pragharatā yena svaṃ niveśanaṃ tenopasaṃkrāntā | adrākṡīdrūpāvatyā: striyā: svāmī rūpāvatīṃ strīṃ rudhireṇoddharatā pragharatā dūrata evāgacchantīm | drṡṭvā ca punā rūpāvatīmetadavocat-kenedamevaṃrūpaṃ rūpāvati viprakāraṃ krtam ? saitāṃ prakrtiṃ vistareṇārocayati sma | ārocayitvā etadavocat-prajñapaya āryaputra tasyā striyā bhaktam | sa āha-prajñapaya āryaduhitastasyā bhaktam | api tu satyavacanaṃ tāvatkariṡyāmi | yenārya- duhita: satyena satyavacanena ayamevaṃrūpa āścaryādbhūto dharmo na kadācid drṡṭo vā śruto vā, tena satyena satyavacanena ubhau tava stanau yathāpaurāṇau prādurbhavetām | sahakrtenāsminnevaṃrūpe satyavacane tasyā asminneva kṡaṇe ubhau stanau yathāpaurāṇau prādurbhūtau || atha śakrasya devānāmindrasyaitadabhavat-atityāgo’tityāgagauravatā yā rūpāvatyā striyā krta: | mā haiva sā rūpāvatī strī ata: śakrabhavanāccyāvayet | yannvahamenāṃ mīmāṃseyam | atha śakro devendra udārabrāhmaṇarūpamātmānamabhinirmāya sauvarṇadaṇḍakamaṇḍalamādāya suvarṇa- daṇḍena maṇivālavyajanena vījyamānastadyathā balavān puruṡa: saṃmiñjitaṃ bāhuṃ prasārayet prasāritaṃ saṃmiñjayet, evameva śakro devānāmindro deveṡu trāyastriṃśeṡvantarhita utpalāvatyāṃ @309 rājadhānyāṃ pratyasthāt | atha śakro devānāmindra utpalāvatyāṃ rājadhānyāṃ bhaikṡyamanvāhiṇḍan yena rūpāvatyā: striyā niveśanaṃ tenopasaṃkramya dvāri sthitvā bhaikṡyamutkrośate | tato rūpāvatī strī bhaikṡamādāya yena sa brāhmaṇaveṡadhara: śakra:, tenopasaṃkramya bhaikṡamupanāmayate | atha sa śakro devānāmindro rūpāvatīṃ striyametadavocat-satyaṃ te rūpāvati dārakasyārthāyobhau stanau parityaktau ? sā āha-ārya brāhmaṇa satyam | sa tāmāha-evaṃ te rūpāvatī ubhau stanau parityajāmīti parityajantyā: parityajya vā abhūccittasya vipratisāra: ? sā āha-na me ubhau stanau parityajantyā abhūccittasya vipratisāra: | śakra āha-atra ka: śraddhāsyati ? rūpā- vatyāha-tena hi brāhmaṇa satyavacanaṃ kariṡyāmi | yena satyena brahman satyavacanenobhau stanau parityajāmīti parityajantyā: parityajya vā nābhūccittasyānyathātvam, nābhūccittasya viprati- sāra:, api ca brahman yena satyena mayā dārakasyārthāyobhau stanau parityaktau, na rājyārthaṃ na bhogārthaṃ na svargārthaṃ na śakrārthaṃ na rājñāṃ cakravartināṃ viṡayārthaṃ nānyatrāhamanuttarāṃ samya- ksaṃbodhimabhisaṃbudhya adāntān damayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvrtān parinirvāpayeyam, tena satyena satyavacanena mama strīndriyamantardhāya puruṡendriyaṃ prādurbhavet | tasyāstasminneva kṡaṇe strīndriyamantarhitam, puruṡendriyaṃ prādurbhūtam | atha khalu śakro devendrastuṡṭa udagra āttamanā: pramudita: prītisaumanasyajāta: tata eva rddhyā vaihāyasa- mabhyudgamyodānamudānayati-rūpāvatyā: strīndriyamantarhitam, puruṡendriyaṃ prādurbhūtam | rūpāvatyā: striya: rūpāvata: kumāra iti saṃjñā utpāditā || athāpareṇa samayenotpalāvatyāṃ rājadhānyāṃ nagaryāṃ rājā aputra: kālagata: | tatra paṇḍitajātīyānāṃ mahāmātrāṇāmetadabhūt-yannu vayamutpalāvatyāṃ rājadhānyāṃ rājānaṃ sthāpayema | teṡāmetadabhūt-nānyatra rūpāvatakumārātkrtapuṇyātkrtakuśalāt | te rūpāvataṃ kumāramutpalāvatyāṃ rājadhānyāṃ rājānaṃ sthāpayanti | atha sa ṡaṡṭivarṡāṇi rājyaṃ kārayati | dharmeṇa rājyaṃ kārayitvā kālamakārṡīt | kāyasya bhedāttasyāmevotpalāvatyāṃ rājadhānyāmanyatamasya śreṡṭhino grhapateragra- mahiṡyā: kukṡāvupapanna: | sā pūrṇānāmaṡṭānāṃ vā navānāṃ vā māsānāmatyayāddārakaṃ janayati abhirūpaṃ darśanīyaṃ prāsādikaṃ śubhavarṇapuṡkalatayā samanvāgatam | tasya jātamātrasya tādrśī kāyātprabhā muktā, yayā prabhayā candrasya prabhā niṡprabhīkrtā | athānyatarā strī yena sa śreṡṭhī grhapatistenopa- saṃkrāntā | upasaṃkramya śreṡṭhinaṃ grhapatimetadavocat-yatkhalu grhapate jānīyā:-te dārako jāto- ‘bhirūpo darśanīya: prāsādika: śubhayā varṇapuṡkalatayā samanvāgata: | tasya jātamātrasya tādrśī kāyātprabhā pramuktā, yayā candrasya prabhā niṡprabhīkrtā | atha sa śreṡṭhī grhapatistuṡṭa udagra āttamanā: prītisaumanasyajāta: tasyā eva rātryā atyayādye jānanti brāhmaṇā lakṡaṇyā naimi- ttikā vaipañcikā bhūmyantarikṡamantrakuśalā nakṡatraśukragrahacaritajñā:, sa tān saṃnipātya dāraka- mupadarśayati-yatkhalu brāhmaṇā jānīdhvam-ayamagramahiṡyā dārako jāto’bhirūpo darśanīya: prāsādika: śubhayā varṇapuṡkalatayā samanvāgata: | etasya jātamātrasya tādrśī kāyātprabhā muktā, yayā candrasya prabhā niṡprabhīkrtā | tadasya brāhmaṇā dārakasya lakṡaṇāni prekṡya @310 nāma avasthāpayata | tasye ta brāhmaṇā lakṡaṇanaimittikā vipañcikā bhūmyantarīkṡamantrakuśalā nakṡatraśukragrahacariteṡu kovidā dārakamupagatā: | te saṃlakṡya vadanti-ayaṃ te grhapate dārako jāto’bhirūpo darśanīya: prāsādika: śubhayā varṇapuṡkalatayā samanvāgata: | asya jātamātrasya tādrśī kāyātprabhā muktā yayā candraprabhā niṡprabhīkrtā | tadbhavatvasya candraprabha iti nāma | atha śreṡṭhī grhapatistān brāhmaṇān bhojayitvā visarjya candraprabhasya dārakasya catasro dhātrīranuprayacchati aṅkadhātrī maladhātrī stanadhātrī krīḍāpaṇikā dhātrī | aṅkadhātrī- tyucyate yā dārakamaṅkena parikarṡayati, aṅgapratyaṅgāni ca saṃsthāpayati | maladhātrītyucyate yā dārakaṃ snapayati, cīvarakānmalaṃ prapātayati | stanyadhātryucyate yā dārakaṃ stanyaṃ pāyayati | krīḍāpanikā dhātryucyate yāni tāni dārakāṇāṃ dakṡakāṇāṃ taruṇakānāṃ krīḍāpanikāni bhavanti, tadyathā-akāyikā sakāyikā vitkoṭikā (?) syapeṭārikā agharikā vaṃśaghaṭikā saṃdhāvaṇikā hastivigrahā aśvavigrahā balīvardavigrahā: kathayanti dhanurgrahā: kāṇḍakaṭacchupūrakūrcabhaiṡajya- sthavikāśca purata: parikrṡyante | sa ābhiścatasrbhirunnīyate vardhyate mahatā śrīsaubhāgyena | yadā candraprabho dārako’ṡṭavarṡo jātyā saṃvrtta:, tadainaṃ mātāpitarau susnātaṃ suviliptaṃ sarvālaṃkāravibhūṡitaṃ krtvā saṃbahulairdārakai: parivrtaṃ lipiṃ prāpayante | tena khalu samayena tasyāṃ lipiśālāyāṃ pañca- mātrakadārakaśatāni lipiṃ śikṡanti | atha candraprabho dārakastān dārakānetadavocat-etaddārakā vayaṃ sarve’nuttarāṃ samyaksaṃbodhimabhisaṃbodhau cittamutpādayema | te āhu:-kiṃ candraprabha bodhi- sattvena karaṇīyam ? sa āha-ṡaṭ pāramitā: paripūrayitavyā: | katamā: ṡaṭ ? tadyathā-dāna- pāramitā śīlapāramitā kṡāntipāramitā vīryapāramitā dhyānapāramitā prajñāpāramitā | tadahaṃ dānaṃ dadāmi, yannvahaṃ tiryagyonigatebhyo’pi dānaṃ dadyām | sa tīkṡṇaṃ śastramādāya madhusarpiśca yenānyataraṃ mahāśmaśānaṃ tenopasaṃkrānta: | śastreṇātmana: kāyaṃ kṡaṇitvā madhusarpiṡā mrakṡayitvā tasmin sa mahāśmaśāne ātmānaṃ vadhāyotsrjati | tena ca samayena tasmin mahāśmaśāne uccaṃgama: pakṡī prativasati | sa candraprabhasya dārakasyāṅge sthitvā dakṡiṇaṃ nayanaṃ grhītvā utpāṭayati, punarmuñcati | dvirapi trirapi uccaṃgama: prāṇī candraprabhasya dārakasya dakṡiṇaṃ nayanaṃ grhītvā utpāṭayitvā punarmuñcati | atha candraprabho dāraka uccaṃgamaṃ pakṡiṇamidamavocat— kimidaṃ pakṡi mama nayanaṃ grhītvā utpāṭayitvā puna: pramuñcasi ? sa āha-na mama candraprabha kiṃcidevamiṡye (?) yathā manuṡyākṡi | taṃ manye candraprabha vārayiṡyasi ? candraprabha āha-sacenmama pakṡī sahasrakrtvo nayanaṃ grhītvā utpāṭayatu, punarmuñca (tu), na tvevāhaṃ vārayeyam | ityuktvā tāvanta: pakṡiṇa: saṃnipatitā: | yena candraprabho nirmāso’sthiśakalī- krta: | sa kālamakārṡīt | tasyāmevotpalāvatyāṃ rājadhānyāmanyatarasya brāhmaṇamahāśāla syāgramahiṡyā: kukṡau upapanna: | sā pūrṇānāṃ navānāṃ māsānāmatyayāddārakaṃ janayati, abhirūpaṃ darśanīyaṃ prāsādikaṃ śubhayā varṇapuṡkalatayā samanvāgatam | tasya sahajātamātrasya tādrśī kāyātprabhā muktā, yayā brahmaprabhā niṡprabhīkrtā | tasya mātāpitarau brahmaprabha iti nāma sthāpitavantau | yadā brahmaprabho nāma māṇavako’ṡṭavarṡajātīya: saṃvrtta:, tena sarve brāhmaṇakā @311 mantrā adhītā: | yadā brahmaprabho māṇavako dvādaśavarṡajātīya: saṃvrtta:, sa pañcamātrāṇi māṇava- kāni svayameva mantrān vācayati | yadā brahmaprabho māṇavaka: ṡoḍaśavarṡo jātyā saṃvrtta:, tadainaṃ mātāpitarau āhatu:-brahmaprabha, tavārthāya niveśanaṃ kariṡyāva: | sa āha-amba tāta, na tāvanmama niveśanena prayojanam | tau āhatu:-kiṃ punastvaṃ brahmaprabha kariṡyasi ? sa āha- icchāmyahaṃ sattvānāmarthāya tapastaptuṃ duṡkaraṃ caritum | tau āhatu:-yasyedānīṃ brahmaprabha kālaṃ manyase | brahmaprabhamāṇavako mātāpitro: pādau śirasā vanditvā triṡkrtva: pradakṡiṇīkrtya utpalāvatyā rājadhānyā niṡkramya yenānyataradvanaṡaṇḍaṃ tenopasaṃkrānta: | tena khalu samayena tasmin vanaṡaṇḍe dvau brāhmaṇarṡī prativasata: | apaśyatāṃ tau brāhmaṇarṡī brahmaprabhaṃ māṇavakaṃ dūrata evāgacchantam | drṡṭvā ca brahmaprabhaṃ māṇavakametadavocat-ehi brahmaprabha, svāgatam, mā śrānto’si, mā klānta: | kimarthamidaṃ vanaṡaṇḍamabhyāgata: ? sa āha-icchāmyahaṃ sarvasattvānāmarthāya tapastaptuṃ duṡkaraṃ caritum | tau āhatu:-evamastu, bhavatu, rddhyantāṃ saṃkalpā:, paripūryantāṃ manorathā: || atha brahmaprabho māṇavako’nyatarasmin pradeśe kuṭīṃ kārayitvā caṃkramaṃ pratiṡṭhāpya sattvā- nāmarthāya tapastaptavān | athāpareṇa samayena brahmaprabhasya kuṭyā nātidūre vyāghrī gurviṇī vāsamupagatā | tāṃ brahmaprabho māṇavako’drākṡīt | tāṃ drṡṭvā ca yena punastau dvau brahmarṡī tenopasaṃkrānta: | upasaṃkramya tau ca brahmarṡī etadavocat-yatkhalu rṡī jānītām-iha me kuṭyā nātidūre vyāghrī gurviṇī vāsamupagatā | tasyā: ka utsahate bhaktaṃ dātum ? tau āhatu:-āvāṃ tasyā bhaktaṃ dāsyāva: | athāpareṇa samayena vyāghrī prasūtā kṡutkṡāmaparītā icchati svakau potakau bhakṡayitum | ekaṃ potakaṃ grhṇāti dvitīyaṃ muñcati, na bhakṡayati | tāṃ brahmaprabho māṇavako’paśyat | drṡṭvā ca punaryena tau brahmarṡī tenopasaṃkrānta: | upasaṃkramya punaryena tau dvau brahmarṡī tenopasaṃkrānta: | upasaṃkramya dvau brahmarṡī etadavocat-yatkhalu brāhmaṇau jānītām-sā vyāghrī prasūtā kṡutkṡāma- parītā svakau potakau bhakṡayitumicchati | ekaṃ potakaṃ grhītvā dvitīyaṃ muñcati na bhakṡayati | tasyā: ka utsahate bhaktaṃ dātum ? tau āhatu:-āvāṃ tasyā bhaktaṃ dāsyāva: | atha tau brahmarṡī yena sā vyāghrī tenopasaṃkrāntau | apaśyatsā vyāghrī brahmarṡī dūrata evāgacchantau | drṡṭvā ca kṡutkṡāmaparītā abhidravitukāmā | tayoretadabhūt-ka utsahate tiryagyonigatasyārthāya jīvitaṃ parityaktumiti ? tau tata eva rddhyā vaihāyasamabhinirgatau | brahmaprabho māṇavako- ‘drākṡīt | drṡṭvā ca punastau brahmarṡī etadavocat-nanu brāhmaṇau, yuvābhyāmetaduktam-āvā- masyā bhaktaṃ dāsyāva iti | etatkhalu brāhmaṇau yuvayorbrāhmaṇajātyo: satyam ? tau āhatu: ka utsahate tiryagyonigatasyārthāya jīvitaṃ parityaktum ? brahmaprabho māṇavaka āha-ahamutsahe tiryagyonigatasyārthāya jīvitaṃ parityaktum | atha sa brahmaprabho māṇavako yena sā vyāghrī tenopasaṃkrānta: | tasyā vyāghryā: purata ātmānamavasrjati sma | brahmaprabho māṇavo maitrīvihārī babhūva | sā taṃ na śaktābhidrotu(gdhu)m | atha brahmaprabhasya māṇavasyaitadabhavat-iyaṃ mama vyāghrī sa vijñānakaṃ kāyaṃ na bhakṡayati | sa itaścetaśca vilokitavān | tatastīkṡṇaṃ ca veṇupeśīṃ tīkṡṇāṃ grhītvā idamevaṃ rūpaṃ satyavacanamakarot-samanvāharantu me ye’smin vanaṡaṇḍe’dhyuṡitā @312 udārā devā nāgā yakṡā asurā garuḍā: kinnarā mahoragā:, te’pi sarve samanvāharantu | ayamahaṃ tyāgaṃ kariṡyāmi, atityāgaṃ tyāgātityāgaṃ svayaṃ galaparityāgam| api tu yenāhaṃ satyena satyavacanena parityajāmi, na rājyārthaṃ na bhogārthaṃ na śakrārthaṃ na rājacakravarti- viṡayārtham, anyatra kathamahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhya adāntān damayeyam, atīrṇān tārayeyam, amuktān mocayeyam, anāśvastānāśvāsayeyam, aparinirvrtān parinirvāpayeyam, tena satyena satyavacanena mā me parityāgo niṡphalo bhūditi krtvā svayameva galaṃ chittvā tasyā vyāghryā: purata upanikṡipati | vyāghrīnakhāvalivilāsavilupyamānā vakṡa:sthalī kṡaṇamalakṡyata vīkṡatārā (?) | romāñcacarcitatanostuhināṃśuśubhra- sattvā prakāśakiraṇāṅkurapūriteva ||1|| tasyāmiṡāharaṇaśoṇitapānamattāṃ vyāghrīṃ sahasramavalokayataścakāra | dīrghapravāsasamayākulitā muhūrtaṃ kaṇṭhāvalambanadhrtiṃ nijajīvavrtti: ||2|| sahaparityakte khalu bhikṡavo brahmaprabheṇa māṇavena svake gale, ayaṃ trisāhasramahāsāhasro lokadhātu: kampati saṃkampati saṃprakampati, calati saṃcalati saṃpracalati, vedhati saṃvedhati saṃpravedhati, pūrvā digunnamati paścimā avanamati, paścimā digunnamati pūrvā digavanamati, dakṡiṇā digunnamati uttarā digavanamati, uttarā digunnamati dakṡiṇā digavanamati, madhyamunnamati, anto’- vanamati, anta unnamati, madhyamavanamati, sūryacandramasau na tapato na bhāsato na virājata: || syādyuṡmākaṃ bhikṡavo’nyā sā tena samayenottarāpatheṡu janapadeṡūtpalāvatīnāma nagarī rājadhānī babhūva | na hyevaṃ draṡṭavyam | puṡkalāvataṃ tena kālena tena samayenotpalāvataṃ nāma nagaraṃ rājadhānī babhūva | syādbhikṡavo yuṡmākaṃ kāṅkṡā vimatirvā-anya: sa tena kālena tena samayenotpalāvate nagare rājadhānyāṃ rūpāvatī strī babhūva | na hyevaṃ draṡṭavyam | ahaṃ sa tena kālena tena samayena rūpāvatī nāma strī babhūva | syādbhikṡavo yuṡmākaṃ kāṅkṡā vā vimatirvā- anyā sā tena kālena tena samayenāpavarake strī prasūtā | na caivaṃ draṡṭavyam | candraprabhamāṇa- vikā tena kālena tena samayenāpavarake strī prasūtā | syādyuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā- anyastena kālena tena samayena dārako babhūva | na hyevaṃ draṡṭavyam | rāhula: kumāra: sa tena kālena tena samayena dārako’bhūt | syādyuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā-anya: sa tena kālena tena samayena candraprabho nāma dārako babhūva | na hyevaṃ draṡṭavyam | ahameva sa tena kālena tena samayena candraprabho nāma dārako babhūva | syādyuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā-anya: sa tena kālena tena samayena pañcamātrāṇi dārakaśatānyabhūvan | na hyevaṃ draṡṭavyam | imāni tāni pañca etadbhadrikaśatāni tena kālena tena samayena pañcamātrāṇi dārakaśatāni @313 abhūvan | syādyuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā-anya: sa tena kālena tena samayena tasmin mahāśmaśāne uccaṃgamo nāma pakṡī babhūva | na hyevaṃ draṡṭavyam | kauṇḍinyo bhikṡustena kālena tena samayenoccaṃgamo nāma pakṡī babhūva | syādyuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā- anya: sa tena kālena tena samayena brahmaprabho nāma māṇavo’bhūt | na haivaṃ draṡṭavyam | ahameva sa tena kālena tena samayena brahmaprabho nāma māṇavo’bhūt | syādyuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā-anyau tau tena kālena tena samayena brahmaprabhasya māṇavasya mātāpitarau abhūtām | na haivaṃ draṡṭavyam | rājā śuddhodano māyādevī tena kālena tena samayena brahmaprabhasya māṇavasya mātāpitarau abhūvatām | syādyuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā-anya: sa tena kālena tena samayena vanamabhūt | …{1. ##There seems to be a break in the text such as## na hyevaṃ draṡṭavyam |} syādbhikṡavo yuṡmākaṃ kāṅkṡā vā vimatirvā-anyau tau tena kālena tena samayena dvau brahmarṡī abhūtām | na haivaṃ draṡṭavyam | maitreyo bodhisattva: suprabhaśca buddhastena kālena tena samayena tasmin vanaṡaṇḍe dvau brahmarṡī abhūtām | syādyuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā-anya: sa tena kālena tena samayena vyāghrī babhūva | na haivaṃ draṡṭavyam | kauṇḍinyo bhikṡu: sa tena kālena tena samayena [vyāghrī] babhūva | syādyuṡmākaṃ bhikṡava: kāṅkṡā vā vimatirvā-anyau potau tena kālena tena samayena dvau vyāghrapotau babhūvatu: | na haivaṃ draṡṭavyam | nando bhikṡu: rāhulaśca tena kālena tena samayena vyāghrapotakau abhūtām | tadā me bhikṡavaścatvāriṃśatkalpasaṃprasthito maitreyo bodhisattva ekena galaparityāgena paścānmukhīkrta: | tadanena bhikṡava: paryāyeṇa veditavyam | evaṃ sacet sarve sattvā jānīyu:-dānasya phalaṃ dānasaṃvi- bhāgasya ca vipākaṃ yathā ahaṃ jānāmi dānasya phalaṃ dānasaṃvibhāgasya ca vipākam, yo’sau carama: kavala: paścima ālopa:, tamapi nādattvā nāsaṃvibhajyāpareṡvātmanā nopabhuñjīran, nāpyutpannaṃ mātsaryaṃ cittaṃ paryādāya tiṡṭhet | yasmāttarhi bhikṡava: sattvā na jānanti dānasya phalaṃ dānasaṃvibhāgasya ca vipākam, tasmātsattvā yo’sau carama: kavala: paścima ālopa:, tamapyadattvā asaṃvibhajya apareṡāmātmanā paribhuñjate, utpannaścaiṡāṃ mātsaryamalaścittaṃ paryādāya tiṡṭhati || purākrtaṃ na paśyati no śubhāśubhaṃ na sevitam | na paśyati paṇḍite jane na nāśametyāryagaṇe ||3|| śubhāśubhaṃ krtaṃ krtajñeṡu na jātu naśyati | sukrtaṃ śobhanaṃ karma duṡkrtaṃ cāpyaśobhanam | ubhayasya vipāko’sti hyavaśyaṃ dāsyate phalam ||4|| idamavocadbhagavān | āttamanaso bhikṡavo bhikṡuṇya upāsakā upāsikā devanāgayakṡā- suragaruḍakinnaramahoragā: sarvāvatī ca pariṡadbhagavato bhāṡitamabhyanandan || rūpāvatyavadānaṃ dvātriṃśattamam || @314 33 śārdūlakarṇāvadānam | {1.##some Mss. read## oṃ^ namo ratnatrayāya ##before## evaṃ; ##while T reads## sarva buddhabodhi sattvebhyo nama:.}evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane’nātha- piṇḍadasyārāme | athāyuṡmānānanda: pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ mahānagarīṃ piṇḍāya prāvikṡat | athāyuṡmānānanda: śrāvastīṃ piṇḍāya caritvā krtabhaktakrtyo yenānya- tamamudapānaṃ tenopasaṃkrānta: | tena khalu samayena tasminnudapāne prakrtirnāma mātaṅgadārikā udakamuddharate sma | athāyuṡmānānanda: prakrtiṃ mātaṅgadārikāmetadavocat-dehi me bhagini pānīyam, pāsyāmi | evamukte prakrtirmātaṅgadārikā āyuṡmantamānandamidamavocat-mātaṅga- dārikāhamasmi bhadanta ānanda | nāhaṃ te bhagini kulaṃ vā jātiṃ vā prcchāmi | api tu sacette parityaktaṃ pānīyam, dehi, pāsyāmi | atha prakrtirmātaṅgadārikā āyuṡmata ānandāya pānīyamadāt | athāyuṡmānānanda: pānīyaṃ pītvā prakrānta: || atha prakrtirmātaṅgadārikā āyuṡmata ānandasya śarīre mukhe svare ca sādhu ca suṡṭhu ca nimittamudgrhītvā yoniśomanasikāreṇāviṡṭā saṃrāgacittamutpādayati sma-āryo me ānanda: svāmī syāditi | mātā ca me mahāvidyādharī | sā śakṡyatyāryamānandamānayitum | atha prakrtirmātaṅgadārikā pānīyaghaṭamādāya yena caṇḍālagrhaṃ tenopasaṃkramya pānīyaghaṭamekānte nikṡipya svāṃ jananīmidamavocat-yatkhalu evamamba jānīyā:-ānando nāma śramaṇo mahā- śramaṇagautamasya śrāvaka upasthāyaka: | tamahaṃ svāminamicchāmi | śakṡyasi tamamba ānayitum ? sā tāmavocat-śaktāhaṃ putri ānanda mānayituṃ sthāpayitvā yo mrta: syādyo vā vītarāga: | api ca | rājā prasenajit kauśala: śramaṇagautamamatīva sevate bhajate paryupāsate | yadi jānīyāt, so’yaṃ caṇḍālakulasyānarthāya pratipadyeta | śramaṇaśca gautamo vītarāga: śrūyate | vītarāgasya [mantrā:] puna: sarvamantrānabhibhavanti | evamuktā prakrtirmātaṅgadārikā mātaramida- mavocat-sacedamba śramaṇo gautamo vītarāga:, tasyāntikācchramaṇamānandaṃ na pratilapsye, jīvitaṃ parityajeyam | sacetpratilapsye, jīvāmi | mā te putrid jīvitaṃ parityajasi | ānayāmi śramaṇamānandam || atha prakrtermātaṅgadārikāyā mātā madhye grhāṅganasya gomayenopalepanaṃ krtvā vedī- mālipya darbhān saṃstīrya agniṃ prajvālya aṡṭaśatamarkapuṡpāṇāṃ grhītvā mantrānārktayamānā ekaikamarkapuṡpaṃ parijapya agnau pratikṡipati sma | tatreyaṃ vidyā bhavati- amale vimale kuṅkume sumane | yena baddhāsi vidyut | icchayā devo varṡati vidyotati garjati | vismayaṃ mahārājasya samabhivardhayituṃ devebhyo manuṡyebhyo gandharvebhya: śikhigrahā devā viśikhigrahā devā ānandasyāgamanāya saṃgamanāya kramaṇāya grahaṇāya juhomi svāhā || @315 athāyuṡmata ānandasya cittamākṡiptam | sa vihārānniṡkramya yena caṇḍālagrhaṃ tenopasaṃkrāmati sma | adrākṡīccaṇḍālī āyuṡmantamānandaṃ dūrādevāgacchantam | drṡṭvā ca puna: prakrtiṃ duhitaramidamavocat-ayamasau putri śramaṇa ānanda āgacchati | śayanaṃ prajñapaya | atha prakrtirmātaṅgadārikā hrṡṭatuṡṭā pramuditamanā āyuṡmata ānandasya śayyāṃ prajñapayati sma || athāyuṡmānānando yena caṇḍālagrhaṃ tenopasaṃkrānta: | upasaṃkramya vedīmupaniśrityāsthāt | ekāntasthita: sa punarāyuṡmānānanda: prārodīt | aśrūṇi pravartayamāna evamāha-vyasanaprāpto- ‘hamasmi | na ca me bhagavān samanvāharati | atha bhagavānāyuṡmantamānandaṃ samanvāharati sma | samanvāhrtya saṃbuddhamantraiścaṇḍālamantrān pratihanti sma | tatreyaṃ vidyā- sthitiracyuti: sunīti: | svasti sarvaprāṇibhya: || sara: prasannaṃ nirdoṡaṃ praśāntaṃ sarvato’bhayam | ītayo yatra śāmyanti bhayāni calitāni ca ||1|| tadvai devā namasyanti sarvasiddhāśca yogina: | etena satyavākyena svastyānandāya bhikṡave ||2|| athāyuṡmānānanda: pratihatacaṇḍālamantraścaṇḍālagrhānniṡkramya yena svako vihāra- stenopasaṃkramitumārabdha: || adrākṡītprakrtirmātaṅgadārikā ānandamāyuṡmantaṃ pratigacchantam | drṡṭvā ca puna: svāṃ jananīmidamavocat-ayamasau māta: śramaṇa ānanda: pratigacchati | tāmāha mātā-niyataṃ putri śramaṇena gautamena samanvāhrto bhaviṡyati | tena mama mantrā: pratihatā bhaviṡyanti | prakrtirāha- kiṃ punaramba balavattarā: śramaṇasya gautamasya mantrā nāsmākam ? tāmāha mātā-balavattarā: śramaṇasya gautamasya mantrā nāsmākam | ye putrid mantrā: sarvalokasya prabhavanti, tān mantrān śramaṇo gautama ākāṅkṡamāṇa: pratihanti | na punarloka: prabhavati śramaṇasya gautamasya mantrān prati- hantum | evaṃ balavattarā: śramaṇasya gautamasya mantrā: || athāyuṡmānānando yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte’sthāt | ekāntasthitamāyuṡmantamānandaṃ bhagavānidamavocat-udgrhṇa tvamānanda imāṃ ṡaḍakṡarīvidyām | dhāraya vācaya paryavāpnuhi ātmano hitāya sukhāya bhikṡūṇāṃ bhikṡuṇīnā- mupāsakānāmupāsikānāṃ hitāya sukhāya | iyamānanda ṡaḍakṡarīvidyā ṡaḍbhi: samyaksaṃbuddhai- rbhāṡitā, caturbhiśca mahārājai:, śakreṇa devānāmindreṇa, brahmaṇā ca sahāpatinā | mayā caitarhi śākyamuninā samyaksaṃbuddhena bhāṡitā | tvamapyetarhi ānanda tāṃ dhāraya vācaya paryavāpnuhi | yaduta tadyathā- aṇḍare pāṇḍare kāraṇḍe keyūre’rcihaste kharagrīve bandhumati vīramati dhara vidha cilimile viloḍaya viṡāṇi loke | viṡa cala cala | golamati gaṇḍavile cilimile sātinimne yathāsaṃvibhakte golamati gaṇḍavilāyai svāhā || @316 ya: kaścidānanda ṡaḍakṡaryā vidyayā paritrāṇaṃ svastyayanaṃ kuryāt, sa yadi vadhārho bhavet, daṇḍena mucyate, daṇḍārha: prahāreṇa, prahārārha: paribhāṡaṇayā, paribhāṡaṇayā, paribhāṡaṇārho romaharṡa- ṇena, romaharṡaṇārha: punareva mucyate | nāhamānanda taṃ samanupaśyāmi sadevaloke samāraloke sabrahmaloke saśramaṇabrāhmaṇikāyāṃ prajāyāṃ sadevamānuṡikāyāṃ sāsurāyāṃ yastvanayā ṡaḍakṡaryā vidyayā rakṡāyāṃ krtāyāṃ rakṡāsūtre bāhau baddhe svastyayane krte abhibhavituṃ śaknoti varjayitvā paurāṇaṃ karmavipākam || atha prakrtirmātaṅgadārikā tasyā eva rātryā atyayāt śira:snātā anāhatadūṡya- prāvrtā muktāmālyābharaṇā yena śrāvastī nagarī tenopasaṃkramya nagaradvāre kapāṭamūle niśrityāsthā- dāyuṡmantamānandamāgamayamānā-niyatamanena mārgeṇa ānando bhikṡurāgamiṡyatīti | dadarśā- yuṡmānānanda: prakrtiṃ mātaṅgadārikāṃ prṡṭhata: prṡṭhata: samanubaddhām | drṡṭvā ca punarjehrīyamāṇa- rūpo’pragalbhāyamānarūpo du:khī durmanā: śīghraṃ śīghraṃ śrāvastyā vinirgamya yena jetavanaṃ tenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte’sthāt | ekāntasthita āyuṡmānānando bhagavantamidamavocat-iyaṃ me bhagavan prakrtirmātaṅgadārikā prṡṭhata: prṡṭhata: samanubaddhā gacchantamanu gacchati, tiṡṭhantamanu tiṡṭhati | yadyadeva kulaṃ piṇḍāya praviśāmi, tasya tasyaiva dvāre tūṡṇībhūtā tiṡṭhati | trāhi me bhagavan, trāhi me sugata | evamukte bhagavānāyuṡmantamānandamidamavocat-kiṃ te prakrte mātaṅgadārike ānandena bhikṡuṇā ? prakrtirāha-svāminaṃ bhadanta ānandamicchāmi | bhagavānāha-anujñātāsi prakrte mātāpitrbhyā- mānandāya ? anujñātāsmi bhagavan, anujñātāsmi sugata | bhagavānāha-tena hi saṃmukhaṃ mamānujñāpaya tvam | atha prakrtirmātaṅgadārikā bhagavata: pratiśrutya bhagavata: pādau śirasā vanditvā bhagavantaṃ tri: pradakṡiṇīkrtya bhagavato’ntikāt prakrāntā | yena svakau mātāpitarau tenopasaṃkrāntā | upasaṃkramya mātāpitro: pādān śirasā vanditvā ekānte’sthāt | ekānta- sthitā svakau mātāpitarāvidamavocat-saṃmukhaṃ me amba tāta śramaṇasya gautamasya ānandāya utsrjatam | atha prakrtermātaṅgadārikāyā mātāpitarau prakrtimādāya yena bhagavāṃstenopa- saṃkrāntau | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte nyaṡīdatām | atha prakrti- rmātaṅgadārikā bhagavata: pādau śirasā vanditvā ekānte’sthāt | ekāntasthitā bhagavanta- metadavocat-imau tau bhagavan mātāpitarāvāgatau | atha bhagavān prakrtermātaṅgadārikāyā mātāpitarāvidamavocat-anujñātā yuvābhyāṃ prakrtirmātaṅgadārikā ānandāyeti ? tāvāhatu:- anujñātā bhagavan, anujñātā sugata | tena hi yūyaṃ prakrtimapahāya gacchata svagrham | atha prakrtermātaṅgadārikāyā mātāpitarau bhagavata: pādau śirasā vanditvā bhagavantaṃ tri: pradakṡiṇī- krtya bhagavato’ntikātprakrāntau || atha prakrtermātaṅgadārikāyā mātāpitarāvaciraprakrāntau viditvā bhagavān prakrtiṃ mātaṅga- dārikāmidamavocat-arthikāsi prakrte ānandena bhikṡuṇā ? prakrtirāha-arthikāsmi bhagavan, @317 arthikāsmi sugata | tena hi prakrte ya ānandasya veṡa:, sa tvayā dhārayitavya: | sā āha-dhārayāmi bhagavan, dhārayāmi sugata | pravrājayatu māṃ sugata, pravrājayatu māṃ bhagavān | atha bhagavān | prakrtiṃ mātaṅgadārikāmidamavocat-ehi tvaṃ bhikṡuṇi, cara brahmacaryam | evamukte prakrtirmātaṅgadārikā bhagavatā muṇḍā kāṡāyaprāvrtā | atha bhagavān prakrtiṃ mātaṅgadārikāmehibhikṡuṇīvādena pravrājayitvā dharmyayā kathayā saṃdarśayati sma, samādāpayati sma, samuttejayati sma, saṃpraharṡa- yati sma | yeyaṃ kathā dīrgharātraṃ saṃsārasamāpannānāṃ pratikūlā śravaṇīyā, tadyathā-dānakathā śīlakathā svargakathā kāmeṡvādīnavaṃ ni:saraṇaṃ bhayaṃ saṃkleśavyavadānam, bodhipakṡāṃstān dharmān bhagavān prakrtyai bhikṡuṇyai saṃprakāśayati sma | atha prakrtirbhikṡuṇī bhagavatā dharmyayā kathayā saṃdarśitā samādāpitā samuttejitā saṃpraharṡitā hrṡṭacittā kalyāṇacittā muditacittā vinīvaraṇacittā rjucittākhilacittā bhavyā dharmadeśitamājñātum | yadā ca bhagavān jñāta: prakrtiṃ bhikṡuṇīṃ hrṡṭacittāṃ kalyāṇacittāṃ muditacittāṃ vinīvaraṇacittāṃ bhavyāṃ pratibalāṃ sāmutkarṡikīṃ dharmadeśanāmājñātum, tadā yeyaṃ bhagavatāṃ buddhānāṃ caturāryasatyaprativedhikī dharma- deśanā, yaduta du:khaṃ samudayo nirodho mārga:, tāṃ bhagavān prakrterbhikṡuṇyā vistareṇa saṃprakāśa- yati sma | atha prakrtirbhikṡuṇī tasminnevāsane niṡaṇṇā caturāryasatyānyabhijñātāsīt, du:khaṃ samudayaṃ nirodhaṃ mārgam | tadyathā vastramapagatakālakaṃ rajanopagataṃ raṅgodake prakṡiptaṃ samyageva raṅgaṃ pratigrhṇīyāt, evameva prakrtirbhikṡuṇī tasminnevāsane niṡaṇṇā caturāryasatyāni abhi- samayati sma, tadyathā-du:khaṃ samudayaṃ nirodhaṃ mārgam || atha prakrtirbhikṡuṇī drṡṭadharmā prāptadharmā viditadharmā akopyadharmā paryavasitadharmā adhigatārthalābhasaṃvrttā tīrṇakāṅkṡāvicikitsā vigatakathaṃkathā vaiśāradyaprāptā aparapratyayā ananyaneyā śāstu: śāsane anudharmacāriṇī ājāneyamānā dharmeṡu bhagavata: pādayo: śirasā nipatya bhagavantamidamavocat-atyayo me bhagavan, atyayo me sugata | yathā bālā yathā mūḍhā yathā avyaktā yathā akuśalā duṡprajñajātīyā, yāhamānandaṃ bhikṡuṃ svāmivādena samudā- cārṡam | sāhaṃ bhadanta atyayamatyayata: paśyāmi | atyayamatyayato drṡṭvā deśayāmi | atyayamatyayata āviṡkaromi | āyatyāṃ saṃvaramāpadye | atastasyā mama bhagavan atyayamatyayato jānātu pratigrhṇātu anukampāmupādāya | bhagavānāha-āyatyāṃ saṃvarāya sthitvā tvaṃ prakrte atyayamatya- yato’dhyāgama: | yathā bālā yathā mūḍhā yathā avyaktā yathā akuśalā duṡprajñajātīyā tva- mānandaṃ bhikṡuṃ svāmivādena samudācarasīti | yataśca tvaṃ prakrte atyayaṃ jānāsi, atyayaṃ paśyasi, āyatyāṃ ca saṃvaramāpadyase, ahamapi te’tyayamatyayato grhṇāmi | vrddhireva te prakrte pratikāṅkṡitavyā kuśalānāṃ dharmāṇām, na hāni: | atha prakrtirbhikṡuṇī bhagavatābhinanditānu- śiṡṭā ekā vyapakrṡṭā apramattā ātāpinī smrtimatī saṃprajānā prahitāni viviktāni viharati sma | yadarthaṃ kuladuhitara: keśānavatārya kāṡāyāṇi vastrāṇyācchādya samyageva śraddhyā agārādanāgārikāṃ pravrajanti, tadanuttarabrahmacaryaparyavasānaṃ drṡṭa eva dharma svayamabhijñāya sākṡā- @318 krtyopasaṃpadya pravedayate sma-kṡīṇā me jāti:, uṡitaṃ brahmacaryam, krtaṃ karaṇīyam, nāpara- masmādbhavaṃ prajānāmīti || aśrauṡu: śrāvasteyakā brāhmaṇagrhapataya:-bhagavatā kila caṇḍāladārikā pravrājiteti | śrutvā ca punaravadhyāyanti-kathaṃ hi nāma caṇḍāladārikā bhikṡūṇāṃ samyakcaryāṃ cariṡyati ? bhikṡuṇīnāmupāsakānāmupāsikānāṃ samyakcaryāṃ cariṡyati ? kathaṃ hi nāma caṇḍāladārikā brahmakṡatriyagrhapatimahāśālakuleṡu pravekṡyati ? aśrauṡīdrājā prasenajitkauśala:-bhagavatā caṇḍāladārikā pravrājiteti | śrutvā ca punaravadhyāyati-kathaṃ hi nāma caṇḍāladārikā bhikṡūṇāṃ samyakcaryāṃ cariṡyati ? bhikṡuṇīnā- mupāsakānāmupāsikānāṃ samyakcaryāṃ cariṡyati ? kathaṃ brāhmaṇakṡatriyagrhapatimahāśālakuleṡu pravekṡyati ? vimrśya ca bhadraṃ yānaṃ yojayitvā bhadraṃ yānamabhiruhya saṃbahulaiśca śrāvasteyairbrāhmaṇa- grhapatibhi: parivrta: puraskrta: śrāvastyā niryāti sma | yena jetavanamanāthapiṇḍadasyārāma:, tenopasaṃkrānta: | tasya khalu yāvatī yānasya bhūmi:, tāvadyānena gatvā sa yānādavatīrya pattikāyaparivrta: pattikāyapuraskrta: padbhyāmevārāmaṃ prāvikṡat | praviśya yena bhagavāṃstenopa- saṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | te’pi saṃbahulā: śrāvasteyakā brāhmaṇakṡatriyagrhapatayo bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇā: | apyaikatyā bhagavatā sārdhaṃ saṃmukhaṃ saṃrañjanīṃ saṃmodinīṃ vividhāṃ kathāṃ vyatisārya ekānte niṡaṇṇā: | apyaikatyā bhagavata: purata: svakasvakāni mātāpaitrkāṇi nāmagotrāṇi anuśrāvya ekānte niṡaṇṇā: | apyaikatyā yena bhagavāṃstenāñjaliṃ praṇamya ekānte niṡaṇṇā: | apyaikatyāstūṡṇīṃbhūtā ekānte niṡaṇṇā: || atha bhagavān rājānaṃ prasenajitaṃ kauśalamārabhya teṡāṃ ca saṃbahulānāṃ śrāvasteyakānāṃ brāhmaṇakṡatriyagrhapatīnāṃ cetasā cittamājñāya prakrterbhikṡuṇyā: pūrvanivāsamārabhya bhikṡūnāmantra- yate sma-icchatha yūyaṃ bhikṡavastathāgatasya saṃmukhaṃ prakrterbhikṡuṇyā: pūrvanivāsamārabhya dharmakathāṃ śrotum ? bhikṡavo bhagavantamāhu:-etasya bhagavan kāla:, etasya sugata samaya:, yadbhagavān prakrterbhikṡuṇyā: pūrvanivāsamārabhya dharmakathāṃ kathayet, yadbhagavata: śrutvā bhikṡavo dhārayiṡyanti | bhagavānāha-tena hi bhikṡava: śrṇuta, sādhu ca suṡṭhu ca manasikuruta, bhāṡiṡye | evaṃ sādhu bhagavanniti te bhikṡavo bhagavata: pratyaśrauṡu: | bhagavāṃstānidamavocat- bhūtapūrvaṃ bhikṡavo’tīte’dhvani gaṅgātaṭe atimuktakadalīpāṭalakāmalakīvanagahanapradeśe tatra triśaṅkurnāma mātaṅgarāja: prativasati sma saṃbahulaiśca mātaṅgasahasrai: sārdham | sa punarbhikṡava- striśaṅkurmātaṅgarāja: pūrvajanmādhītān vedān samanusmarati sma sāṅgopāṅgān sarahasyān sanighaṇṭakaiṭabhān sākṡaraprabhedānitihāsapañcamān, anyāni ca śāstrāṇi padako[śo?] vaiyākaraṇo lokāyate yajñamantre mahāpuruṡalakṡaṇe niṡṇāto niṡkāṅkṡa: | bhāṡyaṃ ca yathādharmaṃ vedavrata- padānyanuśrutaṃ ca bhāṡate sma | tasya triśaṅkormātaṅgarājasya śārdūlakarṇo nāma kumāro’bhūdutpanna: | @319 rūpataśca kulataśca śīlataśca guṇataśca sarvaguṇaiścopeto’bhirūpo darśanīya: prāsādika: paramayā śubhavarṇapuṡkalatayā samanvāgata: | atha triśaṅkurmātaṅgarāja: śārdūlakarṇaṃ kumāraṃ pūrvajanmādhītān vedānadhyāpayati sma yaduta sāṅgopāṅgān sarahasyān sanighaṇṭakaiṭabhān sākṡaraprabhedāniti– hāsapañcamān, anyāni ca śāstrāṇi, bhāṡyaṃ ca yathādharmaṃ vedavratapadāni || atha triśaṅkormātaṅgarājasyaitadabhavat-ayaṃ mama putra: śārdūlakarṇo nāma kumāra: upeto rūpataśca kulataśca śīlataśca guṇataśca, sarvaguṇopeto’bhirūpo darśanīya: prāsādika:, paramayā ca varṇapuṡkalatayā samanvāgata: | cīrṇavrato’dhītamantro vedapāraga: | samayo’yaṃ yannvahamasya niveśanadharmaṃ kariṡye | tatkuto nvahaṃ śārdūlakarṇasya putrasya śīlavatīṃ guṇavatīṃ rūpavatīṃ prati- rūpāṃ prajāvatīṃ labheyamiti ? tasmin khalu samaye puṡkarasārī nāma brāhmaṇa utkūṭaṃ nāma droṇamukhaṃ paribhuṅkte sma sasaptotsadaṃ satrṇakāṡṭhodakaṃ dhānyasahagataṃ rājñāgnidattena brahmadeyaṃ dattam | puṡkarasārī punarbrāhmaṇa upeto mātrta: pitrta: saṃśuddho grhiṇyāmanā[kule jātyāṃ vā]kṡipto jātivādena gotra- vādena yāvadāsaptamamātāmahapitāmaham | yugapadupādhyāyo’dhyāpako mantradharastrayāṇāṃ vedānāṃ pāraga: sāṅgopāṅgānāṃ sarahasyānāṃ sanighaṇṭakaiṭabhānāṃ sākṡastrabhedānāmitihāsapañcamānāṃ padako- [śo] vaiyākaraṇa: | lokāyatayajñamantramahāpuruṡalakṡaṇeṡu pāraga: | sphītamutkūṭaṃ nāma droṇamukhaṃ paribhuṅkte | puṡkarasāriṇo brāhmaṇasya prakrtirnāma māṇavikā duhitā bhūtā | upetā rūpataśca kulataśca śīlataśca guṇataśca, sarvaguṇopetā abhirūpā darśanīyā prāsādikā paramayā varṇa- puṡkalatayā samanvāgatā śīlavatī guṇavatī || atha triśaṅkormātaṅgarājasyaitadabhavat-astyuttarapūrveṇotkūṭo nāma droṇamukha: | tatra puṡkarasāro nāma brāhmaṇa: prativasati | upeto mātrta: pitrto yāvat traivedike pravacane vistareṇa | sa cotkūṭaṃ droṇamukhaṃ paribhuṅkte sasaptotsadaṃ satrṇakāṡṭhodakaṃ dhānyabhogai: sahagataṃ rājñāgnidattena brahmadeyaṃ dattam | tasya puṡkarasāriṇo brāhmaṇasya prakrtirnāma māṇavikā duhitā upetā rūpataśca kulataśca śīlataśca sarvaguṇopetā abhirūpā darśanīyā prāsādikā paramayā varṇapuṡkalatayā samanvāgatā śīlavatī guṇavatī putrasya me śārdūlakarṇasya pratirūpā patnī bhaviṡyatīti | atha triśaṅkurmātaṅgarāja etamevārthaṃ bahulaṃ rātrau cintayitvā vitarkya tasyā eva rātryā atyayāt pratyūṡakālasamaye sarvaśvetaṃ vaḍavārathamabhiruhya mahatā śvapākagaṇena amātya- gaṇena parivrtaścaṇḍālanagarānniṡkramyottareṇa prāgacchadyenotkūṭaṃ droṇamukham | atha triśaṅku- rmātaṅgarāja utkūṭasyottarapūrveṇa sumanaskaṃ nāmodyānaṃ nānāvrkṡasaṃchannaṃ nānāvrkṡakusumitaṃ nānā- dvijanikūjitaṃ nandanamiva devānāṃ tadupasaṃkrānta: | upasaṃkramya brāhmaṇaṃ puṡkarasāriṇamāgamaya- māno’sthāt-brāhmaṇa: puṡkarasārī māṇavakān mantrān vācayitumihāgamiṡyatīti || atha brāhmaṇa: puṡkarasārī tasyā eva rātryā atyayāt sarvaśvetaṃ vaḍavārathamabhiruhya śiṡyagaṇaparivrta: pañcamātrairmāṇavakaśatai: puraskrta utkūṭānniryāti sma brāhmaṇān mantrān @320 vācayitum | adrākṡīttriśaṅkurmātaṅgarājo brāhmaṇaṃ puṡkarasāriṇaṃ sūryamivodayantaṃ tejasā, jvalantamiva hutavaham, yajñamiva brāhmaṇaparivrtam, śakramiva devagaṇaparivrtam, haimavanta- mivauṡadhibhi:, samudramiva ratnai:, candramiva nakṡatrai:, vaiśravaṇamiva yakṡagaṇai:, brāhmāṇamiva devarṡigaṇai: parivrtaṃ śobhamānam | dūrata evāgacchantaṃ drṡṭvā ca enaṃ pratyudgamya yathādharmaṃ krtveda- mavocat-haṃ bho: puṡkarasārin, svāgatam, āyāhi | kāryaṃ ca te vakṡyāmi, tacchrūyatām | evamukte brāhmaṇa: puṡkarasārī triśaṅkuṃ mātaṅgarājamidamavocat-na hi bhostriśaṅko śakyaṃ brāhmaṇena saha bho:kāraṃ kartum | ahaṃ bho: puṡkarasārin śaknomi bho:kāraṃ kartum | yacchakyaṃ me kartuṃ bhavati, naiva tacchakyaṃ te kartum | api tu catvāro bho: puṡkarasārin puruṡasya kāryasamārambhā: pūrvasamārabdhā bhavanti yaduta ātmārthaṃ vā parārthaṃ vā ātmīyārthaṃ vā sarva- bhūtasaṃgrahārthaṃ vā | idaṃ cātra mahattaraṃ kāryam | yatte vyākhyāsyāmi, tacchrūyatām | putrāya me śārdūlakarṇāya prakrtiṃ duhitaramutsrja bhāryārthāya | yāvantaṃ kulaśulkaṃ manyase, tāvantaṃ dāsyāmi || idaṃ ca khalu punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya bhrśaṃ brāhmaṇa: puṡkarasārī abhiṡakta: kupitaścaṇḍībhūto’nāttamanā: kopaṃ ca dveṡaṃ ca mrakṡaṃ ca tatpratyayātsaṃjanitvā lalāṭe triśikhāṃ bhrkuṭīṃ krtvā kaṇṭhaṃ dhamayitvā akṡiṇī parivartya nakulapiṅgalāṃ drṡṭimutpādya triśaṅkuṃ mātaṅgarājamidamavocat-dhig grāmyaviṡaya caṇḍāla, nedaṃ śvapākavacanaṃ yuktam, yastvaṃ brāhmaṇaṃ vedapāragaṃ hīnaścaṇḍālayonijo bhūtvā icchasyavamarditum | bho durmate- prakrtiṃ tvaṃ na jānāsi ātmānaṃ cābhimanyase | bālāgre sarṡapaṃ mā bho: sthāpaya [mā] kleśamāgama: | mā prārthayāprārthanīyāṃ vāyuṃ pāśena bandhaya ||3|| na hi cāmīkaraṃ mūḍha bhavedbhasma kadācana | prakāśe vāndhakāre kiṃ viśeṡo nopalabhyate ||4|| caṇḍālayonijastvaṃ hi dvijāti: punarapyaham | hīna: śreṡṭhena saṃbandhaṃ mūḍha prārthayase katham ||5|| caṇḍālayonibhūtastvamahamasmi dvijātija: | na hi śreṡṭha: prahīnena saṃbandhaṃ kartumicchati | śreṡṭhā: śreṡṭhairhi saṃbandhaṃ kurvantīha dvijātaya: ||6|| vidyayā ye tu saṃpannā: saṃśuddhāścaraṇena ca | jātyā caivānabhikṡiptā mantrai: paramatāṃ gatā: ||7|| adhyāpakā mantradharāstriṡu vedeṡu pāragā: | nighaṇṭakaiṭabhān vedān brāhmaṇā ye hyadhīyate | taistādrśairhi saṃbandhaṃ kurvantīha dvijātaya: ||8|| @321 na hi śreṡṭho hi hīnena saṃbandhaṃ kartumicchati | prārthayase’prārthanīyāṃ vāyuṃ pāśena bandhitum | yadasmābhiśca saṃbandhamiha tvaṃ kartumicchasi ||9|| jugupsita: sarvaloke krpaṇa: puruṡādhama: | gaccha tvaṃ vrṡala kṡipraṃ kimasmānavamanyase ||10|| caṇḍālā: saha caṇḍālai: pukkasā: saha pukkasai: | kurvantīhaiva saṃbandhaṃ jātibhirjātireva ca ||11|| brāhmaṇā brāhmaṇai: sārdhaṃ kṡatriyā: kṡatriyai: saha | sārdhaṃ vaiśyāstathā vaiśyai: śūdrā: śūdraistathā saha ||12|| sadrśā: sadrśai: sārdhamāvahanti parasparam | na hi kurvanti caṇḍālā: saṃbandhaṃ brāhmaṇai: saha ||13|| sarvajātivihīno’si sarvavarṇajugupsita: | kathaṃ hīnaśca śreṡṭhena saṃbandhaṃ kartumicchasi ||14|| idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṡkarasāriṇa: triśaṅkurmātaṅgarāja idamavocat- yathā bhasmani sauvarṇe viśeṡa upalabhyate | brāhmaṇe vānyajātau vā na viśeṡo’sti vai tathā ||15|| yathā prakāśatamasorviśeṡa upalabhyate | brāhmaṇe vānyajātau vā na viśeṡo’sti vai tathā ||16|| na hi brāhmaṇa ākāśānmaruto vā samutthita: | bhittvā vā prthivīṃ jāto jātavedā yathāraṇe: ||17|| brāhmaṇā yonito jātāścaṇḍālā api yonita: | śreṡṭhatve vrṡalatve ca kiṃ vā paśyasi kāraṇam ||18|| brāhmaṇo’pi mrtotsrṡṭo jugupsyo’śucirucyate | varṇāstathaiva cāpyanye kā nu tatra viśeṡatā ||19|| yatkiṃcitpāpakaṃ karma kilbiṡaṃ kalireva ca | sattvānāmupaghātāya brāhmaṇaistatprakāśitam ||20|| iti karmāṇi caitāni prakāśitāni brāhmaṇai : | karmabhirdāruṇaiścāpi “puṇyo’haṃ” bruvate dvijā: ||21|| māṃsaṃ khāditukāmaistu brāhmaṇairupakalpitam | mantrairhi prokṡitā: santa: svargaṃ gacchantyajaiḍakā: ||22|| @322 yadyeṡa mārga: svargāya kasmānna brāhmaṇā hyamī | ātmānamathavā bandhūnmantrai: saṃprokṡayanti vai ||23|| mātaraṃ pitaraṃ caiva bhrātaraṃ bhaginīṃ tathā | putra duhitaraṃ bhāryāṃ dvijā na prokṡayantyamī ||24|| mitraṃ jñātiṃ sakhīṃ vāpi ye vā viṡayavāsina: | prokṡitāste’pi vā mantrai: sarve yāsyanti sadgatim ||25|| sarve yajñai: samāhūtā gamiṡyanti satāṃ gatim | paśubhi: kiṃ nu bho yaṡṭairātmānaṃ kiṃ na yakṡyase ||26|| na prokṡaṇairna mantraiśca svargaṃ gacchantyajaiḍakā: | na hyeṡa mārga: svargāya mithyāprokṡaṇamucyate ||27|| brāhmaṇai raudracittaistu paryāyo hyeṡa cintita: | māṃsaṃ khāditukāmaistu prokṡaṇaṃ kalpitaṃ paśo: ||28|| anyaccāhaṃ pravakṡyāmi brāhmaṇairyat prakalpitam | pātakā hi samākhyātā brāhmaṇeṡu caturvidhā: ||29|| suvarṇacauryaṃ madyaṃ ca gurudārābhimardanam | brahmaghnatā ca catvāra: pātakā brāhmaṇeṡvamī ||30|| suvarṇaharaṇaṃ varjyaṃ steyamanyanna vidyate | suvarṇaṃ yo haredvipra: sa tenā’brāhmaṇo bhavet ||31|| surāpānaṃ na pātavyamannapānaṃ yatheṡṭata: | surāṃ tu ya: pibedvipra: sa tenābrāhmaṇo bhavet ||32|| gurudārā na gantavyā anyadārā yatheṡṭata: | gurudārāṃ tu yo gacchetsa tenābrāhmaṇo bhavet ||33|| na hanyād brāhmaṇaṃ hyekaṃ hanyādanyānanekaśa: | hanyāttu brāhmaṇaṃ yo vai sa tenābrāhmaṇo bhavet ||34|| ityete pātakā hyuktā brāhmaṇeṡu caturvidhā: | bhavantyabrāhmaṇā yena tato’nye’pātakā: smrtā: ||35|| krtvā caturṇāmekaikaṃ bhavedabrāhmaṇastu sa: | labhate na ca sāmīcīṃ brāhmaṇānāṃ samāgame | āsanaṃ codakaṃ caiva vyutthānaṃ sa na cārhati ||36|| tasya ni:saraṇaṃ drṡṭaṃ brāhmaṇai: patitasya tu | vrataṃ vai sa samādāya punarbrāhmaṇatāṃ vrajet ||37|| @323 asau dvādaśavarṡāṇi dhārayitvā kharājinam | khaṭvāṅgamucchritaṃ krtvā mrtaśīrṡe ca bhojanam ||38|| etadvrataṃ samādāya niścayena nirantaram | pūrṇe dvādaśame varṡe punarbrāhmaṇatāṃ vrajet ||39|| iti ni:saraṇaṃ drṡṭaṃ brāhmaṇaistu tapasvibhi: | kumārgagāmibhirmūḍhairani:saraṇadarśibhi: ||40|| tadidaṃ brāhmaṇa te bravīmi-saṃjñāmātrakamidaṃ lokasya yadidamucyate brāhmaṇa iti vā kṡatriya iti vā vaiśya iti vā śūdra iti vā | sarvamidamekameveti vijñāya putrāya me śārdūla- karṇāya prakrtiṃ māṇavikāmanuprayaccha bhāryārthāya | yāvantaṃ kulaśulkaṃ manyase tāvantamanupradā- syāmi || idaṃ ca khalu punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇa: puṡkarasārī abhiṡakta: kupitaścaṇḍībhūto’nāttamanā: kopaṃ ca dveṡaṃ ca tatpratyayaṃ janayitvā lalāṭe triśikhāṃ bhrkuṭiṃ krtvā kaṇṭhaṃ dhamayitvā akṡiṇī parivartya nakulapiṅgalāṃ drṡṭimutpādya triśaṅkuṃ mātaṅgarājamidamavocat- asamīkṡyaitattvayā hi krtā saṃjñeyamīdrśī | ekaiva jātirloke’smin sāmānyā na prthagvidhā ||41|| kathaṃ śvapākajātīyo brāhmaṇaṃ vedapāragam | nihīnayonijo bhūtvā vimarditumihecchasi ||42|| rājāna: khalu vrṡala prati[vi]bhāgajñā bhavanti | tadyathā deśadharme vā nagaradharme vā grāmadharme vā nigamadharme vā śulkadharme vā āvāhadharme vā vivāhadharme vā pūrvakarmasu vā | catvāra ime vrṡala varṇā: | yaduta brāhmaṇa: kṡatriyo vaiśya: śūdra iti | teṡāṃ vivāhadharmeṡu catasro bhāryā brāhmaṇasya bhavanti | tadyathā brāhmaṇī kṡatriyā vaiśyā śūdrī ceti | tisra: kṡatriyasya bhāryā bhavanti | kṡatriyā vaiśyā śūdrī ceti | vaiśyasya dve bhārye bhavata: | vaiśyā śūdrī ceti | śūdrasya tvekā bhāryā bhavati śūdrī eva | evaṃ brāhmaṇasya vrṡala catvāra: putrā bhavanti | tadyathā brāhmaṇa: kṡatriyo vaiśya: śūdraśceti | kṡatriyasya traya: putrā:, kṡatriyo vaiśya: śūdra iti | vaiśyasya dvau putrau, vaiśya: śūdra iti | śūdrasya tveka eva putro bhavati yaduta śūdra eva | te brāhmaṇā: punarvrṡala brahmaṇa: putrā: | aurasā mukhato jātā: | urasto bāhuta: kṡatriyā: | nābhito vaiśyā: | padbhyāṃ śūdrā: | brahmaṇāyaṃ khalu vrṡala loka: sarvabhūtāni nirmitāni| tasya jyeṡṭhā vayaṃ putrā: kṡatriyāstadanantaram | vaiśyāstrtīyakā varṇā: śūdranāmnā caturthaka: ||43||iti || sa tvaṃ vrṡala caturthe’pi varṇe na saṃdrśase | ahaṃ cāgre varṇe śreṡṭhe varṇe parame varṇe pravare varṇe | paramārthaṃ ca saṃyogamākāṅkṡasi | praṇaśya tvaṃ vrṡala kṡipram | mā cāsmākamavamaṃsthā: || idaṃ punarvacanaṃ śrutvā brāhmaṇasya puṡkarasāriṇastriśaṅkurmātaṅgarāja idamavocat-idamatra brāhmaṇa śrṇu yad bravīmi | brahmaṇāyaṃ loka:, sarvabhūtāni nirmitāni | @324 tasya jyeṡṭhā vayaṃ putrā: kṡatriyāstadanantaram | vaiśyāstrtīyakā varṇā: śūdranāmnā caturthaka: ||44|| iti || sapādajaṅghā: sanakhā: samāṃsā: sapārśvaprṡṭhāśca narā bhavanti | ekāṃśato nāsti yato viśeṡo varṇāśca catvāra ito na santi ||45|| atho viśeṡa: pravaro’sti kaści- ttad brūhi yaccānumataṃ yathā te | atho viśeṡa: pravaro hi nāsti varṇāśca catvāra ito na santi ||46|| yathā hi dārakā bālā: krīḍamānā mahāpathe | pāṃśupuñjāni saṃpiṇḍya svayaṃ nāmāni kurvate ||47|| idaṃ kṡīramidaṃ dadhi idaṃ māṃsamidaṃ ghrtam | na ca bālasya vacanātpāṃśavo’nnaṃ bhavanti hi ||48|| varṇāstathaiva catvāro yathā brāhmaṇa bhāṡase | pāṃśupuñjābhidhānena yogo’[ya: ko]pyeṡa na vidyate ||49|| na keśena na karṇābhyāṃ na śīrṡeṇa na cakṡuṡā | na mukhena na nāsayā na grīvayā nab āhunā ||50|| norasāpyatha pārśvābhyāṃ na prṡṭhenodareṇa ca | norubhyāmatha jaṅghābhyāṃ pāṇipādanakhena ca ||51|| na svareṇa na varṇena na sarvāṃśairna maithunai: | nānāviśeṡa: sarveṡu manuṡyeṡu hi vidyate ||52|| yathā hi jātiṡvanyāsu liṅgaṃ yoni: prthak prthak | sāmānyaṃ kāraṇaṃ tatra kiṃ vā jātiṡu manyase ||53|| saśīrṡakāścātha narāsthiyuktā: sacarmakā: sendriyasodarāśca | ekāṃśato nāsti yato viśeṡo varṇā na yuktāścaturo’bhidhātum ||54|| doṡo hyayaṃ cātra bhavedayukto yadyattvayā cābhihitaṃ nidāne | śrutvā tu matta: pratipadya saumya yaccātra manye śrṇu codyamānam ||55|| @325 yaccātra yuktaṃ viṡamaṃ samaṃ vā tatte pravakṡyāmi niyujyamāna: | doṡo hi yaścāpi bhavedayukto vakṡyāmi te hyuttaratottaraṃ ca | śrutvā tu matta: pratipadya saumya karmādhipatyaprabhavā manuṡyā: ||56|| anumānamapi te brāhmaṇa yadi pramāṇam, tatra yad bravīṡi-brahmā eka iti tasmātprajā api ekajātyā eva | vayamapyekajātyā bhavāma: | yacca bravīṡi-brāhmaṇāyaṃ loka: sarvabhūtāni ca nirmitānīti | sacette brāhmaṇa idaṃ pramāṇaṃ, tadidaṃ te brāhmaṇa ayuktaṃ yad bravīṡi catvāro varṇā:-brāhmaṇā: kṡatriyā vaiśyā śūdrāśceti | api tu brāhmaṇa mithyā mama vaco bhavet, yadi brāhmaṇa saṃvādena manuṡyajāternānākaraṇaṃ prajñāyate | yaduta śīrṡato vā mukhato vā karṇato vā nāsikāto vā bhrūto vā rūpato vā saṃsthānato vā varṇato vā ākārato vā yonito vā āhārato vā saṃbhavato vā nānākaraṇaṃ prajñāyate || tadyathāpi bho: puṡkarasārin gavāśvagardabhoṡṭramrgapakṡyajaiḍakānāmaṇḍajajarāyujasaṃsveda- jaupapādukānāṃ nānākaraṇaṃ prajñāyate | yaduta pādato’pi mukhato’pi varṇato’pi saṃsthānato’pi āhārato’pi yonisaṃbhavato’pi nānākaraṇaṃ prajñāyate | na caivaṃ teṡāṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate | tattasmātsarvamidamekamiti || api ca brāhmaṇa amīṡāṃ phalguvrkṡāṇāmāmrātakajambukharjūrapanasadālāvanatindukamrdvīka- bījapūrakakapitthākṡoḍanārikelatiniśakarañjādīnāṃ nānākaraṇaṃ prajñāyate | yaduta mūlataśca skandhataśca tvagbhāgataśca sārataśca patrataśca puṡpataśca phalataśca nānākaraṇaṃ prajñāyate | na caivaṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate || tadyathā brāhmaṇa amīṡāṃ sthalajānāṃ vrkṡāṇāṃ sāratamālanaktamālakarṇikārasaptaparṇaśirīṡa- kovidārasyandanacandanaśiṃśapairaṇḍakhadirādīnāṃ nānākaraṇaṃ prajñāyate | yaduta mūlataśca skandhataśca tvagbhāgataśca gulmataśca sārataśca patrataśca puṡpataśca phalataśca viśeṡa upalabhyate | na caivaṃ caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate || tadyathā bho: puṡkarasārin, amīṡāṃ kṡīravrkṡāṇāmudumbaraplakṡāśvatthanyagrodhavalguketyevamādīnāṃ nānākaraṇaṃ prajñāyate | yaduta mūlataśca skandhataśca tvagbhāgataśca sārataśca patrataśca puṡpataśca phalataśca nānākaraṇaṃ-prajñāyate | na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate || tadyathā puṡkarasārin, amīṡāmapi phalabhaiṡajyavrkṡāṇāmāmalakīharītakīvibhītakīphara- sakādīnāmanyāsāmapi vividhānāmoṡadhīnāṃ grāmajānāṃ pārvatīyānāṃ trṇavanaspatīnāṃ nānākaraṇaṃ prajñāyate | yaduta mūlataśca skandhataśca gulmataśca sārataśca patrataśca puṡpataśca phalataśca nānākaraṇaṃ prajñāyate | na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate || @326 tadyathā sthalajānāṃ puṡpavrkṡāṇāmatimuktakacampakapāṭalānāṃ sumanāvārṡikādhanuṡkāri- kādīnāṃ nānākaraṇaṃ prajñāyate | yaduta rūpato’pi varṇato’pi gandhato’pi saṃsthānato’pi nānākaraṇaṃ prajñāyate | na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate || tadyathā brāhmaṇa amīṡāmapi jalajānāṃ puṡpāṇāṃ padmotpalasaugandhikamrdugandhikādīnāṃ nānākaraṇaṃ prajñāyate | yaduta rūpataśca gandhataśca saṃsthānataśca varṇataśca nānākaraṇaṃ prajñāyate | na tveva caturṇāṃ varṇānāṃ nānākaraṇaṃ prajñāyate | tadyathā puṡkarasārin amī brāhmaṇā iti kṡatriyā iti vaiśyā iti śūdrā iti | tasmādekamevedaṃ sarvamiti || apyanyatte pravakṡyāmi brāhmaṇai: kalpitaṃ yathā | śira: satāraṃ gaganamākāśamudaraṃ tathā ||57|| parvatāścāpyubhāvūrū pādau ca dharaṇītalam | sūryācandramasau netre roma trṇavanaspatī ||58|| aśrūṇyavocadvarṡāsya nadya: prasrāvameva ca | sāgarāścāpyamedhyaṃ vai evaṃ brahmā prajāpati: ||59|| parīkṡasva tvaṃ brahmaṇa: svalakṡaṇam | yasmād brahmaṇo brāhmaṇā utpannā:, tasmātkṡatriyā api vaiśyā api śūdrā apyutpannā: || evaṃ prasūtiryadi tattvata: syā- ttato hi syādvarṇakrto viśeṡa: | yadi brāhmaṇā brahmalokaṃ vrajeyu- strayaśca varṇā na vrajeyu: svargam | evaṃ bhavedvarṇakrto viśeṡo na cenna catvāro bhavanti varṇā: ||60|| yasmāddhi varṇaścaturtha evaṃ prayāti svargaṃ svakrtena karmaṇā | yatastapaścārṡamiha praśastaṃ tasmād dvijāterna viśeṡaṇaṃ syād ||61|| yadi brāhmaṇa: syādihaika eva dvijihvaścatu:śravaṇastathaiva | caturviṡāṇo bahupād dviśīrṡa evaṃ krte varṇakrto viśeṡa: ||62|| @327 rāgaiśca nāma paraghātanaṃ ca evaṃprakāraṃ ca viheṭhanaṃ ca | sattvasya vai karmaṇo dhvaṃsanaṃ ca etānyakalyāṇakrtāni viprai: ||63|| yuddhaṃ vivādaṃ kalahānyabhīkṡṇaṃ goprokṡaṇaṃ cintitaṃ brāhmaṇairhi | atharvaṇa: karmaṇā trāsanaṃ ca etāni mantrāṇi krtāni viprai: ||64|| pāpecchatā bahujanavañcanaṃ ca śāṭhyaṃ ca dhaurtyaṃ ca tathaiva kalpam | evaṃ pareṡāmahitaṃ vicintya kadā ca te svargamito vrajeyu: ||65|| ye brāhmaṇā ugratapā vinītā vratena śīlena sadā hyupetā: | ahiṃsakā ye damasaṃyame ratā- ste brāhmaṇā brahmapuraṃ vrajanti ||66|| sahāsthimāṃsa: sanakha: sacarmā du:khaṃ sukhaṃ mūtrapurīṡamekam | pañcendriyairnāsti yato viśeṡa- stasmānna vai varṇacatuṡka eṡa: ||67|| tadyathā nāma brāhmaṇa kasyacitpuruṡasya catvāra: putrā bhaveyu: | sa teṡāṃ nāmāni kuryāt-nandaka iti vā jīvaka iti vā aśoka iti vā śatāyuriti vā | iṡṭāśca punarbho etasya puruṡasya putrā bhaveyu: | tatra yo nandaka: sa nandet | yo jīvaka: sa jīvet | yo’śoka: san a śocet | ya: śatāyu: sa varṡaśataṃ jīvet || nāmata: punarbrāhmaṇa teṡāṃ nānākaraṇaṃ prajñāyate na jātita: | tatkasya heto: ? iha khalu punarbrāhmaṇa pitrta: putro jāyate | tasmācca tatredaṃ vyākaraṇaṃ bhavati- mātā bhastrā pitu: putro yena jāta: sa eva sa: | yadyevaṃ bho vijānāsi na te (putrā) parabhūtā: kvacit ||68|| parīkṡasva brāhmaṇa samyageva-ko’tra brāhmaṇa: kṡatriyo vaiśya: śūdra iti | sarve kāṇāśca kubjāśca sarve’pasmāriṇo’pi vā | kilāsina: kuṡṭhinaśca gaurā: krṡṇā: prthak prthak ||69|| @328 pratiṡṭhitā: || samamajjānakhatvacapārśvodaravaktrā: prajā hi tā: svakarmaṇā | evaṃ gate brāhmaṇa naiva bhavati viśeṡa: ko jātikrto viśeṡa: | yasmānna jāterviśeṡaṇo’sti tasmānna vai varṇacatuṡka eva ||69|| (a) tasmātte brāhmaṇa bravīmi-saṃjñāmātramidaṃ lokasya yadidaṃ brāhmaṇa iti vā kṡatriya iti vā vaiśya iti vā śūdra iti vā caṇḍāla iti vā | ekamidaṃ sarvamidamekam | putrāya me śārdūlakarṇāya prakrtiṃ duhitaramutsrja bhāryārthāya | yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi || idaṃ punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇa: puṡkarasārī idamavocat-kiṃ punarbhavatā rgvedo’dhīta:, yajurvedo’dhīta:, sāmavedo’dhīta:, atharvavedo’dhīta:, āyurvedo’dhīta:, kalpādhyāyo’pi, adhyātmamapi, mrgacakraṃ vā, nakṡatragaṇo vā, tithikramagaṇo vā tvayādhīta: ? karmacakraṃ vā tvayādhigatam ? athavā aṅgavidyā vā vastravidyā vā śivāvidyā śakunividyā vā tvayādhītā ? athavā rāhucaritaṃ vā śukracaritaṃ vā grahacaritaṃ vā tvayādhītam ? athavā lokāyataṃ bhavatā bhāṡyapravacanaṃ vā pakṡādhyāyo vā nyāyo vā tvayādhīta: ? evamukte triśaṅkurmātaṅgarāja: puṡkarasāriṇaṃ brāhmaṇametadavocat-etacca mayā brāhmaṇā adhītaṃ bhūyaścottaram | yadapi te brāhmaṇa evaṃ syāt-ahamasmi mantreṡu pāraṃ prāpta iti, tatra te brāhmaṇa saha dharmeṇānumānaṃ pravaṃkṡyāmi | na khalvevaṃ brāhmaṇa prāthamakalpikānāṃ sattvānāmeta- dabhavat-yaduta brāhmaṇa iti vā kṡatriya iti vā vaiśya iti vā śūdra iti vā | ekamidaṃ sarvamidamekam || atha brāhmaṇa sattvānāmasadrśānāṃ cobhayathā sadrśānāṃ tato’nye sattvā: śālikṡetrāṇi kelāyanti gopāyanti vāpayanti vā, te’mī kṡatriyā iti saṃjñā udapādi | athātra brāhmaṇa tadanyatamānāṃ sattvānāmetadabhavat-parigraho roga: parigraho gaṇḍa: parigraha: śalya: | yannu vayaṃ svaparigrahamapahāya araṇyāyatanaṃ gatvā trṇakāṡṭhaśākhāparṇapalāśakānupasaṃhrtya trṇakuṭikāṃ vā parṇakuṭikāṃ vā krtvā praviśya dhyāyema iti | atha te sattvāstaṃ svakaṃ parigrahamapahāyā araṇyāyatanaṃ gatvā trṇakāṡṭhaśākhāpatraparṇapalāśakaistrṇakuṭiṃ vā parṇakuṭikāṃ vā krtvā tatraiva praviśya dhyāyanti sma | te tatra sāyamāsanaheto: prāntavāṭikāṃ prātaraśanahetośca grāmaṃ piṇḍāya praviśanti sma || atha teṡāṃ grāmavāsināṃ satvānāmetadabhavat-duṡkarakārakā bata bho: sattvā ye svakaṃ parigrahamutsrjya grāmanigamajanapadebhyo bahirnirgatā: | teṡāṃ bahirmanaskā brāhmaṇā iti saṃjñā udapādi | te ca punargrāmavāsina: sattvāstānatīva satkurvanti sma | teṡāṃ ca dātavyaṃ manyante sma || @329 atha teṡāmeva sattvānāmanyatame sattvāstāni dhyānānyasaṃbhāvayanto grāmeṡvavatīrya mantrapadān svādhyāyanti sma | tāṃste grāmanivāsina āhu:- na kevalamime sattvā: , ime’dhyā- pakā:, teṡāmadhyāpakā iti loke saṃjñā udapādi | ayaṃ heturayaṃ pratyayo brāhmaṇānāṃ loke prādurbhāvāya || athānyatame sattvā vivekakālapratisaṃyuktān karmāntān vividhānarthapratisaṃyuktān kurvanti sma | teṡāṃ vaiśyā iti saṃjñā udapādi || athānyatame sattvā: kṡudreṇa karmaṇā jīvikāṃ kalpayanti sma | teṡāṃ śūdrā iti saṃjñā udapādi || bhūtapūrvaṃ brāhmaṇa anyatama: sattvo vadhūmādāya rathamāruhya anyatamasminnaraṇyapradeśe gata: | tatra ca ratho bhagna: | tasmānmātaṅgama [mā tvaṃ gama:] iti saṃjñā udapādi || kṡetraṃ karṡanti ye teṡāṃ karṡakā iti saṃjñā pravrttā || bhāṡyeṇa ca parṡadaṃ rañjayati dharmeṇa śīlavratasamācāreṇa samyak, tasya rājā iti saṃjñābhūt || tato’nye sattvā vāṇijyayā jīvikāṃ kalpayanti, teṡāṃ vaṇija iti saṃjñā udapādi || tataścānye sattvā: pravrajanti sma | pravrajitvā parān jayanti kleśān jayantīti teṡāṃ pravrajitā iti loke saṃjñā udapādi || api tu brāhmaṇa ekaiva saṃjñā loka udapādi | tāṃ te pravakṡyāmi- brahmā loke’smin imān vedān vācayati | brahmā devānāṃ paramatāpasa: | indrasya kauśikasya vedān vācayati sma | indra: kauśiko’raṇemi-gautamaṃ vedān vācayati | araṇemi- gautama: śvetaketuṃ vedān vācayati | śvetaketu: śukaṃ paṇḍitaṃ vedān vācayati | śuka: paṇḍi- taśca vedān vibhajati sma | tadyathā puṡyo bahvrcānāṃ paṅktiśchandogānāmekaviṃśatiradhvaryava: | kraturatharvaṇikānām | brcānāmete brāhmaṇā: | sarve te vyākhyāyante | puṡya eko bhūtvā pañcaviṃśatidhā bhinna: | tadyathā śuklā valkalā māṇḍavyā iti | tatra daśa śuklā: | aṡṭau valkalā: | sapta māṇḍavyā: | itīyaṃ brāhmaṇa bahvrcānāṃ śākhā | puṡya eko bhūtvā pañca- viṃśatidhā bhinna: || anumānamapi brāhmaṇa pramāṇaṃ chandogānām | brāhmaṇā: sarva ete chandogā: | paṅkti- rityekā bhūtvā sāśītisahasradhā bhinnā | tadyathā śīlavalkā araṇemikā laukākṡā: kauthumā brahmasamā mahāsamā mahāyāgikā: sātyamugrā: samantavedā: || tatra śīlavalkā viṃśati: | araṇemikā viṃśati: | laukākṡāścatvāriṃśat | kauthumānāṃ śatam | brahmasamānāṃ śatam | mahāsamānāṃ pañcaśatāni | mahāyāgikānāṃ śatam | sātyamugrāṇāṃ śatam | samantavedānāṃ śatam | itīyaṃ brāhmaṇa chandogānāṃ śākhā | paṅktirityekā bhūtvā sāśītisahasradhā bhinnā || @330 anumānamapi pramāṇamadhvaryūṇām | ete brāhmaṇā ekaviṃśatyadhvaryavo bhūtvā ekottara- śatadhā bhinnā: | tadyathā kaṭhā: kaṇimā vājasaneyino jātukarṇā: proṡṭhapadā rṡaya: | tatra daśa kaṭhā: | daśa kaṇimā: | ekādaśa vājasaneyina: | trayodaśa jātukarṇā: | ṡoḍaśa ṡoṡṭhapadā: | ekacatvāriṃśadrṡaya: | itīyaṃ brāhmaṇa adhvaryūṇāṃ śākhā | ekaviṃśatyadhvaryavo bhūtvā ekottaraśatadhā bhinnā: || anumānamapi brāhmaṇa pramāṇamatharvaṇikānām | ete mantrā: sarve te’tharvaṇikā: | kratureko bhūtvā dvidhā bhinna: | dvidhā bhūtvā caturdhā bhinna: | caturdhā bhūtvā aṡṭadhā bhinna: | aṡṭadhā bhūtvā [nava-]daśadhā bhinna: | itīyaṃ brāhmaṇa atharvaṇikānāṃ śākhā | kratureka: ṡoḍaśottaradvādaśaśatadhā bhinna: || anumānamapi brāhmaṇa pramāṇaṃ pratītya etāni dvādaśabhedaśatāni ṡoḍaśabhedāśca ye brāhmaṇai: paurāṇai: samyag drṡṭā: | chandasi vā vyākaraṇe vā lokāyate vā padamīmāṃsāyāṃ vā | na caiṡāmūhāpoha: prajñāyate | yaduta ekajātyo nāmeti viditvā bandhurbhavitumarhati | tatte brāhmaṇa bravīmi-saṃjñāmātrakametallokasya yaduta brāhmaṇa iti vā kṡatriya iti vā vaiśya iti vā śūdra iti vā | ekamidaṃ sarvamidamekam | putrāya me śārdūlakarṇāya prakrtiṃ duhitaramutsrja bhāryārthāya | yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi || idaṃ punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇa: puṡkarasārī tūṡṇīṃbhūto madgu- bhūta: srastaskandho’dhomukho niṡpratibha: pradhyānaparo’sthāt || dadarśa triśaṅkurmātaṅgarājo brāhmaṇaṃ puṡkarasāriṇaṃ tūṡṇīṃbhūtaṃ madgubhūtaṃ srastaskandha- madhomukhaṃ niṡpratibhaṃ pradhyānaparaṃ sthitam | drṡṭvā ca punaridamabravīt-yadapi te brāhmaṇa evaṃ syādasadrśena saha saṃbandho bhaviṡyatīti | na punastvayā brāhmaṇa evaṃ draṡṭavyam | tatkasya heto: ? ye pramāṇaśrutiśīlaprajñādayo guṇā agryā lokasya te mama putrasya śārdūlakarṇasya saṃvidyante | yadapi te brāhmaṇa evaṃ syāt-ye vājapeyaṃ yajñaṃ yajanti, aśvamedhaṃ puruṡamedhaṃ śāmyaprāśaṃ nirargaḍaṃ yajñaṃ yajanti, sarve te kāyasya bhedātsugatau svargaloke deveṡūpapadyanta iti | na punarbrāhmaṇa tvayaivaṃ draṡṭavyam | tatkasya heto: ? vājapeyaṃ brāhmaṇa yajñaṃ yajamānā aśvamedhaṃ puruṡamedhaṃ śāmyaprāśaṃ nirargaḍaṃ yajñaṃ ca yajamānā bahudhā mantrān pravartayanta: prāṇihiṃsāṃ ca pravartayanti | tasmātte brāhmaṇa bravīmi-na hyeṡa mārga: svargāya | ahaṃ te brāhmaṇa mārgaṃ svargāya vyākhyāmi | tacchrṇu- śīlaṃ rakṡeta medhāvī prārthayāna: sukhatrayam | praśaṃsāṃ vittalābhaṃ ca pretya svarge ca modanam ||70|| yairbrāhmaṇa ita: pūrvaṃ vājapeyo yajña iṡṭa:, yairaśvamedho yai: puruṡamedho yai: śāmyaprāśo yairnirargaḍo yajña iṡṭa:, parigrhītastairnirargalaṃ ca kāmai: kāma: | ito nāka: paryeṡyate | ye @331 brāhmaṇa ita: paścādvājapeyaṃ yajñaṃ yakṡyanti, ye’śvamedhaṃ puruṡamedhaṃ ye śāmyaprāśaṃ nirargaḍaṃ yajñaṃ yakṡyanti, te nirarthakaṃ mahāvighātaṃ saṃyokṡyanti | tasmātte brāhmaṇa bravīmi-ehi tvaṃ mayā sārdhaṃ saṃbandhaṃ yojayasva | tatkasya heto: ? dharmeṇa hi caṇḍālā ajugupsanīyā bhavanti | api ca | śraddhā śīlaṃ tapastyāga: śrutirjñānaṃ dayaiva ca | darśanaṃ sarvavedānāṃ svargavratapadāni vai ||71|| pramāṇamaṡṭaprakāraṃ svargāya | tadebhiraṡṭābhi: prakārai: svargagamanamiṡyate | ye prāyeṇa jānanti viśeṡeṇa khalvapyanekairvividhairyajñai: | aṡṭau cemā brāhmaṇa nirdiṡṭā mātrtulyā bhaginyo loke pravartante | tadyathā-aditirdevānāṃ mātā | ditirdānavānām | manurmānavānām | surabhi: saurabheyānām | vinatā suparṇānām | kadrurnāgānām | prthivī bhūtānāṃ mātā sarvabījānām | marutāṃ mahāmaha: | mahākāśyapaṃ manasā vidanti rṡaya: || atha khalu bho: puṡkarasārin brāhmaṇānāṃ sapta gotrāṇi vyākhyāsyāmi, tāni śrūyantām- tadyathā gautamā vātsyā: kautsā: kauśikā: kāśyapā vāsiṡṭhā māṇḍavyā ityetāni brāhmaṇa sapta gotrāṇi | eṡāmekaikaṃ gotraṃ saptadhā bhinnam | atra ye gautamāste kauthumāste gargāste bhāradvājāsta ārṡṭiṡeṇāste vaikhānasāste vajrapādā: | tatra ye vātsyāsta ātreyāste maitreyāste bhārgavāste sāvarṇyāste salīlāste bahujātā: | tatra ye kautsāste maudgalyāyanāste gauṇāyanāste lāṅgalāste lagnāste daṇḍalagnāste somabhuvā:[va:] | tatra ye kauśikāste kātyāyanāste darbha- kātyāyanāste valkalinaste pakṡiṇaste laukākṡāste lohitāyanā: (lohityāyanā:) | tatra ye kāśyapāste maṇḍanāsta iṡṭāste śauṇḍāyanāste rocaneyāste’napekṡāste’gniveśyā: | tatra ye vāsiṡṭhāste jātukarṇyāste dhānyāyanāste pārāśarāste vyāghranakhāsta āṇḍāyanāsta aupa- manyavā: | tatra ye māṇḍavyāste bhāṇḍāyanāste dhomrāyaṇāste kātyāyanāste khalvavāhanāste sugandhārāyaṇāste kāpiṡṭhalāyanā: | ityetāni brāhmaṇa evamekonapañcāśadgotrāṇi brāhmaṇrai: paurāṇai: samyag drṡṭāni chandasi vyākaraṇe padamīmāṃsāyām | anyāni ca gotrāṇi vistarato mayā vācitāni | tāni anyairna jñāyante || yadutaikatvamiti viditvā bhavān bandhurbhavitumarhati | tasmātte brāhmaṇa bravīmi sāmānyaṃ saṃjñāmātrakamidaṃ lokasya yaduta brāhmaṇa iti vā kṡatriya iti vā vaiśya iti vā śūdra iti vā | ekamidaṃ sarvamidamekam | putrāya me śārdūlakarṇāya prakrtiṃ duhitaramutsrja bhāryārthāya | yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi || idaṃ punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇa: puṡkarasārī tūṡṇīṃbhūto madgubhūta: srastaskandho’dhomukho niṡpratibha: pradhyānapara: sthito’bhūt | adrākṡīt triśaṅkurmātaṅgarāja: @332 puṡkarasāriṇaṃ brāhmaṇaṃ tūṡṇīṃbhūtaṃ madgubhūtaṃ srastaskandhamadhomukhaṃ niṡpratibhaṃ pradhyānaparaṃ sthitam | drṡṭvā ca punaridamavocat- yādrśaṃ vāpyate bījaṃ tādrśaṃ labhyate phalam | prajāpaterhi caikatve nirviśeṡo bhavatyata: ||72|| na cendriyāṇāṃ nānātvaṃ kriyābhedaśca drśyate | brāhmaṇe vānyajātau vā naiṡāṃ kiṃcidviśiṡyate ||73|| na hyātmana: samutkarṡa: śreṡṭhatvamiha yujyate | śukraśoṇitasaṃbhūtaṃ yonito hyubhayaṃ samam ||74|| cāturvarṇyaṃ pravakṡyāmi paśudharmakathāṃ tava | bhavette bhaginī bhāryā naitad brāhmaṇa yujyate ||75|| yadi tāvadayaṃ loko brahmaṇā janita: svayam | brāhmaṇī brāhmaṇasvasā kṡatriyā kṡatriyasvasā ||76|| atha vaiśyasya vaiśyā vai śūdrā śūdrasya vā puna: | na bhāryā bhaginī yuktā brahmaṇā janitā yadi ||77|| na sattvā brahmaṇo jātā: kleśajā: karmajāstvamī | nīcai ścoccaiśca drśyante sattvā nānāśrayā: prthak ||78|| teṡāṃ ca jātisāmānyād brāhmaṇe kṡatriye tathā | atha vaiśye ca śūdre ca samaṃ jñānaṃ pravartate ||79|| rgvedo’tha yajurveda: sāmavedo’pyatharvaṇam | itihāso nighaṇṭaśca kutaśchando nirathakam ||80|| asmākamapyadhyayane maitrī vidyā tathā śikhī | saṃkrāmaṇī prakrāmaṇī stambhanī kāmarūpiṇī ||81|| manojavā ca gāndhārī ghorī vidyā vaśaṃkarī | kākavāṇī ca mantraṃ ca indrajālaṃ ca bhañjanī ||82|| asmākamāsītpuruṡā vidyāsvākhyātapaṇḍitā: | maṇipuṡpāśca rṡayo bhāsvarāśca maharṡaya: ||83|| saṃprāptā devatārddhiṃ kiṃ cikitsasi vidyayā | aśikṡitāśca caṇḍālā brāhmaṇā vedapāragā: ||84|| kapiṃjalādyo janito mantrāṇāṃ pāramiṃ gata: | na hyasau brāhmaṇīputra: kiṃ vā brāhmaṇa manyase ||85|| @333 niṡādyajanayatkālī putraṃ dvaipāyanaṃ munim | ugraṃ tejasvinaṃ bhīṡmaṃ pañcābhijñaṃ mahātapam | na hyasau brāhmaṇīputra: kiṃ vā brāhmaṇa vakṡyasi ||86|| kṡatriyā reṇukā nāma jajñe rāmaṃ mahāmunim | paṇḍitaṃ ca vinītaṃ casarvaśāstraviśāradam | na hyasau brāhmaṇīputra: kiṃ vā brāhmaṇa vakṡyasi ||87|| ye ca te manujā āsan tejasā tapasā yutā: | paṇḍitāśca vinītāśca loke ca rṡisaṃmatā: | na hi te brāhmaṇīputrā: kiṃ vā brāhmaṇa vakṡyasi ||88|| saṃjñā krteyaṃ lokasya brāhmaṇā: kṡatriyāstathā | vaiśyāścaiva tathā śūdrā: saṃjñeyaṃ saṃprakīrtitā ||89|| tasmātte brāhmaṇa bravīmi saṃjñāmātrakamidaṃ lokasya yaduta brāhmaṇa iti vā kṡatriya iti vā vaiśya iti vā śūdra iti vā | ekamidaṃ sarvamidamekam | putrāya me śārdūlakarṇāya prakrtiṃ duhitaramanuprayaccha bhāryārthāya | yāvantaṃ kulaśulkaṃ manyase tāvantamanupradāsyāmi || idaṃ ca punarvacanaṃ śrutvā triśaṅkormātaṅgarājasya brāhmaṇa: puṡkarasārī triśaṅkuṃ mātaṅga- rājamidamavocat-kiṃgotro bhavān ? āha-ātreyagotro’smi | kiṃpūrva: ? āha-ātreya: | kiṃcaraṇa: ? āha-kāleya-maitrāyaṇīya: | kati pravarā: ? āha-traya: pravarā: | tadyathā vātsyā: kautsyā bharadvājāśca | ke bhavanta: sabrahmacāriṇa: ? chandogā: | kati chandogānāṃ bhedā: ? ṡaṭ | te katame ? āha-tadyathā | kauthumā: | cārāyaṇīyā: | lāṅgalā: | sauvarcasā: | kāpiṃjaleyā: | ārṡṭiṡeṇā iti || kiṃ bhavato mātrjaṃ gotram ? āha-pārāśarīyam | paṭhatu bhavān sāvitrīm | kathaṃ bhavati ? katyakṡarā sāvitrī ? katigaṇḍā ? katipadā ? caturviṃśatyakṡarā sāvitrī | trigaṇḍā | aṡṭākṡarapadā | uccārayatu bhavān sāvitrīm | atha khalu bho: puṡkarasārin, sotpattikāṃ sāvitrīṃ pravakṡyāmi | tacchrūyatām | kathayatu bhavān | bhūtapūrvaṃ brāhmaṇa atīte’dhvani vaturnāma rṡirbabhūva | pañcābhijña ugratejā mahānubhāvo dhyānānāṃ lābhī | tena tatra takṡakaduhitā kapilā nāma āsāditā bhāryārtham | sa tatra saṃraktacittastayā kanyayā sārdhaṃ maithunamagacchat | sa rṡirrddhyā bhraṡṭo dhyānebhyo vañcita: | rddhiparihīna: sa vipratisārī ātmano duścaritaṃ vigarhamāṇastasyāṃ velāyāṃ sāvitrīṃ bhāṡate sma | tadyathā- oṃ^ bhūrbhuva: sva: | tatsaviturvareṇyaṃ bhargo devasya dhīmahi | dhiyo yon a: pracodayāt | iti hi brāhmaṇa ajñānaśodhanārthamimameva mantraṃ sa brāhmaṇo divārātraṃ japati sma | iyaṃ brāhmaṇānāṃ sāvitrī | pūrvaja: prajāpati:- @334 jaṭilastāpaso bhūtvā gahanaṃ vanamāśrita: | gambhīrāvabhāse tatra hyātmārāmastaporata: ||90|| devasya śreṡṭhakaṃ bhojanamupanāmyopaviṡṭa imaṃ mantramajapat | iyaṃ kṡatriyāṇāṃ sāvitrī | oṃ^ citraṃ hi vaiśyakanyakā |atha sā kanyā arthata: pravīṇā | iyaṃ vaiśyānāṃ sāvitrī | oṃ^ atapa: sutapa: | jīvema śaradāṃ śatam | paśyema śaradāṃ śatam | iyaṃ śūdrāṇāṃ sāvitrī | oṃ^ bhūrbhuva: sva : | kāmā hi loke paramā: prajānāṃ kleśaprahāṇe bhūtā antarāyā: | tasmādbhavanta: prajahantu kāmān tato’tulaṃ prāpsyatha brahmalokam ||91|| itīyaṃ brāhmaṇa brahmaṇā sahāpatinā sāvitrī bhāṡitā, pūrvakaiśca samyaksaṃbuddhai- rabhyanumoditā || paṭha bhostriśaṅko nakṡatravaṃśam | atha kim ? bho: kathayatu bhavān | śrūyatām | bho: puṡkarasārin, nakṡatravaṃśaṃ kathayiṡyāmi | tadyathā- krttikā rohiṇī mrgaśirā ārdrā punarvasu: puṡya: āśleṡā maghā pūrvaphalgunīuttara- phalgunī hastā citrā svātī viśākhā anurādhā jyeṡṭhā mūlā pūrvāṡāḍhā uttarāṡāḍhā abhijit śravaṇā dhaniṡṭhā śatabhiṡā pūrvabhādrapadā uttarabhādrapadā revatī aśvinī bharaṇī | ityetāni bho: puṡkarasārin aṡṭāviṃśatinakṡatrāṇi || katitārakāṇi katisaṃsthānāni katimuhūrtayogāni kimāhārāṇi kiṃdaivatāni kiṃgotrāṇi ? krttikā bho: puṡkarasārin nakṡatraṃ ṡaṭtāraṃ kṡurasaṃsthānaṃ triṃśanmuhūrtayogaṃ dadhyāhāramagni- daivataṃ vaiśyāyanīyaṃ gotreṇa | rohiṇīnakṡatraṃ pañcatārakaṃ śakaṭākrtisaṃsthānaṃ pañcacatvāriṃśa- nmuhūrtayogaṃ mrgamāṃsāhāraṃ prajāpatidaivataṃ bhāradvājaṃ gotreṇa | mrgaśirānakṡatraṃ tritāraṃ mrgaśīrṡa- saṃsthānaṃ triṃśanmuhūrtayogaṃ phalamūlāhāraṃ somadaivataṃ mrgāyaṇīyaṃ gotreṇa | ārdrānakṡatra- mekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ sarpirmaṇḍāhāraṃ sūryadaivataṃ hārītāyanīyaṃ gotreṇa | punarvasunakṡatraṃ dvitāraṃ padasaṃsthānaṃ pañcacaṃtvāriṃśanmuhūrtayogaṃ madhyāhāraṃ aditidaivataṃ vāsiṡṭhaṃ gotreṇa | puṡyanakṡatraṃ tritāraṃ vardhamānasaṃsthānaṃ triṃśanmuhūrtayogaṃ madhumaṇḍāhāraṃ brhaspati- daivatam aupamanyavīyaṃ gotreṇa | āśleṡānakṡatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ pāyasabhojanaṃ sarpadaivataṃ maitrāyaṇīyaṃ gotreṇa | itīmāni bho: puṡkarasārin sapta nakṡatrāṇi pūrvadvārakāṇi || maghānakṡatraṃ pañcatāraṃ nadīkubjasaṃsthānaṃ triṃśanmuhūrtayogaṃ tilakrsarāhāraṃ pitrdaivataṃ @335 piṅgalāyanīyaṃ gotreṇa | pūrvaphalgunīnakṡatraṃ dvitāraṃ padakasaṃsthānaṃ triṃśanmuhūrtayogaṃ bilvabhojanaṃ bhavadaivataṃ gautamīyaṃ gotreṇa | uttaraphalgunīnakṡatraṃ dvitāraṃ padakasaṃsthānaṃ pañcacatvāriṃśanmuhū- rtayogaṃ godhūmamatsyāhāramaryamādaivataṃ kauśikaṃ gotreṇa | hastanakṡatraṃ pañcatāraṃ hastasaṃsthānaṃ triṃśanmuhūrtayogaṃ śyāmākabhojanaṃ sūryadaivataṃ kāśyapaṃ gotreṇa | citrānakṡatramekatāraṃ tilaka- saṃsthānaṃ triṃśanmuhūrtayogaṃ mudgakrsaraghrtapūpāhāraṃ tvaṡṭrdaivataṃ kātyāyanīyaṃ gotreṇa | svātīnakṡatra- mekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ mudgakrsaraphalāhāraṃ vāyudaivataṃ kātyāyanīyaṃ gotreṇa | viśākhānakṡatraṃ dvitāraṃ viṡāṇasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ tilapuṡpāhāramindrāgnidaivataṃ śākhāyanīyaṃ gotreṇa | ityetāni bho: puṡkarasārin saptanakṡatrāṇi dakṡiṇadvārakāṇi || anurādhānakṡatraṃ catustāraṃ ratnāvalīsaṃsthānaṃ triṃśanmuhūrtayogaṃ surāmāṃsāhāraṃ mitradaivata- mālambāyanīyaṃ gotreṇa | jyeṡṭhānakṡatraṃ tritāraṃ yavamadhyasaṃsthānaṃ pañcadaśamuhūrtayogaṃ śāliyavāgū- bhojanamindradaivataṃ dīrghakātyāyanīyaṃ gotreṇa | mūlanakṡatraṃ saptatāraṃ vrścikasaṃsthānaṃ triṃśanmuhūrta- yogaṃ mūlaphalāhāraṃ nairrtidaivataṃ kātyāyanīyaṃ gotreṇa | pūrvāṡāḍhānakṡatraṃ catustāraṃ govikrama- saṃsthānaṃ triṃśanmuhūrtayogaṃ nyagrodhakaṡāyāhāraṃ toyadaivataṃ darbhakātyāyanīyaṃ gotreṇa | uttarā- ṡāḍhānakṡatraṃ catustāraṃ gajavikramasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ madhulājāhāraṃ viśvadaivataṃ maudgalāyanīyaṃ gotreṇa | abhijnnakṡatraṃ tritāraṃ gośīrṡasaṃsthānaṃ ṡaṇmuhūrtayogaṃ vāyvāhāraṃ brahmadaivataṃ brahmāvatīyaṃ gotreṇa | śravaṇānakṡatraṃ tritāraṃ yavamadhyasaṃsthānaṃ triṃśanmuhūrtayogaṃ pakṡi- māṃsāhāraṃ viṡṇudaivataṃ kātyāyanīyaṃ gotreṇa | ityetāni bho: puṡkarasārin sapta nakṡatrāṇi paścimadvārakāṇi || dhaniṡṭhānakṡatraṃ catustāraṃ śakunasaṃsthānaṃ triṃśanmuhūrtayogaṃ kulatthapūpāhāraṃ vasudaivataṃ kauṇḍinyāyanīyaṃ gotreṇa | śatabhiṡānakṡatramekatāraṃ tilakasaṃsthānaṃ pañcadaśamuhūrtayogaṃ yavāgu- bhojanaṃ varuṇadaivataṃ tāṇḍyāyanīyaṃ gotreṇa | pūrvabhādrapadānakṡatraṃ dvitāraṃ padakasaṃsthānaṃ triṃśanmu- hūrtayogaṃ māṃsarudhirāhāramahirbudhnyadaivataṃ jātūkarṇyaṃ gotreṇa | uttarabhādrapadānakṡatraṃ dvitāraṃ padakasaṃsthānaṃ pañcacatvāriṃśanmuhūrtayogaṃ māṃsāhāraṃ aryamādaivataṃ dhyānadrāhyāyaṇīyaṃ gotreṇa | revatīnakṡatramekatāraṃ tilakasaṃsthānaṃ triṃśanmuhūrtayogaṃ dadhyāhāraṃ pūṡadaivatamaṡṭabhaginīyaṃ gotreṇa | aśvinīnakṡatraṃ dvitāraṃ turagaśīrṡasaṃsthānaṃ triṃśanmuhūrtayogaṃ madhupāyasabhojanaṃ gandharvadaivataṃ maitrāyaṇīyaṃ gotreṇa | bharaṇīnakṡatraṃ tritāraṃ bhagasaṃsthānaṃ triṃśanmuhūrtayogaṃ tilataṇḍulāhāraṃ yamadaivataṃ bhārgavīyaṃ gotreṇa | ityetāni bho: puṡkarasārin sapta nakṡatrāṇi uttaradvārakāṇi || amīṡāṃ bho: puṡkarasārin aṡṭāviṃśatīnāṃ nakṡatrāṇāṃ ṡaṇnakṡatrāṇi pañcacatvāriṃśanmuhūrta- yogāni | tadyathā-rohiṇī punarvasu uttaraphalgunī viśākhā uttarāṡāḍhā uttarabhādrapadā ceti | pañcanakṡatrāṇi pañcadaśamuhūrtayogāni | tadyathā-ārdrā āśleṡā svātī jyeṡṭhā śatabhiṡā ceti | eko’bhijit ṡaṇmuhūrtayoga: | avaśiṡṭāni triṃśanmuhūrtayogāni || @336 amīṡāṃ bho: puṡkarasārin saptānāṃ nakṡatrāṇāṃ pūrvadvārikāṇāṃ krttikā prathamā nāmā, āśleṡā paścimā nāma | amīṡāṃ saptānāṃ nakṡatrāṇāṃ dakṡiṇādvārikāṇāṃ maghā prathamā nāma, viśākhā paścimā nāma | amīṡāṃ paścimadvārikāṇāṃ saptānāṃ nakṡatrāṇāmanurādhā prathamā nāma, śravaṇā paścimā nāma | amīṡāṃ saptānāṃ nakṡatrāṇāmuttaradvāeikāṇāṃ dhaniṡṭhā prathamā nāma. bharaṇī paścimā nāma || amīṡāṃ bho: puṡkarasārin aṡṭāviṃśatīnāṃ nakṡatrāṇāṃ sapta balāni | katamāni saptas ? yaduta trīṇi pūrvāṇi viśākhānurādhā punarvasu: svātiśca | trīṇi dāruṇāni | ārdrā āśleṡā bharaṇī ceti | catvāri saṃmānanīyāni | yaduta trīṇi uttarāṇi rohiṇī ceti | pañca mrdu- kāni | śrāvaṇāṃ dhaniṡṭhā śatabhiṡā jyeṡṭhā mūlā iti | pañca dhāraṇīyāni | hastā citrā āśleṡā maghā abhijicceti | catvāri kṡiprakaraṇīyāni | yaduta krttikā mrgaśirā puṡyā aśvinī ceti || amīṡāṃ bho: puṡkarasārin aṡṭāviṃśatīnāṃ nakṡatrāṇaṃ trayo hogā bhavanti-rṡabhā- nusārī yoga: | vatsānusārī yoga: | yuganaddho yoga: | tatra nakṡatraṃ yadi purastādgacchati candraśca prṡṭhata:, ayamucyate rṡabhānusārī yoga iti | yaduta candra: purastād gacchati nakṡatraṃ ca prṡṭhata:, tadā bhavati vatsānusārī yoga: | yadi punaścandor nakṡatraṃ comau yugapad gacchata:, tadāyamucyate yuganaddho yoga iti || atha khalu bho: puṡkarasārin graham#n pravakṡyāmi | tacchrūyatām | tadyathā śukro brhaspati: śanaiścaro budho’ṅgāraka: sūryastāādhipatiśceti || evaṃ viparivartamāne loke nakṡatreṡu pravibhakteṡu pravibhakteṡu kathaṃ rātridivasānāṃ hrāso vrddhiśca bhavati ? taducyate | hemantānāṃ dvitīye māsi rohiṇyāmaṡṭabhyāṃ dvādaśamuhūrto divaso bhavati | aṡṭādaśamuhūrtā rātri: | grīṡmāṇāṃ paścime māse rohiṇyāmaṡṭabhyāmaṡṭādaśamuhūrto divaso bhavati | dvādaśamūhūrtā rātri: | varṡāṇāṃ paścime māse rohiṇyāmaṡṭabhyāṃ caturdaśamuhūrto divaso bhavati | ṡoḍaśamuhūrtā rātri: || kiṃ bhostriśaṅko rātridivasānāṃ prasthānam ? divasānudivasam | kiṃ pakṡasya prasthānam ? pratipad | kiṃ saṃvatsarasya prasthānam ? pauṡa: | kimrtūnāṃ prasthānam ? prāvrṭ || kiṃ bhostriśaṅko kṡaṇasya parimāṇam ? kiṃ lavasya ? kiṃ muhūrtasya ? tadyathā bho: puṡkarasārin striyā nātidīrghahrasva: kartinyā: sūtrodyāma: | evaṃ dīrghastatkṡaṇa: | viṃśatyadhikaṃ tatkṡaṇaśatameka: kṡaṇa: | ṡaṡṭikṡaṇā eko lava: | triṃśallavā eko mūhūrta: eko muhūrta: | etena kramasaṃ- bandhena triṃśanmuhūrtamekaṃ rātridivasamanumīyate | teṡāṃ muhūrtānāmimāni nāmāni bhavanti- āditya udayati ṡaṇṇavatipauruṡāyāṃ chāyāyāṃ caturojā nāma muhūrto bhavati | ṡaṡṭi- pauruṡāyāṃ chāyāyāṃ śveto nāma muhūrto bhavati | dvādaśapauruṡāyāṃ chāyāyāṃ samrddho nāma muhūrto bhavati | ṡaṭpauruṡāyāṃ śarapatho nāma muhūrto bhavati | pañcapauruṡāyāṃ chāyāyā- @337 matisamrddho nāma mūhūrto bhavati | catu:pauruṡāyāṃ chāyāyāmudgato nāma muhūrto bhavati | tripauruṡāyāṃ chāyāyāṃ sumukho nāma mūhūrto bhavati | sthite madhyāhve vajrako nāma muhūrto bhavati | parivrtte madhyāhne tripuruṡāyāṃ chāyas#yāṃ rohito nāma mūhūrto bhavati | catu:pauruṡāyāṃ chāyāyāṃ balo nāma muhūrto bhavati | pañcapauruṡāyāṃ chāyāyāṃ vijayo nāma muhūrta: | ṡaṭpauruṡāyāṃ chāyāyām % sarvaraso nāma mūhūrta: | dvādaśapauruṡāyāṃ dhāyāyāṃ vasurnāma muhūrta: | ṡaṡṭipauruṡāyāṃ chāyāyāṃ sundaro nāma muhūrta: | avataramāṇa āditye ṡaṇṇavatipauruṡāyāṃ chāyāyāṃ parabhayo nāma muhūrto bhavati | ityetāni divasasya muhūrtāni || atha khalu bho: puṡkarasārin rātryā muhūrtāni vyākhyāsyāmi | astaṃgata āditye raudrao nāma muhūrta: | tatastārāvacāro nāma mūhūrta: | saṃyamo nāma mūhūrta: | sāṃpraiyako nāma muhūrta: | ananto nāma mūhūrta: | gardabho nāma muhūrta: | rākṡaso nāma muhūrta: | sthite’rdharātre- ‘vayavo nāma mūhurta: | atikrānte’rdharātre brahmā nāma muhūrta: | ditirnāma muhūrta: | arko nāma muhūrta: | vidhamano nāma muhūrta: | āgneyo nāma muhūrta: | ātapāgnirnām mūhūrta: | abhijinnāma muhūrta: | ityetāni rātrermuhūrtanāmāni | iti bho: puṡkarasārin imāni triṃśanmuhūrtāni yairahorātraṃ prajñāyate || tatkṡaṇa: kṡaṇo lavo mūhūrta: | tatra triṃśatitamo bhāgo muhūrtasya lava | ṡaṡṭitamo bhāgo lavasya kṡaṇa: | viṃśatyuttarabhāgaśataṃ kṡaṇasya tatkṡaṇa: | tadyathā striyā nātidīrdhahrasva: kartinyā: sūtrodyāma: | evaṃ dīrghastatkṡaṇa: | viṃśatyuttarakṡaṇaśataṃ tatkṡaṇasyaika: kṡaṇa: | ṡaṡṭi: kṡaṇā eko lava: | triṃśallavā eko muhūrta: | etena kramayogena triṃśanmuhūrtamekamahorātram | triṃśadahorātrāṇyeko māsa: | dvādaśa māsā: saṃvatsara: | caturojā: śveta: samrddha: śarapatho’ti- samrddha udgata: sumukho vajrako rohito balo vijaya: sarvaraso vasu: sundara: parabhaya: | raudra- stārāvacara: saṃyama: sāṃpraiyako’nanto gardabho rākṡaso’vayavo brahmā ditirarko vidhamano āgneya ātapāgnirabhijit | itīmāni muhūrtānāṃ nāmāni || kālotpattimapi te brāhmaṇa vakṡyāmi, śrṇu- kālasya kiṃ pramāṇamiti taducyate | dvāvakṡinimeṡāveko lava: | aṡṭau lavā ekā kāṡṭhā | ṡoḍaśa kāṡṭhā ekā kalā | kalānāṃ triṃśadekā nāḍikā | tatra dve nāḍike eko muhūrta: || nāḍikāyā: puna: kiṃ pramāṇam ? taducyate- droṇāṃ salilasyaikam | taddharaṇato dve palaśate bhavata: | nālikāchidrasya kiṃ pramāṇam ? suvarṇamātram | upari caturaṅgulā suvarṇaśalākā kartavyā | vrttaparimaṇḍalā samantāccaturasrā āyatā | yadā caivaṃ śīryeta tat toyaṃ ghaṭasya tadaikā nāḍikā | etena nāḍikāpramāṇena vibhakte dve nāḍike eko muhūrta: | etena bho brāhmaṇa triṃśanmuhūrtā:, yai rātridivasā anumīyanta iti || @338 tata: ṡoḍaśa nimeṡā ekā kāṡṭhā | ṡoḍaśa kāṡṭhā ekā kalā | ṡaṡṭi: kalā eko muhūrta: | triṃśanmuhūrtā ekamahorātram | triṃśadahorātrāṇyeko māsa: | dvādaśa māsā: saṃvatsara: || etena punarakṡinimeṡeṇa ṡoḍaśakoṭyo’ṡṭapañcāśacca śatasahasrāṇi aṡṭāśītisahasrāṇi sa evaṃ māpita: | tacca brāhmaṇa kālotpattirvyākhyātā || śrṇu brāhmaṇa krośayojanānāmutpattim | sapta paramāṇava eko’ṇurbhavati | saptāṇava: sarvasūkṡmaṃ drśyate | tadekaṃ vātāyanaraja: | vātāyanarajāṃsi sapta, śaśakaraja: | sapta śaśaka- rajāṃsi eḍakaraja: | sapta eḍakarajāṃsi ekaṃ goraja: | sapta gorajāṃsi ekā yūkā | sapta yūkā ekā likṡā | sapta likṡā eko yava: | sapta yavā ekāṅguli: | dvādaśāṅgulayo vitasti: | dve vitastī eko hasta: | catvāro hastā ekaṃ dhanu: | dhanu:sahasrameka: krośa: | catvāra: krośā eko māgadhayojana: | yojanasya pramāṇaṃ piṇḍitam | paramāṇūnāṃ koṭiśatasahasrāṇi catu- rviṃśatiścaikonatriṃśatkoṭisahasrāṇi dvādaśa ca śatasahasrāṇi | evaṃ māpitaṃ yojanamiti || śrṇu brāhmaṇa suvarṇasya parimāṇotpattim | tatkathayatu bhavān- dvādaśa yavā māṡaka: | ṡoḍaśa māṡakā eka: karṡa: | suvarṇasya parimāṇaṃ piṇḍita- miti | dve koṭī pañcaviṃśatiśca sahasrāṇi pañcaśatānyaṡṭau ca paramāṇava: | evaṃ māpitā brāhmaṇa suvarṇasya parimāṇotpatti: || śrṇu brāhmaṇa palapramāṇam | catu:ṡaṡṭimāṡakā: palaṃ māgadhakam | māgadhakayā tulayā palasya parimāṇaṃ piṇḍitam | paramāṇūnāmaṡṭakoṭaya: saptacatvāriṃśacca śatasahasrāṇi sapta ca sahasrāṇi dve śate aśītiśca paramāṇava: | evaṃ māpitaṃ brāhmaṇa palasya parimāṇamiti | śrṇu brāhmaṇa rasaparimāṇasyotpattim | caturviṃśatipalāni māgadhaka: prastha: | tat rasaparimāṇam | māgadhakayā tulayā prasthasya parimāṇaṃ piṇḍitam | dve koṭiśate tisraśca koṭaya ekonatriṃśacca śatasahasrāṇi catu:saptatisahasrāṇi sapta ca śatāni viṃśatiśca paramāṇava: | evaṃ māpitā brāhmaṇa rasamānasyotpattiriti || śrṇu brāhmaṇa dhānyaparimāṇasyotpattim | ekonatriṃśatipalānyekakarṡeṇonāni māgadha: prastha: | māpitaṃ dhānyaparimāṇam | māgadhakayā tulayā prasthasya parimāṇaṃ piṇḍitam | koṭi śatamaṡṭapañcāśacca koṭayo dviraśītiśca śatasahasrāṇi ekaṡaṡṭiśca sahasrāṇi pañcaśatāni triṃśacca paramāṇava: | evaṃ māpitaṃ brāhmaṇa dhānyasya parimāṇamiti || paṭha bhostrīśaṅko nakṡatravyākaraṇaṃ nāmādhyāyam | atha khalu bho brāhmaṇa nakṡatra- vyākaraṇaṃ nāmādhyāyaṃ vyākhyāsyāmi tacchrūyatām | kathayatu bhavān- krttikāsu jāto mānavo yaśasvī bhavati | rohiṇyāṃ jāta: subhago bhavati bhogavāṃśca | mrgaśirasi jāto yuddhārthī bhavati | ārdrāyāṃ jāta utso’nnapānānāṃ bhavati | punarvasau jāta: krṡimān bhavati gorakṡaśca | puṡye jāta: śīlavān bhavati | āśleṡāyāṃ @339 jāta: kāmuko bhavati | maghāyāṃ jāto matimān bhavati, mahātmā ca | pūrvaphalgunyāṃ jāto’lpāyuṡko bhavati | uttaraphalgunyāṃ jāta upavāsaśīlo bhavati, svargaparāyaṇaśca | haste jātaścauro bhavati | citrāyāṃ jāto nrtyagītakuśalo bhavati, ābharaṇavidhijñaśca | svātyāṃ jāto gaṇako bhavati, gaṇakamahāmātro vā | viśākhāyāṃ jāto rājabhaṭo bhavati | anurādhāyāṃ jāto vāṇijako bhavati sārthika: | jyeṡṭhāyāṃ jāto’lpāyuṡko bhavati, alpa- bhogaśca | mūle jāta: putravān bhavati, yaśasvī ca | pūrvāṡāḍhāyāṃ jāto yogācāro bhavati | uttarāṡāḍhāyāṃ jāto bhakteśvara: kulīnaśca bhavati | abhijiti jāta: kīrtimān puruṡo bhavati | śravaṇe jāto rājapūjito bhavati | dhaniṡṭhāyāṃ jāto dhanāḍhyo bhavati | śatabhiṡāyāṃ jāto mūliko bhavati | pūrvabhādrapadāyāṃ jātaścaurasenāpatirbhavati | uttarabhādrapadāyāṃ jāto gandhiko bhavati, gandharvaśca | revatyāṃ jāto nāviko bhavati | aśvinyāṃ jāto’śvavāṇijako bhavati | bharaṇyāṃ jāto vadhyaghātako bhavati | ayaṃ bho: puṡkarasārin nakṡatravyākaraṇo nāma || paṭha bhostriśaṅko nakṡatranirdeśaṃ nāmādhyāyam | atha bho: puṡkarasārin nakṡatranirdeśaṃ nāmādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | kathayatu bhavān- krttikāsu niviṡṭaṃ vai nagaraṃ jvalati śriyā | prabhūtaratnojjvalaṃ caiva tannagaraṃ vinirdiśet ||92|| rohiṇyāṃ tu niviṡṭaṃ vai nagaraṃ tad vinirdiśet | dhārmiko’tra jano bhūyātprabhūtadhanasaṃcaya: | vidyāprakrtisaṃpanna: svadārābhirato’pi ca ||93|| mrgaśīrṡe niviṡṭaṃ tu strībhirgobhirdhanaistathā | mālyabhogaiśca saṃkīrṇamadbhutaiśca puraskrtam ||94|| ārdrāyāṃ matsyamāṃsāni bhakṡyabhojyadhanāni ca | bhavanti krūrapuruṡā mūrkhaprakrtaya: pure ||95|| punarvasau niviṡṭe tu nagaraṃ dīpyate śriyā | prabhūtadhanadhānyaṃ ca bhūtvā cāpi vinaśyati ||96|| śrīmatpuṡye niviṡṭe tu prajā duṡṭā prasīdati | yuktā: śriyā ca dharmiṡṭhāstathaiva cirajīvina: ||97|| tejasvinaśca dīrghāyurdhanadhānyarasānvitā: | vanaspatistathā kṡipraṃ puṡyettatra puna: puna: ||98|| āśleṡāyāṃ niviṡṭe tu durbhagā: kalahapriyā: | du:śīlā du:khabhājaśca nivasanti narādhamā: ||99|| maghāyāṃ ca niviṡṭe tu vidyāvanto mahādhanā: | svadārābhiratā martyā jāyante suparākramā: ||100|| @340 phālgunyāṃ tu striyo mālyaṃ bhojanācchādanaṃ śubham | gandhopetāni dhānyāni niviṡṭe nagare bhavet ||101|| uttarāyāṃ tu phālgunyāṃ dhānyāni ca dhanāni ca | mūrkhā janā jitā: strībhirniviṡṭe nagare bhavet ||102|| haste ca viniviṡṭe tu vidyāvanto mahādhanā: | parasparaṃ ca rucitaṃ śayanaṃ nagare bhavet ||103|| citrāyāṃ ca niviṡṭe tu strījitā: sarvamānavā: | śrīmatkāntaṃ ca nagaraṃ jvalantaṃ tadvinirdiśet ||104|| svātyāṃ pure niviṡṭe tu prabhūtadhanasaṃcayā: | lubdhā: krūrāśca mūrkhāśca prabhūtā nagare bhavet ||105|| viśākhāyāṃ niviṡṭaṃ tu nagaraṃ jvalati śriyā | yāyajūkajanākīrṇaṃ śastrāntaṃ ca vinirdiśet ||106|| anurādhāniviṡṭe tu dharmaśīlā jitendriyā: | svadāraniratā: puṇyā japahomaparāyaṇā: ||107|| jyeṡṭhāyāṃ saṃniviṡṭaṃ tu bahuratnadhanānvitai: | sattvairvedavidai: pūrṇaṃ śaśvatsamabhivardhate ||108|| mūlena saṃniviṡṭaṃ tu puraṃ dhānyadhanānvitam | du:śīlajanasaṃkīrṇaṃ pāṃsunā ca vinaśyati ||109|| pūrvāṡāḍhāniviṡṭaṃ tu puraṃ syāddhanadhānyabhāk | lubdhā: krūrāśca mūrkhāśca nivasanti narādhamā: ||110|| niviṡṭe tūttarāyāṃ ca dhanadhānyasamuccaya: | vidyāprakrtisaṃpanno janaśca kalahapriya: ||111|| abhijiti niviṡṭe tu nagare tatra moditā: | narā: sarve sadā hrṡṭā: parasparānurāgiṇa: ||112|| śravaṇāyāṃ niviṡṭaṃ tu puraṃ dhānyadhanānvitam | arogijanabhūyiṡṭhasahitaṃ tadvinirdiśet ||113|| dhaniṡṭhāyāṃ niviṡṭaṃ tu strījitaṃ puramādiśet | prabhūtavastramālyaṃ ca kāmabhogavivarjitam ||114|| pure śatabhiṡāyukte mūrkhaśāṭhyapriyā janā: | strīṡu pāneṡu saṃsaktā: salilena vinaśyati ||115|| @341 pure proṡṭhapadādhyakṡe narāstatra sukhapriyā: | paropatāpino mūrkhā mānakāmavivarjitā: ||116|| uttarāyāṃ niviṡṭe tu śaśvadvrddhiranuttarā | pūrṇaṃ ca dhanadhānyābhyāṃ ratnāḍhyaṃ ca vinirdiśet ||117|| pure niviṡṭe revatyāṃ sundarī janatā bhavet | kharoṡṭraṃ caiva gāvaśca prabhūtadhanadhānyatā ||118|| aśvinyāṃ viniviṡṭaṃ tu nagaraṃ śivamādiśet | arogijanasaṃpūrṇaṃ darśanīyajanākulam ||119|| bharaṇyāṃ saṃniviṡṭe tu durbhagā: kalahapriyā:| du:śīlā du:khabhājaśca vasanti puruṡādhamā: ||120|| purāṇi rāṡṭrāṇi tathā grhāṇi nakṡatrayogaṃ prasamīkṡya vidvān | iṡṭe praśaste ca niveśayettu pūrve ca janme’dhigataṃ mayedam ||121|| ayaṃ bho: puṡkarasārinnakṡatranirdeśo nāmādhyāya: || atha khalu bho: puṡkarasārin aṡṭāviṃśatīnāṃ nakṡatrāṇāṃ sthānanirdeśaṃ nāmādhyāyaṃ pravakṡyāmi | tacchrūyatām | kathayatu bhagavān- krttikā bho: puṡkarasārin nakṡatraṃ kaliṅgamagadhānām | rohiṇī sarvaprajāyā: | mrgaśirā videhānāṃ rājopasevakānāṃ ca | evamārdrā kṡatriyāṇāṃ brāhmaṇānāṃ ca | punarvasu: sauparṇānām | puṡyanakṡatraṃ sarveṡāmavadātavasanānāṃ rājapadasevakānāṃ ca | āśleṡā nāgānāṃ haimavatānāṃ ca | maghānakṡatraṃ gauḍikānām | pūrvaphalgunī caurāṇām | uttaraphalgunī Avantī- nām | hastā saurāṡṭrikāṇām | citrā pakṡiṇāṃ dvipadānām | svātī sarveṡāṃ pravrajyāsamā- pannānām | viśākhā audakānām | anurādhā vāṇijakānāṃ śākaṭikānāṃ ca | jyeṡṭhā dauvālikānām | mūlā pathikānām | pūrvāṡāḍhā bāhlīkānāṃ ca | uttarāṡāḍhā kāmbojānām | abhijitsarveṡāṃ dakṡiṇāpathikānāṃ tāmraparṇikānāṃ ca | śravaṇā ghātakānāṃ caurāṇāṃ ca | dhaniṡṭhā kurupāñcālānām | śatabhiṡā maulikānāmātharvaṇikānāṃ ca | pūrvabhādrapadā gandhikānāṃ yavana- kāmbojānāṃ ca | uttarabhādrapadā gandharvāṇām | revatī nāvikānāṃ ca | aśvinī aśvavāṇijānāṃ ca | bharaṇī bhadrapadakarmaṇāṃ bhadrakāyakānāṃ ca || ayaṃ bho: puṡkarasārin nakṡatrāṇāṃ sthāna- nirdeśavyākaraṇo nāmādhyāya: || paṭha bhostriśaṅko rtuvaṡa nāmādhyāyam | tadahaṃ vakṡye śrūyatām | kathayatu bhagavān- @342 krttikāsu grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, catu:ṡaṡṭyāḍhakāni pravarṡati | varṡo daśarātrika: | śravaṇāyuktaproṡṭhapadāyām agrodako varṡārātro bhavati | paścādvarṡaṃ saṃjana- yati | hemante grīṡme trīṇi cātra bhayapragrahāṇi bhavanti | agnibhayaṃ śastrabhayaṃ codakabhayaṃ ca bhavati | uktaṃ krttikāsu || rohiṇyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, ekaviṃśatyāḍhakāni pravarṡati | tatra nimnāni krṡikartavyāni | sthalāni parivarjayitavyāni | eṡa ca varṡārātra: sāroparodha: sasyaṃ ca saṃpādayati | dvau cātra rogau prabalau bhavata: | kukṡirogaścakṡūrogaśca | caurabahulāścātra diśo bhavanti | uktaṃ ca rohiṇyām || mrgaśīrṡe grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, catu:ṡaṡṭyāḍhakāni pravarṡati | sāroparodho varṡārātra: | paścādvarṡaṃ saṃjanayati | nikṡiptaśastrāścātra rājāno bhavanti | kṡemiṇa: sunītikāśca diśo bhavanti | muditāścātra janapadā bhavanti | uktaṃ mrgaśirasi || ārdrāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, aṡṭādaśāḍhakāni pravarṡati | tatra nimnāni krṡikartavyāni | sthalāni parivarjayitavyāni | nidhayaśca rakṡayitavyā: | caurabahulāścātra diśo bhavanti | nikṡiptaśastrāśca rājāno bhavanti | trayaścātra rogā: prabalā bhavanti–jvara: śvāso galagrahaśca | bālānāṃ dārakadārikānāṃ camaraṇaṃ bhavati | ityuktamārdrāyām || punarvasau grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, navatyāḍhakāni pravarṡati | mahāmeghānutpādayati | āṡāḍhāyāṃ praviṡṭāyāṃ mrdūni pravarṡati | anantaraṃ ca nirantareṇa pravarṡati | nikṡiptaśastrāścātra rājāno bhavanti | uktaṃ punarvasau || puṡye grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, dvātriṃśadāḍhakāni pravarṡati | tatra nimnāni krṡikartavyāni | sthalāni parivarjayitavyāni | vyaktaṃ pradhānavarṡāṇi bhavanti | sasyaṃ ca niṡpādayati | brāhmaṇakṡatriyāṇāṃ ca virodho bhavati | daṃṡṭriṇaścātra prabalā bhavanti | tatra trayo rogāśca bhavanti-gaṇḍā: piṭakā: pāmāni ca | ityuktaṃ puṡye || āśleṡāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, ekaviṃśatyāḍhakāni pravarṡati | tatra nimnāni krṡikartavyāni | sthalāni parivarjayitavyāni | viṡamāśca vāyavo vānti | saṃvignāścātra jñānino rājānaśca bhavanti | eṡo varṡa: sarvasasyāni saṃpādayati | jāyāpati- kānāṃ rājāmātyānāṃ ca virodho bhavati | uktamāśleṡāyām || maghāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati catu:ṡaṡṭyāḍhakāni pravarṡati | eṡo varṡa:sarvasasyāmi saṃpādayati | mrgapakṡipaśumanuṡyāṇāṃ cātra garbhā vinaśyanti | janamaraṇaṃ cātra bhaviṡyatīti | uktaṃ maghāyām || pūrvaphalgunyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, catu:ṡaṡṭhyāḍhakāni pravarṡati | eṡo varṡa: sarvasasyāni saṃpādayati | tacca sasyaṃ janayitvā paracakrapīḍitā manuṡyā na sukhenopabhuñjate | paśūnāṃ manuṡyāṇāṃ cātra garbhā: sukhino bhavanti | uktaṃ pūrvaphalgunyām || @343 uttaraphalgunyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, aśītyāḍhakāni pravarṡati | eko varṡa: sarvasasyāni ca saṃpādayati | nikṡiptaśastrāścātra rājāno bhavanti | brahmakṡatriyayośca virodho bhavati | kṡipraṃ ca anītikā: prajā vinaśyanti | uktamuttara- phalgunyām || haste grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, ekonapañcāśadāḍhakāni pravarṡati | devaśca tadyathā parikṡipati | patitāni ca sasyāni janasyārasāgrāṇi anudagrāṇi alpa- sārāṇyalpodakāni | durbhikṡaścātra bhaviṡyati | uktaṃ haste || citrāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, catu:ṡaṡṭyāḍhakāni pravarṡati | sāroparodhastata: paścādvarṡaṃ saṃjanayati | nikṡiptaśastrāśca rājāno bhavanti | muditāścātra janapadā bhavanti | uktaṃ citrāyām || svātyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, ekaviṃśatyāḍhakāni pravarṡati | nikṡiptaśastrāśca rājāno bhavanti | caurāścātra balavattarā bhavanti | uktaṃ svātyām || viśākhāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, aśītyāḍhakāni pravarṡati | eko varṡa: sarvasasyāni saṃpādayati | rājānaścātra chidrayuktā bhavanti | agnidāhāścātra prabalā bhavanti | daṃṡṭriṇaścātra balavanto’pi kṡayaṃ gacchanti | uktaṃ viśākhāyām || anurādhāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, ṡaṡṭyāḍhakāni pravarṡati | eko varṡa: sasyaṃ saṃpādayati | mitrāṇi cātra drḍhāni bhavanti | uktamanurādhāyām || jyeṡṭhāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, ṡoḍaśāḍhakāni pravarṡati | tatra krṡikarmāntāni pratisaṃhartavyāni | yugavaratrāṇi varjayitavyāni | svadhānyāni upasaṃharta- vyāni | agnaya: pratisaṃhartavyā: | lāṅgalāni pratisaṃhartavyāni | avaśyamanena janapadena vinaṡṭavyaṃ bhavati | paracakrapīḍito bhavati | uktaṃ jyeṡṭhāyām || mūle grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, catu:ṡaṡṭyāḍhakāni pravarṡati | eka: sasyaṃ saṃpādayati | caurabahulāścātra diśo bhavanti | trayaścātra vyādhayo balavanto bhavanti- vātagaṇḍa: pārśvaśūlamakṡirogaśca | puṡpaphalāni cātra samrddhāni bhavanti | nikṡiptaśastrāścātra rājāno bhavanti | uktaṃ mūle || pūrvasyāmāṡāḍhāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, ṡaṡṭyāḍhakāni pravarṡati | dvau cātra grāhau bhavata: | proṡṭhapade vā āśvayujau vā pakṡe | eko varṡa: sarvasasyāni saṃpādayati | dvau cātra rogau prabalau bhavata:-kukṡirogo’kṡirogaśca | uktaṃ pūrvāṡāḍhāyām || uttarasyāmāṡāḍhāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati , pūrṇamāḍhakaśataṃ pravarṡati | tatra sthalāni krṡikartavyāni | nimnāni parivarjayitavyāni | mahāsrotāṃsi cātra pravahanti | agrodakā cātra varṡā bhavanti | sarvasasyāni niṡpādayati | trayaścātra rogā: prabalā bhavanti-gaṇḍa: kaccha: kaṇṭharoga iti | uktamuttarāṡāḍhāyām || @344 abhijiti grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, catu:ṡaṡṭyāḍhakāni pravarṡati | maṇḍalavarṡaṃ ca deva: pravarṡati | paścād varṡa: sasyaṃ janayati | audakānāṃ bhūtānāmutsargo bhavati | uktamabhijiti || śravaṇe tu grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, catu:ṡaṡṭyāḍhakāni pravarṡati | maṇḍalavarṡaṃ ca devo varṡati | paścād varṡā sasyaṃ saṃpādayati | audakānāṃ bhūtānāmutsargo bhavati | vyādhibahulāśca narā bhavanti | rājānaśca tīvradaṇḍā bhavanti | uktaṃ śravaṇe || dhaniṡṭhāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, ekapañcāśadāḍhakāni pravarṡati | vibhaktāścātra varṡā bhavanti | tatra nimnāni krṡikartavyāni | sthalāni parivarjayitavyāni | durmukho rātrau varṡo bhavati | sasyāni saṃpādayati | ekaścātra rogo bhavati-gaṇḍavikāra: | śastrasamādānāśca rājāno bhavanti | uktaṃ dhaniṡṭhāyām || śatabhiṡāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, ṡoḍaśāḍhakāni pravarṡati | tatra nimnāni krṡikartavyāni | sthalāni parivarjayitavyāni | eko varṡa: sarvasasyāni saṃpāda- yati | cakrasamārūḍhā janapadā bhavanti | manuṡyā dārakadārikāśca skandhe krtvā deśāntaraṃ gacchanti | uktaṃ śatabhiṡāyām || pūrvasyāṃ bhādrapadāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, catu:ṡaṡṭhyā- ḍhakāni pravarṡati | varṡāmukhe cātra ekonaviṃśatirātriko’vagraho bhavati | puṡpasasyaṃ ca nāśa- yati | etāśca varṡā bahucaurā bhavanti | dvau cātra mahāvyādhī bhavata:-prathamaṃ pittatāpajvaro bhavati, paścād balavān mahāgraho bhavati | martyānāṃ nārīṇāṃ ca maraṇaṃ bhavati | uktaṃ pūrvabhādrapadāyām || uttarasyāṃ bhādrapadāyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, pūrṇamāḍhakaśataṃ pravarṡati | mahāsrotāṃsi pravahanti | grāmanagaranigamā: srotasā uhyante | catvāraścātra vyādhaya: prabalā bhavanti | tadyathā-kukṡirogo’kṡiroga: kāso jvaraśceti | bālānāṃ dāraka- dārikāṇāṃ maraṇaṃ bhavati | atra sthalāni krṡikartavyāni | nimnāni parivarjayitavyāni | etāśca varṡā: puṡpāṇi phalāni ca saṃpādayanti | uktamuttarabhādrapadāyām || revatyāṃ grīṡmāṇāṃ paścime māse yadyatra devo pravarṡati, ekaṡaṡṭyāḍhakāni pravarṡati | tatra nimnāni krṡikartavyāni | sthalāni parivarjayitavyāni | ekā ca varṡā sarvasasyāni saṃpādayati | tacca sasyaṃ mitrabāndhavā manuṡyāśca paribhuñjate | nikṡiptaśastradaṇḍāśca rājāno bhavanti | anudvignāśca janapadā bhavanti | udvignāśca dānapatayo bhavanti | devanakṡatrasamā- yuktāśca janapadā bhavanti | mitrāṇi samāyuktāni bhavanti | uktaṃ revatyām || aśvinyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, aṡṭacatvāriṃśadāḍhakāni pravarṡati | yacca madhye varṡā bhavati, tatra nimnāni krṡikartavyāni | sthalāni parivarjayitavyāni | ekā varṡā sarvasasyāni saṃpādayati | bhayasamāyuktāśca janapadā bhavanti | caurāśca prabalā bhavanti | uktamaśvinyām || @345 bharaṇyāṃ grīṡmāṇāṃ paścime māse yadyatra deva: pravarṡati, pūrṇamāḍhakaśataṃ pravarṡati | tatra sthalāni krṡikartavyāni | nimnāni parivarjayitavyāni | durbhikṡaścātra bhavati | jarāmaraṇaṃ janānāṃ bhavati | rājānaścātra anyonyaghātakā bhavanti | putrapautrāṇāṃ ca kalaho bhavati | uktaṃ bharaṇyām || ayaṃ bho: puṡkarasārinnakṡatrartuvarṡādhyāya: || amīṡāṃ bho: puṡkarasārin aṡṭāviṃśatīnāṃ nakṡatrāṇāṃ rāhugrahe phalavipākaṃ vyākhyāsyāmi | krttikāsu bho: puṡkarasārin yadi candragraho bhavati, kaliṅgamagadhānāmupapīḍā bhavati | yadi rohiṇyāṃ candragraho bhavati, prajānāmupapīḍā bhavati | yadi mrgaśirasi candra- graho bhavati, videhānāṃ janapadānāmupapīḍā bhavati rājopasevakānāṃ ca | evamārdrāyāṃ punarvasau puṡye ca vaktavyam | āśleṡāyāṃ yadi candragraho bhavati, nāgānāṃ haimavatānāṃ ca pīḍā bhavati | yadi maghāsu candragraho bhavati, gauḍikānāmupapīḍā bhavati | yadi pūrvaphalgunyāṃ somo grhyate, caurāṇāmupapīḍā bhavati | yadyuttaraphalgunyāṃ somo grhyate, avantīnāmupapīḍā bhavati | yadi hasteṡu somo grhyate, saurāṡṭrikāṇāmupapīḍā bhavati | yadi citrāyāṃ somo grhyate, pakṡiṇāṃ dvipadānāṃ ca pīḍā bhavati | yadi svātyāṃ somo grhyate, sarveṡāṃ pravrajyā- samāpannānāmupapīḍā bhavati | yadi viśākhāyāṃ somo grhyate, audakānāṃ sattvānāmupa- pīḍā bhavati | yadyanurādhāsu somo grhyate, vaṇijānāmupapīḍā bhavati śākaṭikānāṃ ca | yadi jyeṡṭhāyāṃ somo grhyate, dauvālikānāṃ pīḍā bhavati | yadi mūle somo grhyate, adhvagānāṃ pīḍā bhavati | yadi pūrvāṡāḍhāyāṃ somo grhyate, avantīnāṃ pīḍā bhavati | yadyuttarāṡāḍhāyāṃ somo grhyate, kāmbojakānāṃ pīḍā bhavati vāhlīkānāṃ ca | yadyabhijiti somo grhyate, dakṡiṇāpathikānāṃ pīḍā bhavati tāmraparṇikānāṃ ca | yadi śravaṇeṡu somo grhyate, caurāṇāṃ ghātakānāṃ copapīḍā bhavati | yadi dhaniṡṭhāyāṃ somo grhyate, kurupāñcālānāṃ pīḍā bhavati | yadi śatabhiṡāyāṃ somo grhyate, maulikānāmātharvaṇikānāṃ ca pīḍā bhavati | yadi pūrvabhādrapadāyāṃ somo grhyate, gāndhikānāṃ yavanakāmbojakānāṃ ca pīḍā bhavati | yadyuttarabhādrapadāyāṃ somo grhyate, gandharvāṇāṃ pīḍā bhavati | yadi revatyāṃ somo grhyate, nāvikānāṃ pīḍā bhavati | yadyaśvinyāṃ somo grhyate, aśvavaṇijānāṃ pīḍā bhavati | yadi bharaṇyāṃ somo grhyate, bharukacchānāṃ pīḍā bhavati || evaṃ bho: puṡkarasārin yasminnakṡatre candragraho bhavati tasya tasya deśasya pīḍā bhavati | ityukto rāhugrahaphalavipākādhyāya: || pratinakṡatravaṃśaśāstre yathoktaṃ karma tacchrṇu | ucyamānamidaṃ vipra rṡīṇāṃ vacanaṃ yathā ||122|| ṡaṭtārāṃ krttikāṃ vidyādāśrayaṃ tāsu kārayet | agnyādhānaṃ pākayajña: samrddhiprasavaśca ya: ||122 a || @346 sarpirviloḍayettatra gavāṃ veśma ca kārayet | ajaiḍakāśca kretavyā gavāṃ ca vrṡamutsrjet ||123|| aśmasāramayaṃ bhāṇḍaṃ sarvamatra tu kārayet | hiraṇyakārakarmāntamiṡvastraṃ copakārayet ||124|| metrko māpayedatra kuṭikāgniniveśanam | pītalohitapuṡpāṇāṃ bījānyatra tu vāpayet ||125|| grhaṃ ca māpayedatra tathāvāsaṃ prakalpayet | navaṃ ca chādayedvastraṃ krayaṇaṃ nātra kārayet ||126|| krūrakarmāṇi sidhyanti yuddhasaṃrodhabandhanam | parapīḍāmathātraiva vidvānnaiva prayojayet ||127|| śastrāṇi kṡurakarmāṇi sarvāṇyatra tu kārayet | taijasāni ca bhāṇḍāni kārayecca krīṇīta ca ||128|| āyuṡyaṃ ca śira:snānaṃ strīṇāṃ viṡkambhaṇāni ca | pravarṡaṇaṃ ced devasya nātra vairaṃ praśāmyati ||129|| krodhano harṡaṇa: śūrastejasvī sāhasapriya: | āyuṡmāṃśca yaśasvī ca yajñaśīlo’tra jāyate ||130|| krttikāsu || sarvaṃ krṡipadaṃ karma rohiṇyāṃ saṃprayojayet | kṡetravastuvihārāṃśca navaṃ veśma ca kārayet ||131|| prayojayeccakrān vārān dāsāṃścaiva grhe paśūn | vāpayetsarvabījāni dhruvaṃ vāsāṃsi kārayet ||132|| rṇaṃ na dadyāttatraiva vairamatratu vardhate | saṃgrāmaṃ ca surāyogaṃ dvayameva vivarjayet ||133|| pravarṡaṇaṃ ca devasya janma cātra praśasyate | sānukrośa: kṡamāyukta: strīkāmo bhakṡalolupa: | āyuṡmān paśumān dhanyo mahābhogo’tra jāyate ||134|| rohiṇyām|| saumyaṃ mrgaśiro vidyād rju tisraśca tārakā: | mrdūni yāni karmāṇi tāni sarvāṇi kārayet | yāni karmāṇi rohiṇyāṃ tāni sarvāṇi kārayet ||135|| sakṡīrān vāpayed vrkṡān bījāni kṡīravanti ca | rājaprasādavalabhīchatrāṇyapi ca kārayet ||136|| sarvakarmakathā: kuryāt caryāvāsānna kārayet | uṡṭrāṃśca balīvardāṃśca damayedapi krṡṭaye ||137|| @347 ācchādayennavaṃ vāsaścālaṃkāraṃ ca kārayet | dvijātīnāṃ tu karmāṇi sarvāṇyevātra kārayet ||138|| pravarṡaṇaṃ ca devasya suvrṡṭiṃ cātra nirdiśet | svapnaśīlastathā trāsī medhāvī sa ca jāyate ||139|| mrgaśirasi || ārdrāyāṃ mrgayedarthān bhadraṃ karma ca kārayet | krūrakarmāṇi sidhyanti tāni vidvān vivarjayet ||140|| udapānaparīkhāṃśca taḍāgānyatra kārayet | ūheta (uhayet) prathamāṃ vrṡṭiṃ vikrīṇīyācca nātra gām | tilapīḍāni karmāṇi śauṇḍikānāṃ tathāpaṇam ||141|| pīḍayedikṡudaṇḍāni ikṡubījāni vāpayet | pravarṡaṇaṃ ca devasya vidyādbahuparisravam | krodhano mrgayāśīlo māṃsakāmo’tra jāyate ||142|| ārdrāyām || punarvasau tu yukte’tra kuryādvai vratadhāraṇam | godānaṃ copanāyanaṃ sarvamatra prasidhyati ||143|| prajāyamānāṃ pramadāṃ grhītvā grhamānayet | puna: punaryadīccheta tatra karmāṇi kārayet ||144|| cikitsanaṃ na kurvīta yadīcchenna parābhavam | pravarṡaṇaṃ ca devasya janma cātra praśasyate ||145|| alolaścātra jāyeta strīlolaścāpi mānava: | citraśīlaśca naikatrārpitacitta: sa ucyate ||146|| punarvasau || dhanyaṃ yaśasyamāyuṡyaṃ puṡye nityaṃ prayojayet | sarveṡāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet ||147|| rājāmātyaṃ prayuñjīta śuśrūṡāṃ vinayaṃ caret | rājānamabhiṡiñcecca alaṃkuryātsvakāṃ tanum ||148|| śmaśrukarmāṇi kuryācca vapanaṃ nakhalomata: | purohitaṃ ca kurvīta dhvajāgraṃ ca prakārayet ||149|| pravarṡaṇaṃ ca devasya mandavarṡaṃ samādiśet | na ca rogo na cauraśca kṡemaṃ cātra sadā bhavet ||150|| puṡyeṇa nityayukta: san sarvakarmāṇi sādhayet | vaireṇātropanāhaiśca ye janāstān vivarjayet | āyuṡmāṃśca yaśasvī ca mahābhoga: prajāyate ||151|| puṡye || @348 sidhyate dāruṇaṃ karma āśleṡāyāṃ ca kārayet | kuryādābharaṇānyatra prākāramupakalpayet ||152|| dehabandhaṃ nadībandhaṃ saṃdhikarma ca kārayet | prabhūtadaṃśamaśakaṃ varṡaṃ mandaṃ ca varṡati | krodhana: svapnaśīlaśca kuhakaścātra jāyate ||153|| āśleṡāyām || maghāsu sarvadhānyāni vāpayetsaṃharedapi | saṃghātakarma kurvīta sumukhaṃ cātra kārayet ||154|| koṡṭhāgārāṇi kurvīta phalaṃ cātra niveśayet | sarvadā pitrdevebhya: śrāddhaṃ caivātra kārayet ||155|| sasyānāṃ bahulībhāvo yadi devo’tra varṡati | suhrcca dvārikaścaiva rasakāmaśca jāyate | āyuṡmān bahuputraśca strīkāmo bhaktalolupa: ||156|| saṃgrāmaṃ jīyate tatra yadi pūrvaṃ pravartate | dāruṇāni ca karmāṇi tāni vidvān vivarjayet ||157|| maghāsu || phalgunīṡu ca pūrvāsu saubhāgyārthāni kārayet | viśeṡādāmalakyādiphalānāmupakārayet ||158|| kumārīmaṅgalārthāni snāpanāni ca kārayet | kanyāpravahanārthāya vihāraṃ caiva kārayet ||159|| veśmāni kārayettatra vaiśyamatra prayojayet | bhāgaṃ ye copajīvanti teṡāṃ karma prayojayet ||160|| avyaktakeśo’keśa: subhagaścātra jāyate | pravarṡaṇaṃ ca devasya suvrṡṭimabhinirdiśet | naṡṭaṃ viddhaṃ krtaṃ cāpi na tadastīti nirdiśet ||161|| pūrvaphalgunyām || uttarāyāṃ tu phalgunyāṃ sarvakarmāṇi kārayet | medhāvī darśanīyaśca yaśasvī cātra jāyate ||162|| athātra naṡṭaṃ dagdhaṃ vā sarvamastīti nirdiśet | pravarṡaṇaṃ ca devasya vidyātsaṃpadanuttamām ||163|| uttaraphalgunyām || hastena laghukarmāṇi sarvāṇyeva prayojayet | sarveṡāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet ||164|| hastyārohaṃ mahāmātraṃ puṡkariṇīṃ ca kārayet | cauryaṃ ca sidhyate tatra tacca vidvān vivarjayet ||165|| @349 pravarṡaṇaṃ ca devasya varṡā viśrāvaṇī bhavet | athātra jātaṃ jānīyācchūraṃ cauraṃ vicakṡaṇam | kuśalaṃ sarvavidyāsu arogaṃ cirajīvinam ||166|| haste || citrāyāmahataṃ vastraṃ bhūṡaṇāni ca kārayet | rājānaṃ bhūṡitaṃ paśyet senāvyūhaṃ ca darśayet ||167|| hiraṇyaṃ rajataṃ dravyaṃ nagarāṇi ca māpayet | alaṃkuryāttathātmānaṃ gandhamālyavilepanai: ||168|| gaṇakānāṃ ca vidyāṃ ca vādyaṃ nartanagāyanam | pūrvikāṃ rūpakārāṃśca rathakārāṃśca śikṡayet | citrakārāṃśca lekhakān pustakarma ca kārayet ||169|| pravarṡaṇaṃ ca devasya citravarṡaṃ vinirdiśet | medhāvī darśanīyaśca citrākṡo bhaktalolupa: ||170|| mrduśīlaśca bhīruśca calacitta: kutūhalī | āyuṡmān subhagaścaiva strīlolaścātra jāyate ||171|| citrāyām || svātyāṃ prayojayedyodhān aśvānaśvatarīṃ kharān | kṡipraṃ gamanīyaṃ bhakṡyaṃ laṅghakānadhvamānikān ||172|| bherīmrdaṅgapaṇavān murajāṃścopanāhayet | āvāṃhāśca vivāhāṃśca sauhrdyaṃ cātra kārayet ||173|| nirvāsanamamitrāṇāṃ svayaṃ na pravasedgrhāt | pravarṡaṇaṃ ca devasya vātavrṡṭirabhīkṡṇaśa: | medhāvī rogabahulaścalacittaśca jāyate ||174|| svātau || lāṅgalāni viśākhāsu karṡaṇaṃ ca prayojayet | yavagodhūmakarmāntān śamīdhānyaṃ ca varjayet ||175|| śālayastilamāṡāśca ye ca vrkṡā: suśākhina: | ropayettān viśākhāsu grhakarma ca kārayet | śira:snānāni kurvīta medhyaṃ prāyaśca kārayet ||176|| pravarṡaṇaṃ ca devasya vidyātkalpaparisravam | manasvī darśanīyaśca medhāvī cātra jāyate | krodhano’lpasutaścaiva durbhago bhaktalolupa: ||177|| śikhāsu || anurādhāsu kurvīta mitrai: sadbhiśca saṃgatim | sarvāṇi mrdukarmāṇi mādhuryaṃ cātra kārayet ||178|| @350 kṡauraṃ ca kārayedatra śastrakarmāṇi kārayet | saṃyuktāntaprayogāṃśca saṃdhiṃ kuryācca nityaśa: | naṡṭaṃ paryupataptaṃ vā svalpāyāsena nirdiśet ||179|| suhrnmitrakrtaścātra dharmaśīlaśca jāyate | pravarṡaṇaṃ ca devasya suvrṡṭimabhinirdiśet ||180||anurādhāyām|| jyeṡṭhāyāṃ pūrvakārī syādrājānaṃ cābhiṡiñcayet | nagaraṃ nigamaṃ grāmaṃ māpayedārabheta ca | kṡatriyāṇāṃ ca rājñāṃ ca sarvakarmāṇi kārayet ||181|| bhrātr#ṇāṃ bhavati jyeṡṭho jyeṡṭhāyāṃ yo’bhijāyate | āyuṡmāṃśca yaśasvī ca vidvatsu ca kutūhalī ||182|| prāsādamāroheccātra gajamaśvaṃ rathaṃ tathā | grāmanigamarāṡṭreṡu sthāpayecchreṡṭhināṃ balam ||183|| naṡṭaṃ paryupataptaṃ vā kleśenaiveti nirdiśet | dāruṇānyatra sidhyanti tāni vidvān vivarjayet | pravarṡaṇaṃ ca devasya suvrṡṭimabhinirdiśet ||184|| jyeṡṭhāyām || mūle tu mūlajātāni mūlakandālukānyapi | mūlādyāni ca sarvāṇi bījānyatra prayojayet ||185|| rṇaṃ vai yatpurāṇaṃ syādartho vāsyāgrata: sthita: | mūle siddhyarthamārabhyaṃ tathā sarvaṃ varāṅgakam ||186|| cikitsitāni yānīha strīṇāṃ dārakakanyayo: | nadīṡu snapanaṃ caiva mūle sarvān prayojayet ||187|| dāruṇānyatra sidhyanti maṅgalāni ca kārayet | kiṇvayogān surāyogānna kuryācchatrubhi: saha ||188|| dhanavān bahuputraśca mūlavānatra jāyate | athātra naṡṭaṃ dagdhaṃ vā naitadastīti nirdiśet | pravarṡaṇaṃ ca devasya suvrṡṭimabhinirdiśet ||189|| mūle || āṡāḍhāyāṃ ca pūrvasyāṃ saritaśca sarāṃsi ca | vāpīkūpaprapāścaiva taḍāgāni ca kārayet ||190|| utpādyāni ca puṡpāṇi tathā mūlaphalāni ca | ārāmāṃśca prakurvīta bhakṡakāṃśca prayojayet | yāni cogrāṇi karmāṇi sidhyantyatra tu tāni ca ||191|| @351 naṡṭaṃ paryupataptaṃ vā naitadastīti nirdiśet | āyuṡmān puṇyaśīlaśca darśanīyo’tra jāyate ||192|| pūrvāṡāḍhāyām || uttarasyāmāṡāḍhāyāṃ vairāṇi na samācaret | vāyayetsarvavāsāṃsi navaṃ nācchādayediti ||193|| na saṃharedbhedayedvā vāstukarma na sidhyati | śālākarma gavādīnāṃ grāme grāmaṇinastathā | śreṇībandhaṃ ca rājā tu samayaṃ cātra kārayet ||194|| pragalbhaśca sabhāśīla: krtī cātra prajāyate | suhrdāmabhiyogī ca mantrabhāṡye vicakṡaṇa: ||195|| naṡṭaṃ vāpyupataptaṃ vā astītyevaṃ vinirdiśet | pravarṡaṇaṃ ca devasya suvrṡṭimabhinirdiśet ||196|| uttarāṡāḍhāyām || abhijiti na kurvīta brahmadevasya hyarcanam ||197|| abhijiti || śravaṇe na ca kurvīta sarvā: saṃgrāmikā: kriyā: | gītaśikṡādhyayanaṃ ca na cireṇa hi sidhyati ||198|| karṇayorvedhanaṃ kuryādrājānaṃ cābhiṡiñcayet | dvijātīnāṃ tu karmāṇi sarvāṇyeva prayojayet ||199|| balikrtyāni kurvīta darśayecca balānyapi | medhāvyarogī balavān yajñaśīlo’tra jāyate ||200|| pravarṡaṇaṃ ca devasya suvrṡṭimabhinirdiśet | naṡṭaṃ ca labhyate tatra śravaṇasthe niśākare ||201|| śravaṇe || dhaniṡṭhā laghunakṡatraṃ sarvakarmasu pūjitam | adhītya brāhmaṇa: snāyādrājānamabhiṡiñcayet ||202|| sarveṡāṃ ca dvijātīnāṃ sarvakarmāṇi kārayet | śreṡṭhinaṃ sthāpayed deśe gaṇādhyakṡaṃ gaṇeṡvapi ||203|| medhāvī ca yaśasvī ca mahābhogī mahādhana: | bahvapatyo mrdurdānto mahātmā cātra jāyate ||204|| naṡṭaṃ dagdhaṃ praviddhaṃ vā kleśenaivātra labhyate | pravarṡaṇaṃ ca devasya vidyāccātra suvrṡṭitām ||205|| dhaniṡṭhāyām || nityaṃ śatabhiṡāyoge bhaiṡajyāni prayojayet | kīrtikarma ca kurvīta sidhyantyātharvaṇāni ca ||206|| @352 prasārayecca paṇyāni śauṇḍikaṃ ca prayojayet | udadhiṃ khānayettatra tilamāṡāṃśca vāpayet ||207|| sāmudrikāṇi paṇyāni nāvinaśca prayojayet | ādeyaṃ ca tadādadyād vyayaṃ cātra na kārayet ||208|| saṃdhipālān dvārapālāṃ^llekhakāṃśca prayojayet | bhiṡakkarma ca kurvīta bhaiṡajyāni ca saṃharet ||209|| nidhiṃ vā khānayettatra nidadhyādapi vā nidhim | dhanaṃ cātra prayuñjīta bhiṡakkarma ca śiṡayet ||210|| athātra mrgayennaṡṭaṃ labhyate taccirādapi | arogī krodhanaścātra svapnaśīlaśca jāyate | pravarṡaṇaṃ ca devasya suvrṡṭimabhinirdiśet ||211|| śatabhiṡāyām || pūrvabhādrapadāyoge krūrāṇāṃ siddhirucyate | naṡṭaviddhopataptaṃ vā naitadastīti nirdiśet ||212|| dīrghaśrotro mahābhogo jñatīna ca sadā priya: | mahādhano’krūrakarmā ni:krodhanaścātra jāyate | pravarṡaṇaṃ ca devasya caṇḍāṃṡaṡṭiṃ samādiśet ||213|| pūrvabhādrapade || uttarasyāṃ tu kurvīta āyuṡya puṡṭikarma ca | na ca dakṡiṇato gacchetpuraṃ cātra pradāpayet ||214|| āyuṡmāṃśca yaśasvī ca dhanavāṃścātra jāyate | atrāpi triguṇaṃ vindedādānaṃ yadi vā vyayam | pravarṡaṇaṃ ca devasya suvrṡṭimabhinirdiśet ||215|| uttarabhādrapade || revatyāṃ ratnarajataṃ dhanadhānyaṃ prayojayet | koṡṭhāgārāṇi kurvīta kiṇvaṃ cātra na kārayet ||216|| surākarma ca kurvīta hiraṇyaṃ govrajāni ca | gosaṃghaṃ sthāpayeccātra gośālāṃ cātra kārayet | ācchādayennavaṃ vastraṃ hiraṇyamapi dhārayet ||217|| bhikṡuko dānaśīlaśca daridraścānasūyaka: | jñātīnāṃ sevako nityaṃ dharmajñaścātra jāyate | suvrṡṭiṃ naṡṭalābhaṃ ca revatyāmabhinirdiśet ||218|| revatyām || strīṃpusamaśvinā yuñjādaśvaśālāṃ ca kārayet | aśvān prayojayedatra rathaṃ cātra prayojayet ||219|| @353 rṇaprayoga: kartavyo bījānyatra pravāpayet | yānāni ca hayān damyān dantinaśca prayojayet ||220|| bhaiṡajyaṃ bhojayedatra bhiṡakkarma ca kārayet | madhāvī darśanīyaśca rājayogyaśca saṃpadā ||221|| arogī balavāṃ^cchūra: subhago hyatra jāyate | suvrṡṭiṃ naṡṭalābhaṃ ca aśvinyāmabhinirdiśet ||222|| aśvinyām || tritārāṃ bharaṇīṃ vidyātkrūrakarmāṇi sādhayet | bhrtyāṃśca bhrtakāṃścāpi vrṇuyāddarśayettathā ||223|| bhrtiṃ copanayedatra bhāryāṃ ca na vivāhayet | utkuṭuko vañcanaka: kūṭasākṡī ca tandrija: ||224|| vidhijña: pāpacāritra: kadaryaścātra jāyate | jāyate cātra du:śīlo guruṇāmabhyasūyaka: | paropatāpī lubdhaśca paravyāhāragocara: ||225|| bharaṇyām || saptaviṃśatinakṡatre krttikādi yadā bhavet | bharaṇyantāni rkṡāṇīmāṃ pratipādayetkriyām ||226|| teṡāṃ madhye yadā sarve śasyānyoṡadhayo’pi ca | vanaspatayaśca pīḍyante yatrāsau tiṡṭhate graha: | sarvaṃ pratipādayitavyamuktanakṡatrakarmasu ||227|| ukto nakṡatrakarmanirdeśo nāmādhyāya: || catvāri bho: puṡkarasārin nakṡatrāṇi dhruvāni bhavanti | tāni vyākhyāsyāmi | tacchrṇu | tadyathā-trīṇi uttarāṇi rohiṇī ca | kṡeme’dhyāvaset | bījāni cātra ropayet | niveśanaṃ cātra kalpayet | rājānaṃ cābhiṡiñcayet | yāni cānyāni uktāni karmāṇi tāni kārayet | atha naṡṭaṃ dagdhaṃ vā viddhaṃ cāpi hrtaṃ ca vā | evamabhinirdiṡṭaṃ vā svasti kṡipraṃ bhaviṡyati ||228|| athātra jāto dhanyo’sau vidyātmā ca yaśasvī ca | maṅgalīyo mahābhogī mahāyogī bhaviṡyati ||229|| catvāri bho: puṡkarasārin nakṡatrāṇi kṡiprāṇi bhavanti | tadyathā-puṡyo hastābhiji- daśvinī ceti | eṡu kṡiprāṇi karmāṇi kārayecca vicakṡaṇa: | svādhyāyaṃ mantrasamārambhaṃ pravāsaprasthānaṃ gāśca turaṅgānapyatra yojayet | dhūryāṇi yuktakarmāṇi coṡadhīkarmāṇi ca | bhaiṡajyāni sarvāṇyatra prayojayet || tatra yajñasamārambhaṃ cāturmāsyaṃ ca kārayet | athātra naṡṭaṃ dagdhaṃ vā viddhaṃ vā, svasti bhaviṡyatīti vaktavyam || @354 athātra jātakaṃ vidyānmaṅgalīyaṃ yaśasvinam | mahābhogaṃ ca rājānaṃ mahāyoginamīśvaram ||230|| mahādhanaṃ mahābhogaṃ tathā ca mahaduttamam | kṡatriyaṃ dānaśīlaṃ ca brāhmaṇaṃ ca purohitam ||231|| iti || pañca khalu bho: puṡkarasārin nakṡatrāṇi dāruṇāni bhavanti | tadyathā- maghā trīṇi ca pūrvāṇi bharaṇī ceti pañcamī | athātra dagdhaṃ naṡṭaṃ vā viddhaṃ vā na bhaviṡyati ||232|| iti vaktavyam | ardharātrikāṇi ṡaṭ | tadyathā-ārdrā āśleṡā svātī jyeṡṭhā śatabhiṡā bharaṇī ceti | navāṃśā: ṡaḍgrāsā dvikṡetrāṇi | rohiṇī punarvasurviśākhā ca | trīṇi uttarāṇi ceti ubhayatovibhāgāni | pañcadaśa kṡetrāṇi | krttikā ca maghā mūlā trīṇi pūrvāṇi | imāni ṡaṭ pūrvabhāgikāni | mrgaśirā puṡyā hastā citrā anurādhā śravaṇā dhaniṡṭhā revatī aśvinī ceti imāni nava nakṡatāṇi paścādbhāgīyāni triṃśanmuhūrta- yogāni kṡetrāṇi ca || api ca brāhmaṇa śubhāśca muhūrtā bhavanti, aśubhāśca muhūrtā bhavanti, śubhāśubhāśca muhūrtā bhavanti | saṃprayuktanakṡatreṡu sarveṡu yadā śubhamuhūrtasamāpattayo bhavanti, tadā śobhanā bhavanti | yadā aśubhamuhūrtasamāpattayo bhavanti, tadā na śobhanā bhavanti | yadā tu puna: śubhāścāśubhāśca samāpattayo bhavanti, tadā sādhāraṇā bhavanti || athātra kathaṃ rātridivasānāṃ hrāso vrddhirvā bhavatīti taducyate | varṡāṇāṃ prathame māse puṡyanakṡatramamāvāsyāṃ bhavati, śravaṇā pūrṇamāsyām | aṡṭādaśamuhūrto divaso bhavati | dvādaśamuhūrtā rātri: | ṡoḍaśāṅgulakāṡṭhasya madhyāhne’rdhāṅgulāyāṃ chāyāyāmāditya: parivartate | āṡāḍhā rātriṃ nayati | mrgaśirasi ādityo gato bhavati | varṡāṇāṃ dvitīye māse maghā amā- vāsyāyāṃ bhavati, bhādrapadā pūrṇamāsyām | saptadaśamuhūrto divaso bhavati | trayodaśamuhūrtā rātri: | dvyaṅgulāyāṃ chāyāyāmāditya: parivartate | śravaṇā rātriṃ nayati | puṡya ādityo gato bhavati | varṡāṇāṃ trtīye māse phalgunyamāvāsyāyāṃ bhavati, aśvinī pūrṇamāsyām | ṡoḍaśamuhūrto divaso bhavati | caturdaśamuhūrtā rātri: | caturaṅgulāyāṃ chāyāyāmāditya: parivartate | pūrvabhādrapadā rātriṃ nayati | maghāyāmādityo gato bhavati | varṡāṇāṃ caturthe māse citrā amāvāsyāyāṃ bhavati, krttikā pūrṇamāsyām | pañcadaśamuhūrto bhavati divasa: | pañcadaśa- muhūrtā rātri: | ṡaḍaṅgulāyāṃ chāyāyāmāditya: parivartate | aśvinī rātriṃ nayati | phalgunyā- mādityo gato bhavati || hemantānāṃ prathame māse’nurādhā amāvāsyāyāṃ bhavati, mrgaśirā pūrṇamāsyām | caturdaśa- muhūrto divaso bhavati | ṡoḍaśamuhūrtā rātri: | aṡṭāṅgulāyāṃ chāyāyāmāditya: parivartate | @355 krttikā rātriṃ nayati | citrāyāmādityo gato bhavati | hemantānāṃ dvitīye māse amāvāsyāyāṃ jyeṡṭhā bhavati, puṡya: pūrṇamāsyām | trayodaśamuhūrto divaso bhavati | saptadaśamuhūrtā rātri: | daśāṅgulāyāṃ chāyāyāmāditya: parivartate | mrgaśirā rātriṃ nayati | viśākhāyāmādityo gato bhavati | hemantānāṃ trtīye māse pūrvāṡāḍhā amāvāsyāyāṃ bhavati, maghā pūrṇamāsyām | dvādaśamuhūrto divaso bhavati | aṡṭādaśamuhūrtā rātri: | dvādaśāṅgulāyāṃ chāyāyāmāditya: parivartate | puṡyo rātriṃ nayati | jyeṡṭhāyāmādityo gato bhavati | hemantānāṃ caturthe māse śravaṇā amāvāsyāyāṃ bhavati | phalgunī pūrṇamāsyām | trayodaśamuhūrto divaso bhavati | saptadaśamuhūrtā rātri: | daśāṅgulāyāṃ chāyāyāmāditya: parivartate | maghā rātriṃ nayati | āṡāḍhāyāmādityo gato bhavati || grīṡmāṇāṃ prathame māse uttarabhādrapadā amāvāsyāyāṃ bhavati, citrā pūrṇamāsyām | caturdaśamuhūrto divaso bhavati | ṡoḍaśamuhūrtā rātri: | aṡṭāṅgulāyāṃ chāyāyāmāditya: parivartate | phalgunī rātriṃ nayati | śravaṇāyāmādityo gato bhavati | grīṡmāṇāṃ dvitīye māse’śvinī amāvāsyāyāṃ bhavati | viśākhā pūrṇamāsyām | pañcadaśamuhūrto divaso bhavati | pañcadaśamuhūrtā rātri: | ṡaḍaṅgulāyāṃ chāyāyāmāditya: parivartate | citrā rātriṃ nayati | uttarāyāṃ bhādrapadāyāmādityo gato bhavati | grīṡmāṇāṃ trtīye māse krttikā amāvāsyāyāṃ bhavati, jyeṡṭhā pūrṇamāsyām | ṡoḍaśamuhūrto divaso bhavati | caturdaśamuhūrtā rātri: | caturaṅgulāyāṃ chāyāyāmāditya: parivartate | viśākhā rātriṃ nayati | krttikāyāmādityo gato bhavati | grīṡmāṇāṃ caturthe māse mrgaśirā amāvāsyāyāṃ bhavati, uttarāṡāḍhā pūrṇamāsyām | saptadaśamuhūrto divaso bhavati | trayodaśamuhūrtā rātri: | madhyāhne dvyaṅgulāyāṃ chāyāyā- māditya: parivartate | jyeṡṭhā rātriṃ nayati | puṡya ādityo gato bhavati || saṃvatsaramanveṡaṇato muhūrtaviśeṡaṇai: sarvāṇi caitāni (nakṡatrāṇi) bhāgānubhāgena amāvāsyāyāṃ pūrṇamāsyāṃ ca yujyante | ūnarātrasya pūrṇarātrasya ca grahītavyam | tatra trtīye varṡe’dhiko māso yujyate | ṡaṇṇāṃ māsānāmahorātrāṇi samāni bhavanti | ata: ṡaṇmāsād divaso vardhate | ṡaṇmāsādrātrirvardhate | ṡaṇmāsāddivaso māse māse samameva hīyate | ṡaṇmāsā- drātrirmāse māse parihīyate || ṡaṇmāsādāditya: parivartate | uttarāṃ diśaṃ saṃcarati | ṡaṇmāsāddakṡiṇāṃ diśam | ṡaṇmāsātsamudre udakaparimāṇasya hrāso vrddhiśca bhavati | sūryagatyā candragatyā ca samudrodaka- velābhivrddhirbhavati | atra gaṇanāpratijāgaraṇāsmaramityevam | eṡa saṃvatsaro vyākhyāto bhavati | candra āditya: śukro brhaspati: śanaiścaro’ṅgārako budhaśca ime grahā: | eṡāṃ grahāṇāṃ brhaspati: saṃvatsarasthāyī | evaṃ śanaiścaro buddho’ṅgāraka: śukraśceme maṇḍalacāriṇa: || bharaṇī krttikā rohiṇī mrgaśirā etatsādhāraṇaṃ prathamaṃ maṇḍalam | ārdrā punarvasu: puṡyo’śleṡā etatsādhāraṇaṃ dvitīyaṃ maṇḍalam | maghā atha phalgunadvayaṃ hastā citrā etatsādhāraṇaṃ @356 trtīyaṃ maṇḍalam | svātī viśākhā anurādhā etatsādhāraṇaṃ caturthaṃ maṇḍalam | jyeṡṭhā mūlāṡāḍhā dvayamatra sarvāṇi mahābhayāni bhavanti | idaṃ pañcamaṃ maṇḍalam | abhijicchravaṇā dhaniṡṭhā śatabhiṡā ubhe bhādrapade caitatsādhāraṇaṃ ṡaṡṭhaṃ maṇḍalam | revatī aśvinī caitatsādhāraṇaṃ saptamaṃ maṇḍalam | saṃvatsarameteṡu yadyannakṡatramaṇḍalaṃ pīḍayati, tasya tasya janapadasya sattvasya vā pīḍā nirdeṡṭavyā || dvādaśa muhūrtāni divase dhruvāṇi, dvādaśa rātrau | ṡaṇmuhūrtā: saṃcāriṇa: | katame ṡaṭ ? nairrto varuṇo vāyavo bhargodevo raudro vicārī ca | itīme saṃcāriṇa: ṡaṭ || athātra śrāvaṇe māse pūrṇe’ṡṭādaśamuhūrte divase sūryodaye ca caturojā nāma muhūrto bhavati | rohitasya ca muhūrtasya balasya cāntare madhyāhno bhavati | sūryāvatāre tu vicārī nāma muhūrto bhavati | dvādaśamuhūrtāyāṃ rātrāvavatīrṇe sūrye ṡaṡṭhe muhūrte nayamano nāma muhūrto bhavati | ātapāgnirevaṃ nāma muhūrto rātryavasāne bhavati | bhādrapade māse pūrṇe saptadaśamuhūrte divase sūryodaye ca caturojā evaṃ nāma muhūrto bhavati | madhyāhne’bhijito nāma muhūrto bhavati | sūryāvatāre raudro nāma muhūrto bhavati | trayodaśamuhūrtāyāṃ rātrāvavatīrṇe sūrye vicārī nāma muhūrto bhavati | ardharātre mahābhayo vāyavo nāma muhūrto bhavati || rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati | āśvayuje māse pūrṇe ṡoḍaśamuhūrto divaso bhavati | sūryodaye caturojā nāma muhūrto bhavati | samudgatasya ca muhūrtasya abhiji- tasya tvantare madhyāhno bhavati | sūryāvatāre bhargodevo nāma muhūrto bhavati || caturdaśamuhūrtāyāṃ rātrāvavatīrṇe sūrye raudro nāma muhūrto bhavati | abhijitasya ca muhūrtasya bhīṡamāṇasya ca muhūrtasya antareṇārdharātraṃ bhavati | rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati || kārtike māse pūrṇe divasa: samarātrirbhavati | pañcadaśamuhūrto divaso bhavati, pañca- daśamuhūrtā rātri: | samāne’horātre sūryodaye caturojā evaṃ nāma muhūrto bhavati | saṃmukho nāma muhūrto bhavati madhyāhne | saṃtato nāma muhūrta: sūryāvatāre | rātrāvavatīrṇamātre sūrye bhargodevo nāma muhūrto bhavati | ardharātre’bhijinmuhūrto bhavati | rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati || mārgaśīrṡe māse ca pūrṇe caturdaśamuhūrte divase sūryodaye caturojā evaṃ nāma muhūrto bhavati | viratasya saṃmukhasya ca muhūrtasyāntare madhyāhno bhavati | sūryāvatāre varuṇo nāma muhūrto bhavati | ṡoḍaśamuhūrtāyāṃ rātrāvavatīrṇamātre sūrye saṃtāpana: saṃyamo nāma muhūrto bhavati | rākṡasasyābhijitasya ca muhūrtasyāntare’rdharātraṃ bhavati | rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati || @357 pauṡamāse pūrṇe trayodaśamuhūrte divase sūryodaye caturojā evaṃ nāma muhūrto bhavati | madhyāhne virato nāma muhūrto bhavati | sūryāvatāre nairrto nāma muhūrto bhavati | saptadaśa- muhūrtāyāṃ rātrāvavatīrṇamātre sūrye varuṇo nāma muhūrto bhavati | ardharātre rākṡaso nāma muhūrto bhavati | rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati || māghamāse pūrṇe dvādaśamuhūrte divase sūryodaye caturojā nāma muhūrto bhavati | sāvi- trasya ca viratasya ca muhūrtasyāntareṇa madhyāhno bhavati | sūryāvatāre vijayo nāma muhūrto bhavati | aṡṭādaśamuhūrtāyāṃ rātrāvavatīrṇamātre sūrye nairrto nāma muhūrto bhavati | gardabhasya muhūrtasya ca rākṡasasya cāntaramardharātraṃ bhavati | rātryavasāne ātapāgnirevaṃ nāma muhūrto bhavati || yathā śrāvaṇe tathā māghe | yathā bhādrapade tathā phālgune | yathā āśvayuje tathā caitre | yathā kārtike tathā vaiśākhe | yathā mārgaśīrṡe tathā jyeṡṭhe | yathā pauṡe tathā āṡāḍhe | evameteṡāṃ nakṡatrāṇāṃ muhūrtānāṃ caritaṃ vicaritaṃ ca jñātavyam || nakṡatravicaraṇaṃ nāma prathamo’dhyāya: || yathāmadhyaṃ nakṡatrāṇāṃ rātrivaśena divasavaśena cotkarṡāpakarṡau kartavyau | hīyamāne vardhamāne vā divase vā māse vā pūrṇe’rdhamāse vā | dvitīyā ṡaṡṭhī navamī dvādaśī caturdaśī atrāntare divase kalā vardhate, rātrau kalā hīyate || catvāro mahārājāno dhriyate yairvasuṃdharā | ativrddhirviśuddhaśca vardhamāna: prthakśravā: ||233|| mahābhūtāni catvāri kampayanti vasuṃdharām | āpa indraśca vāyuśca tathāgnirbhagavānapi ||234|| trayastu te yatra bhavanti pakṡe ṡaḍekamāse tu bhavanti vegā: | parasya cakrasya nidarśanaṃ syā- tprakampate yatra mahī tvabhīkṡṇam ||235|| viśākhā daśarātrī syājjeṡṭhā dvādaśarātrikā | pañcaviṃśatirāṡāḍhā śravaṇā pañcasaptati: ||236|| rātriśataṃ bhādrapade kraturaśvayuje smrta: | adhyardhaṃ kārtike māse kraturmārgaśire smrta: ||237|| pauṡe tu pañcapañcāśanmāghe rātriśataṃ smrtam | adhyardhaṃ phalgune māse caitre triṃśattu rātraya: | vipāko bhūmivegānāmata: kampa: pravartate ||238|| yadā sarveṡu māseṡu satataṃ kampate mahī | vrkṡāstathā calanti sma jalaṃ vā yadi kampate | parvata: parṇavatkamped bhayamatra vinirdiśet ||239|| @358 nagarāṇyatha vā grāmā ghoṡā ye cātra saṃśritā: | śīghraṃ bhavanti vijanāraṇyabhūtā mrgāśrayā: ||240|| aṭavya: saṃpravartante daśa varṡāṇi pañca ca | anāvāsā diśo vidyād bhūmicālavicālitā: ||241|| krttikāsu caled bhūmirgrāmeṡu nagareṡu vā | abhīkṡṇaṃ mucyate hyagnirdahate sa trṇālayān ||242|| krṡṇāgniraśane: pāta: karmārā āhitāśrayā: | agārāśca nivartante saṃvarteneva dhātava: ||243|| ye jātā ye ca saṃvrddhā ye ca taṃ grāmamāśritā: | ete vyasanamarcchanti bhūmicālavicālitā: ||244|| rohiṇyāṃ calitā bhūmi: sarvabījavināśanam | proptaṃ śasyaṃ na roheta bhavet phalasya krcchratā ||245|| gurviṇīnāṃ ca nārīṇāṃ garbho nipīḍyate bhrśam | durbhikṡavyasanākrāntā tribhāge tiṡṭhati prajā ||246|| mahātmānaśca rājāna: śrīmantaśca narottamā: | ete vyasanamarcchanti bhūmicālavicālitā: ||247|| mrgaśīrṡe caledbhūmiroṡadhīnāṃ vināśanam | cikitsakā: śrotriyāśca ghaṭakā: somayājakā: ||248|| somapītāśca ye viprā vānaprasthāśca tāpasā: | ete vyasanamarcchanti bhūmicālavicālitā: ||249|| ārdrāyāṃ calitā bhūmirvrkṡā naśyanti kṡīriṇa: | annapānāni naśyanti pathikā daṃṡṭripālikā: ||250|| kūpakhā: parikhākhāśca pāpakā ye ca taskarā: | ete vyasanamarcchanti bhūmicālavicālitā: ||251|| punarvasau caledbhūmirmaṇḍalaṃ kuṇḍikāpi ca | vāgurikā: kāraṇḍavāścakriṇa: śukasārikā: ||252|| arbhakā bhramakārāśca māṃsikā: śaṅkhavāṇijā: | ete vyasanamarcchanti bhūmicālavicālitā: ||253|| puṡyeṇa ca caled bhūmirbrāhmaṇā nāyakāstathā | dūraṃgamā vāṇijakā: sārthavāhāśca ye narā: ||254|| @359 pārthivā: pārvatīyāśca ye ca tadbhaktigocarā: | ete vyasanamarcchanti bhūmicālavicālitā: | śilāvarṡaṃ pravarṡanti śasyānāmanayo mahān ||255|| āśleṡāyāṃ caledbhūmirnāgā: sarve sarīsrpā: | kīṭā: pipīlikā: śvānā ekakhurāśca ye mrgā: ||256|| vaidyā viṡakarāścāpi ye ca sattvā darīśrayā: | ete vyasanamarcchanti bhūmicālavicālitā: ||257|| maghāsu calitā bhūmirmahārājo’tra tapyate | ye ca śrāddhā nivartante samājā utsavāstathā | yajñāśca devakrtyaṃ ca sarvamatra nivartate ||258|| ye jātā ye ca saṃvrddhā ye cānye’pyagrapaṇḍitā: | gandharvāśca vinaśyanti narā ye ca mahākulā: | ete vyasanamarcchanti bhūmicālavicālitā: ||259|| phalgunyāṃ calitā bhūmirrturvyāvartate tadā | tiryagvātaścaiva vāti krtaṃ naśyati śāśvatam | pathikāścopatapyanti māṡayācyopajīvikā: ||260|| dharme ratā āsanikā ye ca śulkopajīvina: | ete vyasanamarcchanti bhūmicālavicālitā: ||261|| calatyuttaraphalgunyāṃ vaṇijā dvīpayātrikā: | sārthavāhā āsanikā ye ca śilpopajīvina: ||262|| aṅgā videhamagadhā nairrtā: strīparigrahā: | ete vyasanamarcchanti bhūmicālavicālitā: ||263|| hastena calitā bhūmi: kumbhakāracikitsakā: | gaṇamukhyā mahāmātrā: senādhyakṡāśca ye narā: ||264|| tāramakā (?) nārapaṭā (?) vipsara: (?) kauṭikā api | ete vyasanamarcchanti bhūmicālavicālitā: ||265|| citrāyāṃ calitā bhūmi: kārukā upakalpakā: | kumārya: sarvaratnaṃ ca sasyānāṃ bījakai: saha ||266|| vaṅgā daśārṇakuravaścedimāhiṡakāstathā | ete vyasanamarcchanti bhūmicālavicālitā: ||267|| @360 svātau pracalitā bhūmiścaurā ye ca kuśīlakā: | hiṃsakā ye ca tatkarmaratā’bhyarthitamūṡakā: ||268|| himavata uttareṇa vāyubhakṡāstapasvina: | ete vyasanamarcchanti bhūmicālavicālitā: ||269|| viśākhāyāṃ caled bhūmirmahāśailakṡayo bhavet | ugrā vātā: pravāntyatra aśmakairakuśalina: ||270|| anurādhe caled bhūmirdasyūnāmanayo mahān | viṭā dyūtakarāścaiva granthibhedāśca ye narā: ||271|| andhrā: puṇḍrā: pulindāśca bhaye tiṡṭhantyanāśritā: | mitrabhedaśca balavān tadā jagati jāyate ||272|| jyeṡṭhāyāṃ calitā bhūmirmahārāja pratapyate | vāyasā vrṡabhā vyāḍāstathā caṇḍamrgāśca ye ||273|| kurava: śūrasenāśca mallā bāhlīkanigrahā: | pratyarthikena śīghreṇa ye ca tadbhaktibhājanā: | ete vyasanamarcchanti bhūmicālavicālitā: ||274|| mūlena calitā bhūmiścatuṡpaddvipadāstathā | grahāśrayā: piśācāśca ye ca sattvā darīśrayā: | ete vyasanamarcchanti bhūmicālavicālitā: ||275|| durbhikṡaṃ ca karotyāśu dhānyamalpodakaṃ bhavet | darīparvatamūlāni gacchanti ca tadā bhuvi ||276|| pūrvāṡāḍhe caled bhūmirjalajā matsyaśuktikā: | śiśumārā udrakāśca nakrā makarakacchapā: ||277|| jātigotrapradhānāśca dhanino’tha vicakṡaṇā: | dvitīyābhijātāśca mahāvidyākarāśca ye | ete vyasanamarcchanti bhūmicālavicālitā: ||278|| uttarasyāṃ caled bhūmi: śilpināmanayo mahān | ayaskārā: sthapatayastrapukārāśca takṡakā: ||279|| daridrā dhaninaścāpi śilpino vividhā api | ete vyasanamarcchanti bhūmicālavicālitā: | grāmakūṭāni ca ghnanti sacalasthāvarāṇi ca ||280|| @361 vaiṡṇave calitā bhūmistadeti yadanīpsitam | adhyāpakā: śāstravida: kavayo mantrapāragā: | yugaṃdharā: śūrasenā abhirājā: paṭaccarā: ||281|| kuśaṇḍā: śaradaṇḍāśca ye narā rājapūjitā: | ete vyasanamarcchanti bhūmicālavicālitā: ||282|| dhaniṡṭhāyāṃ caled bhūmirdhanināmanayo mahān | maheśvarāstathā mahānāgarā: śreṡṭhinastathā ||283|| pracaṇḍā: svastimantaśca bhadrakārā yugaṃdharā: | pārikūlāśca bhojyāśca hyanye sannāgarā api | ete vyasanamarcchanti bhūmicālavicālitā: ||284|| vāruṇye calitā bhūmiraudakeṡvanayo mahān | hastino’śvakharoṡṭrāśca sparśamarcchanti dāruṇam ||285|| tadāsau vīrakān madrān bāhlīkān kekayānapi | anāśrayāṃścakravākān janasthānapi pīḍayet ||286|| sājena calitā bhūmī rākṡasān ghātakāṃstathā | aurabhrikān saukarikān sauvīrāṃśca nipātayet ||287|| vaṇijyajīvino vaiśyān śūdrāṃśca karītīnapi | yavanān mālavādyāṃśca ganthibhedāṃśca nāśayet ||288|| ahirbudhye caled bhūmirvaṇijāmanayo mahān | dharme ratāśca ye siddhā ye ca śauktikakarmiṇa: ||289|| śibīn vatsān tathā vātsyān kṡatriyānārjunāyanān | sindhurājadhanuṡpāṇīn sarvānardayate’cirāt ||290|| revatyāṃ calitā bhūmi: saṃgrāma: syātsudāruṇa: | grāmaghātāśca vartante grāmo grāmaṃ ca hiṃsati ||291|| naucarānudakājīvān ramaṭhān bharukacchakān | sudhanvānabhisārāṃśca sarvasenāṃśca nirdahet ||292|| aśvinyāṃ calitā bhūmiraśvānāmanayo mahān | grāmaghātāśca vartante bhrātā bhrātrn jighāṃsati ||293|| yā cātra garbhamādhatte ye ca jātāśca tāniha | trīṇi varṡāṇyato du:khamupaiti ca nirantaram ||294|| @362 sahitāścitragarbhāśca ye hyanye cāṅganājanā: | ārjunāyanā rājanyā: suṡṭhu trīṃścāpi hiṃsati ||295|| bharaṇyāṃ calitā bhūmiścaurāṇāmanayo mahān | viṭā dyūtakarāścaiva granthibhedāśca ye narā: ||296|| ādarśacakrāṭā dhūrtāstathā bandhanarakṡakā: | antāvaśāyina: pāpāścaranti ye tu durjanā: | te’pi tatra vipadyante bhūmicālavicālitā: ||297|| vepitāyāṃ tu medinyāṃ bhavedrūpamanantaram | saptāhābhyantarāttatra megho bhavati prārthita: ||298|| snigdho hyañjanasaṃkāśo mahāparvatasannibha: | indraśca vaṡate tatra maharṡervacanaṃ yathā | [eva nigaditaṃ nāthairindraścātra pravarṡati ||299||] svastikākārasaṃkāśā indravajradhvajopamā: | drśyante’bhrā hi saṃdhyāyāṃ grastvā candradivākarau ||300|| tadā nabhasi jāyante meghā dāḍimasaṃnibhā: | lakṡaṇaṃ tādrśaṃ drṡṭvā vidyāttānindrakampitān | sa nirdeśo bhavettatra maharṡervacanaṃ yathā ||301|| atīva tatra viśvasta: sarvabījāni vāpayet | vyavahārāṃśca kurvīrannirbhayāstatra vāṇijā: | sarveṡāṃ bhūmikampānāṃ praśastā indrakampitā: ||302|| vepitāyāṃ tu medinyāṃ bhavedrūpamanantaram | saptāhābhyantare tatra megha: saṃchādayennabha: ||303|| tato’nubaddhā jāyante abhrā: kauśeyasaṃnibhā: | anulomaṃ ca saṃyānti caranta: paścimāṃ diśam ||304|| śiśumāra-udrakāṇāṃ matsyamakarasannibhā: | drśyante’bhrāśca saṃdhyāyāṃ grastvā candradivākarau ||305|| lakṡaṇaṃ tādrśaṃ drṡṭvā vidyāttāñjalakampitān | sa nirdeśo bhavettatra maharṡervacanaṃ yathā ||306|| sthaleṡu girikūṭeṡu kṡetreṡūpavaneṡu ca | sthāpyante tatra bījāni nimne naśayanti vai tadā ||307|| @363 paṅkenāpi jalenāpi naśyeyū rajasāpi vā | eteṡāṃ bhūmikampānāṃ praśastā jalakampitā: ||308|| vepitāyāṃ tu medinyāṃ bhavedrūpamanantaram | saptāhābhyantare tatra vātā vānti sudāruṇā: ||309|| drśyate kapilā saṃdhyā candrasūryau tu lohitau | lakṡaṇaṃ tādrśaṃ drṡṭvā jānīyādvāyukampitān ||310|| tato bhavati nirdeśo maharṡervacanaṃ yathā | na tatra pravasetprājña ātmānaṃ cātra gopayet ||311|| guhyamāvaraṇaṃ kuryātprākāraparikhāṃ khanet | prātisīmā virudhyante narāṇāṃ jāyate bhayam ||312|| eteṡāṃ bhūmikampānāṃ sarveṡāṃ kīrtitā guṇā: | viśeṡeṇa manuṡyāṇāṃ nirmitā vāyukampitā: ||313|| kampitāyāṃ tu medinyāṃ bhavedrūpamanantaram | saptāhābhyantarāttatra ulkāpātā: sudāruṇā: ||314|| saṃdhyā ca lohitā bhāti candrasūryau tu lohitau | lakṡaṇaṃ tādrśaṃ drṡṭvā vijñeyā agnikampitā: ||315|| agnirdahati kāṡṭhāni rakṡitāni dhanāni ca | drśyante dhūmaśikharā: śastraṃ ca svidyate bhrśam ||316|| vīṇāśca divi drśyante nava māsānna varṡati | eteṡāṃ bhūmikampānāṃ jaghanyā agnikampitā: ||317|| jayati ahani pūrve kṡatriyān pārthivāṃśca hayagajarathamukhyān mantriṇo madhyamāhne | vyathayati aparāhṇe gopaśūn vaiśyaśūdrān pradahati niśisaṃdhyā taskarānantavāsān ||318|| rajanimiha pradoṡe hiṃsate mlecchasaṃghān striyamapi ca napuṃsaścārdharātreṡvanantān | krṡivaṇigupajīvyān hanti yāme trtīye vyathayati surapakṡaṃ raudrakarmāntakrṡṇe ||319|| pradahati śaśipakṡe yājñikaṃ brahmakṡatra śrapayati śucivrttāneva dharme pradhānān | viduṡi ca mrdubhāvaṃ vindate yo hyadhīte sa bhavati nrpapūjyo brāhmaṇo vedadarśī ||320|| @364 brhaspateśca catvāri samāni śubhakarmaṇā | catvāri sūryakarmāṇi tulyāni śukrakarmaṇā | somakarmāṇi catvāri brahmakarma ca tatsamam ||321|| ayaṃ bho: puṡkarasārin bhūmikampanirdeśo nāmādhyāya: || atha bho: puṡkarasārin amīṡāmaṡṭāviṃśatīnāṃ nakṡatrāṇāṃ rogotpattiṃ nāmādhyāyaṃ vyākhyāmi | tacchrūyatām | kathayatu bhagavān- krttikāsūtthito vyādhi: striyā vā puruṡasya vā | catūrātraṃ bhaved vyādhistataścordhvaṃ vimucyate ||322|| agnirhi devatā tatra dadhnā hyasya baliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||323|| rohiṇyāmutthito vyādhi: striyā vā puruṡasya vā | pañcarātraṃ bhavedvyādhistataścordhvaṃ vimucyate ||324|| deva: prajāpatistatra śuddhamālyairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||325|| vyādhirmrgaśirobhūta: striyā vā puruṡasya vā | aṡṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate ||326|| somo hi devatā tatra maṇḍena tu baliṃ haret | anena balidānena tasmādrogādvimucyate ||327|| ārdrāyāmutthito vyādhi: striyā vā puruṡasya vā | daśarātraṃ bhaved vyādhistataścordhvaṃ vimucyate ||328|| rudro hi devatā tatra pāyasena baliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||329|| punarvasau bhaved vyādhi: striyā vā puruṡasya vā | aṡṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate ||330|| ādityo devatā tatra gandhamālyairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||331|| puṡye samutthito vyādhi: striyā vā puruṡasya vā | stokakālaṃ bhavettasya pañcarātrādvimucyate ||332|| devo brhaspatistatra gandhamālyairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||333|| @365 āśleṡāyāṃ bhaved vyādhi: striyā vā puruṡasya vā | na taṃ vaidyāścikitsantu sarpastatra tu daivata: ||334|| maghāsamutthito vyādhi: striyā vā puruṡasya vā | aṡṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate ||335|| pitaro devatāstatra krsareṇa baliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||336|| pūrvaphālgunijo vyādhi: striyā vā puruṡasya vā | saptarātraṃ bhaved vyādhistataścordhvaṃ vimucyate ||337|| aryamā devatā tatra gandhamālyairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||338|| uttarāyāṃ bhaved vyādhi: striyā vā puruṡasya vā | na taṃ vaidyāścikitsantu bhago’pyatra tu devatā ||339|| hastenāpyutthito vyādhi: striyā vā puruṡasya vā | pañcarātraṃ bhaved vyādhistataścordhvaṃ vimucyate ||340|| ravirhi devatā tatra gandhapuṡpairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||341|| citrāyāmutthito vyādhi: striyā vā puruṡasya vā | aṡṭarātraṃ bhaved vyādhistataścordhvaṃ vimucyate ||342|| tvaṡṭā hi devatā tatra ghrtamudgairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||343|| svātyāṃ samutthito vyādhi: striyā vā puruṡasya | kleśito hi bhaved vyādhi: pañcaviṃśatirātrika: ||344|| devatātra bhaved vāyuścitramālyairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||345|| viśākhāyāṃ bhaved vyādhi: striyā vā puruṡasya vā | guruko’sau bhaved vyādhirahānyekonaviṃśati: ||346|| indrāgnī devatā tatra gandhamālyairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||347|| anurādhotthito vyādhi: striyā vā puruṡasya vā | ardhamāsaṃ bhaved vyādhistataścordhvaṃ vimucyate ||348|| @366 mitro hi devatā tatra ghrtapātraṃ baliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||349|| jyeṡṭhāyāmutthito vyādhi: striyā vā puruṡasya vā | kleśiko hi bhaved vyādhirahorātratrayodaśa ||350|| indro hi devatā tatra gandhamālyairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||351|| mūle samutthito vyādhi: striyā vā puruṡasya vā | māsiko hi bhaved vyādhistataścordhvaṃ vimucyate ||352|| nairtirdevatā tatra madyamāṃsairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||353|| pūrvāṡāḍhe bhaved vyādhi: striyā vā puruṡasya vā | sāṃkleśiko bhaved vyādhiraṡṭau māsānna saṃśaya: ||354|| āpo hi devatāstatra krsareṇa baliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||355|| uttarāyāṃ bhaved vyādhi: striyā vā puruṡasya vā | saptarātraṃ bhavet vyādhistataścordhvaṃ vimucyate ||356|| viśvo hi devatā tatra pāyasena baliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||357|| abhijidutthito vyādhi: striyā vā puruṡasya vā | ṡaṇmāsān saṃbhaved vyādhistataścordhvaṃ vimucyate ||358|| viṡṇuśca devatā tatra dadhimaṇḍaṃ baliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||359|| śravaṇenotthito vyādhi: striyā vā puruṡasya vā | guruko hi bhaved vyādhi: pūrṇaṃ dvādaśamāsikam ||360|| viṡṇurhi devatā tatra gandhamālyairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||361|| dhaniṡṭhāyāṃ bhaved vyādhi: striyā vā puruṡasya vā | trayodaśadivastatra tataścordhvaṃ vimucyate ||362|| varuṇo devatā tatra pāyasena baliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||363|| @367 pūrvabhadrotthito vyādhi: striyā vā puruṡasya vā | na taṃ vaidyāścikitsantu ahirbudhnyo’tra daivata: ||364|| uttarābhādrajo vyādhi: striyā vā puruṡasya vā | saptarātraṃ bhaved vyādhistataścordhvaṃ vimucyate ||365|| aryamā devatā tatra gandhamālyairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||366|| revatyāmutthito vyādhi: striyā vā puruṡasya vā | mrduko hi bhaved vyādhiraṡṭāviṃśatirātrika: ||367|| puṡā hi devatā tatra gandhamālyairbaliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||368|| aśvinyāmutthito vyādhi: striyā vā puruṡasya vā | sāṃkleśiko bhaved vyādhi: pañcaviṃśatirātrika: ||369|| gandharvo devatā tatra yāvakena baliṃ haret | anena balikarmeṇa tasmādrogādvimucyate ||370|| bharaṇyāmutthito vyādhi: striyā vā puruṡasya vā | na taṃ vaidyāścikitsantu yamastatra tu daivata: | śīlaṃ rakṡatu medhavī tata: svargaṃ gamiṡyati ||371|| ayaṃ bho: puṡkarasārin vyādhisamutthāno nāmādhyāya: || atha khalu bho: puṡkarasārin bandhananirmokṡaṃ nāmādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | kathayatu bhagavān- krttikāsu bho: puṡkarasārin baddho vā ruddho vā trirātreṇa mokṡyatīti vaktavya: | rohiṇyāṃ baddho vā ruddho vā trirātreṇa mokṡyatīti | mrgaśirasi baddho vā ruddho vā ekaviṃśatirātreṇa mokṡyatīti | ārdrāyāṃ baddho vā ruddho vā ardhamāsena mokṡyatīti | punarvasau ruddho vā baddho vā saptarātreṇa | puṡye trirātreṇa | āśleṡāyāṃ triṃśadrātreṇa | maghāsu ṡoḍaśarātreṇa | pūrvaphālgu- nīṡu daśarātreṇa | uttaraphālgunīṡu saptarātreṇa | haste pañcarātreṇa | citrāyāṃ saptarātreṇa | svātyāṃ daśarātreṇa | viśākhāyāṃ ṡaḍviṃśadrātreṇa | anurādhāyāmekatriṃśadrātreṇa | jyeṡṭhāyā- maṡṭādaśarātreṇa | mūle ṡaṭtriṃśadrātreṇa | pūrvāṡāḍhāyāṃ caturdaśarātreṇa | uttarāṡāḍhāyāṃ caturdaśa- rātreṇa | abhijiti ṡaḍrātreṇa | śravaṇe dhaniṡṭhāyāṃ śatabhiṡāyāṃ pūrvabhādrapade uttarabhādrapade revatyāṃ caturdaśarātreṇa | aśvinyāṃ trirātreṇa | bharaṇyāṃ baddho vā ruddho vā parikleśamavāpsyatīti vaktavya: || ayaṃ bho: puṡkarasārin bandhananirmokṡo nāmādhyāya: || atha bho: puṡkarasārin tilakādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | kathayatu bhagavān- @368 mūrdhni tu yasyāstilako’sti sūkṡma: snigdho bhavet padmasamānavarṇa: | rājā tu tasyā bhavatīha bhartā stanopariṡṭātpratibimbamāhu: ||372|| śīrṡe tu yasyāstilakālaka: syāt sūkṡmo bhavedañjanacūrṇavarṇa: | senāpatistasyā bhaveddhi bhartā stanāntare’syā: pratibimbakaṃ syāt ||373|| bhruvontare’syāstilakālaka: syād duścāriṇīṃ tāṃ pramadāṃ vadanti | pañcaiva tasyā: patayo bhavanti bahvannapānaṃ labhate ca nārī ||374|| gaṇḍasya nāsādikamadhyadeśe bhavecca bimbaṃ tilakasya yasyā: | tāṃ śokabhājaṃ pramadāṃ vadanti romapradeśe pratibimbamāhu: ||375|| karṇe tu yasyāstilakālaka: syād bahuśrutāṃ tāṃ pramadāṃ vadanti | bahuśrutāṃ tāṃ śrutidhāriṇīṃ ca trike tu yasyā: pratibimbakaṃ syāt ||376|| yasyottaroṡṭhe tilakālaka: syā- ttāṃ bhinnasatyāṃ pramadāṃ vadanti | krcchreṇa sā vai labhate hi vrtti- mūrau tu tasyāstilabimbamāhu: ||377|| yasyādharoṡṭhe tilakālaka: syād duścāriṇīṃ tāṃ pramadāṃ vadanti | miṡṭānnapānaṃ bahu rcchate sā tathā hi guhye pratibimbakaṃ syāt ||378|| cibuke tu yasyāstilakālaka: syād duścāriṇīṃ tāṃ pramadāṃ vadanti | miṡṭānnapānaṃ bahu sā labheta guhye dvitīyaṃ pratibimbakaṃ syāt ||379|| ayaṃ bho puṡkarasāriṃstilakādhyāyo nāmādhyāya: || @369 atha khalu bho: puṡkarasārin nakṡatrajanmaguṇaṃ nāmādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | kathayatu bhavān triśaṅko- krttikāsu naro jātastejasvī priyasāhasa: | bhavecchūrastathā caṇḍa: priyavādī ca mānava: ||380|| rohiṇyāṃ puruṡo jāto dhanavān dhārmikastathā | vyavasāyī sthira: śūro dhruvaṃ cāsya sadā sukham ||381|| jāto mrgaśire yastu mrdu: saumyastu mānava: | darśanīyo bhaveccāsau strīkāntastu viśeṡata: ||382|| ārdrājātastu hiṃsātmā caṇḍa: paramajalpaka: | raudrakarmā bhaveccāsāvīśvaraśca śatairmahān ||383|| jāta: punarvasau yastu hyalolo buddhimānnara: | dharmaśīlo bhaveccāsau jātakrodhaśca mānava: ||384|| puṡyeṇa puruṡo jātastejasvī brāhmaṇo bhavet | kṡatriyaśca bhavedrājā vaiśyaśūdrau ca pūjitau ||385|| śvasana: krodhana: krūro hyāśleṡāsaṃbhavo nara: | durmanuṡyaśca caṇḍaśca iti sarvamihādiśet ||386|| bahuprajña: śrāddhakaro bahubhāgyastathaiva ca | dhanavān dhānyavān bhogī maghāsu puruṡo bhavet ||387|| pūrvaphālgunījātastu ya: kaścitpuruṡo bhavet | adharmabuddhiśīlaśca gurudārābhimardaka: ||388|| uttarāyāṃ tu phālgunyāṃ jāto bhavati bhogavān | divyajñānaśca vijñāne puruṡa: subhago bhavet ||389|| haste jātaśca śuddhātmā vikrānto mrdubhojana: | senāpatyaṃ ca kurute’steyakarmā bhavedasau ||390|| citrāsu jātaścitrākṡastathā citrakathākara: | darśanīyo bahustrīkaścitraśīlo bhavennara: ||391|| svātyāṃ ca puruṡo jāto bandhuślāghī vicakṡaṇa: | mrduka: pānaśauṇḍaśca mitrakārī vicāravān ||392|| viśākhāsu naro jātastejasvī dravyavān mahān | śūro vikramavān dakṡa: subhagaśca bhavedasau ||393|| anurādhodbhavo martyo mitravān saṃgrahī nara: | śuciścaiva krtajñaśca dharmātmā ca bhavecca sa: ||394|| @370 jyeṡṭhāsu puruṡo jāto mitravānabhijāyate | dhanurvedābhirāmaśca nārīṡu kurute mana: ||395|| mūleṡu puruṡo jāto’krtajña: syādadhārmika: | drḍho vīro bhaveccāsau kilviṡī ca sa mānava: ||396|| āṡāḍhāsu ca pūrvāsu matsarī calitendriya: | matsyamāṃsapriyaścāpi ghātaka: syātsa mānava: ||397|| sānukrośaśca dātā ca vidyāniṡṭha: suhrjjana: | viśvadaive naro jāto bhavedapi ca niścita: ||398|| ācārya: śāstrakartā ca viśvāsī ca kriyāpara: | śravaṇe jāta āyuṡmān śrīmāṃśca puruṡo bhavet ||399|| anavasthitacittaśca citradravyaśca mānava: | dhaniṡṭhāsu bhavejjāta: puruṡa: sarvaśaṅkita: ||400|| bāruṇe yadi nakṡatre jāto bhavati mānava: | paruṡo dveṡaśīlaśca parivādī ca sarvaśa: ||401|| jāto bhādrapadāyāṃ tu pūrvasyāmiha mānava: | cāritraguṇayuktaśca krtajño mukharastathā ||402|| uttarasyāṃ naro jāto bhaviṡyati vicakṡaṇa: | medhāvī bahvapatyaśca dharmaśīlo mahādhana: ||403|| revatyāṃ puruṡo jāto dharmātmā jñātisevaka: | daridro’lpadhano nityaṃ dāyako nānasūyaka: ||404|| aśvinyāṃ puruṡo jāto bhavatyativicakṡaṇa: | mahājanapriyaścāpi śūraśca subhagaśca sa: ||405|| bharaṇyāṃ puruṡo jāta: pāpācāro’vicakṡaṇa: | kandarpe dātukāmaśca parataścopajīvaka: ||406|| ayaṃ bho: puṡkarasārin nakṡatrajanmaguṇo nāmādhyāya: || @371 paṭha bhostriśaṅko utpātacakraṃ nāmādhyāyam | kathayati ca- utpā{1. ##Both Chinese and Tibetan translations omit chapters from## utpātacakranirdeśa ##up to the end of## tithikarmanirdeśa.}tacakranirdeśa: | aṡṭāviṃśatiparyantakrtsne nakṡatramaṇḍale | divyā vikārā drśyante sūryacandragrahādiṡu ||407|| māghasya prathame pakṡe śailo vā pārthivo yadi | dhūmavrṡṭirhi āditye udayati pradrśyate | vidyuto vātha drśyante tadā vidyājjanakṡayam ||408|| aśvinyāmarkato dhūmo nirgacchannapi chādayet | anāvrṡṭiṃ tadā vidyātpūrṇavarṡāṇi dvādaśa ||409|| bharaṇyāṃ māghamāse tu pītasūryo’tha drśyate | samantādvadhyate rāṡṭraṃ madhye durbhikṡamādiśet ||410|| phālgune krttikāyāṃ tu āditye parikho yadi | naśyanti karvaṭāstatra yadi devo na varṡati ||411|| caitramāse yadā puṡye sūrye krṡṇaṃ pradrśyate | acirodayakāle tu kṡitipālo’varudhyate ||412|| vaiśākhamāse cārdrāyāmāditya: pratisūryaka: | saṃgrāmaṃ tatra jānīyādubhau ghātyete pārthivau ||413|| grhyetāṃ candrasūryau vā jyaiṡṭhe bharaṇijyeṡṭhayo: | sāmātyo vadhyate rājā rāṡṭre durbhikṡamādiśet ||414|| āṡāḍhe ca yadāditye pūrvabhādrapade sthite | sāyāhne drśyate’tyarthaṃ lohito maṇḍale vraṇa: ||415|| paracakreṇa tadrāṡṭraṃ ṡaṇmāsān pīḍyate tadā | kṡitipālaśca sāmātya: putradāreṇa vadhyate ||416|| pūrvāyāṃ cottarāṡāḍhāyāmāṡāḍhe grhyate śaśī | vidyād durbhikṡakalaharogāṃścātra vinirdiśat ||417|| māse’tha śrāvaṇe mūle candrasūryau na bhāsata: | sphuliṅgāścātra drśyante vidyādrogabhayaṃ mahat ||418|| māse’śvayuji grhyetāmekapakṡendubhāskarau | rājaputrasahasrāṇāṃ tadā jāyeta saṃkṡaya: ||419|| alakṡaṇo ni:prakāśa: pūrṇamāsyāṃ tu kārtike | candrasūryāvagnivarṇau raktavarṇe nabhastale ||420|| @372 ravivadbhāti tadrāṡṭraṃ vinaśyeta puna: puna: | rājñāṃ vidyāddhatānāṃ vai bhūmi: pāsyati śoṇitam ||421|| bharaṇyāṃ māghamāse tu krṡṇo vāyu: samutthita: | chādayeccandrasūryau tu śīghraṃ rāṡṭraṃ vinaśyati ||422|| māse tu phālgune vāyu: pāṃśuvarṡaṃ savidyutam | vadhyante pūrvarājāna: pratiṡṭhante tathāpare ||423|| sahādityena candre’tha yadā kaścid grahaścaret | vāyurvā viṡamo vāti vidyādrājavadhaṃ tadā ||424|| aśanyulke tu vaiśākhe ādityena sahotthite | ṡaṇmāsābhyantareṇātha rāṡṭre vyasanamādiśet ||425|| jyeṡṭhamāse yadādityo grahato nirgato bhavet | ādityasyopaghātena grahā: sarve’tha pīḍitā: ||426|| jyeṡṭhe ca pāṃśurvarṡeta āditya: pariviṡyate | kṡitipālasahasrāṇāmeka ekastu vadhyate ||427|| āṡāḍhe vāyavo vānti gacchanto bharaṇīsthitā: | udapānāni śuṡyante sarvaśasyaṃ ca puṡyati ||428|| śrāvaṇe vāyava: pītā: sadā krṡṇaṃ nabhastalam | bhayaṃ tatra vijānīyātsamantāt samupasthitam ||429|| śrāvaṇe varṡate hyagni: pūrvabhādrapade divā | meghā: śabdamutkurvanti rogadurbhikṡamādiśet ||430|| yadā bhādrapade māse nabha: syācchannagarjitam | paracakraṃ tadā rāṡṭre harate dhanasaṃcayam ||431|| aśvayuji vātavrṡṭi: syādāgatyottarāṃ diśam | pātayeccaivamāghātaṃ krtsnaṃ rāṡṭraṃ vinaśyati ||432|| kārtike śuklatrayodaśyāṃ yadā candre dhanurbhavet | samantānnaśyate rāṡṭraṃ madhye durbhikṡamādiśet ||433|| ulkāpātā hyaśanayo māghamāse bhavanti vā | aśvinyāṃ viṡaye tatra prajā śvāsena vadhyate ||434|| māse tu phālgune yatra agnivarṡaṃ nabhastalāt | bhavecchabdastadākāśe tadrāṡṭraṃ naśyate laghu ||435|| svātyāṃ caitre yadā varṡaṃ niruddhaṃ vātavarṡitam | drśyatendradhanu: kṡipraṃ nagaraṃ tadvinaśyati ||436|| @373 bharaṇyāṃ jyeṡṭhamāse tu śabda uttarato bhavet | pītavarṇaṃ tadākāśaṃ paracakrabhayaṃ bhavet ||437|| āṡāḍhe māsi puṇye’tha drśyante vyomni vidyuta: | satrṇodakavrṡṭibhistribhāgaṃ mucyate prajā ||438|| śrāvaṇe tu yadā mūle bahu deva: pravarṡati | drśyatendradhanustatra kṡtriyāṇāṃ mahadbhayam ||439|| māse bhādrapade yatra nirghāta: patati kṡitau | sukrcchrā vāyavo vānti mahadrogabhayaṃ tadā ||440|| māse bhādrapade puṡye vidigbhyo niścared dhvani: | kṡatriya: kupyate kṡipraṃ vipakṡā tu tadā prajā ||441|| bharaṇyāmaśvayuje śabda upariṡṭādbhavedyadi | satrṇaṃ cotsrjetpāṃśu tāpasānāṃ mahadbhayam ||442|| kārtike tu yadārdrāyāṃ śabda: śrūyeta bhairava: | catuṡpada: kārṡakāṇāṃ mrtyuṃ tatra vinirdiśet ||443|| mārgaśīrṡe dhaniṡṭhāyāṃ tūryaśabdo’mbare bhavet | vātāturastadā rāṡṭre vyādhirbhavati dāruṇa: ||444|| pauṡamāse yadā svātyāṃ śabdo bhavati bhairava: | abhīkṡṇaṃ vidyudākāśe paṇḍitānāṃ mahadbhayam ||445|| māghe śukle tu nirghāto nityaṃ śāmyedvasuṃdharām | jānīyāttrtīye varṡe sakalaṃ rāṡṭravibhramam ||446|| jyeṡṭhāyāṃ phālgune māse krṡṇavāyu: samākula: | abhīkṡṇaṃ kampate bhūmirbrahmacāribhayaṃ tadā ||447|| pūrvabhādrapadāyāṃ tu caitre kampetkṡitirdivā | tasmin varṡe ca tadrāṡṭre parasainyānmahadbhayam ||448|| pūrvāyāṃ cedāṡāḍhāyāṃ rātrau caitre ca niścalet | asibhirhanyate rājā hanyate ca mahājana: ||449|| vaiśākhe kampitā bhūmi: krṡṇapakṡe hyabhīkṡṇaśa: | anāvrṡṭyā tu durbhikṡaṃ māsān ṡaṭ tatra nirdiśet ||450|| jyeṡṭhe māse bharaṇyāṃ tu divā kampedvasuṃdharā | vidyādyodhasahasrāṇāṃ mahī pāsyati śoṇitam ||451|| jyeṡṭhe māse yadā mūle rātrau bhūmi: prakampate | pratyanto vadhyate rājā rāṡṭre baliṃ samādiśet ||452|| @374 āṡāḍhe kampate bhūmi: puṡyanakṡatrasaṃsthite | śasyaṃ vinaśyate tatra kalikarma ca jāyate ||453|| prakampante yadā caityā ārdrāyāṃ vā maghāsu vā | jvaleyu: prapateyurvā naśyedrāṡṭraṃ tadā laghu ||454|| caityā yatra prakampante hasanti ca namanti ca | sarāṡṭra: kṡitipastatra nacirānnāśamarcchati ||455|| śrāvaṇe kampate bhūmi: pūrvabhādrapadāsthite | sadā parājito rājā caurai rāṡṭre ca vadhyate ||456|| kārtike kṡitikampena yadā caityaṃ viśīryate | dvāraṃ vā nagarasyātha bhūyiṡṭhaṃ naśyate prajā ||457|| vāme vā dakṡiṇe cendo: śrṅge tiṡṭhed brhaspati: | mahābhogā vinaśyeyu: prakāśā: prthivīśvarā: ||458|| sūryācandramaso: śrṅge lohitāṅgo yadāruhet | krūrākṡamantrikātpīḍāṃ pratyantānāṃ vinirdiśet ||459|| śanaiścaro yadā śrṅge somasyābhiruhettadā | jñeyaṃ rogabhayaṃ ghoraṃ durbhikṡaṃ cātra nirdiśet ||460|| rāhuṇā nigrhītastu colkayā hanyate śaśī | ṡaṇmāsābhyantarāttatra rājño vyasanamādiśet ||461|| yasya caivātha nakṡatre śaśī sūryo vigrhyate | rāhuṇā kṡitipo rājyai: saha pīḍāmavāpnuyāt ||462|| rājño vai cātha nakṡatre candraṃ keturyadā viśet | pratyantarājabhi: sārdhaṃ śastramūrcchāṃ vinirdiśet ||463|| candramadhyagata: śukra: phālgunyātha maghā yadā | sarvadhānyāni śuṡyeyustadā rogaṃ vinirdiśet ||464|| brhaspatiśca śukraśca lohitāṅga: śanaiścara: | likhyanti somaśrṅgasya tadā vidyānmahadbhayam ||465|| dhūmaketurmahābhāga: puṡyamāruhya tiṡṭhati | caturdiśaṃ tadā vidyātparacakrai: parābhavam ||466|| maghāyāṃ lohitāṅgo vā śravaṇe vā brhaspati: | tiṡṭhetsaṃvatsarastrīṇi bhayaṃ vidyātsamāgatam ||467|| tiṡṭhecchukro’tha rohiṇyāṃ jyeṡṭhe māse kathaṃcana | vyākuryānniyatamatra kṡatriyāṇāṃ mahadbhayam ||468|| @375 viśākhāyāṃ samīpasthau brhaspatiśanaiścarau | somo vā raviṇā sārdhaṃ paracakrabhayaṃ tadā ||469|| kākā: śyenāśca grdhrāśca vaseyu: sahitā mudā | maithunaṃ vāritaṃ veyu: parai: saha raṇastadā ||470|| śyeno hastinivāse vā abhirohetpuna: puna: | paracakreṇa yuddhaṃ tu bhaveccāpi puna: puna: ||471|| kanyā prasūyate yatra caturhastā catu:stanī | strīṇāmeva bhavettatra maraṇaṃ hyatidāruṇam ||472|| garbhasthā dārakā yatra hasanti ca vadanti ca | tasya deśasya jānīyādvināśaṃ samupasthitam ||473|| ekapādāṃstripādāṃśca caturaṅgāṃstathaiva ca | nāryo yatra prasūyante rājño vyasanamādiśet ||474|| sūyante vikrtān garbhān saṃtānān bhayavyañjanān | pramadā yatra deśe tu rājā tatra vinaśyati ||475|| laghuhastaśīrṡamukhān mānuṡaṃ kāyamāśritān | pramadā yatra sūyante rāṡṭraṃ tatra vinaśyati ||476|| kharāśca mahiṡāścāpi paśavo’tha tathāvidhā: | dvitriśīrṡā: prasūyante deśe yatra sa naśyati ||477|| śrgālaśvānamakarahayarūpāśca mānavā: | jāyante yatra deśe tu sa deśo laghu naśyati ||478|| pādāvubhau yadā vaiśyā gurviṇī saṃprasūyate | deśasya vilayaṃ brūyātparacakreṇa dāruṇam ||479|| pūrvārdha: pakṡinarayorgarbho yatra prasūyate | rājā vā rājāmātyo vā saha deśena naśyati ||480|| kumbhāṇḍo jāyate yatra dvimukho’tha caturmukha: | trinetrastrimukho vāpi vidyāttatra mahadbhayam ||481|| saukareṇa tu vakreṇa śarīraṃ mānuṡaṃ yadi | sūtaṃ caturdiśaṃ rāṡṭraṃ hanyāttatra na saṃśaya: ||482|| ādityasya tu rūpeṇa mānuṡo yatra jāyate | vibhramātsakalaṃ rāṡṭraṃ vināśamupagacchati ||483|| @376 uttānaśāyī bālastu deśe yatra dvijottama: | drṡṭa: pravyāharan vedān kṡipraṃ deśo vinaśyati ||484|| kukṡiṃ bhittvā yadā bālo garbhānniṡkramate svayam | atrāṇāṃ mātaraṃ krtvā sa deśo naśyate laghu ||485|| garbhasthā: sūkarā uṡṭrā: sarpāśca śakunistathā | strīṇāṃ garbhātprasūyante deśe tu bhayamādiśet ||486|| pauruṡaṃ gārdabhaṃ cātha saukaraṃ cārthavigraham | gāvo yatra prasūyante nirdiśedbhayamāgatam ||487|| nārī grhṇāti garbhaṃ vā adrṡṭastanarūpiṇī | vināśaṃ tasya deśasya sanrpasya vinirdiśet ||488|| jaṭī dīrghanakho yatra sukrṡṇa: paruṡacchavi: | sa jano jāyate yatra rāṡṭraṃ sādhipatiṃ dahet ||489|| agrīvā dantasahitā jāyante yatra bālakā: | śuṡyeta sakalaṃ śasyaṃ janaśca vilayaṃ vrajet ||490|| ekabāhuraśīrṡo’tha garbho yatra prasūyate | svayaṃ kṡubhyeta tadrāṡṭraṃ vinaśyeta na saṃśaya: ||491|| phale phalaṃ yadā paśyetpuṡpe vā puṡpamāśritam | garbhā: sraveyurnārīṇāṃ yuvarājaśca vadhyate ||492|| akāle pādapā yatra puṡpyanti ca phalanti ca | latā gulmo’tha vallī vā deśe tatra bhayaṃ bhavet ||493|| vrkṡopariṡṭātpaśyedvā sravantamātmaśoṇitam | kūjamānaṃ pataṅgaṃ vā tadā vidyānmahadbhayam ||494|| vrkṡāṇāṃ maṇḍapānāṃ vā chāyā na parivartate | caturvarṇabhayaṃ tatra kalikarma ca jāyate ||495|| puṡpyeyu: pādapā yatra vividhā: puṡpajātaya: | kalpavrkṡaprakrtayastato vidyānmahadbhayam ||496|| anāvartaṃ yadā puṡpaṃ phalaṃ cāpi pradrśyate | vināśaṃ tasya deśasya durbhikṡaṃ kalahaṃ vadet ||497|| sthānāsthānaṃ gatā vrkṡā drśyeyuryatra kutracit | pūrvapratiṡṭhito rājā nacireṇa vicālyate ||498|| @377 daivāsuraṃ ca saṃgrāmaṃ paśyedadbhutadarśanam | śastraṃ mūrcchayate tatra taskaraiścāpi pūrvavat ||499|| kampate rudate śāstā gacchan vā yatra drśyate | paracakrāttadā vidyādatyarthaṃ tatparājayam ||500|| devatā yatra deśe tu nrtyanti ca hasanti ca | aśrūṇi pātayeyurvā tadā vidyānmahadbhayam ||501|| devatā yatra krīḍanti jvalanti nimiṡanti vā | caleyurathavā yatra kṡitipo’nyo bhavettadā ||502|| śivaliṅgaṃ yadā kampedgagane vātha drśyate | nimajjate dharaṇyāṃ vā dhruvaṃ rājavadho bhavet ||503|| pratimā: parivartante dhūmāyante rudanti ca | prasvidyeyu: pradhāveyuranyo rājā bhaviṡyati ||504|| acalo vā caletsthānāccalaṃ vāpyacalaṃ bhavet | amātyo hanti rājānaṃ kalahaṃ cātra nirdiśet ||505|| vamanti rudhiraṃ kanyā namante vā diśo daśa | ayuktā vā pravartante kṡatriyāṇāṃ mahadbhayam ||506|| varṡate kusumaṃ yatra raktabindumathāpi vā | prāṇino vividhān vāpi vidyāccaurabhayaṃ tadā ||507|| yūpā: purāṇā nigamā devāgārāṇi cetiyā: | nagarāṇyatha dhūmyante kṡipraṃ rājā vinaśyati ||508|| indurvā dīpavrkṡo vā dīpo yatra na dīpyate | rājyakāma: kumāro vā kṡubhyedviṭapako’pi vā ||509|| anta:pure yadā nīḍaṃ kurvate madhumakṡikā: | astraṃ vāpi grhaṃ dadyād rājño vyasanamādiśet ||510|| patedanta:pure vidyud vrkṡo vāpyāśrame tathā | puri caityacchāyāyāṃ vā rājārthe patitā hi sā ||511|| prākāre vāyudhāgāre gopurāsthānakeṡu vā | vāyasa: kurute nīḍaṃ sāmātyo dhvaṃsate nrpa: ||512|| anāhatebhyastūryebhya: svayaṃ śabdo viniścaret | svacakrakṡobhadoṡeṇa sarvaṃ rāṡṭraṃ vilupyate ||513|| @378 māṃsaśoṇitavarṡaṃ vā patrapuṡpaphalāni vā | yadābhivarṡettadvarṡaṃ cakrai rāṡṭraṃ vilupyate ||514|| madhuphāṇitapuṡpāṇi gandhavarṡāṇyathāpi vā | diśo dāhāśca drśyeyurmāradurbhikṡalakṡaṇam ||515|| megha: samantato gajadupavarṡetsacātakam | śoṇitaṃ sakarakaṃ syāttadā vidyātparādbhayam ||516|| vidyucca patate ghorā karakāṇāṃ ca varṡaṇam | gandharvanagaraṃ cātha drṡṭvā vidyānmahadbhayam ||517|| śaśī śoṇitasaṃkāśo madhye krṡṇo vivarṇavān | sāmantakena pīḍyate vidyādrāṡṭre mahadbhayam ||518|| pradīpitāgnisaṃkāśo yadā drśyeta candramā: | gaganaṃ dahyate tatra lokapīḍā jvareṇa ca ||519|| yadā gairikasaṃkāśa: kṡipramevopaśāmyati | varṡaṇasyāgamo vidyādyadi vāyu: pravāyate ||520|| saṃdhyāyāṃ dhūmravarṇāyāṃ drśyetenduśca bhāskara: | vicchinno brahmarūpeṇa varṡaṃ tatra vinirdiśet ||521|| nāpsu majjati nāpyagnau pūrvavacca na drśyate | agnirutpatsyate tatra koṡṭhāgāraṃ daheta sa: ||522|| dhvajāgre vāyaso yatra lambapakṡo vidhāvate | udakaṃ saṃharetkṡipramagnita: sumahadbhayam ||523|| jalaṃ jājvalyamānaṃ tu matsyo nirdahati svayam | anāvrṡṭiṃ tadā brūyād durbhikṡaṃ ca mahadbhayam ||524|| puradvāre yadāgacchetsvayamāraṇyako mrga: | cakradvaye’pi durbhikṡaṃ rāṡṭre rogaṃ ca nirdiśet ||525|| triśīrṡa: pañcaśīrṡo vā yadā sarpo’tha drśyate | anāvrṡṭayā tadā vidyātsarvaśasyaṃ vinaśyati ||526|| kuśūlo yatra drśyeta kampayaṃstu vasuṃdharām | koṡṭhāgārāṇi naśyeyurye cānye dhanasaṃcayā: ||527|| sarpa udyataśīrṡastu yudhyate puruṡai: saha | cakradvayādrogataśca vidyāttatra mahadbhayam ||528|| @379 bila ekatra bahava: sarpā: supariveṡṭitā: | śastramrtyuṃ tadā vidyāt kṡatriyāṇāṃ mahadbhayam ||529|| niścarantyavadhānena khaḍgā: prajvalitā yadā | tatastaṃ nacirātpaśyetsaṃgrāmaṃ pratyupasthitam ||530|| kāka: śyenaśca grdhro vā yasya nīyeta mūrdhani | ṡaṇmāsābhyantare rājā mriyate sapurohita: ||531|| prāsādāśca prakampante śaraṇāni grhāṇi ca | mahābalaṃ ca vadhyeta rāṡṭrasya rājapālaka: ||532|| vajroddhrtā diśa: sarvā: krṡṇapakṡe caturdiśam | varṡeyu: śoṇitaṃ yatra kṡitipālo’tra vadhyate ||533|| sūryasyodayakāle tu maholkā nipatedyadā | rājaputrasahasrāṇāṃ bhūmi: pāsyati śoṇitam ||534|| vrkṡā: sarpā: prakampeyurmucyeyustvaco vā tathā | sarvasminneva rāṡṭre tu vidyācchatrubhayaṃ mahat ||535|| dine hyulkāprayuktirvā jvalantī yadi drśyate | raktotpādaṃ tadā vidyātsaṃgrāmaṃ bhīmadarśanam ||536|| asiṃ prajvalitaṃ paśyettomaraṃ cakrameva ca | vidyātpaśyanti śastrāṇi saṃgrāmaṃ bhīmadarśanam ||537|| dīrghamucchvasate vāśva: aśrūṇi ca nipātayet | pādena karṡate śīghraṃ yuddhe rājavadho dhruvam ||538|| kākaśced grhamāruhya hā putra iti vāśati | sarva: praṇaśyate deśo nagaragrāmakarvaṭa: ||539|| anagnau jāyate dhūma: sthale padmāni vā yadā | vināśaṃ tasya deśasya niyamācchīghramādiśet ||540|| āravanti yadā ghoraṃ meghā vrkamrgāstathā | vināśaṃ tasya deśasya vidyācchīghramupasthitam ||541|| chinnasrotā bhavennadyaścirakālavahā api | grhā: śūnyodakenāpi śuṡkāstatra bhayaṃ bhavet ||542|| pratisrotā yadā nadyo vahantyaprativāritā: | nityodvignā janapadā nirdiśecca janakṡayam ||543|| @380 dhanūṃṡyākrṡyamāṇāni dhūmāyanti jvalanti ca | anyadvāpi praharaṇaṃ parebhyo jāyate bhayam ||544|| mayūragrīvasaṃkāśa: pariveśo niśākare | vidyādrājasahasrāṇāṃ mahī pāsyati śoṇitam ||545|| narāṇāṃ pramadānāṃ ca ratiharṡo na jāyate | sarvatra śokacintā vā mahattatra bhayaṃ bhavet ||546|| nirgranthā rṡaya: santo deśātprakrameyuryata: | nadīṃ bhittvā nikuñjān vā sa deśo naśyate’cirāt ||547|| yatrauṡadhyaśca virasā jalaṃ ca parihīyate | vidyāddeśaṃ tamutsrṡṭaṃ devatā-rṡisādhubhi: ||548|| matsyā: kūrmāśca sarpāśca mriyante yatra jāṅgalā: | dhanaskandha: striyāstatra sapatnairvipralopsyate ||549|| apūrvā: pakṡiṇo yatra sthale vāriṇi eva vā | drśyeyu: paracakreṇa dhanaskandho vilopsyate ||550|| mahāpatho yadā kakṡai: prasrtairapatho bhavet | sagrāmakarvaṭaṃ rāṡṭraṃ putreṇa saha naśyati ||551|| nānotpātacakranirdeśo nāmādhyāya: | paṭha bhostriśaṅko puruṡapinyādhyāyam | atha kim | kathayatu bhagavān-atha khalu bho: puṡkarasārin puruṡapinyādhyāyaṃ vyākhyāmi | tacchrūyatām | kathayatu bhagavān- aṡṭāviṃśati: puṡkarasārin nakṡatrāṇi prakīrtitāni, yāni candrasūryani:srtānyanu- vahanti | tatra sukugrṡṭhyā aṡṭāṅgulapramāṇayā dvādaśākṡagrṡṭaya: svaśarīraṃ dairdhyeṇa jñātavyam | ekākṡagrṡṭi: śīrṡamūrdhni ekapādatalaṃ bhavet |caturdaśagrṡṭayo nakṡatrāṇāṃ padaṃ yatra saṃdrśyante, tadanyathā na bhavati | nakṡatre yatra yo jātastatra tatra saṃdrśyate || puruṡapinya: | krttikāyāṃ hi jātasya mukhe vai caturaṅgula: | pinyo dakṡiṇato yasya lomaśa: krṡṇalohita: ||552|| bhogavān yaśasā yukta: paṇḍito jvalati śriyā | krttikāsvatha jātasya bhavatyetaddhi lakṡaṇam ||553|| drśyate vraṇa evāyaṃ yasya vai caturaṅgula: | rohiṇyāṃ jātaka: so’pi vidvān dharmarata: sadā ||554|| maṇḍito bhogasaṃpanno hrīyuktaścāpi sarvata: | śūro vijayasaṃpanno nityaṃ śatrupramardaka: ||555|| @381 grīvāyāmardhagrṡṭyā tu dāho yasya pradrśyate | mrgaśīrṡe hyasau jāta: śūro bhogasamarpita: ||556|| ardhadvitīyagrṡṭyā tu pinyo vāme hi yasya tu | ārdrāyāṃ krodhano jāto mūrkho gopatikaśca sa: ||557|| vāme kakṡe vraṇo yasya krṡṇaścaiva punarvasau | dhanadhānyasamrddho hi jāyate svalpamedhasa: ||558|| tathaiva puṡye jāto’sau drśyate varalakṡaṇa: | cakramadhye ca haste ca sūryaścandro virājate ||559|| ardhapradakṡiṇāvartā: keśā: sarve hi saṃsthitā: | parimaṇḍalaśca kāyena jitakleśo’pi nāyaka: ||560|| hrdaye yasya dāha: syādāśleṡāyāṃ kalipriya: | du:śīlo du:khasaṃvāso maithunābhirataśca sa: ||561|| adha urasi prṡṭhe vā yasya vraṇa: pradrśyate | maghāyāṃ dhanavān jāto mahātmā dhārmiko nara: ||562|| nābhyāṃ dakṡiṇavāmābhyāṃ vraṇo yasya pradrśyate | pūrvaphālgunījāto’sau matsarī cālpajīvita: ||563|| caturaṅgulato nābhyā yasya pinya: pradrśyate | uttaraphālgunījāto bhogaśīla: śrutodyata: ||564|| śroṇyāmalohita: pinyo haste jātasya drśyate | caura: śaṭhaśca māyāvī mandapuṇyo’lpamedhasa: ||565|| vyañjane yasya pinyastu drśyate niyamena hi | citrājāta: sa cedrogī nrtyagītaratastathā ||566|| vyañjane’pi ca ūrdhve vā pīta: pinya: pradrśyate | jāta: svātyāmasau lubdho guṇadviṡṭo hyapaṇḍita: ||567|| kugrṡṭyā yasya ūrubhyāṃ pinyo lohita eva hi | ākīrṇo naranārībhirviśākhāyāṃ bhaṭo’graṇī: ||568|| vidvān śūro jitāmitro nityaṃ saukhyaparāyaṇa: | śriyā dhrtyā ca saṃpanno’cyuta: svarupapadyate ||569|| dvitīyagrṡṭyāmūrubhyāmaṅge yasya pradrśyate | śīlavānanurādhāyāṃ dharmabhogasamanvita: ||570|| @382 adho yasyeha corubhyāṃ pinyo jyeṡṭhe sa jāyate | alpāyurapriyo du:khī du:śīla: krpaṇastathā ||571|| jānubhyāmūrdhvata: sūkṡmo vraṇo yasyeha drśyate | mūlena bhāgyavān jāta: svagrhaṃ nāśayellaghu ||572|| pūrvāṡāḍhāsu jātasya pinya: syājjānumaṇḍale | dāyako dharma āsaṅgyacyuta: svargaparāyaṇa: ||573|| uttarāyāmāṡāḍhāyāṃ jātasya tilakastrike | yadi drśyetsa medhāvī bhogavānsyājjanapriya: ||574|| dvitīya: pinyo drśyeta dhanavān bhogavān sadā | satyapriyastathārogo’cyuta: svargaṃ ca gacchati ||575|| dhaniṡṭhāyāṃ ca jaṅghāyāṃ yasya pinya: pradrśyate | krodhano mandarāgaśca prājño bhogavivarjita: ||576|| dvikugrṡṭyā ca jaṅghāyāṃ krṡṇa: pinya: pradrśyate | mūrkha: śatabhiṡāyāṃ tu mriyate hyudakena sa: ||577|| adho jaṅghāṃ kugrṡṭyā tu pūrvabhādrapade vraṇa: | paropatāpako mūrkho daridraścaura ityapi ||578|| kugrṡṭyā yasya pinya: syājjāto bhādrapadottare | dānaśīla: smrtiprāpto dayāpanno viśārada: ||579|| ubhayo: pādayo: sūkṡma: pinyo yasya pradrśyate | revatyāṃ jāyate nīco nāpita: sa bhavatyapi ||580|| aṅguṡṭhavivare pinyo nīlo yasya pradrśyate | arogo balavānnityamaśvinyāṃ jāta eva sa: ||581|| atha pāṇitale pinyo bharaṇyāmakṡaya: smrta: | vadhyaghātaśca du:śīla: syānnarakaparāyaṇa: ||582|| nakṡatrāṇāṃ padaṃ hyetadyena caryā prajāyate | etaddhi lokaprajñānaṃ loko yatra samāśrita: ||583|| iti pinyādhyāya: || atha khalu bho: puṡkarasārin piṭakādhyāyaṃ nāmādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | kathayatu bhagavān triśaṅku:- piṭakādhyāya: | ata ūrdhva pravakṡyāmi sarvasthānagataṃ puna: | strīṇāṃ ca puruṡāṇāṃ ca piṭakaṃ sarvakarmakam ||584|| @383 lābhālābhaṃ sukhaṃ du:khaṃ jīvitaṃ maraṇaṃ tathā | prājñā yenābhijānanti taṃ ca sarvaṃ nibodhatām ||585|| tatrābhighātadagdhā vā tilāstadrūpakā api | visphoṭavarṇabhedāśca piṭakābhihitā: smrtā: ||586|| śvetavarṇena piṭako viprāṇāṃ pūjito bhavet | kṡatopama: kṡatriyāṇāṃ vaiśyānāṃ pītaka: smrta: ||587|| śūdrāṇāmasita: śreṡṭho vivarṇo mlecchajātiṡu | yadā savarṇapiṭako murdhni rājā mahān smrta: ||588|| śīrṡe tu dhanadhānyābhyāṃ kāntaye subhagāya ca | upaghātaṃ bhruvorvidyātstrīlābho bhruvasaṃgame ||589|| akṡisthāne tu piṭaka: karoti priyadarśanam | akṡibhrūbhāge śokāya gaṇḍe putravadho dhruvam ||590|| aśrupāto dhruvaṃ śoka: śravaṇe goṡu nāśaka: | karṇapīṭhe vibhūṡāya nāsāvaṃśe tu jātaye ||591|| nāsāgaṇḍe putralābhaṃ vastralābhaṃ dhruvaṃ vadet | nāsāgre jāte nāpnoti gandhabhogānabhīpsitān ||592|| uttaroṡṭhe tathādhare cānnapānaṃ śubhāśubham | cibuke hanudeśe ca dhanaṃ gāva: satāṃ śriya: ||593|| gale tu dānamāpnoti pānamābharaṇāni ca | śira:saṃdhau ca grīvāyāṃ śiraśchedanamādiśet ||594|| jāto’yaṃ śiraso mūle hanuni ca dhanakṡaya: | bhaikṡacaryā bhavetsaṃdhau hrdaye priyasaṃgama: ||595|| prṡṭhe tu du:khaśayyāyai annapānakṡayāya ca | pārśve tu sukhaśayyāyai stane tu sutajanyatā ||596|| jātena śivamāpnoti na cāpriyasamāgama: | bāhvo: śatruvināśāya yuktaṃ strīlābha eva ca ||597|| dadātyābharaṇaṃ jāta: prabāhvo: kūrpare kṡudhā | maṇibandhe niyamanamaṃsābhyāṃ harṡa eva ca ||598|| saubhagaṃ dhanalābhaṃ ca jāta: pāṇau dadāti ca | puṡpito hyekadeśe tu daśaneṡu nakheṡu ca ||599|| @384 jātena hrdi jānīyād bhrātrputrasamāgamam | jaṭhare somadānāya nābhyāṃ strīlābhamādiśet ||600|| jaghane vyasanaṃ vidyānnāryā dau:śīlyameva ca | putrotpattistu vrṡaṇe liṅge bhāryā tu śobhanā ||601|| prṡṭhānte sukhabhāgitvaṃ sphici cāpi dhanakṡaya: | ūrujātāśca piṭakā dhanasaubhāgyadāyakā: ||602|| jānau śatrubhayaṃ vidyāttathaiva ca dhanakṡayam | jānusaṃdhau vijānīyānmeḍhrake hyatha jātakai: | vijayaṃ jñānalābhaṃ ca putrajanma vinirdiśet ||603|| strīlābhaṃ vakṡasi caiva bhavedanyo nirarthaka: | jaṅghāyāṃ parasevā tu paradeśāntu bhujyate ||604|| maṇibandhe tu piṭako bandhanaṃ nirdiśed dhruvam | paribādhaṃ sa labhate bandhanaṃ ca na saṃśaya: ||605|| pārśve gulphe ca jānīyācchastreṇa maraṇaṃ dhruvam | aṅgulīṡu dhruvaṃ śoko vyādhiścāṅguliparvasu | pravāsaṃ pravasennityaṃ tathaivottarapādake ||606|| yasya pādataleṃ jātastathā hastatale’pi ca | dhanaṃ dhānyaṃ sutā gāva: striyo yānāni cāpnuyāt ||607|| snigdhaṃ snigdheṡu vijñeyaṃ caleṡu ca calaṃ phalam | sthānasthe vipulaṃ dadyāt phalaṃ nrṇāṃ śubhodayam ||608|| vivarṇo viparītaśca phalaṃ sarvaṃ prayacchati | puṃsāṃ madhye ye snigdhāśca deśe dakṡiṇataśca ye | tathā cābhyantare caiva sthāne tu pratipūjitā: ||609|| strīṇāṃ mrduṡu deśeṡu vaktrānteṡu ca parvata: | tattvaṃ vijñāya pinyānāṃ sthānaṃ varṇaṃ ca janma ca ||610|| sthānāsthānaṃ ca matimān vikāraṃ gatimeva ca | ādiśettu nara: paścādyathaivaṃ samudāhrtam ||611|| vāmabhāge tu nārīṇāṃ vijñeyā: piṭakā: śubhā: | dakṡiṇe tu manuṡyāṇāṃ bhavanti hyarthasādhakā: ||612|| viparītāstu piṭhakā moghāstu bahava: smrtā: | yathoktānāṃ ca saṃdhisthā: sarve viphaladā: smrtā: ||613|| @385 siddhā dhruvā vraṇā bhidyāstathā sadya:krtāśca ye | dharmakīlasamāścaiva sarve te piṭakā: smrtā: ||614|| guṇadoṡāśca sarveṡāṃ tathāpyanye prakīrtitā: | ityāha bhagavāṃstriśaṅku: śiṡyebhyo nityadarśanam ||615|| na nakhena na śastreṇa nāyasena kathaṃcana | kāñcanena suvarṇena dahedviprāṃśca bhojayet ||616|| ayaṃ bho: puṡkarasārin piṭakādhyāyanāmādhyāya: || atha khalu bho: puṡkarasārin svapnādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | atha kim | kathayatu bhagavān- svapnādhyāya: | śubhāśubhaṃ ca svapnānāṃ yatphalaṃ samudāhrtam | devatābrāhmaṇau gāvau vahniṃ prajvalitaṃ tathā | yastu paśyati svapnānte kuṭumbaṃ tasya vardhate ||617|| yastu paśyati svapnānte rājānaṃ kuñjaraṃ hayam | suvarṇaṃ vrṡabhaṃ caiva kuṭumbaṃ tasya vardhate ||618|| sārasāṃśca śukān haṃsān krauñcān śvetāṃśca pakṡiṇa: | yastu paśyati svapne vai kuṭumbaṃ tasya vardhate ||619|| samrddhāni ca śasyāni navāni surabhīṇi ca | padminīṃ puṡpitāṃ cāpi pūrṇakumbhāṃstathaiva ca ||620|| prasannamudakaṃ caiva puṡpāṇi vividhāni ca | yastu paśyati svapnānte kuṭumbaṃ tasya vardhate ||621|| pāṇau pāde’tha vā jānau śastreṇa dhanuṡāpi vā | prahārā yasya dīyante tasyāmbaro’bhivardhate ||622|| tārācandramasau sūryaṃ nakṡatrāṇi grahāṃstathā | yastu paśyati svapnānte kuṭumbaṃ tasya vardhate ||623|| aśvaprṡṭhaṃ gajaskandhaṃ yānāni śayanāni ca | yo’bhirohati svapnānte mahadaiśvaryamāpnuyāt ||624|| patitaścāruhed bhūyastatrasthaśca vibudhyate | aiśvaryadhanalābhāya naṡṭalābhāya nirdiśet ||625|| goyutaṃ ca rathaṃ svapne hayaṃ vā yo’bhirohati | tatrasthaśca vibudhyeta aiśvaryamadhigacchati ||626|| @386 prapātaṃ parvataṃ caiva yo’bhirohati mānava: | tatrasthaśca vibudhyeta aiśvaryamadhigacchati ||627|| āsane śayane yāne śarīre’tha grhe kṡaya: | yeṡāmārohaṇaṃ śastaṃ teṡāmārohaṇātkṡaya: | yeṡāmārohaṇāddoṡāsteṡāmārohaṇād guṇā: ||628|| trisāhasraṃ bhavetkaṇṭhe daśa śīrṡasya chedane | rājyaṃ śatasahasraṃ vā labhate śīrṡabhakṡaṇe ||629|| śuṡkāṃ nadīṃ hradaṃ vāpi śūnyāgārapraveśanam | śuṡkodapānaṃ tu labhate svapne drṡṭvā dhruvaṃ bhayam ||630|| śrgālaṃ mānuṡaṃ nagnaṃ godhāvrścikasūkaram | ajāṃ vā paśyata: svapne vyādhikleśaṃ vinirdiśet ||631|| kākaṃ śyenamulūkaṃ vā grdhraṃ vāpyatha vartakam | mayūraṃ paśyata: svapne tasya vyasanamādiśet ||632|| nagnaṃ paśyati hyātmānaṃ pāśunā dhvastameva vā | kardamenopaliptaṃ vā vyādhikleśamavāpnuyāt ||633|| kuṡṭhā: striyo’tha saṃlokya caurān dyūtakarāṃstathā | kuśīlāṃścāraṇān dhūrtān svapne drṡṭvā dhruvaṃ bhayam ||634|| vamimūtrapūrīṡāṇi virekaṃ vasāno jana: | udvartanaṃ vā kurvāṇa: svapnānte rogamarcchati ||635|| dhvajaṃ chatraṃ vitānaṃ vā svapnānte yasya dhāryate | tatrastho’pi vibudhyeta mahadaiśvaryamādiśet ||636|| antraistu yasya nagaraṃ samantātparivāryate | grasate candrasūryau tu mahadaiśvaryamādiśet ||637|| manuṡyaṃ bhūmibhāgaṃ vā svapnānte grasate yadi | hrdaśca vā samudro’yaṃ mahadaiśvaryamāpnuyāt ||638|| dhanu: praharaṇaṃ śastraṃ raktamābharaṇaṃ dhvajam | kavacaṃ vā labhetsvapne dhanalābhaṃ vinirdiśet ||639|| prapātaṃ parvataṃ tālaṃ vrṡabhaṃ kuñjaraṃ hayam | toraṇaṃ nagaraṃ dvāraṃ candrādityau satārakau | svapne prapatitau drṡṭvā rājñāṃ vyasanamādiśet ||640|| udayaṃ candrasūryāṇāṃ svapne drṡṭaṃ praśasyate | tayorastaṃ gataṃ drṡṭvā rājño vyasanamādiśet ||641|| @387 śmaśānavrkṡayūpaṃ vā naro yadyabhirohati | valmīkaṃ bhasmarāśiṃ vā svapne vyasanamādiśet ||642|| krṡṇavastrā tu yā nārī kālī kāmayate naram | karavīrasrajā svapne tadantaṃ tasya jīvitam ||643|| tamasi praviśet svapne śambhorvā cāmaraṃ tathā | vrkṡādvā prapatet svapne maraṇaṃ tasya nirdiśet ||644|| vrkṡaṃ kāṡṭhaṃ trṇaṃ vāpi virucaṃ yastu paśyati | svapne śīrṡaṃ śarīraṃ vā maraṇaṃ tasya nirdiśet ||645|| davo vā varṡate yatra yatra caivāśani: patet | bhūmirvā kampate yatra svapne vyasanamādiśet ||646|| candrādityau yadi svapne khaṇḍau bhinnau ca paśyati | patitau patamānau vā cakṡustasya vinaśyati ||647|| kāṡāyaprāvrtāṃ muṇḍāṃ nārīṃ malinavāsasam | nīlaraktāmbarāṃ drṡṭvā āyāsamadhigacchati ||648|| trapusīse ayastāmraloharajatamañjanam | labdhvā tu puruṡa: svapne dhananāśaṃ samarcchati ||649|| gāyantī vā hasantī vā nrtyantī vā vibudhyate | vāditravādyamānairvā āyāsaṃ tatra nirdiśet ||650|| kardame yadi vā paṅke sikatāsvavasīdati | tatrastho vā vibudhyeta vyādhiṃ samadhigacchati ||651|| aṡṭāpadairathānyairvā krīḍejjayaparājaye | krīḍedakuśalāṅkairvā svapne drṡṭvā dhruvaṃ kali: ||652|| āsane śayane yāne vastre sābharaṇe grhe | naṡṭe bhraṡṭe viśīrṇe vā āyāsamadhigacchati ||653|| surāmaireyapānāni śārkaramāsavaṃ madhu | pibate puruṡa: svapne āyāsamadhigacchati ||654|| prasanne’mbhasi cādarśe chāyāṃ paśyati nātmana: | utpadyate dhruvaṃ tasya skandhanyāso na saṃśaya: ||655|| abhīkṡṇaṃ varṡate devo jalaṃ pāṃśumathāpi vā | aṅgāraṃ vāpi varṡeta maraṇaṃ tatra nirdiśet ||656|| janaghātaṃ vijānīyāttatra deśe mahābhayam | rajjujālena vā svapne paracakrād vinirdiśet ||657|| @388 udakena samantādvai nagaraṃ parivāryate | jālenānyena vā svapne paracakrodgamo bhavet ||658|| tailakardamaliptāṅgo raktakaṇṭhaguṇo nara: | gāyate hasate caiva prahāraṃ tasya nirdiśet ||659|| yaṃ krṡṇavasanā nārī ārdrā vā malinātha vā | pariṡvajennaraṃ svapne bandhanaṃ tasya nirdiśet ||660|| krṡṇasarpo yadi svapne hyabhirohati yaṃ naram | gātrāṇi veṡṭayedvāpi bandhanaṃ tasya nirdiśet ||661|| latābhi: sthāṇuvrndairvā yantrairvā parivāryate | svapnānte puruṡo yastu bandhanaṃ tasya nirdiśet ||662|| yantrāṇi yadi sarvāṇi vāgurābandhanāni vā | yasya chidyeran svapnānte bandhanātsa vimucyate ||663|| viṡamāṇi ca nimnāni parvatānnagarāṇi ca | yastu paśyati svapnānte kṡipraṃ kleśādvimucyate ||664|| pūtanā vā piśācā vā duścalā malinātha vā | evaṃrūpāṇi rūpāṇi drṡṭvā svapne dhruvaṃ kali: ||665|| susnātaṃ ca suveśaṃ ca sugandhaṃ śuklavāsasam | puruṡaṃ vātha nārīṃ vā drṡṭvā svapne mahatsukham ||666|| trṇaṃ vrkṡamatho kāṡṭhaṃ virūḍhaṃ yatra drśyate | grhe vā yadi vā kṡetre kṡipraṃ dravyakṡayo bhavet ||667|| bhadrāsane vābhyāsīno śayane vā susaṃskrte | naro vā labhate nārīṃ nārī vā labhate naram ||668|| nara: śuklamatho vastraṃ śuklagandhānulepitam | svapnānte yastu paśyeta strīlābhaṃ tasya nirdiśet ||669|| yastu hyannāni paśyeta bhūṡaṇaṃ nigaḍaistathā | narastu labhate bhāryāṃ nārī vā labhate patim ||670|| mekhalāṃ karṇikāṃ mālāṃ strīṇāmābharaṇāni ca | labdhvā naro labhed bhāryāṃ nārī ca labhate patim ||671|| kuñjaraṃ vrṡabhaṃ nāgaṃ candrādityau satārakau | abhivandeta yā nārī patiṃ sā labhate’cirāt ||672|| eṡāmanyatama: kukṡau praviśecca yadi striyā: | sā kāle sarvapūrṇāṅgaṃ śrīmatputraṃ prasūyate ||673|| @389 phalāni ca samagrāṇi vanāni haritāni ca | svapnānte labhate nārī śrīmatputraṃ prasūyate ||674|| utpalaṃ kumudaṃ padmaṃ puṇḍarīkaṃ sakuḍmalam | labdhvā nārī tu svapnānte śrīmatputraṃ prasūyate ||675|| upāyanasūtrayoranta: sajjaṃ tatra tu piṇḍakam | svapne yā labhate nārī sāpi putraṃ prasūyate | yamaṃ tu bhājanaṃ cāpi yamaṃ tu sā prasūyate ||676|| mlāyantīmatha grīṡmānte taruṇīmātmikāmapi | śuṡkāṃ drṡṭvā tathā svapne svapakṡamaraṇaṃ bhavet ||677|| bāhavo yasya vardhante cakṡuraṅgulayopi vā | jñātayastasya vardhante śatrūṇāṃ maraṇaṃ bhavet ||678|| badhyante bāhavo yasya cakṡuśca vyākulaṃ bhavet | bāhurvā prapatedyasya svapakṡamaraṇaṃ bhavet ||679|| devo vā yadi vā preto nāryā vastraṃ phalāni vā | svapne prayacchate yasyā: putrastasyā: prajāyate ||680|| apakrṡṭo rudan yo vā nagno’tha malina: krśa: | krodhaṃ vā.........vinirdiśet ||681|| carma yantraṃ gaṇitaṃ vā kīlaṃ vātha kilāṭakam | svapne labdhvā ca prāpnu[jānī]yād dhruvaṃ vastrāgamo bhavet ||682|| amānuṡo’tha rājā vā deva: preto’tha brāhmaṇa: | svapne yathā te jalpanti sa tathārtho bhaviṡyati ||683|| ………pūrvavicintitam | yaccānusmarate drṡṭvā yaccāpi bahu paśyati ||684|| abhyutthito yathā mārge svapnānte pratibudhyate | viṡamaṃ vā tathādhvānaṃ chidraṃ vā pratipadyate ||685|| agniṃ prajvalitaṃ taptaṃ śamitvā tu praśasyate | grhāṇāṃ karaṇaṃ śastaṃ bhedanaṃ na praśasyate ||686|| nirmalaṃ gaganaṃ śastaṃ samedhaṃ na praśasyate | prasannamudakaṃ śastaṃ kaluṡaṃ na praśasyate ||687|| adhvānaṃ gamanaṃ śastaṃ na kvacitsaṃnivartanam | suvarṇadarśanaṃ śastaṃ dhāraṇaṃ na praśasyate ||688|| @390 māṃsasya darśanaṃ sādhu bhakṡaṇaṃ na praśasyate | madyasya darśanaṃ śastaṃ pānaṃ tu na praśasyate ||689|| prthivī haritā śastā vivarṇā na praśasyate | yānasyārohaṇaṃ śastaṃ patanaṃ na praśasyate ||690|| svapneṡu ruditaṃ śastaṃ hasitaṃ na praśasyate | pracchannadarśanaṃ śastaṃ nagnaṃ naiva praśasyate ||691|| mālyasya darśanaṃ śastaṃ dhāraṇaṃ na praśasyate | gātraṃ vikartitaṃ sādhu prokṡitaṃ na praśasyate ||692|| mrdu: praśasyate vāto nātivāta: praśasyate | vyādhito malina: śasto bhūṡito na praśasyate | parvatārohaṇaṃ śastaṃ na tu tatrāvatāraṇam ||693|| dhūmrā ghanā dundubhiśaṅkhaśabdo vāto’bhravrṡṭiśca tathā samantāt | sarvasthirāṇāṃ ca calaśca ya: syā- dye cāntare doṡakrtā vikārā: ||694|| pūrveṡu rūpeṡu yathāvadiṡṭā rājarṡayo devagaṇāśca sarve | yad brāhmaṇa gātravikartanaṃ ca etāni sarvāṇyapi śobhanāni ||695|| yatpūrvarūpeṡu bhavetpraśastaṃ du:svapnametāni śamaṃ nayanti | gāva: pradānaṃ dvijapūjanaṃ ca du:svapnametena parājitaṃ syāt ||696|| devaṃ ca yaṃ bhaktigato manuṡya- staṃ tu parāṃścārcayituṃ yateta | svapnaṃ tu drṡṭvā prathame pradoṡe saṃvatsarānte’sya vipākamāhu: ||697|| ṡaṇmāsikaṃ yacca bhaved dvitīye ṡaṭpākṡikaṃ yattu bhavet trtīye | adhyardhamāsetarameva yatsyāt phaleccaturthe rajanīprabhāte ||698|| @391 dvijottame vā tilapātradānaṃ śāntikriyā: svastyayanaprayogā: | pūjā guruṇāṃ parimiṡṭamannaṃ du:svapnametāni vināśayanti ||699|| ayaṃ bho: puṡkarasārin svapnādhyāyanāmādhyāya: || atha khalu bho puṡkarasārin aparamapi svapnādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | atha kim | kathayatu bhagavāṃstriśaṅku:-- apara: svapnādhyāya: | śubhāśubhānāṃ svapnānāṃ yatphalaṃ samudāhrtam | nimittaṃ yādrśaṃ yasya śrṇu vakṡyāmi tattvata: ||700|| jāgrato yadi vā trasto divā svapnāni paśyati | na tu bhayaṃ bhavettasya jānīyādeva buddhimān ||701|| yasya tu yo bhavecchatruryasya vidheyamicchati | svapne tu kalahaṃ drṡṭvā kṡipraṃ prītirbhaviṡyati ||702|| rajanyāṃ purime yāme yo’drākṡītsukhadu:khadam | adhvānaṃ cirakālena tathā hyeṡa nivartate ||703|| madhyame bhavate naiva kṡipraṃ bhavati paścime | vaimārgaṃ tvaritaṃ drṡṭvā strīlābhamabhinirdiśet ||704|| drṡṭvā jalacarān matsyānevaṃ jānīta buddhimān | yatkiṃcidārabhiṡyāmi kṡiprameva bhaviṡyati ||705|| campāyāṃ vrṡaṇaṃ haste ghrṡetsvapnāntareṡu vā | pratibuddho vijānīyād varṇamevaṃ bhaviṡyati ||706|| sarvāṇi khalu pānāni madhurāṇi sukhāni ca | yastu pibati svapnānte sa ca lābhai: prayujyate ||707|| śvaśrgālairbhakṡyate’tra svapne saṃparivāryate | pratibuddhastu jānīyāt śatrureva pramūrcchati ||708|| upari kākā grdhrāśca dhāvantyupari yānti ca | pratibuddho vijānīyācchatrurmā vadhayiṡyati ||709|| yasya paragrhaśvāno dvāre mūtraṃ prakurvate | pratibuddho vijānīyādbhāryā me jāramicchati ||710|| ekaśca dharaṇau pādo dvitīya: śirasi sthita: | pratibuddho vijānīyādrājyalābho bhaviṡyati ||711|| @392 samudraṃ yadi paśyedvā pātumicchati tajjalam | pratibuddho vijānīyādrājyalābho bhaviṡyati ||712|| vrkṡaṃ parvatamāruhya nāgaṃ ca turagaṃ tathā | pratibuddho vijānīyādrājyalābho bhaviṡyati ||713|| yastu svapnāntare paśyet pitr#n yāniha cānyathā | tathā mātā pitā caiva tasya jīvanti te ciram ||714|| yastu svapnāntare paśyetkeśaśmaśru vikartitam | pratibuddho vijānīyādarthasiddhirbhaviṡyati ||715|| ānanaṃ codake drṡṭvā madhye’gnau ca vidhāvitam | pratibuddho vijānīyāt kulavrddhirbhaviṡyati ||716|| dhāvanaṃ laṅghanaṃ caiva grāmāṇāṃ parivartanam | pratibuddho vijānīyādātmānaṃ śātitamiti ||717|| caurāṇāmapi sāmagrīṃ svapnānte yastu paśyati | pratibuddho vijānīyādātmānaṃ śātitamiti ||718|| krṡṇasarpagrhītaṃ tu svapnānte yastu paśyati | pratibuddho vijānīyācchatrupīḍā bhaviṡyati ||719|| kaṭakān karṇikāścaiva haṃsakeyūrakuṇḍalam | yastu cābharaṇaṃ paśyed bandhuvargo bhaviṡyati ||720|| kuḍye ca grhaprākāre dhāvatīha parasparam | nāvike dhanasaṃyoge aṅgate kṡaṇayaṃ(?) khaja: ||721|| yastu svapnāntare paśyeccātmānamagnitāpitam | pratibuddho vijānīyājjvaraṃ kṡipraṃ bhaviṡyati ||722|| rājānaṃ kupitaṃ drṡṭvā ātmānaṃ malinīkrtam | pratibuddho vijānīyātkuṭumbaṃ tasya naśyati ||723|| kāṡṭhabhāraṃ trṇaṃ caiva bahubhāramabhīkṡṇaśa: | ātmana: śiraso drṡṭvā guruvyādhirbhaviṡyati ||724|| yastu vānarayuktena gacchate purimāṃ diśam | pratibuddho vijānīyādrātrireṡā hyapaścimā ||725|| candrasūryau ca saṃgrhya pāṇinā parimārjati | pratibuddho vijānīyādāyadharmāgamo hi sa: ||726|| sumanāṃ vārṡikaṃ[kīṃ] caiva kumudānyutpalāni ca | yastu paśyati svapnānte dakṡiṇīyasamāgama: ||727|| @393 brāhmaṇaṃ śramaṇaṃ drṡṭvā kṡapaṇaṃ suranāyakam | pratibuddho vijānīyādyakṡā me hyanukampakā: ||728|| rudhireṇa viluptasya snātvā caivātmalohitai: | pratibuddho vijānīyādaiśvaryādhisamāgama: ||729|| mudgamāṡayavāṃścaiva dhānyaṃ jvalanadarśanam | yastu svapnāntare paśyetsubhikṡaṃ tatra nirdiśet ||730|| suvarṇaṃ ca tathā rūpyaṃ muktāhāraṃ tathaiva ca | yastu svapnāntare paśyennidhiṃ tatra vinirdiśet ||731|| bandhanaṃ bahu drṡṭvā tu chedanaṃ kuṭṭanaṃ tathā | pratibuddho vijānīyādarthasiddhirbhaviṡyati ||732|| ayaṃ bho: puṡkarasārinnapara: svapnādhyāya: || atha khalu bho: puṡkarasārin māsaparīkṡānāmādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | kathayatu bhagavāṃstriśaṅku:- māsaparīkṡā | yadi phālgune māse nirghoṡa upari bhavet, manuṡyāṇāṃ maraṇaṃ codayati | navacandro lohitābhāso drśyate, sarvasasyānutpattiṃ codayati | yadi devo garjati, prathamaṃ mahāsasyāni bhavanti | paścimasasyaṃ na bhavet | kalahaṃ codayati || yadi caitre māse devo garjati, tadā sarvasasyamutpattiṃ codayati | yadi candragraho bhavati, mahān saṃnipāto bhavati | śūnyāni grāmakṡetrāṇi bhaviṡyanti | yadi nīhāraṃ bhūmiṃ chādayati, subhikṡaṃ codayati || yadi vaiśākhe māse devo garjati, subhikṡaṃ codayati | yadi pūrve paścime śaṅkhe candragraho bhavati, kṡemaṃ codayati | yadi colkāpāto bhavati, yasmiṃśca janapade nipatati, tatra deśe pradhānapuruṡasya vināśo bhavati | yadi bhūmicālo bhavati, subhikṡaṃ codayati || yadi jyeṡṭhe māse devo garjati, rogaṃ codayati | yadi sūryagraho bhavati, manuṡyāṇāṃ vināśaṃ codayati | pūrve paścime vā śaṅkhe yadi candrasya sūryasya kiṃcinnimittaṃ lakṡyate, tadā kṡemaṃ codayati | yadi madhyarātrau candragraho bhavati, manuṡyāṇāmanyonyaghātaṃ codayati | yadi copari nirghoṡo bhavati, adhyakṡapuruṡasya pīḍāṃ codayati, paracakrāgamaṃ ceti || āṡāḍhe māse yadi sūryagraho rucirābhāso bhavati, subhikṡaṃ codayati | yadi candragraho bhavati, rogaṃ codayati | yadi vidyunniścarati, kalyāṇaṃ codayati | yadi nīhāraṃ bhūmiṃ chādayati, subhikṡaṃ codayati || śrāvaṇamāse yadi sūryagraho bhavati, rājyaṃ parivartate | yadi candragraho bhavati, prathame māse durbhikṡaṃ codayati | śarabhai: śobhanaśasyanāśo bhaviṡyati | yadi tārakā yatra deśe patanti, @394 tatra yuddhaṃ codayati | yadi cātiśayaṃ bhūmicālo bhavati, rogaṃ codayati | yadi nirghoṡo bhavati, tatra grhe yo grhasvāmī bhavati tasya vināśaṃ codayati | atra ca māse’bhinavaṃ prāvaraṇaṃ na prāvaritavyam | āvāho vivāho na kartavya: | paribhūto bhavati || yadyāśvayuje māse devo garjati, manuṡyāṇāṃ vināśanaṃ codayati | yadi sūryoparāgo bhavati, mahāpuruṡavināśaṃ codayati | yadi pūrve yāme candrasya nimittaṃ drśyate, subhikṡaṃ codayati | yadi bhūmicālo bhavati, ākulaṃ codayati | pararājā deśaṃ haniṡyati | tatra ca manuṡyā anyonyaṃ vadhayiṡyantīti codayati || yadi kārtike māse devo varṡati, mahadākulaṃ codayati | prāṇakāśca dhānyaṃ khādi- ṡyanti | yadyekāntarūpaṃ vāto vāti, tatra ca manuṡyā jalena vibhramiṡyanti | mahātmana: puruṡasya vināśaṃ codayati | yadi pūrve yāme utpāto bhavati, mahāvarṡaṃ bhavati | mahāpuruṡasya ca maraṇaṃ bhavati | yadi nirghoṡo bhavati rogaṃ codayati || yadi mārgaśīrṡe māsi devo garjati, śasyavināśo bhavati | anyaśca tatra svāmī bhavati | yadi cākāśe nirghoṡo bhavati, yatpūrvabhāgīyā manuṡyāsteṡāmāmayaṃ codayati | yadi bhūmicālo bhavati, yastatra janapade pradhānapuruṡa: sa vadhānmokṡyati || yadi pauṡe māse devo garjati, prathame yāme janapadanāśo bhavati | dvitīye mahātmana: puruṡasya bandhanaṃ codayati | prathame yāme ca yadi candroparāgo bhavati lohitavarṇaśca drśyate, udakāgamaṃ codayati | mahātmamanuṡyaṃ codayati | yadi sūryagraho bhavati, śuddhapuruṡāṇāṃ raṇam | yadi tārakā: patantyo vidrśyante, tatra janapade ākulaṃ codayati | yadyākāśe nirghoṡo bhavati, manuṡyāṇāṃ maraṇaṃ codayati | yadi dvitīye nirghoṡo bhavati, manuṡyāścaurairhanyante | yadyatraiva māse tārakā utsrṡṭā na candro drśyate, sasyaṃ saṃcodayati | yadi bhūmicālo bhavati, mahāmanuṡyasya maraṇaṃ bhavati | atraiva māse devasthānaṃ kartavyam | vrkṡā ropayitavyā: | mūlavāstu pratiṡṭhāpayitavyam || ayaṃ bho: puṡkarasārin māsaparīkṡānāmādhyāya: || atha khalu bho: puṡkarasārin khañjarīṭakajñānaṃ nāmādhyāyaṃ vyākhyāsyāmi | tacchrūya- tām | atha kim | kathayatu bhagavān triśaṅku:- khañjarīṭakajñānam | khañjarīṭakaśāstraṃ vai parvate gandhamādane | kucarairdrśyate saumya kucarasya mahābhayam ||733|| yāni tāni nimittāni darśayetkhañjarīṭaka: | pracarato bhaved drṡṭvā pañcottarapado dvija: ||734|| @395 tatra sarve pravarteyuryatra yeṡu bhavedbhavet | śādvale bahucelatvaṃ gomayeṡu prabandhatā ||735|| kañcāre bahucelatvaṃ kardame bahubhakṡatā | krkare svalpacelatvaṃ purīṡe tu krśaṃ śrava: ||736|| bhasme vivādamaphalaṃ vālukāyāṃ tu saṃbhrama: | devadvāre tu saṃmānaṃ padmeṡu bahuvittatā | phale’rthānuguṇaṃ proktaṃ puṡpeṡu priyasaṃgama: ||737|| bhayaṃ prākāraśrṅgeṡu kaṭakeṡvaridarśanam | pakṡayā carate vyādhi: patito mrtyumādiśet ||738|| sugandhatailabhūtāni maithune nidhidarśanam | vrkṡāgre vidyate pānaṃ grheṡvatha……..lasa: ||739|| deśabhaṅgapravāde ca bandhanaṃ vigrahīkrte | amrtaṃ ca sthitaṃ drṡṭvā odanaṃ nātra saṃśaya: ||740|| gavāṃ prṡṭhe dhruvaṃ siddhiraśvaprṡṭhe dhruvaṃ jaya: | avikānāmajānāṃ ca prṡṭhe sarvatra śasyate ||741|| uṡṭraprṡṭhe dhruvaṃ kleśa: śvānaprṡṭhe ca vidrava: | prṡṭhe ca gardabhasyeha maraṇaṃ nātra saṃśaya: ||742|| kīle tu maraṇaṃ vidyād yūpāgre ca na saṃśaya: | kumbhasthāne śmaśāne vā mrto vā yatra drśyate ||743|| antarīkṡe praḍīnaṃ tu aphalaṃ tu vinirdiśet | drṡṭvā samāgataṃ vāsaṃ prahrṡṭaṃ khañjarīṭakam | yathāsthānaṃ yathāvarṇaṃ manuṡyāṇāṃ vinirdiśet ||744|| viṡame svalpakakṡeṡu prasakta: kalaho bhavet | sameṡu samake kṡetre samān varṇān vinirdiśet | nadyāṃ tu śailavāhinyāṃ pravāsamabhinirdiśet ||745|| kāṡṭheṡu nātikā cintā tathāsthiṡu dhanakṡaya: | yāṃ diśaṃ samudāgacchat pañcottarapada: khaga: | tāṃ diśaṃ gamanaṃ vidyādyathā tasya tathā puna: ||746|| kīṭā vātha pataṅgā vā bhayaṃ yadiha drśyate | pracurāpi yadājñeyā narasyāsthīni nirdiśet ||747|| @396 apāṃ samīpe gajamastake vā sūryodaye brāhmaṇasaṃnidhau vā | mukhyaprakāśe’pyahimastake vā ya: paśyate khañjanakaṃ sa dhanya: ||748|| mātaṅgarājo matimāṃstriśaṅku: provāca tattvaṃ khañjanaṃ ca śāstram | snigdhe sarūkṡe viṡame same ca ādeśayed doṡaguṇairyathoktai: | tamādiśettatra samīkṡya vidvān śubhāśubhaṃ tatphalamādiśecca ||749|| ayaṃ bho: puṡkarasārin khañjarīṭakajñānaṃ nāmādhyāya: || atha khalu bho: puṡkarasārin śivārutaṃ nāmādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | atha kim | kathayatu bhagavān triśaṅku:- śivārutam | nama: sarveṡāmāryāṇām | nama: sarveṡāṃ satyavādinām | teṡāṃ sarveṡāṃ tapasā vīryeṇa ca imaṃ śivārutaṃ nāmādhyāyaṃ vyākhyāsyāmi | ityāha bhagavāṃstriśaṅku: | śāṇḍilyamidambravīt | yādrśaṃ ca yathā vāśetteṡāṃ sarveṡāṃ vāśān śrṇotha me | pūrvasyāṃ diśi yadi vāśet, śivā pūrvamukhaṃ sthitvā trīn vārān vāśet, vrddhiṃ nivedayati | caturo vārān yadi vāśet, atra maṅgalaṃ nivedayati | pañca vārān vāśet, varṡā nivedayati | ṡaḍvārān vāśet, paracakrabhayaṃ nivedayati | saptavārān vāśet, bandhanaṃ nivedayati | aṡṭa vārān vāśet, priyasamāgamaṃ nivedayati | abhīkṡṇaṃ vāśet, paracakrabhayaṃ nivedayati | ityāha bhagavāṃstriśaṅku: || dakṡiṇāyāṃ dakṡiṇamukhaṃ sthitvā trivārān vāśet, ‘atr atr’ kurute maraṇaṃ tatra niveda- yati | caturo vārān vāśati, dakṡiṇamukhaṃ sthitvā dakṡiṇāyā eva diśāyā: priyasamāgamaṃ nivedayati | arthalābhaṃ ca nivedayati | pañcavārān vāśet, arthaṃ nivedayati | ṡaḍvārān vāśet, siddhiṃ nivedayati | saptavārān vāśet vivādakalahaṃ nivedayati | aṡṭavārān vāśet, bhayaṃ nivedayati | abhīkṡṇaṃ vāśet, ākulaṃ nivedayati | ityāha bhagavāṃstriśaṅku: || paścimāyāṃ paścimābhimukhaṃ sthitvā śivā trivārān vāśati, maraṇaṃ nivedayati | caturvārān vāśati, bandhanaṃ nivedayati | pañcavārān vāśati, varṡaṃ nivedayati | ṡaḍvārān vāśati, annapānaṃ nivedayati | saptavārān vāśati, maithunaṃ nivedayati | aṡṭavārān vāśati, arthasiddhiṃ nivedayati | abhikṡṇaṃ vāśati, mahāmeghaṃ nivedayati | ityāha bhagavāṃstriśaṅku: || @397 uttarasyāṃ diśi uttarābhimukhaṃ sthitvā trivārān vāśati, puruṡasya prasthitasya nirarthakaṃ gamanaṃ bhavati | caturvārān vāśati, rājapratibhayaṃ nivedayati | pañcavārān vāśati, vivādaṃ nivedayati | ṡaḍvārān vāśati, kuśalaṃ nivedayati | saptavārān vāśati, varṡāṃ nivedayati | aṡṭavārān vāśati, rājakuladaṇḍaṃ nivedayati | abhīkṡṇaṃ vāśati, yakṡarākṡasapiśācakumbhāṇḍa- bhayaṃ nivedayati | ityāha bhagavāṃstriśaṅku: || diśi vidiśi caiva giriprāgbhāreṡu śikhareṡu nirdeśaṃ taṃ ca śrṇotha me | “amūṃ tuṡyet pipāsārtāṃ vidyāsiddhyai tathaiva ca” | vidyālambhaṃ dhanalambhaṃ nirdiśecca vicakṡaṇa: | tīrthākāravrkṡamūle vāśatī yadi drśyate ||750|| sarvatra siddhiṃ nirdiśet | na ca śrgālabhaye śivā (vā)me sameti apramattena smrtimatā pūjayitavyā śivā nityam | gandhapuṡpopahāreṇa śuśrūṡā kartavyā | evamarcyamānā sarvasiddhiṃ nivedayiṡyati | evaṃ “sarve’rthāstasya sidhyanti triśaṅkorvacanaṃ yathā” | krauṡṭriko yadi vāśati, arthalambhaṃ nivedayati | adhomukho yadi vāśati, nidhānaṃ tatra nivedayati | ūrdhvamukho yadi vāśati, varṡāṃ tatra nivedayati | dvipathe yadi vāśati, pūrvamukhaṃ sthitvā arthalābhaṃ nive- dayati | dakṡiṇābhimukho yadi vāśati, yathāpriyasamāgamanaṃ nivedayati | dvipathe pañcimābhi- mukho yadi vāśati, kalahaṃ vivādaṃ vigrahaṃ maraṇaṃ ca nivedayati | kūpakaṇṭhake yadi vāśati, arthaṃ tatra nivedayati | śādvale yadi vāśati, arthasiddhiṃ nivedayati | atimrdukaṃ yadi vāśati, vyādhikaṃ tatra nivedayati | gītahāreṇa yadi vāśati, arthamanarthaṃ ca nivedayati | tribhirvārairathaṃ caturbhiranarthaṃ pañcabhi: priyasamāgamaṃ ṡaḍbhirbhojanaṃ saptabhirbhayamaṡṭabhirvigrahaṃ vivādaṃ ca | ityāha bhagavāṃstriśaṅku: || “atha bhūya: pravakṡyāmi anupūrvaṃ śrṇotha me” | nānāhāre yadi vāśati, mārge saṃsthita- syāpi sarvaṃ vakṡyāmi taṃ śrṇotha me | saṃprasthitasya puruṡasya śivā vāśati vā, yā pūrvamukhaṃ sthitvā kṡipragamanamarthasiddhiṃ nivedayati | atha dakṡiṇamukhaṃ vāśati, yā arthasiddhiṃ nive- dayati | paścānmukhaṃ vāśati, bhayaṃ nivedayati | athottaramukhaṃ vāśati, arthalābhaṃ nivedayati | atha saṃprasthitasya vāśati, yā purata: sthitvā upakleśaṃ nivedayati | atha dakṡiṇe vāśati, yadi dakṡiṇāmukhā eva diśa: karmasiddhiṃ ca nivedayati | paścimato yadi vāśati, caurato- ‘hitamasya du:khadaurmanasyaṃ nivedayati | atha mārge vrajato dakṡiṇato vāśati, mahāvyādhimanarthaṃ caurā muṡanti tannivedayati | glānasya yadi vāśati, dakṡiṇamukhaṃ, “na sa cikitsituṃ śakyo mrtyudūtena codita:” | glānasya yadi vāśati, uttaramukhaṃ sthitvā ārogyadhanalābhaṃ ca nive- dayati | atha mūrdhnā vāśati, yā upakleśaṃ nivedayati | atha paścimamukhaṃ sthitvā yā anyonyaṃ vyāharate, yamaśāsanaṃ [nivedayati] | nānāhāre yadi vāśati, yā saṃkṡobhaṃ nivedayati | ityāha bhagavāṃstriśaṅku: || @398 śivā purata: puruṡasya mārgaprayātasya yadi vāśati, yā agrata: kṡemamārgaṃ vijñāpayati | arthasiddhiṃ nivedayati | mārgaṃ vrajato’sya śivā vāmenāgatya gacchate, dakṡiṇamukhaṃ kṡemamārgaṃ vijānīyādarthasiddhiṃ ca nivedayati | mārge vrajata: puruṡasya śivā vāmenāgatya purato vāśati, yā tathā sabhayaṃ mārgaṃ vijñāpayati | nivarteta vicakṡaṇa: | dakṡiṇāṃ diśaṃ vāmaṃ gatvā vāmata: parivarteta “na tanmārgeṇa gantavyaṃ triśaṅkuvacanaṃ yathā” | purata: śivā gatvā agrataśca niṡī- dati, sabhayaṃ mārgaṃ vijānīyāt | nivarteta vicakṡaṇa: | śivā purata āgatya vāmena parivartate, ‘bhayametīha’ tenāpi bhayaṃ jānīyādvicakṡaṇa: | senāyāmāvāhitāyāṃ śivā vāśati, paścimaṃ nivartanaṃ nivedayati | yadi gacchetparājaya: | senā na gacchet | senāyāṃ vrajamānāyāṃ śivā āgacchedagrata: senājayaṃ nivedayati | paracakraparājayaṃ ca nivedayati | sārthasya vrajamānasya śivā gacchatyagrata: kṡemamārgaṃ nivedayati | arthasiddhiṃ tathaiva ca | puruṡasya pathi vrajato vāmato vāśati, mārgaṃ nivedayati | “tanmārgeṇa [hi] gantavyaṃ triśaṅkuvacanaṃ yathā” || “grāmasya nagarasyāpi caityasthāne tathaiva ca” | pūrveṇottareṇāpi śivā vāśati, kṡemaṃ tatra nivedayati | dakṡiṇe paścime yadi vāśati, yā bhayaṃ tatra nivedayati | vāmato na praśaṃsanti tathaiva vidiśāsu ca | atidīrghātirūkṡā vā kāle māsāntike tathā | adharāṃ tu bhayaṃ vakṡye triśaṅkuvacanaṃ yathā ||751|| madhusvarāṃ śivāṃ jñātvā kāle vele upasthite | kṡemaṃ caivārthasiddhiśca cintitavyaṃ vicakṡaṇai: ||752|| vyādhirupadravāśca, “sarvaṃ tu praśamaṃ yānti triśaṅkuvacanaṃ yathā” | śivārutasyopacāro digvidiśāsu nimittā grahītavyā: | ya: śivāyā divaso bhavati, sa divaso jñātavya: | puṡpagandhamālyopahārastaddivase upapādayitavya: | nityaṃ devatāgurukeṇa bhavitavyam | devyā gurukeṇa bhavitavyam | devyai śuśrūṡā kartavyā | sarvārthān saṃpādayiṡyati | sarvakāryāṇi nivedayati || yatkiṃcitkāryamārabhiṡyati, tatsarvaṃ nivedayati | devyai sarjaraso guggulu ca dhūpayi- tavyam | puṡpabaliśca yathākāle dāpayitavya: | ityāha bhagavāṃstriśaṅku: || śivārutakathane’tra vidyāṃ vakṡyāmi yathāsatyaṃ bhaviṡyati | nama āraṇyāyai | cīriṇyai svāhā sarjarasadhūpam | ayaṃ bho: puṡkarasārin śivārutanāmādhyāya: || @399 athāta: puṡkarasārin pāṇilekhānāmādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | atha kim | kathayatu bhagavāṃstriśaṅku:- pāṇilekhā | athāta: saṃpravakṡyāmi narāṇāṃ karasaṃsthitam | lakṡaṇaṃ sukhadu:khānāṃ jīvitaṃ maraṇaṃ tathā ||753|| aṅguṡṭhamūlamāśritya ūrdhvarekhā pravartate | tatra jātaṃ sukhataraṃ dvitīyā jñānamantare ||754|| trtīyā sā lekhā yatra pradeśinyā pravartate | tatroktā hetava: śāstre samāsena caturvidhā: ||755|| aparvasu ca parvāṇi nakṡatrāṇāmupadrava: | dvini:srto viśuddhātmā jīvedvarṡaśataṃ hi sa: ||756|| triṃśat tribhāgena jānīyādardhe pañcāśadāyuṡa: | saptatistryaṃśabhāgeṡu atyantānugate śatam ||757|| āyurlekhā pradrśyaivaṃ vyantarāya: prakāśyate | nakṡatrasaṃjñayā jñeyā manujairarthaśastathā ||758|| aṅguṡṭhodaramārge tu yāvatyo yasya rājaya: | tasyāpatyāni jānīyāt tāvanti nātra saṃśaya: ||759|| dīrghāyuṡaṃ vijānīyād dīrghalekhā tu yā bhavet | hrasvāyuṡaṃ vijānīyāddhrasvalekhā tu yā bhavet ||760|| aṅguṡṭhamūle yavako rātrau janmābhinirdiśet | divā tu janma nirdiṡṭamaṅguṡṭhayavake dhruvam ||761|| avyakto yavako yatra tatra lagnaṃ vinirdiśet | lagnaṃ puṃsaṃjñako jñeyo’horātraṃ vinirdiśet ||762|| divasaṃ janma nirdiśed rātrau strīsaṃjñako bhavet | rātri: saṃdhyā samākhyātā bhāgairanyairna saṃśaya: | puṃsaṃjñādudayaṃ teṡāmahorātrāntikaṃ vadet ||763|| aṅguṡṭhamūle yavake śale saukhyaṃ vidhīyate | aśvād bhadraṃ vijānīyādaṅguṡṭhayavakeṡviha ||764|| yavamālā ca matsya: syādaṅguṡṭhayavako ratau | bālayauvanamadhyānte sukhaṃ tasyābhinirdiśet ||765|| yasya syād yavakaścāpi cāpo vā svastikastathā | taleṡu yeṡu drśyante dhanyāste puruṡā hyamī ||766|| @400 matsyo dhānyaṃ bhaved bhogāyāmiṡādau yave dhanam | bhogasaubhāgyaṃ jānīyānmīnādau nātra saṃśaya: ||767|| patākābhirdhvajairvāpi śaktibhistomaraistathā | talasthairaṅkuśaiścāpi vijñeya: prthivīpati: | rājavaṃśaprasūtaṃ ca rājamātraṃ vinirdiśet ||768|| prekṡyante śākhayā pañca haste catvāra eva ca | kṡatriyo vā bhaved bhogī rājabhiścāpi satkrta: ||769|| vaiśyo’tha kṡatriyo vāgmī dhanadhānyaṃ na saṃśaya: | śūdro vipulabhāgī syāt parvaśīlo’tha naiṡṭhika: ||770|| satatamabhipūjya: syāt sarveṡāṃ ca priyaṃvada: | viśīla: śīlakuñco vā bahubhirna bahustathā ||771|| śyāmavarṇātha bhinnā vā sā lekhā du:khabhāginī | trilekhā yasya drśyante yasya pūrṇā: karasthitā: | mahābhogo mahāvidvān jīvedvarṡaśataṃ ca sa: ||772|| ajapadaṃ rājacchatraṃ śaṅkhacakrapuraskrtam | taleṡu yasya drśyante taṃ vidyāt prthivīpatim ||773|| bhagastu bhāgyāya dhvajai: patākai- rhastyaśvamālāṅkuśataśca rājā | matsyo nu pānāya yavo dhanāya vedistu yajñāya gavāṃ ca goṡṭha: ||774|| anāmikāparva atikramed yadi kaniṡṭhikā varṡaśataṃ sa jīvati | same tvaśītirvarṡāṇi saptabhi- ryathā nadīnāṃ bharitāya nirdiśed ||775|| śarīravarṇaprabhavāṃ tu lekhāṃ savaiśikhāṃ varṇavihīnakāṃ ca | samīkṡya nīcottamamadhyamānāṃ dāridryamadhye caratāṃ vijānatām ||776|| abhyañjanodvartanasatkarī[ṡai]- radhyakṡacūrṇaiśca vimrjya pāṇim | prakṡālya caikāntaraghrṡṭalekhā- mekāgracittastu karaṃ parīkṡet ||777|| @401 valayasamanarādhipaṃ bhajantya: samanugatā maṇibandhane tu tisra: | dvirapi ca [sa] bhavāntare mahātmā vipuladhanaśriya āha vastralābha: ||778|| dadati satatamunnatastu pāṇi- rbhavati cirāya tu dīrghapīnapāṇi: | paripatati śirāviruddhapāṇi- rdhanamadhigacchati māṃsagūḍhapāṇi: ||779|| sudrśa [karatalaiśca] sādhavaste kuṭilakrtairvinimīlitaiśca dhūrtā: | bhavati rudhirasaṃnibha: surakta- ściramiha piṇḍitapāṇirīśvara: syāt ||780|| dhrtaruciramanā: śilāravindai- rjvalanakaṡāyasuvarṇapāṇirā[ji:] | bhavati bahudhano nigūḍhapāṇi- ściramiha jīvati pānabhogabhogī ||781|| subhaga iha tathoṡṇadīrghapāṇi- rdhruvamiha śītalapāṇikastu ṡaṇḍha: | iha hi bahudhano balena yukta: sutanususaṃcitapāṇirekhako ya: ||782|| dhanamupanayatīha pāṇilekhā krtajanitā jalavacca yā sudīrghā | jalavadanugatā suvarṇavarṇā dhanamadhigacchati nimnaśonnatā yā ||783|| dhanamupalabhate suraktapāṇi- rvipulamatho ca nirantarāṅguli: syāt | balipuruṡamapi tyajeddhi vittaṃ ditavivaśā (?) ca viśīrṇavarṇalekhā ||784|| apagataghrtavarṇapāṇilekho bhavati naro dhanavān balena yukta: | asubhrtisadrśā bhavettathā bhūṡaṇavrta [rūpavatī śubhā] ekabhāryā ||785|| @402 bhavati bahudhano dhanairvihīna: śrutamadhigamya viśālapāṇilekha: | [su]rjubhirahinīlanirmalā[bhi:] karatalarāji [bhirīśvara: sa dhanya:] ||786|| ayaṃ bho: puṡkarasārin karatalalekhānāmādhyāya: || atha khalu bho: puṡkarasārin vāyasarutaṃ nāmādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | atha kim | kathayatu bhagavāṃstriśaṅku: | namo’rhatām | teṡāṃ namaskrtvā-- vāyasarutam | idaṃ śāstraṃ pravakṡyāmi vāyasānāṃ śubhāśubham | jayaṃ parājayaṃ caiva lābhālābhaṃ tathaiva ca ||787|| sukhadu:khaṃ priyāpriyaṃ jīvitaṃ maraṇaṃ tathā | vāyasānāṃ vaca:siddhiṃ pravakṡyāmi yathāvidhi ||788|| devā: pravadanti śreṡṭhā vāyasānāṃ namo nama: | āgatā mānuṡaṃ lokaṃ vāyasā balibhojanā: ||789|| prasthitasya yadādhvānamagrato vāyaso bhavet | vyāharan kṡīrivrkṡastho nirdiśedarthasiddhitām ||790|| svareṇa parituṡṭena phalavrkṡasamāśrita: | punarāgamanaṃ caiva siddhamarthaniveditam ||791|| vivrddhavrkṡapatrāṇi madhuraṃ cānuvāsati | asūpaṃ nirdiśed bhojyaṃ guḍamiśraṃ tu gorasam ||792|| drṡṭastu tuṇḍapādena ātmana: parimārjati | pāyasaṃ sarpiṡā miśraṃ tatra vidyānna saṃśaya: ||793|| rūkṡaṃ nirgharṡate tuṇḍaṃ śiraśca parimārjati | saphalaṃ vrkṡamāsthāya dhruvaṃ māṃsena bhojanam ||794|| locayati vyāharati phalavrkṡasamāśrita: | vyādhena ca hataṃ māṃsaṃ nivedayati bhojanam ||795|| ghoraṃ vyāharate kāryaṃ vāyaso vrkṡamāśrita: | kalahaṃ saṃgrāmabhayaṃ tatra vidyānna saṃśaya: ||796|| śuṡkavrkṡe niṡīditvā kṡāmaṃ dīnaṃ ca vyāharet | kalahaṃ sumahat krtvā na cārthaṃ tatra sidhyati ||797|| kṡīrivrkṡe niṡīditvā kṡāmaṃ dīnaṃ ca vyāharet | krameṇa yugamātreṇa na cārthaṃ tatra sidhyati ||798|| @403 śuṡkavrkṡe niṡīditvā ‘kāmukākaṃ’ pravāśati | tatkṡaṇaṃ saṃnivedeti tatra caurabhayaṃ bhavet ||799|| śuṡkavrkṡe niṡīditvā ‘kāmukākaṃ' pravāśati | prṡṭhena darśayedbhāraṃ kṡudhāpīḍāṃ ca nirdiśet ||800|| pakṡaṃ vidhūyamāno ya: paśyan pathasya vāśati | na tatra gamanaṃ kuryāccaurai: pathamupadrutam ||801|| rajjuṃ vā phalakaṃ vāpi yadi karṡati vāyasa: | na tatra gamanaṃ śreyaścaurai: pathamupadrutam ||802|| gomaye śuṡkakāṡṭhe vā yadi vāśati vāyasa: | kalaha: kuvaco vyādhirna cārthaṃ tatra sidhyati ||803|| trṇaṃ vā yadi vā kāṡṭhaṃ darśayecca sadā khaga: | purata: śuṡkapāṇistu tatra caurabhayaṃ bhavet ||804|| sārthopari niṡīditvā kṡāmaṃ dīnaṃ ca vyāharet | nipatet sārthamadhye’smin caurasainyaṃ na saṃśaya: ||805|| yadā pradakṡiṇaṃ trastaṃ vāśanti vividhaṃ khagā: | śuṡkavrkṡe niṡīditvā tatra vidyānmahābhayam ||806|| bhītastrasta: parītaśca yastu vyāharate khaga: | paribādhan diśa: sarvāstatra bhayamupasthitam ||807|| gacchantaṃ samanugacchetpura: sthitvā tu vyāharet | na tatra gamanaṃ kuryānmārgamatra praśātanam ||808|| vāstumadhye pratisthāne kṡāmaṃ dīnaṃ ca vyāharet | vyādhiṃ tatra vijānīyād vāse vā grhasvāminām ||809|| śakaṭasya yathā śabdaṃ viśrabdhaṃ vāśati vāyasa: | dūrādabhyāgataṃ jñātvā prasiddhiṃ cābhinirdiśet ||810|| gargare ghaṭake caiva sthālikapiṭhareṡu vā | niṡaṇṇo vāśate kāka: prasiddhaṃ gamanaṃ dhruvam ||811|| āsane śayane vāpi sthito vāśati vāyasa: | prasiddhaṃ gamanaṃ brūyātproṡitena samāgama: ||812|| brahmasthāne niṡīditvā dhruvaṃ vāśati vāyasa: | arthalābhaṃ vijānīyāddhanalābhaṃ ca ākaret ||813|| brahmasthāne niṡīditvā kṡāmaṃ dīnaṃ ca vāśati | saṃdhisthāne hareccaurastatra vai nāsti saṃśaya: ||814|| @404 devatādevatānāṃ ca devasyopavanāni ca | yasya vācaṃ vadettasya arthalābhaṃ vinirdiśet ||815|| lākṡāharidrāmañjiṡṭhāharitālamana:śilā: | yasyāharetpurastasya svarṇalābhaṃ vinirdiśet ||816|| pātraṃ ca pātrakaṃ caiva mrttikāvarabhājanam | yasya yasya harettasya dravyalābhaṃ vinirdiśet ||817|| saṃghībhūtvā yugamātraṃ śubhaṃ tiṡṭhati vāyasa: | kāṡṭhaṃ vā vāyasā yatra grhamāropayanti ca | nigadantyatra vijānīyād yācakāttu mahābhayam ||818|| nīlaṃ pītaṃ lohitaṃ ca pratisaṃharaṇāni ca | nigrhṇanti yatra kākā vyādhiṃ tatra vinirdiśet ||819|| grāmānte bhayamākhyāti kāko vā vāśati dhruvam | pratyekato vā vāśanti vidyāttatra mahābhayam ||820|| vāyaso’sthi grhītvā vai pragacchedanudakṡiṇam | niṡīdan saphale vrkṡe sa vadenmāṃsabhojanam ||821|| yasya śīrṡe niṡīditvā karṇaṃ karṡati vāyasa: | abhyantare saptarātrānmaraṇaṃ tasya nirdiśet ||822|| karake codake caiva snigdhadeśeṡu vāśati | ūrdhvamukhaṃ nirīkṡaṃstu jagad vrṡṭiṃ vinirdiśet ||823|| svareṇa parituṡṭena tīrthavrkṡeṡu vāśati | ūrdhvamukhaṃ tathā vakti vātavrṡṭiṃ vinirdiśet ||824|| kāyaṃ kilakilāyaṃstu snigdhadeśeṡu vāśati | vakṡo vidhunvan vāyasa: sadyo vrṡṭiṃ vinirdiśet ||825|| svareṇa parituṡṭena snigdhaṃ madhuraṃ vāśati | sakṡarasadravaṃ bhāgaṃ vāśati bhojanaṃ bhavet ||826|| prākāre toraṇāgre vā yadi vāśati vāyasa: | abhīkṡṇaṃ gharṡate tuṇḍaṃ saṃgrāmaṃ tatra nirdiśet ||827|| maṇḍalāni vāvartāni bahirvā nagarasya ca | vairaṃ ca vigrahaṃ ghoraṃ tatra caiva vinirdiśet ||828|| grāme vā nagare vāpi kurvate yatra maṇḍalam | ūrdhvamukhaṃ vāśanto vai viṡaṇṇatvaṃ samutthitam ||829|| @405 pūrveṇa caiva grāmasya yadā sūyati vāyasī | alpodakenotplavanti vanāni nagarāṇi ca ||830|| purastāddakṡiṇe pārśve yadi sūyati vāyasī | varṡati prathame māse paścāddevo na varṡati | krṡṭadhānyāni vardhante māṡadhānyaṃ vinaśyati ||831|| dakṡiṇe vrkṡaśikhare yadā sūyati vāyasī | maṇḍūkakīṭakamakṡā cauraśca bahulībhavet ||832|| paścimottarapāśva tu yadā sūyati vāyasī | aśanirnipatettatra bhayaṃ ca mrgapakṡiṇām ||833|| uttare vrkṡaśikhare yadā sūyati vāyasī | pūrvamuptaṃ vijānīyācchasyaṃ samupajāyate ||834|| upari vrkṡaśikhare yadā sūyati vāyasī | alpodakaṃ vijānīyātsthale bījāni ropayet ||835|| yadā tu madhye vrkṡasya nilayaṃ karoti vāyasī | madhyamaṃ varṡate varṡaṃ madhyaśasyaṃ prajāyate ||836|| skandhamūle tu vrkṡasya yadā sūyati vāyasī | anāvrṡṭirbhaved ghorā durbhikṡaṃ tatra nirdiśet ||837|| catura: pañca vā potān yadā sūyati vāyasī | subhikṡaṃ ca bhavettatra phalānāmuditaṃ bhavet ||838|| ayaṃ bho: puṡkarasārin vāyasarutaṃ nāmādhyāya: || atha khalu bho: puṡkarasārin dvāralakṡaṇaṃ nāmādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | atha kim | kathayatu bhagavān triśaṅku:- dvāralakṡaṇam | māhendramatha divyaṃ ca māṅgalyaṃ pūrvata: smrtam | dakṡiṇe tu diśo bhāge pūṡā ca pitryameva ca ||839|| sugrīvaṃ puṡpadantaṃ ca paścimenātra nirdiśet | bhallātakaṃ rājayakṡmaṃ vidyāduttarata: śubham ||840|| janmasaṃpadvipatkṡetrakṡemapratyarisādhanam | atha vai dhanamitraṃ ca paramaṃ maitrameva ca ||841|| uvāca vidhivatprājño viśvakarmā mahāmati: | vāstūnāṃ guṇadoṡau ca pravakṡyāmyanupūrvaśa: ||842|| @406 samaṃ syāccaturasraṃ ca vistīrṇā caiva mrttikā | kṡīrivrkṡākulaṃ dhanyaṃ brāhmaṇasya praśasyate ||843|| pūrvāyatanatayā vāstu rathacakrākrti ca yat | raktapāṃśurbhavedyatra rājñāṃ tattu praśasyate ||844|| trikoṇaṃ kuśasaṃstīrṇamuttānaṃ madhuraṃ ca yat | vyāyamato jalaṃ caiva vāstu tasya dhanauṡadhī ||845|| aṅgārākārasaṃsthānaṃ gomukhaṃ śakaṭākrti | anāvāsyaṃ ca tat proktaṃ yacca putrakṡayāvaham ||846|| yattu kañjarakakṡaistat tyaktaṃ varṡodakena ca | apasavyodakaṃ caiva dūrata: parivarjayet ||847|| viprasya caturasraṃ tu kṡātriyaṃ parimaṇḍalam | daśadvādaśakaṃ vaiśye śūdrasya tatra lekhanam ||848|| vāstupūrvottare deśe gokulaṃ tatra kārayet | tathaiva cāgniśālāṃ tu pūrvadakṡiṇato diśi ||849|| varṡavrṡyāyudhāgārān dakṡiṇena niveśayet | paścimottarataścātra vaṇigbhāṇḍaṃ niveśayet ||850|| uttarāyāṃ tu kartavyaṃ varca:sthānamanuttaram | aiśānyāmeva sarvāṇi prāsādaśca puromukha: ||851|| avidhiparivartena tatra vairaṃ vadho bhavet | racitasarvadvārāṇāmāyāmo dviguṇo mata: ||852|| kuryātsurabhavanānāṃ yatheṡṭaṃ dvārakāṇyapi | taddvārabāhuparyante striyo drṡṭā doṡāvahā: ||853|| vidviṡasya salokasya dvāre syānnu karagraha: | mahendre pure vā rājyaṃ sūrye sūraprabhāvatā ||854|| satye mrdurmrge śūro’ntarīkṡe dhanakṡaya: | vāyavye tu bahuvyādhirbhage bhāgyaviparyaya: ||855|| puṡpe tu subhago nityaṃ vitathe’pyaśubho bhavet | śoke bhūtavikāra: syāt śoṡe tasya viṡaṇṇatā ||856|| bhallātake grhe vāso rājayakṡme samāvrti: | hrade reṇupariśrāva āditye tu kalirdhruvam ||857|| nāgarāje nāgabhayaṃ mahaśced dīrghamāyuṡam | bhavedasya ca yad dvāraṃ tatrāgnibhayamādiśet ||858|| @407 kṡayaṃ vidyāttasya tasya dhanasya ca kulasya ca | yame mrtyuṃ vijānīyātkule śreṡṭhottamasya ca | bhrṅgirāje tu matimān gandharve gandhamālyatā ||859|| bhrṅge krodha: kaliścaiva pitari bhogasaṃpada: | dauvārike svalpadhanaṃ sugrīve rājapūjita: ||860|| puṡpadante dhanāvāptirvaruṇe jalacitratā | asure maraṇaṃ ghoraṃ roge tu bahudoṡatā ||861|| balīṃśca upahārāṃśca pravakṡyāmi yathāgrham | vicitrairvidiśairgandhai: paripūjya baliṃ haret ||862|| kalatre hetubījāni madhyame’rjitameva tu | mahendre muktapuṡpāṇi pāvake ca payo dadhi ||863|| āditye parideyaṃ tu bhaktaṃ caiva priyaṅgava: | antarīkṡe jalaṃ divyaṃ puṡpāṇi jalajāni ca ||864|| nandā pratipadā jñeyā ṡaṡṭhī trayodaśī jayā | tāsu tāsu dhruvaṃ kuryātprājño hyevaṃ vicakṡaṇa: ||865|| ayaṃ bho: puṡkarasārin dvāralakṡaṇaṃ nāmādhyāya: || atha khalu bho: puṡkarasārin dvādaśarāśikaṃ nāmādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | atha kim | kathayatu bhagavān triśaṅku:- dvādaśarāśika: | ata: paraṃ pravakṡyāmi cittavijñānakāṇḍakam | yathādrṡṭāntenaivenaṃ narāṇāṃ samudāhrtam ||866|| tadahaṃ saṃpravakṡyāmi cittavijñānamuttamam | dvādaśaiva tu cittāste ye loke pracaranti vai ||867|| tānahaṃ saṃpravakṡyāmi śrṇu tattvena me tata: | dvādaśaiva tu kuryācca maṇḍalāni vicakṡaṇa: ||868|| prathamaṃ meṡo nāma syād dvitīyaṃ tu vrṡa: smrta: | trtīyaṃ mithunaṃ nāma caturthaṃ cāpi karkaṭa: ||869|| pañcamaṃ cāpi siṃhastu ṡaṡṭhaṃ kanyā iti smrtam | tulā tu saptamaṃ jñeyā vrścikastu tathāṡṭamam ||870|| dhanvī tu navamaṃ jñeyā daśamaṃ makara: smrta: | kumbhaścaikādaśaṃ jñeyo dvādaśaṃ mīna ucyate ||871|| @408 horā śarīraṃ jātasya dvitīye cintitaṃ dhanam | trtīye bhrātaraścaiva caturthe svajanastathā ||872|| cintyate pañcame putra: ṡaṡṭhe maṇḍale śatrutā | saptame dārasaṃyogo hyaṡṭame naidhanaṃ smrtam ||873|| navame cintyate dharmo daśame karmajaṃ phalam | ekād*aśe cārthalābho dvādaśe vyarthasaṃbhava: ||874|| ete dvādaśa cittāstu yathā drṡṭā maharṡibhi: | sarvabhūtātmabhūtāśca yathājñeyāsta dehinām ||875|| āgatya prcchate kaścit prathamaṃ maṇḍalaṃ sprśet | śirastu sprśate yaśca śabdaśca upalakṡyate ||876|| vyādhitaṃ caiva hyātmānamāgneyāśca vinaṡṭaya: | yadi brūyāttadā tasya ātmārthaṃ cintitaṃ bhavet ||877|| kāñcanaṃ rajataṃ tāmraṃ lohaṃ caiva bhrśaṃ bhavet | sa ca sarvagataścaiva agniraśnāti niścitam ||878|| etādrśaṃ drṡṭvotpātamāgneyaṃ tasya nirdiśet | yādrśaśca bhavecchabdastādrśaṃ tena cintitam ||879|| puruṡa: kaścidāgatya dvitīyaṃ maṇḍalaṃ sprśet | grīvāṃ vā parimārjayed galaṃ ca cibukaṃ puna: ||880|| yadi śabdaśca śrūyeta drṡṭvā gāvastathaiva ca | īdrśaṃ ca drṡṭvotpātaṃ gośabdaṃ tatra nirdiśet | atha vā yāddaśa: śabdastādrśaṃ tena cintitam ||881|| puruṡa: kaścidāgatya trtīyaṃ maṇḍalaṃ sprśet | mārjayenmukhadeśaṃ tu strīcittaṃ tasya nirdiśet ||882|| atha śabdo bhavettatra śrūyantāṃ tādrśāstu te | jātaṃ prajātamupajātaṃ tathā jāto bhaviṡyati ||883|| etādrśaṃ drṡṭvotpātaṃ garbhaṃ tasya vinirdiśet | atha vā yādrśa: śabdastādrśaṃ tena cintitam ||884|| puruṡa: kaścidāgatya caturthaṃ maṇḍalaṃ sprśet | kacchapaṃ sprśate yastu kalahaṃ tatra nirdiśet | svajanavyavahārastu sati kalaha na saṃśaya: ||885|| ākaṭṭā kaṭṭeti śabdā bhavanti ca nirantaram | etādrśaṃ drṡṭvotpātaṃ kalahaṃ tatra nirdiśet ||886|| @409 puruṡa: kaścidāgatya pañcamaṃ maṇḍalaṃ sprśet | hrdayaṃ sprśate yastu apatyaṃ tatra cintitam ||887|| pravāsakaśca vijñeya: paragrāmagato mrta: | śastradravyaṃ ca yattasya brāhmaṇānāṃ kule sthitam ||888|| atha śabdo bhavettatra yaṃ drṡṭvā tu maharṡibhi: | putraputreti yacchabdo yadgataṃ gatameva ca | etādrśaṃ drṡṭvotpātaṃ maraṇaṃ tatra nirdiśet ||889|| puruṡa: kaścidāgatya ṡaṡṭhaṃ tu maṇḍalaṃ sprśet | sprśate cāpi pārśvāni gātracintā tu cintitā ||890|| vigrahastu mahāghora: śatruścāpi pravadhyate | atha vā tatra ye śabdā: śrotavyāste na saṃśaya: ||891|| ayaṃ tu prakṡaraścaivaṃ hataśca vihatastathā | etādrśaṃ drṡṭvotpātamarivigrahamādiśet | atha vā yādrśa: śabdastādrśaṃ tena cintitam ||892|| puruṡa: kaścidāgatya saptamaṃ maṇḍalaṃ sprśet | hastena mardayed hastaṃ tathā nāḍīṃ ca mardayet ||893|| niveśacintā vijñeyā anyagrāmagatā bhavet | tatreme bhavanti śabdā: śrotavyā bhūmimicchatā ||894|| sthitaṃ niviṡṭaṃ vartaṃ ca krtaṃ hastagataṃ tathā | etādrśaṃ drṡṭvotpātaṃ niveśaṃ tasya nirdiśet | yādrśo vā śruta: śabdastādrśaṃ tena cintitam ||895|| puruṡa: kaścidāgatya aṡṭamaṃ maṇḍalaṃ sprśet | udaraṃ caiva phicakaṃ dve ime parimārjayet ||896|| nidhanaṃ drśyate tasya maraṇaṃ cāpi drśyate | yadi bhaved bhavenmrtyuryaścānyapriyasaṃgama: ||897|| tatreme śabdā: śrotavyā mrta eva bhaviṡyati | etādrśaṃ drṡṭvotpātaṃ vyāpattiṃ tasya nirdiśet ||898|| puruṡa: kaścidāgatya navamaṃ maṇḍalaṃ sprśet | ūruṃ ca sprśate bhūyo dharmacintā ca cintitā ||899|| tatra śabdāśca śrotavyā bhavanti hi na saṃśaya: | yajan hi yājakaścaiva yajamānastathaiva ca | śabdānevaṃvidhān śrutvā yajñacintāṃ tu nirdiśet ||900|| @410 puruṡa: kaścidāgatya daśamaṃ maṇḍalaṃ sprśet | karmacintā vicintyeti grhakarma na saṃśaya: ||901|| sprśate jānunī caiva karmacintāṃ tu nirdiśet | tatra śabdā bhavantīme śrotavyāśca na saṃśaya: ||902|| bhūmikarma ca kṡetraṃ ca kṡetrakarma tathaiva ca | etādrśaṃ drṡṭvotpātaṃ karmacintāṃ vinirdiśet ||903|| puruṡa: kaścidāgatya ekādaśaṃ tu saṃsprśet | jaṅghe tu sprśate bhūyo hyarthalābhaṃ vinirdiśet ||904|| tatreme śabdā: śrotavyā bhavantīha na saṃśaya: | paṇasuvarṇacelāni dhānyaṃ samaṇikuṇḍalam ||905|| etādrśaṃ ravaṃ śrutvā hiraṇyaṃ tasya nirdiśet | atha vā yādrśa: śabdastādrśaṃ phalamādiśet ||906|| puruṡa: kaścidāgatya dvādaśaṃ maṇḍalaṃ sprśet | pādau ca sprśate prcchan cittaṃ cāpyanarthikam ||907|| yastu taccintito hyartha āśā āgantukā ca yā | atha vā śabdā: śrotavyā nimittajñānapāragai: ||908|| nirāśaścaiva ghoṡaśca nirāśaṃ tasya nirdiśet | atha vā yādrśa: śabdastādrśaṃ tena cintitam ||909|| aya bho: puṡkarasārin dvādaśarāśiko nāmādhyāya: || atha khalu bho: puṡkarasārin kanyālakṡaṇaṃ nāmādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | atha kim | kathayatu bhagavāṃstriśaṅku:- kanyālakṡaṇam | tattvaṃ vijñāyate yena yena śubhamupasthitam | ninditaṃ ca praśastaṃ ca strīṇāṃ vakṡyāmi lakṡaṇam ||910|| pitaraṃ mātaraṃ caiva mātulaṃ bhrātaraṃ tathā | vimbādvimbaṃ parīkṡyeta triśaṅkuvacanaṃ yathā ||911|| muhūrte tithisaṃpanne nakṡatre cāpi pūjite | tadvijñai: saha saṃgamya kanyāṃ paśyet śāstravit ||912|| hastau pādau nirīkṡata nakhāni hyaṅgulīstathā | pāṇilekhāśca jaṅghe ca kaṭi nābhyūrumeva ca ||913|| @411 oṡṭhau jihvāṃ ca dantāṃśca kapolau nāsikāṃ tathā | akṡibhruvau lalāṭaṃ ca karṇau keśāṃstathaiva ca ||914|| romarājīṃ svaraṃ varṇaṃ mantritaṃ gītameva ca | matiṃ sattvaṃ samīkṡeta kanyānāṃ śāstrakovida: | tatra pūrvaṃ parīkṡeta svayameva vicakṡaṇa: ||915|| haṃsasvarā meghavarṇā nārī madhuralocanā | aṡṭau putrān prasūyeta dāsīdāsai: samāvrtā ||916|| vyāvartāścatvāro yasyā: sarve caiva pradakṡiṇā: | samagātravibhaktāṅgī putrānaṡṭau prasūyate ||917|| maṇḍūkakukṡiryā nārī saiśvaryamadhigacchati | dhanyān sā janayetputrāṃsteṡāṃ prītiṃ ca bhuñjate ||918|| yasyā: pāṇitale vyakta: kacchapa: svastiko dhvaja: | aṅkuśaṃ kuṇḍalaṃ mālā drśyante supratiṡṭhitā: | ekaṃ sā janayetputraṃ taṃ ca rājānamādiśet ||919|| yasyā: pāṇau pradrśyeta koṡṭhāgāraṃ satoraṇam | api dāsakule jātā rājapatnī bhaviṡyati ||920|| dvātriṃśaddaśanā yasyā: sarve gokṡīrapāṇḍarā: | samaśikharisnigdhābhā rājānaṃ sā prasūyate ||921|| snigdhā kāraṇḍavaprekṡā hariṇākṡī tanutvacā | raktoṡṭhajihvā sumukhī rājānamupatiṡṭhati ||922|| sūkṡmā ca tuṅganāsā ca muktamāraktimodarī | subhrū: suvarakeśāntā sā tu kanyā bahuprajā ||923|| aṅgulya: saṃhitā: kāntā nakhā: kamalasaṃnibhā: | surjuraktacaraṇā sā kanyā sukhamedhate ||924|| yasyāvartau samau snigdhau ubhau pārśvau susaṃsthitau | …..rājapatnī tu sā bhavet ||925|| pradakṡiṇaṃ prakrameta prekṡate ca pradakṡiṇam | pradakṡiṇasamācārāṃ kanyāṃ bhāryārthamāvahet ||926|| ūrū jaṅghe ca pārśve ca tathā vikrama: saṃsthita: | raktānte vipule netre sā kanyā sukhamedhate ||927|| mrgākṡī mrgajaṅghā ca mrgagrīvā mrgodarī | yuktanāmā tu yā nārī rājānamupatiṡṭhate ||928|| @412 yasyāgralalitā: keśā: mukhaṃ ca parimaṇḍalam | nābhi: pradakṡiṇāvartā sā kanyā kulavardhinī ||929|| nātidīrghā nātihrasvā supratiṡṭhatanutvacā | sukhasaṃsparśakeśāgrā saubhāgyaṃ nātivartate ||930|| kāntajihvā tu yā nārī raktoṡṭhī priyabhāṡiṇī | tādrśīṃ varayetprājño grhārthaṃ sukhamedhinīm ||931|| nīlotpalasuvarṇābhā dīrghāṅgulitalā tu yā | sahasrāṇāṃ bahūnāṃ tu svāminī sā bhaviṡyati ||932|| dhanadhānyai: samāyuktāmāyuṡā yaśasā śriyā | kanyāṃ lakṡaṇasaṃpannāṃ prāpya vardhati mānava: ||933|| kīrtitāstu mayā dhanyā maṅgalyalakṡaṇā: striya: | apraśastaṃ pravakṡyāmi yathoddeśena lakṡaṇam ||934|| ūrdhvaprekṡī adha:prekṡī yā ca tiryak ca prekṡiṇī | udbhrāntā vipulākṡī ca varjanīyā vicakṡaṇai: ||935|| bhinnāgraśatikā rūkṡā: keśā yasyā: pralambikā: | citrāvalī citragātrā bhavati kāmacāriṇī ||936|| kāmukā piṅgalā caiva gaurī caivātikālikā | atidīrghā atihrasvā varjanīyā vicakṡaṇai: ||937|| yasyāstrīṇi pralambanti lalāṭamudaraṃ sphicau | trīṃśca sā puruṡān hanti devaraṃ śvaśuraṃ patim ||938|| pārśvato romarājī tu vinatā ca kaṭirbhavet | dīrghamāyuravāpnoti dīrghakālaṃ ca du:khitā ||939|| kākajaṅghā ca yā nārī raktākṡī ghargharasvarā | ni:sukhā ca nirāśā ca varjitā naṡṭabāndhavā ||940|| atisthūlodaraṃ yasyā: pralambo nimnasaṃnibha: | atyantamavaśā nārī bahuputrā sudu:khitā ||941|| yā tu sarvasamācārā mrdvaṅgī samatāṃ gatā | sarvai: samairguṇairyuktā vijñeyā kāmacāriṇī ||942|| yasyā romacite jaṅghe mukhaṃ ca parimaṇḍalam | putraṃ vā bhrātaraṃ vāpi jāramicchati tādrśī ||943|| yasyā bāhuprakoṡṭhau dvau romarājīsamāvrtau | uttaroṡṭhe ca romāṇi sā tu bhakṡayate patim ||944|| @413 yasyā hastau ca pādau ca chidrau dantāntarāṇi ca | patinopārjitaṃ dravyaṃ na tasyā ramate grhe ||945|| yasyāstu vrajamānāyā: sphuṭante parvasaṃdhaya: | sā jñeyā du:khabahulā sukhaṃ naivādhigacchati ||946|| yasyā: kaniṡṭhikā pāde bhūmiṃ na sprśate’ṅguli: | kaumāraṃ sā patiṃ tyaktvā ātmana: kurute priyam ||947|| anāmāṅguli: pādasya mahīṃ na sprśate’ṅguli: | na sā ramati kaumāraṃ bandhakītvena jīvati ||948|| yasyā: pradeśinī pāde’ṅguṡṭhaṃ samatikramet | kumārī kurute jāraṃ yauvanasthā viśeṡata: ||949|| āvarta: prṡṭhato yasyā nābhī sā cānubandhati | na sā ramati kaumāraṃ dvitīyaṃ labhate patim ||950|| vikrtā sthirajālā ca rūkṡagaṇḍaśiroruhā | api rājakule jātā dāsītvamadhigacchati ||951|| yasyāstu hasamānāyā gaṇḍe jāyati kūpakam | agnikārye’pi sā gatvā kṡipraṃ doṡaṃ kariṡyati ||952|| samāsamagatā subhrūrgaṇḍāvartā ca yā bhavet | pralamboṡṭhī tu yā nārī naikatra ramate ciram ||953|| lambodarī sthūlaśirā raktākṡī piṅgalānanā | aṡṭau bhakṡayate vīrānnavame tiṡṭhate ciram ||954|| na devikā na nadikā na ca daivatanāmikā | vrkṡagulmasanāmā ca varjanīyā vicakṡaṇai: ||955|| nakṡatranāmā yā nārī yā ca gotrasanāmikā | suguptā rakṡitā vāpi manasā pāpamācaret ||956|| dārān vivarjayedetān yā mayā parikīrtitā: | praśastā yāstu pūrvoktāstādrśīyānnara: (?) sadā ||957|| padmāṅkuśasvastikavardhamānai- ścakradhvajābhyāṃ kalaśena pāṇau | śaṅkhātapatrottamalakṡaṇaiśca saṃpattaye sādhu bhavanti kanyā: ||958|| ayaṃ bho: puṡkarasārin kanyālakṡaṇaṃ nāmādhyāya: || @414 atha khalu bho: puṡkarasārin vastrādhyāyaṃ vyākhyāsyāmi | tacchrūyatām | atha kim | kathayatu bhagavān triśaṅku:- vastrādhyāya: | krttikāsu dahatyagnirarthalābhāya rohiṇī | mrgaśirā mūṡīdaṃśā ārdrā prāṇavināśinī ||959|| punarvasuśca dhanyā syātpuṡye vai vastravān bhavet | āśleṡāsu bhavenmoṡa: śmaśānaṃ maghayā vrajet ||960|| phālgunīṡu bhaved vidyā uttarāsu ca vastravān | hastāsu hastakarmāṇi citrāyāṃ gamanaṃ dhruvam ||961|| svātyāṃ ca śobhanaṃ vastraṃ viśākhā priyadarśanam | bahuvastrā cānurādhā jyeṡṭhā vastravināśinī ||962|| mūlena kledayedvāsa āṡāḍhā rogasaṃbhavā | uttarā mrṡṭabhojī syācchravaṇe cakṡuṡo rujam ||963|| dhaniṡṭhā dhānyabahulā vidyācchatabhiṡe bhayam | pūrvabhādrapade toyaṃ putralābhāya cottarā ||964|| revatī dhanalābhāya aśvinī vastralābhadā | bharaṇī ca bhayākīrṇā cauragamyā ca sā bhavet ||965|| ayaṃ bho: puṡkarasārin vastrādhyāya: || atha khalu bho: puṡkarasārin luṅgādhyāyaṃ pravakṡyāmi | tacchrūyatām | atha kim | kathayatu bhagavān triśaṅku:- luṅgādhyāya: | kutrotpannā ime bījā: (?) śasyānāṃ ca yavādaya: | yairidaṃ dhriyate viśvaṃ krtsnaṃ sthāvarajaṅgamam ||966|| vāpayet tu kathaṃ bījaṃ lāṅgalaṃ yojayetkatham | keṡu nakṡatrayogeṡu tithiyogeṡu keṡu ca ||967|| śāradaṃ vātha graiṡmaṃ tu kasmin māse tu vāpayet | nimittaṃ kati śasyante kāni vā parivarjayet | kasya vā dāpayed dhūpaṃ kena mantreṇa dāpayet ||968|| pradakṡiṇasamāvrttā yadi luṅgā prajāyate | tadā nāgamukhī luṅgā dahati citramukhyapi ||969|| @415 darbhasūcīmukhī vāpi kāraṇaṃ tatra ko bhavet | kati saubhikṡikā luṅgā: kati daurbhikṡikā: smrtā: | kativarṇā: samākhyātā: kativarṇā nidarśitā: ||970|| naṡṭāpanaṡṭabījasya varṡati yadi vāsava: | nirghāto vā bhavettīvro’thavāpi medinī calet ||971|| śasyaṃ phalasya kiṃ tatra nimittamupalakṡayet | sarvametatsamāsena śrotumicchāmi tattvata: ||972|| puṡkarasāriṇo brāhmaṇasya vacanaṃ śrutvā triśaṅkurmātaṅgādhipatiridaṃ vacanamabravīt- purā devāsurairnāgairyakṡarākṡasakinnarai: | sāgarādamrtaṃ drṡṭaṃ manthite tu samudbhavam ||973|| amrte bhakṡyamāṇe tu bhāgaṃ prārthitavān dvija: | tato dattā: surairbhāgā amrtāddaśabindava: ||974|| tata utpannā ime bījā bhuvi lokasukhāvahā: | yavavrīhitilāścaiva godhūmā mudgamāṡakā: ||975|| śyāmakaṃ saptamaṃ vidyādikṡuścāṡṭamaka: smrta: | śeṡāstu saṃgatā jātā bahava: śasyajātaya: ||976|| haritakeṡu sarveṡu ye cānye sattvajātaya: | parito navamo bindu: sarvadehe’mrto’bhavat | mūleṡu caiva sarveṡu bindureka: prapātita: ||977|| āṡāḍhe śuklapakṡe’sya vrīhidhānyāni vāpayet | śāradādīni sarvāṇi māse bhādrapade tathā ||978|| kārtike mārgaśīrṡe vā grīṡmadhānyāni vāpayet | pañcamyāṃ śuklasaptamyāṃ ṡaṡṭhyāmekādaśīṡu ca ||979|| trayodaśyāṃ dvitīyāyāṃ tathā hi navamīṡu ca | viśeṡatastu nimneṡu sarvabījāni hyutsrjet ||980|| bharaṇīpuṡyamūleṡu hastāśvinīmaghāsu ca | krttikāsu viśākhāsu viśeṡeṇa tu śāradam ||981|| saumye maitre’nurādhe ca dhaniṡṭhāśravaṇāsu ca | utsarga: sarvabījānāmuttareṡu praśasyate | varjayejjanmanakṡatraṃ saṃgrahaṃ ca vivarjayet ||982|| grāmakṡetre ca yad bījaṃ grhe ca grhadevatā | nimittamupalakṡeta maṅgalāni śubhāni ca ||983|| @416 brāhmaṇaṃ kṡatriyaṃ kanyāmarciṡmantaṃ ca pāvakam | vāraṇendraṃ vrṡaṃ caiva hayaṃ vā svabhyalaṃkrtam ||984|| pūrṇakumbhaṃ dhvajaṃ chatramāmamāṃsaṃ surāṃ tathā | uddhrtāṃ dhāraṇīṃ caiva baddhamekapaśuṃ dadhi ||985|| cakrārūḍhaṃ ca śakaṭaṃ kākārūḍhāṃ ca sūkarīm | parasyāropaṇaṃ drṡṭvā sasyasaṃpattimādiśet ||986|| sarve dakṡiṇato dhanyā: puraśca mrgapakṡiṇa: | darśanaṃ śuklapuṡpāṇāṃ phalānāṃ caiva śasyate ||987|| ajo vā vāmata: śasyo jambukaśca praśasyate | vikrtaṃ kubjakuṡṭhiṃ ca mukhaṃ śmaśrudharaṃ tathā ||988|| naraṃ nirbhartsitaṃ dīnaṃ śokārtaṃ vyādhipīḍitam | varāhavrndaṃ sarpaṃ ca gardabhaṃ bhārahīnakam | drṡṭvā nivartayed bījaṃ punargrāmaṃ praveśayet ||989|| tilasya bahupūrṇasya bhāṇḍe syādvapanaṃ tathā | śrutvā hyetāni vrajatāṃ sasyasaṃpattimādiśet ||990|| rāśisthaṃ grathitaṃ dhautaṃ svasthamaṅkuritaṃ tathā | śrutvā saṃmārjitaṃ caiva ityāśukrtinaṃ vidu: ||991|| śrutvā mlānaṃ ca śuṡkaṃ ca mandavrṡṭiṃ ca nirdiśet | śrutvā nivartayed bījaṃ punargrāmaṃ praveśayet ||992|| nīyamānaṃ ca yad bījaṃ varṡate yadi vāsava: | svayameva tu tacchasyaṃ kāmaṃ kālena bhujyate ||993|| nīyamānaṃ ca yad bījaṃ kampate yadi medinī | bhramyate karṡaka: sthānānna tacchakyaṃ tu vāpitum ||994|| nīyamānasya bījasya nirghāto dāruṇo bhavet | svāmino maraṇaṃ kṡipraṃ śasyapālasya nirdiśet ||995|| atha vā vyākulaṃ kuryādrājadaṇḍaṃ nikrntati | drṡṭvā nivartayed bījaṃ punargrāmaṃ niveśayet ||996|| brāhmaṇebhyo yathāśakti datvā tu saṃprayojayet | krtvā suvipulāṃ vedīṃ darbhānāstīrya sarvata: ||997|| samidbhiragniṃ prajvālya juhuyād ghrtasarṡapam | vedaśāntiṃ japetpūrvaṃ śasyaśāntimata: param ||998|| @417 japetpārāśaraṃ pūrvaṃ priyatāṃ vācayed dvijai: | prathamaṃ prāṅmukhaṃ bījaṃ prakṡipeduttare’tha vā ||999|| pipīlikā yadā kṡetre bījaṃ kurvanti saṃcayam | suvrṡṭiṃ ca subhikṡaṃ ca sarvasasyeṡu saṃpadā ||1000|| haranti cet trṇād bījaṃ trṇe śasyāpahā api | parasparaṃ ca hiṃsanti dhānyaṃ ca nidhanaṃ vrajet ||1001|| sthaleṡu saṃcayaṃ drṡṭvā mahāvrṡṭiṃ vinirdiśet | drṡṭvā tu saṃcayaṃ nimne’nāvrṡṭiṃ ca nirdiśet ||1002|| yadā tu proṡitaṃ bījaṃ saptarātreṇa jāyate | suvrṡṭiṃ ca subhikṡaṃ ca sarvaśasyeṡu saṃpadā ||1003|| yadā tu proṡitaṃ bījamardhamāsena jāyate | alpaṃ niṡpadyate śasyaṃ durbhikṡaṃ cātra jāyate ||1004|| trirātrāccatūrātrādvā yadi luṅga: prajāyate | ativrṡṭirbhavettatra paracakrabhayaṃ vidu: ||1005|| luṅgasya tu ye pādā: pañca sapta nava tathā | suvrṡṭiṃ ca subhikṡaṃ ca sarvasasyeṡu saṃpadā ||1006|| syālluṅgasya tu ye pādāścatvāro’ṡṭapadātha vā | alpaṃ niṡpadyate śasyaṃ durbhikṡaṃ cātra nirdiśet ||1007|| luṅgasya yadi pādāstu drśyante dvādaśa kvacit | kvacinniṡpadyate śasyaṃ durbhikṡaṃ kvacidādiśet | vāmāvartā: pradrśyante durbhikṡaṃ tatra nirdiśet ||1008|| yadā pūrvamukhī luṅgā kṡemaṃ vrṡṭiṃ ca nirdiśet | yadā paścānmukhī luṅgā ativrṡṭiṃ ca nirdiśet ||1009|| kṡemaṃ subhikṡaṃ caivātra yadā luṅgottarāmukhī | haritālasuvarṇābhā bhadraśocirivotthitā ||1010|| darbhasūcīmukhī cāpi drśyate yatra kutracit | kvacinniṡpadyate śasyaṃ durbhikṡaṃ tatra nirdiśet ||1011|| yadā nāgamukhī luṅgā drśyate yatra vā kvacit | kvacinniṡpadyate śasyaṃ durbhikṡaṃ cātra nirdiśet | tatrāśanibhayaṃ cāpi bhayaṃ meghānna saṃśaya: ||1012|| krṡimūlamidaṃ sarvaṃ trailokyaṃ sacarācaram | nāsti krṡisamāvrtti: svayamuktaṃ svayaṃbhuvā ||1013|| @418 nākrṡerdharmamāpnoti nākrṡe: sukhamāpnuyāt | dharmamarthaṃ tathā kāmaṃ sarvaṃ prāpnoti karṡaka: ||1014|| iti luṅgādhyāya: || punarapi puṡkarasārī brāhmaṇastriśaṅkuṃ mātaṅgādhipatimetadavocat- kathaṃ prthivyāṃ nāgāśca kena vā vinivāritā: | kuto mūlasamutthānaṃ nirghāta: kutra jāyate ||1015|| kutaścābhrāṇi jāyante nānāvarṇā diśo daśa | kasyaiṡa mahata: śabda: śrūyate dundubhisvara: ||1016|| ko hi srjati durbhikṡaṃ subhikṡaṃ caiva prāṇinām | kastatra sa muniśreṡṭho nāma gotraṃ bravīhi me ||1017|| daivatāni ca me brūhi vidhānāni svayaṃbhuva: | yajñaṃ ca yajñabhāgaṃ ca hotavyaśca yathā bali: ||1018|| prthivyāṃ daivataṃ brūhi āśrame daivataṃ brūhi | deve tu daivataṃ brūhi kena devī sā kalpitā ||1019|| pātrasya daivataṃ brūhi pūrṇakumbhasya daivatam | karake daivataṃ brūhi tathā sthālyāṃ ca daivatam ||1020|| śasyasya daivataṃ brūhi śasyapālasya daivatam | vāyuskandhaiśca katibhi: śukro vegaṃ pramuñcati ||1021|| atha triśaṅkurmātaṅgādhipatirbrāhmaṇaṃ puṡkarasāriṇametadavocat- prthvī vā vāyurākāśamāpo jyotiśca pañcamam | tatra saṃvartate piṇḍaṃ tato megha: pravartate ||1022|| eṡa vyāpnoti cākāśaṃ vāyunā janyate ghana: | ādityaraśmayo vāri samudrasya nabhastale ||1023|| tajjalaṃ nāgasaṃkṡiptaṃ tato varuṇasaṃkṡaya: | vāyurnabho garjayate agnirvidyotate diśa: ||1024|| marutā kṡipyate piṇḍaṃ saṃnipātaśca garjate | virodhanaṃ tu vāyośca agneśca anilasya ca ||1025|| ākāśe vartate piṇḍaṃ paścātpatati medinīm | yad grahāṇāmadhipatirnakṡatrajyotiṡāmapi | tato mārutasaṃsargātparjanyamapi varṡati ||1026|| varṡate śailaśikhare yatra saṃprasthito jana: | yatra satyaṃ ca dharmaśca havirmeghaśca vartate ||1027|| @419 tatra bījāni rohanti annapānaṃ samrdhyati | evaṃ piṇḍāśanirādyā tato vātāśanī smrtā | dantāśanī trtīyā tu aśanistu caturthikā ||1028|| pañcamī krimaya: proktā: ṡaṡṭhī tu śalabhāstathā | saptamī syādanāvrṡṭirativrṡṭistastathāṡṭamī ||1029|| navamī saṃbara: proktā ityāha bhagavāṃstriśaṅku: | etāstvaśanyo vyākhyātāstāsāṃ vai devatā: śrṇu | piṇḍāśanī brahmasrṡṭā eṡā jyeṡṭhādyadevatā ||1030|| dantāśanī tu sainyānāṃ grahā vātāśanī smrtā | adeśa…...............devatā: ||1031|| śalabhā: ketudaivatyā ādityā ditidevatā: | śaṃsakāmativarṡasya anāvrṡṭestu jyoti[ṡa:] ||1032|| [samba] rasya tu parjanyamākhyātā: nava devatā: | aśanyā devatā: proktā ākāśa- gamanārthaṃ bodhata | pūrvamadhīndradaivatyaṃ dakṡiṇe yamadaivatam | varuṇaṃ paścime vidyāduttare dhanada: smrta: | …tyā daivataṃ viṡṇurāśramaṃ viśvadaivatam ||1033|| samidhādaivatā devāstebhyo devī prakalpitā | samidhādaivatā................tognihutāśanam ||1034|| vedyāṃ tu daivataṃ ….............kārādityadaivatam | pātrasya devatā dharma: pūrṇakumbhe janārdana: ||1035|| caruṃ ceti…...dhūpasthānasya jyotiṡa: | śasya….śasyapālo mahāmati: | vāyuskandhaiścaturbhistu śukro vegaṃ pramuñcati ||1036|| atra madhye prthivyāpa āśramo viśvadaivata: | tasmin deśe….yasmin prīto vrṡadhvaja: ||1037|| ityāha bhagavāṃstriśaṅku: | punarapi puṡkarasārī brāhmaṇastriśaṅkumevamāha- kimarthamāśrame nityaṃ hūyate havyavāhana: | trṇakāṡṭhāni saṃhrtya meghaṃ drṡṭvā samutthitam ||1038|| ati….nyate agniṃ sudāruṇam | sarvalokahitārthāya dhyātvā divyena cakṡuṡā | praśamecca samāsena tadbhavārthaṃ tu….||1039|| @420 evamukte triśaṅkurmātaṅgādhipatirbrāhmaṇaṃ puṡkarasāriṇametadavocat- dhūmikādhyāya: | purā hi khāṇḍavadvīpamarjunena mahātmanā | …......jvalitaṃ jātavedasā ||1040|| …......prasannamānānnidhigatam | tatra dagdhā anekā hi nāgā: koṭisahasraśa: ||1041|| purā mahoragagaṇā yakṡarākṡasapannagā: | pādahīnā: krtā: kecid bāhuhīnā: krtāpare ||1042|| vaikalyaṃ karṇanāsābhyāṃ krtaṃ caivākṡipātanam | tadāprabhrti bhūtānāṃ drṡṭaṃ vai trāsitaṃ mana: ||1043|| anginā tāpitā: kecidbāṇairanye ca sūditā: | vācāṭakenāpi purā kādraveyā: prapātitā: ||1044|| arciṡā havigandhena muhyamānā nabhontare | tadvihīnā: patantyanye guhyakā dharaṇītale ||1045|| sahāṃpatistu nāmnā sa śasyakāle tadāśrame | śasyapālaistu satataṃ hotavyo havyavāhana: ||1046|| grhamedhī jvālayedagniṃ nirmale’pi nabhontare | digbhāgeṡu ca bhūtānāṃ teṡāmarthaṃ dine dine ||1047|| jāgrataṃ satataṃ vahnimāśramastho’pi dhārayet | meghaṃ drṡṭvā viśeṡeṇa jvālitavyo hutāśana: ||1048|| sadhūmaṃ jvalitaṃ drṡṭvā dīpyamānaṃ tu pāvakam | bhayamāpatate teṡāṃ nāgasainyaṃ vimuhyate ||1049|| agniṃ paricarato’sya śasyapālasya cāśrame | anginā hūyamānena sidhyate sarvakarma ca ||1050|| ayaṃ bho: puṡkarasārin dhūmikādhyāya: || atha khalu bho: puṡkarasārin tithikarmanirdeśaṃ nāmādhyāyaṃ vyākhyāsyāmi | tacchrūya- tām | atha kim | kathayatu bhagavāṃstriśaṅku:-- tithikarmanirdeśa: | nandāṃ pratipadāmāhu: praśastāṃ sarvakarmasu | vijñānasya samārambhe pravāse ca vigarhitā ||1051|| dvitīyā kathitā bhadrā śastā bhūṡaṇakarmasu | jayā trtīyā vyākhyātā praśastā jayakarmasu ||1052|| @421 caturthī kathitā riktā grāmasainyavadhe hitā | cauryābhicārakūṭāgnidāhagorasasādhane ||1053|| pūrṇā tu pañcamī jñeyā cikitsāgamanādhvasu | dānādhyayanaśilpeṡu vyāyāme ca praśasyate ||1054|| jayeti saṃjñitā ṡaṡṭhī garhitādhvasu śasyate | grhe kṡetre vivāhe vā āvāhakarmasu mitreti ||1055|| bhadrā ca saptamī khyātā śreṡṭhā sā saukrte’dhvani | nrpāṇāṃ śāsane chatre śayyānāṃ karaṇeṡu ca ||1056|| mahābalāṡṭamī sā ca prayojyā parirakṡaṇe | bhayamandarabaddheṡu yogeṡu haraṇeṡu ca ||1057|| ugrasenā tu navamī tasyāṃ kuryādripukṡayam | tathā viṡaghnāvaskandavidyābandhavadhakriyā: ||1058|| sudharmā daśamī śastā śāstrārambhe dhanodyate | śāntisvastyayanārambhe dānayajñodyateṡu ca ||1059|| ekādaśī punarmānyā strīṡu ca māṃsamadyayo: | kārayennagaraṃ guptaṃ vivāhaṃ śāstrakarma ca ||1060|| yaśeti dvādaśīmāhurvaire’dhvani ca garhitā | vivāhe ca girau kṡetre grhakarmasu pūjitā ||1061|| jayā trayodaśī sādhvī maṇḍaleṡu ca yoṡitām | kanyāvaraṇavāṇijyavivāhādiṡu ceṡyate ||1062|| ugrā caturdaśī tu syātkārayedabhicārikam | vadhabandhaprayogāṃśca pūrvaṃ ca praharedapi ||1063|| siddhā pañcadaśī sādhvī devatāgnividhau hitā | gosaṃgrahavrṡotsargabalijapyavrateṡu ca ||1064|| nandādīnāṃ kriyā pūrve ṡaṡṭhyādīnāṃ tu madhyame | sunandāyāśca saṃdhyābhirdinarātryo: prasidhyati ||1065|| ayaṃ bho: puṡkarasārin tithikarmanirdeśo nāmādhyāya: || api ca mahābrāhmaṇa idaṃ pūrvanivāsānusmrtijñānasākṡātkriyāyāṃ vidyāyāṃ cittamabhi- nirṇayāmi nivartayāmi, anekavidhapūrvanivāsaṃ samanusmarāmi || syātte brāhmaṇa kāṅkṡā vā vimatirvā anya: sa tena kālena tena samayena brahmā devānāṃ pravaro’bhūt | nahyevaṃ draṡṭavyam | ahameva sa tena kālena tena samayena brahmā devānāṃ pravaro- ‘bhūvam | so’haṃ tataścyuta: samāna indra: kauśiko’bhūvam | tataścyuta: samāno’raṇemirgautamo- @422 'bhūvam | tataścyuta: samāna: śvetaketurnāma maharṡirabhūvam | tataścyuta: samāna: śukapaṇḍito- ‘bhūvam | mayā te tadā brāhmaṇa catvāro vedā vibhaktā: | tadyathā puṡyo bahvrcānāṃ paṅkti- śchandogānām | ekaviṃśaticaraṇā adhvaryava: | kraturatharvaṇikānām || syāttava brāhmaṇa kāṅkṡā vā vimatirvā anya: sa tena kālena tena samayena vasurnāma maharṡirabhūt | na hyevaṃ draṡṭavyam | ahameva sa tena kālena tena samayena vasurnāma maharṡirabhūvam | mayā sā takṡakavadhūkāyā: kapilā nāma māṇavikā duhitā āsāditā bhāryārthāya | so’haṃ tatra saṃraktacitta rddhyā bhraṡṭo dhyānebhyo vañcita: parihīna: | so’ha- mātmānaṃ jugupsamānastasyāṃ velāyāmimāṃ gāthāṃ babhāṡe—oṃ^ bhūrbhuva: sva: | tatsavituvareṇyaṃ bhargo devasya dhīmahi | dhiyo yo na: pracodayāt || so’haṃ brāhmaṇa tvāṃ bravīmi-sāmānyasaṃjñāmātrakamidaṃ lokasya brāhmaṇa iti vā kṡatriya iti vā vaiśya iti vā śūdra iti vā | ekamevedaṃ sarvaṃ sarvamidamekam | putrāya me śārdūla- karṇāya prakrtiṃ duhitaramanuprayaccha bhāryārthāya | yāvatakaṃ kulaśulkaṃ manyase tāvatakamanupradā- syāmi | idaṃ ca vacanaṃ puna: śrutvā triśaṅkormātaṅgarājasya brāhmaṇa: puṡkarasārī idamavocat- bhagavān śrotriya: śreṡṭhastvatto bhūyānna vidyate | sadevakeṡu lokeṡu mahābrahmasamo bhavān ||1066|| putrāya te bho: prakrtiṃ dadāmi śīlena rūpeṇa guṇairupeta: | śārdūlakarṇa: prakrtistu bhadrā ubhau rametāṃ rucitaṃ mamedam ||1067|| tatra tāni pañcamātrāṇi māṇavakaśatāni uccai:śabdāni procurmahāśabdāni-mā tvaṃ bho upādhyāya vidyamāneṡu brāhmaṇeṡu cāṇḍālena sārdhaṃ saṃbandhaṃ rocaya | nārhasi bho upādhyāya vidyamāneṡu brāhmaṇeṡu cāṇḍālena sārdhaṃ saṃbandhaṃ kartum || atha brāhmaṇa: puṡkarasārī teṡāṃ nidānaṃ nidāya śabdaṃ saṃsthāpya nipatya ślokenaitā- narthānabhāṡata- evametadyathā hyeṡa triśaṅkurbhāṡate giram | tattvaṃ hyavitathaṃ bhūtaṃ satyaṃ nityaṃ tathā dhruvam ||1068|| atha brāhmaṇa: puṡkarasārī teṡāṃ māṇavakānāṃ taṃ mahāntaṃ śabdaṃ saṃsthāpya triśaṅkuṃ mātaṅgarājamidamavocat-ayaṃ bhostriśaṅko brahmaṇā sahāpatinā cāturmahābhautiko mahāpuruṡa: prajñapta: | yasya śira: satāraṃ gaganamākāśamudaraṃ tathā | parvatāścāpyubhāvūrū pādau ca dharaṇītalam ||1069|| @423 sūryācandramasau netre roma trṇavanaspatī | sāgarāścāpyamedhyaṃ vai nadyo mūtrasravo’sya tu ||1070|| aśrūṇi varṡaṇaṃ cāsya eṡa brahmā sahāpati: | bhavāṃstu paramajño’si tanme brūhi yathā tathā ||1071|| iha bhostriśaṅko kimāha svalakṡaṇaṃ brahmaṇa: pratyavekṡasva | pitrā ca mātrā ca krtāni karmāṇi bhavanti | aśvastanāstena vañcitā: | gacchanti sattvā bahugarbhayoniṃ na caiva kaścinmanujo hyayoni: | samastajātau pracaranti sattvā na mārutājjāyate kaścideva ||1072|| svabhāvabhāvyaṃ hyavagaccha loke ke brāhmaṇakṡatriyavaiśyaśūdrā: | sarvatra kāṇā: kuṇinaśca khañjā: kuṡṭhī kilāsī hyapasmāriṇo’pi ||1073|| krṡṇāśca gaurāśca tathaiva śyāmā: sattvā: prajā hyanyatame viśiṡṭā: | sahāsthicarmā: sanakhā: samāṃsā du:khī sukhī mūtrapurīṡayuktā: | na cendriyāṇāṃ praviviktirasti tasmānna varṇāścaturo bhavanti ||1074|| mantrairhi yadi labhyeta svargaṃ tu gamanaṃ dvija: | krṡṇaśuklāni karmāṇi bhaveyurniṡphalāni hi ||1075|| yasmātkrṡṇāni śuklāni karmāṇi saphalāni hi | pacyamānāni drśyante gatiṡvetāni pañcasu ||1076|| māṇavakaśateṡu sa tatra vinihato mahāyaśasā triśaṅkunā puṡkarasārī brāhmaṇo’bravīt- brāhmaṇo’sau mātaṅgarājo hi triśaṅkurnāma | bhavān hi brahmā indraśca kauśika: | tvamaraṇemiśca gautama: | tvaṃ śvetaketuśca śukapaṇḍita: | veda: samākhyātastvayā caturdhā | bhagavānvasū rājarṡi- rmahāyaśā bhagavān | jñānena hi tvaṃ parameṇa yukta: sarveṡu śāstreṡu bhavān krtārtha: | @424 śreṡṭho viśiṡṭo paramo’si loke bhavān hi vidyācaraṇena yukta: ||1077|| dadāmi te’haṃ prakrtiṃ mamāmalāṃ śīlena rūpeṇa guṇairupeta: | śārdūlakarṇa: prakrtiśca bhadrā ubhau rametāṃ rucitaṃ mamedam ||1078|| pragrhya bhrṅgāramudakaprapūrṇa- māvarjito brāhmaṇo hrṡṭacitta: | anupradāsīdudakena kanyakāṃ śārdūlakarṇasya iyamastu bhāryā ||1079|| udagracitta āsīnmātaṅgarāja: | krtvā niveśaṃ sa tadātmajasya gatvāśrame’sau nagaraṃ yaśasvī | dharmeṇa vai kārayati svarājyam kṡemaṃ subhikṡaṃ ca sadotsavāḍhyam ||1080|| iti | syād bhikṡavo yuṡmākaṃ kāṅkṡā vā vimatirvā vicikitsā vā-anya: sa tena kālena tena samayena triśaṅkurnāma mātaṅgarājo’bhūt ? naivaṃ draṡṭavyam | ahameva sa tena kālena tena samayena triśaṅkurnāma mātaṅgarājo’bhūvam | syādevaṃ ca bhikṡavo yuṡmākam-anya: sa tena kālena tena samayena śādūlakarṇo nāma mātaṅgarājakumāro'bhūt | naivaṃ draṡṭavyam | eṡa sa ānando bhikṡu: sa tena kālena tena samayena śārdūlakarṇo nāma mātaṅgarājakumāro’bhūt | syādevaṃ yuṡmākam—anya: sa tena kālena tena samayena puṡkarasārī nāma brāhmaṇo’bhūt | naivaṃ draṡṭavyam | eṡa śāradvatīputro bhikṡu: sa tena kālena tena samayena puṡkarasārī nāma brāhmaṇo’- bhūt | nānyā sā tena kālena tena samayena puṡkarasāriṇo brāhmaṇasya prakrtirnāma māṇavikā duhitābhūt | naivaṃ draṡṭavyam | eṡā sā prakrtirbhikṡuṇī tena kālena tena samayena puṡkara- sāriṇo brāhmaṇasya prakrtirnāma māṇavikā duhitābhūt | sā etarhi tenaiva snehena tenaiva premṇā ānandaṃ bhikṡuṃ gacchantamanugacchati tiṡṭhantamanutiṡṭhati | yadyadeva kulaṃ piṇḍāya praviśati, tatra tatraiva dvāre tūṡṇīṃbhūtā asthāt || atha khalu bhagavānetasminnidāne etasmin prakaraṇe tasyāṃ velāyāmimāṃ gāthāmabhāṡata- pūrvakeṇa nivāsena pratyutpannena tena ca | etena jāyate prema candrasya kumude yathā ||1081|| @425 tasmāttarhi bhikṡavo’nabhisamitānāṃ caturṇāmāryasatyānāmabhisamayāya, adhimātraṃ vīryaṃ tīvracchando vīryaṃ śabdāpayāmi | utsāha unnatiraprativāṇi: | smrtyā saṃprajanyena apramādato yoga: karaṇīya: | drutameṡāṃ caturṇā du:khasyāryasatyasya du:khasamudayasya nirodhasya nirodhagāminyā: pratipada āryasatyasya amīṡāṃ caturṇāmāryasatyānāmanabhisamitānāmabhi- samayāya adhimātraṃ tīvracchando vīryaṃ vyāyāma utsāha unnatiraprativāṇi: smrtyā saṃprajanyenā- pramādato yoga: karaṇīya: || asmiṃśca khalu punardharmaparyāye bhāṡyamāṇe bhikṡūṇāṃ ṡaṡṭimātrāṇāmanupādāya āsravebhya- ścittāni vimuktāni | saṃbahulānāṃ śrāvakāṇāṃ brahmaṇāṃ grhapatīnāṃ ca virajaskaṃ vigatamalaṃ dharmacakṡurudapādi viśuddham || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne śārdūlakarṇāvadānam || @426 34 dānādhikaraṇamahāyānasūtram | e{1. ##Before## evaṃ, ##Mss. read## namo ratnatrayāya.}vaṃ mayā śrutam | ekasmin samaye bhagavāñchrāvastyāṃ viharati jetavane’nātha- piṇḍadasyārāme mahatā bhikṡusaṃghena sārdham | tatra [bhagavān] bhikṡūnāmantrayate sma—sapta- triṃśatā bhikṡava ākārai: paṇḍito dānaṃ dadāti | kāle dānaṃ dadāti tathāgatānujñātam | kalpitaṃ dānaṃ dadāti trivastupariśuddham | satkrtya dānaṃ dadāti sarvadoṡavikṡepavigamārtham | svahastena dānaṃ dadātyasārātkāyātsārasaṃgrahārtham | skandhaṃ dānaṃ dadāti mahātyāgabhogavipāka- pratilābhasaṃvartanīyam | varṇasaṃpannaṃ dānaṃ dadāti prāsādikavipākapratisaṃvartanīyam | gandhasaṃpannaṃ dānaṃ dadāti gandhavipākapratilābhasaṃvartanīyam | rasasaṃpannaṃ dānaṃ dadāti rasarasāgravyañjana- vipākapratilābhasaṃvartanīyam | praṇītaṃ dānaṃ dadāti praṇītabhogavipākapratilābhasaṃvartanīyam | vipulaṃ dānaṃ dadāti vipulabhogavipākapratilābhasaṃvartanīyam | annadānaṃ dadāti kṡuttarṡa- vicchedavipākapratilābhasaṃvartanīyam | pānadānaṃ dadāti sarvatra jātiṡu trḍvicchedavipākaprati- lābhasaṃvartanīyam | vastradānaṃ dadāti praṇītavastrabhogavipākapratilābhasaṃvartanīyam | pratiśrayaṃ dānaṃ dadāti harmyakūṭāgāraprāsādabhavanavimānodyānārāmaviśeṡavipākapratilābhasaṃvartanīyam | śayyādānaṃ dadātyuccakulabhogavipākapratilābhasaṃvartanīyam | yānaṃ dānaṃ dadāti rddhipāda- vipākapratilābhasaṃvartanīyam | bhaiṡajyadānaṃ dadāti ajarāmaraṇaviśokasaṃkliṡṭanirodhanivāṇa- vipākapratilābhasaṃvartanīyam | dharmadānaṃ dadāti jātismarapratilābhasaṃvartanīyam | puṡpadānaṃ dadāti bodhyaṅgapuṡpavipākapratilābhasaṃvartanīyam | mālyadānaṃ dadāti rāgadveṡamohaviśuddhavipāka- pratilābhasaṃvartanīyam | gandhadānaṃ dadāti divyagandhasukhopapattivipākapratilābhasaṃvartanīyam | dhūpadānaṃ dadāti saṃkleśadaurgandhaprahāṇavipākapratilābhasaṃvartanīyam | chatradānaṃ dadāti dharmaiśvaryā- dhipatyavipākapratilābhasaṃvartanīyam | ghaṇṭādānaṃ dadāti manojñasvaravipākapratilābhasaṃvartanīyam | vādyadānaṃ dadāti brahmasvaranirghoṡavipākapratilābhasaṃvartanīyam | paṭṭadānaṃ dadāti devamanuṡyā- bhiṡekapaṭṭabandhavipākapratilābhasaṃvartanīyam | tathāgatacaityeṡu tathāgatabimbeṡu ca sugandhodakasnānaṃ dānaṃ dadāti dvātriṃśanmahāpuruṡalakṡaṇāśītyanuvyañjanavipākapratilābhasaṃvartanīyam | sūtradānaṃ dadāti sarvatra jātiṡūtpasyatā grāhyakuleṡūpapadya samantaprāsādikavipākapratilābhasaṃvartanīyam | pañcasāradānaṃ dadāti sarvatra jātiṡu mahābalavipākapratilābhasaṃvartanīyam | maitryātmakadānaṃ dadāti vyāpādaprahāṇavipākapratilābhasaṃvartanīyam | karuṇāśritadānaṃ dadāti mahāsukhavipāka- pratilābhasaṃvartanīyam | muditāśritadānaṃ dadāti sarvathā muditānandavipākapratilābhasaṃvartanīyam | upekṡāśritaṃ dānaṃ dadāti aratiprahāṇavipākapratilābhasaṃvartanīyam | vicitropacitraṃ dānaṃ dadāti nānābahuvidhavicitropabhogavipākapratilābhasaṃvartanīyam | sarvārthaparityāgaṃ dānaṃ dadāti anuttara- samyaksaṃbodhivipākapratilābhasaṃvartanīyam | ebhirbhikṡava: saptatriṃśatprakārai: paṇḍito dānaṃ dadāti || idamavocadbhagavān | āttamanasaste bhikṡavo bhagavato bhāṡitamabhyanandan || iti śrīdivyāvadāne dānādhikaraṇamahāyānasūtraṃ samāptam || @427 35 cūḍāpakṡāvadānam | buddho bhagavān śrāvastyāṃ viharati sma jetavane’nāthapiṇḍadasyārāme | śrāvastyāmanya- tamo brāhmaṇa: prativasati | tena sadrśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasyāpatyaṃ jātaṃ jātaṃ kālaṃ karoti | athāpareṇa samayena tasya patnī āpannasattvā saṃvrttā | sa kare kapolaṃ datvā cintāparo vyavasthita: | tasya nātidūre vrddhayuvati: prativasati | tayā drṡṭa: | sā kathayati-kasmāttvaṃ brāhmaṇa kare kapolaṃ datvā cintāparo vyavasthita: ? sa kathayati-mamāpatyaṃ jātaṃ jātaṃ kālaṃ karoti | mama cedānīṃ patnī āpannasattvā saṃvrttā | yadapyanyadapatyaṃ janayiṡyati, tadapi kālaṃ kariṡyati | sā kathayati-yadā tava patnyā: prasavakāla: syāt, tadā māṃ śabdāpayethā iti | athāpareṇa samayena tasya patnyā: prasavakālo jāta: | tena sā vrddhayuvati: śabdāpitā | tayā sā prasavāpitā | putro jāta: | tayā sa dāraka: snāpayitvā śuklena vastreṇa veṡṭayitvā navanītenāsyaṃ pūrayitvā dārikāyā haste’nupradatta: | sā dārikoktā-imaṃ dārakaṃ caturmahāpathe dhāraya | yaṃ kaṃcit paśyasi brāhmaṇaṃ vā śramaṇaṃ vā, sa vaktavya:-ayaṃ dāraka: pādābhivandanaṃ karotīti | astaṃ gate āditye yadi jīvati, grhītvā āgaccha | atha kālaṃ karoti, tatraivāropayitavya: | sā tamādāya caturmahāpathe gatvā sthitā | ācaritaṃ tīrthyānāṃ kalyamevotthāya tīrthopasparśanāya gacchanti | sā dārikā sagauravā sapratīśā pādābhivandanaṃ krtvā kathayati-ayaṃ dāraka āryāṇāṃ pādābhivandanaṃ karoti | te kathayanti-ciraṃ jīva, dīrghamāyu: pālayatu, mātāpitrormanorathaṃ pūrayatu | sthavirasthavirā bhikṡava: pūrvāhṇakālasamaye nivāsya pātracīvara- mādāya śrāvastyāṃ piṇḍāya praviśanti | sā dārikā sagauravā sapratīśā pādābhivandanaṃ krtvā kathayati-ayaṃ dāraka āryāṇāṃ pādābhivandanaṃ karotīti | sthavirā: kathayanti-suciraṃ jīvatu, dīrghamāyu: pālayatu, mātāpitrormanorathaṃ pūrayatu | bhagavān pūrvāhṇe nivāsya pātracīvara- mādāya śrāvastīṃ piṇḍāya praviśati sma | sā dārikā sagauravā sapratīśā pādābhivandanaṃ krtvā kathayati-bhagavan, ayaṃ dārako bhagavata: pādābhivandanaṃ karotīti | bhagavānāha- ciraṃ jīvatu, dīrghamāyu: pālayatu, mātāpitrormanorathaṃ pūrayatu | vikālībhūte paśyati-yāva- jjīvati | sā taṃ grhītvā grhamāgatā | sā tai: prṡṭā-jīvati dāraka: ? sā kathayati-jīvati | te kathayanti-kutra dhārita: ? asmin mahāpathe | te kathayanti-kiṃ bhavatu dārakasya nāma ? ayaṃ dārako mahāpathe dhārita: | bhavatu dārakasya mahāpanthaka iti nāma | mahāpanthako dāraka unnīto vardhito mahān saṃvrtta: | sa yadā mahān saṃvrttastadā lipyāmupanyasta:, saṃkhyāyāṃ gaṇanāyāṃ mudrāyāṃ brāhmaṇikāyāmīryāyāṃ śauce samudācāre bhasmagrahe autkare bhoskāre rgvede yajurvede sāmavede’tharvavede yajane yājane’dhyayane’dhyāpane dāne pratigrahe | ṡaṭkarmanirato brāhmaṇa: saṃvrtta: | sa pañcaśatagaṇaṃ brāhmaṇakarma oṃ^ vācayitumārabdha: | tasya bhūya: krīḍato ramata: paricārayata: patnī āpannasattvā saṃvrttā | tasyā: prasavakālo jāta: | tena sā vrddha- @428 yuvati: śabdāpitā | tayā prasavitā | tasyā: putro jāta: | tayā sa dāraka: snāpayitvā śuklena vastreṇa veṡṭayitvā navanītenāsyaṃ pūrayitvā dārikāyā haste datta: | sā dārikoktā-imaṃ tvaṃ dārakaṃ caturmahāpathe dhāraya | yadi kaṃcitpaśyasi śramaṇaṃ brāhmaṇaṃ vā, sa vaktavya:-ayaṃ dāraka āryasya pādābhivandanaṃ karoti | astaṃ gata āditye yadi jīvati, grhītvā āgaccha | atha kālaṃ karoti, tatraivāropayitvā āgaccha | sā dārikā alasajātīyā taṃ dārakamādāya panthalikāyāṃ sthitā | ācaritaṃ tīrthyānāṃ kalyamevotthāya tīrthopasparśakā gacchanti | sā dārikā sagauravā sapratīśā pādābhivandanaṃ krtvā kathayati-ārya, ayaṃ dāraka āryāṇāṃ pādābhivandanaṃ karoti | te kathayanti-ciraṃ jīvatu, dīrghamāyu: pālayatu, mātāpitrormanorathaṃ pūrayatu | sā taṃ vikālībhūte paśyati-yāvajjīvati | sā taṃ grhītvā grhamāgatā | sā tai: prṡṭā-jīvati dāraka: ? sā kathayati-jīvatīti | te kathayanti-kutra tvayaiṡa dhārita: ? sā kathayati-amuṡyāṃ panthalikāyām | te kathayanti-kiṃ bhavatu dārakasya nāma ? ayaṃ dāraka: panthalikāyāṃ dhārita: | bhavatu dārakasya nāmadheyaṃ panthaka iti | panthako dāraka unnīto vardhito mahān saṃvrtta: | sa yadā mahān saṃvrttastadā lipyāmupanyasta: | tasya sītyukte dhamiti vismarati | atha tasyācārya: kathayati-brāhmaṇa, mayā prabhūtadārakā: pāṭhayi- tavyā: | na śakṡyāmyahaṃ panthakaṃ pāṭhayitum | mahāpanthakasyālpamucyate prabhūtaṃ grhṇāti, asya tu panthakasya sītyukte dhamiti vismarati | brāhmaṇa: saṃlakṡayati-sarve brāhmaṇā lipyakṡarakuśalā bhavanti, vedabrāhmaṇa eṡa bhaviṡyati | sa tenādhyāpakasya vedaṃ pāṭhayituṃ samarpita: | tasya omityukte bhūriti vismarati, bhūrityukta omiti vismarati | adhyāpaka: kathayati-prabhūtā māṇavakā: pāṭhayitavyā mayā | na śakyāmyahaṃ panthakaṃ pāṭhayitum | asya omityukte bhūriti vismarati, bhūrityukta omiti vismarati | brāhmaṇa: saṃlakṡayati-na sarve brāhmaṇā vedapāragā bhavanti | jātibrāhmaṇa evāyaṃ bhaviṡyatīti | sa yatra kvacinnimantritako gacchati, tameva panthakamādāya gacchati | atha tena samayena sa brāhmaṇo glānībhūta: | sa mūlagaṇḍapatraphala- bhaiṡajyairupasthīyamāno hīyata eva | sa tena mahāpanthaka ukta:-putra, tvaṃ mamātyayādaśocyo’si | api tu tvayā panthakasya yogodvahanaṃ kartavyamiti | ityuktvā- sarve kṡayāntā nicayā: patanāntā: samucchrayā: | saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam ||1|| iti sa kāladharmeṇa saṃyukta: | te taṃ nīlapītalohitāvadātairvastrai: śibikāmalaṃkrtya mahatā satkāreṇa śmaśāne dhmāpayitvā śokavinodaṃ krtvā avasthitā: || āyuṡmantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṡu jānapadeṡu cārikāṃ carantau śrāvastīmanuprāptau | śrāvastyāṃ janakāyena śrutam-āyuṡmantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṡu janapadeṡu cārikāṃ carantau śrāvastīmanuprāptau | śrutvā ca puna: sa janakāyo bahirnirgantumārabdha: | mahāpanthako’pi bahi: śrāvastyāmanyatamasmin vrkṡamūle @429 pañcamātrāṇi māṇavakaśatāni brāhmaṇakān mantrān vācayati | tena sa janakāya: śrāvastyā nirgacchan drṡṭa: | sa tān māṇavakān prcchati-bhavanta:, ka eṡa mahājanakāyo nirgacchati ? te tasya kathayanti-upādhyāya, bhadantau śāriputramaudgalyāyanau pañcaśataparivārau kosaleṡu janapadeṡu cārikāṃ caritvā iha śrāvastīmanuprāptau, taddarśanāyopasaṃkrānta: | kiṃ nu tau draṡṭavyau ? yatredānīṃ tadagraṃ varṇamapahāya dvitīyavarṇasya śramaṇasya gautamasyāntike pravrajitau | ekastatra māṇavaka: śrāddha: | sa kathayati-upādhyāya, maivaṃ voca: | mahānubhāvau tau | yadyupādhyāyasteṡāṃ dharmaṃ śrṇuyāt, sthānametadvidyate yadupādhyāyasyāpi rocate | ācaritaṃ teṡāṃ māṇavakānāṃ yadā apāṭhā bhavanti, te kadācinnagarāvalokanayā gacchanti | kadācittīrthopasparśakā gacchanti | kadācitsamidhāhārakā gacchanti | apareṇa samayena te sarve apāṭhā: saṃvrttā: | te samidhāhārakā: saṃprasthitā: | so’pi mahāpanthako’nyatamavrkṡamūle caṃkramya sthita: | tatraikaṃ bhikṡumadrākṡīt | sa tamupasaṃkramyaivamāha-bho bhikṡo, ucyatāṃ tāvatkiṃcidbuddhavacanam | tena tasya daśa kuśalā: karmapathā vistareṇa saṃprakāśitā: | so’bhiprasanna: kathayati-bho bhikṡo, punarapyākhyāhi vistaram | ityuktvā prakrānta: | apareṇa samayena bhūyaste apāṭhā: saṃvrttā: | te samidhāhārakā: saṃprasthitā: | mahāpanthako’pi bhikṡusakāśamupasaṃkrānta: | tena tasya dvādaśāṅga: pratītyasamutpādo’nulomapratilomo vistareṇa prakāśita: | so’bhiprasanna: kathayati- bho bhikṡo, labheyāhaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | careyamahaṃ śramaṇasya gautamasyāntike brahmacaryam | sa bhikṡu: saṃlakṡayati-pravrājayāmi śāsane, dhuramunnāmaya- tīti | sa tenokta:-brāhmaṇa, evaṃ kuruṡva | mahāpanthaka: kathayati-bhikṡo, vayaṃ prajñātā brāhmaṇā: | na śakṡyāma ihaiva pravrajitum | janapadaṃ gatvā pravrajāma: | sa tena janapadaṃ nītvā pravrajita: upasaṃpādita:, uktaśca | dve bhikṡukarmaṇī dhyānamadhyayanaṃ ca | kiṃ kariṡyasi ? ubhayaṃ kariṡyāmi | tena divā uddiśatā yoniśo bhāvayatā trīṇi piṭakāni, rātrau cintayatā tulayatā upaparīkṡamāṇena sarvakleśaprahāṇādarhatvaṃ sākṡātkrtam | arhan saṃvrttastraidhātukavīta- rāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ mānya: pūjyo’bhivādyaśca saṃvrtta: || yadā panthakasya bhogāstanutvaṃ parikṡayaṃ paryādānaṃ gatā:, sa krcchreṇa jīvikāṃ kalpa- yitumārabdha: | atha panthakasyaitadabhavat-yattāvanme śrutena prāptavyaṃ tanmayā... | yannvahaṃ śrāvastīṃ gatvā bhagavantaṃ paryupāsyāmi | athāyuṡmān mahāpanthaka: pañcaśataparivāro yena śrāvastī tena cārikāṃ prakrānta: | anupūrveṇa cārikāṃ caran śrāvastīmanuprāpta: | śrāvastyāṃ janakāyena śrutam-āryo mahāpanthaka: pañcaśataparivāra: kosaleṡu janapadeṡu cārikāṃ caran śrāvastīmanuprāpta: | śrutvā ca punarnirgantumārabdha: | panthakena drṡṭa: | sa prcchati-bhavanta:, kutraiṡa mahājanakāyo gacchati ? te kathayanti-āryo mahāpanthaka: pañcaśataparivāra: kosaleṡu @430 janapadeṡu cārikāṃ caran śrāvastīmanuprāpta: | tameṡa mahājanakāyo darśanāyopasaṃkrāmati | panthaka: saṃlakṡayati-eṡāmasau na bhrātā na jñāti: | mamāsau bhrātā bhavati | ahaṃ kasmāttaṃ na darśanāyopasaṃkramāmi ? so’pi taddarśanāyopasaṃkrānta: | sa tena drṡṭa: prṡṭaśca-panthaka, kathaṃ yāpayasi ? krcchreṇa yāpayāmi ? kiṃ na pravrajasi ? sa kathayati-ahaṃ cūḍa: paramacūḍo dhanva: paramadhanva: | ko māṃ pravrājayiṡyatīti ? āyuṡmān mahāpanthaka: saṃlakṡayati-santyasya kānicitkuśalamūlāni ? santi | kenāyaṃ na yogya: ? āgaccha, ahaṃ tvāṃ pravrājayiṡyāmi | tena pravrājita upasaṃpādita: | tena tasyoddeśo datta:- pāpaṃ na kuryānmanasā na vācā kāyena vā kiṃcana sarvaloke | rikta: kāmai: smrtimān saṃprajānan du:khaṃ na sa vidyādanarthopasaṃhitam ||1|| tasyaiṡā gāthā traimāsyenāpi na vrttā jātā | anyeṡāṃ gopālakānāṃ paśupālakānāṃ śrutvā pravrttā jātā | sagaurava: sapratīśa upasaṃkramya praṡṭuṃ pravrtta: | te upasaṃharanti | dharmatā khalu yathā buddhānāṃ bhagavatāṃ dvau śrāvakāṇāṃ saṃnipātau bhavata:, āṡāḍhyāṃ varṡopanāyikāyāṃ kārtikapūrṇamāsyām | evaṃ mahāśrāvakāṇāmapi | tatra ye āṡāḍhīvarṡopanāyikāyāmupasaṃkrāmanti, te tāṃstān manasikāraviśeṡānādāya tāsu tāsu grāmanigamarāṡṭrarājadhānīṡu varṡā upagacchanti | ye kārtikyāṃ ca pūrṇamāsyāmupasaṃkrāmanti, te svādhyāyanikāṃ pariprcchanikāṃ ca yācanti, yathādhigataṃ cārocayanti | āyuṡmato mahāpanthakasya sārdhaṃvihāryantevāsikā bhikṡavo janapade varṡoṡitā:, te’pyeva kārtikyāṃ pūrṇamāsyāṃ yenāyuṡmān mahāpanthakastenopasaṃkrāntā: | tatra kecitsvādhyāyinikāṃ yācanti, kecitpariprcchanti, kecidyathādhigatamārocayanti | tatra ye cūḍā bhavanti paramacūḍā dhanvā: paramadhanvā:, te ṡaḍvargīyān sevante bhajante paryupāsante | āyuṡmān panthaka: ṡaḍvargīyān sevate bhajate paryupāsate | sa ṡaḍvargīyairucyate-āyuṡman pathaka, tava samānopādhyāyā upādhyāyasyāntikātsvādhyāyinikāṃ pariprcchinikāṃ yācanti | gaccha, tvamapi tvadupādhyāyasyāntikātsvādhyāyinikāṃ pariprcchinikāṃ yācasva | sa katha- yati-mayā na kiṃcitpaṭhitaṃ traimāsye, na tvekā gāthā mama vrttā jātā, kimahaṃ svādhyā- yinikāṃ yāceyamiti ? te kathayanti-nanūktaṃ bhagavatā-asvādhyāyamānā mattā iti | kiṃ tavāsvādhyāyamānasya gāthā anupravrttā bhaviṡyati ? gaccha, yācāhi | sa gatvā kathayati-upā- dhyāya, svādhyāyinikāṃ tāvanme dehi | āyuṡmān mahāpanthaka: saṃlakṡayati-kimasyedaṃ svaṃ pratibhānamāhosvit kenacitprayukta: ? sa paśyati-yāvatprayukta: | āyuṡmān mahāpanthaka: saṃlakṡayati-kiṃ nvayamutsahanāvineya āhosvidavasādanāvineya: ? sa paśyati-yāvadavasādanā- vineya: | sa tena grīvāyāṃ grhītvā bahirvihārasya niṡkāsita: | tvaṃ tāvaccūḍa: paramacūḍo dhanva: paramadhanva: | kiṃ tvamasmin śāsane kariṡyasi ? sa roditumārabdha: | idānīmahaṃ na @431 grhī na pravrajita: | adrākṡīdbhagavānāyuṡmantaṃ panthakaṃ bahirvihārasya bhramantam | drṡṭvā ca punarāgacchantamidamavocat-kasmāttvaṃ panthaka vahirvihārasya rodiṡyasi, aśrūṇi vartayasi ? ahamasmi bhadanta upādhyāyena niṡkāsita: | idānīmahaṃ na grhī na pravrajita: | bhagavānāha-nedaṃ vatsa maunīndraṃ vacanaṃ tavopādhyāyena tribhi: kalpāsaṃkhyeyairanaikairduṡkaraśata- sahasrai: ṡaṭ pāramitā: paripūrya samudānītam, api tu mayedaṃ maunīndraṃ pravacanaṃ tribhi: kalpāsaṃkhyeyairanaikairduṡkaraśatasahasrai: ṡaṭ pāramitā: paripūrya samudānītam | na śakyasi tvaṃ tathāgatasyāntikātpaṭhitum ? ahamasmi bhadanta cūḍa: paramacūḍo dhanva: paramadhanva: | atha bhagavānasyāmutpattau gāthāṃ bhāṡate- yo bālo bālabhāvena paṇḍitastatra tena sa: | bāla: paṇḍitamānī tu sa vai bāla ihocyate ||2|| asthānamanavakāśo yadbuddhā bhagavanta: padaśo dharmaṃ vācayiṡyanti nedaṃ sthānaṃ vidyate | tatra bhagavānāyuṡmantamānandamāmantrayate sma-imaṃ pāṭhaya tvamānanda panthakam | āyuṡmānānandastaṃ pāṭhayitumārabdha: | sa na śaknoti pāṭhayitum | āyuṡmānānando bhagavantamidamavocat-mayā tāvadbhadanta śāsturupasthānaṃ karaṇīyam, śrutamudgrahītavyam, gaṇo vācayitavya: | āgatā- gatānāṃ brāhmaṇagrhapatīnāṃ dharmo deśayitavya: | nāhaṃ śakṡyāmi panthakaṃ pāṭhayitum | bhagavatā tasya dve pade datte-rajo harāmi, malaṃ harāmīti | tasyaitatpadadvayaṃ na lebhe | bhagavān saṃlakṡayati | karmāpanayo’sya kartavyamiti | tatra bhagavānāyuṡmantamānandamāmantrayate-śakṡyasi tvaṃ panthaka bhikṡūṇāmupānahānmūlācca proñchitum | paraṃ bhadanta śakṡyāmi | gaccha proñchasva | sa bhikṡūṇāmupānahānmūlācca proñchitumārabdha: | tasya te bhikṡavo nānuprayacchanti | bhagavā- nāha-anuprayacchata, karmāpanayo’sya kartavya iti | padadvayasya dāsye svādhyāyanikām, anu- prayacchata | sa bhikṡūṇāmupānahānmūlaṃ kramataśca proñchate | tasya te bhikṡava: padadvayasya svādhyāyanikāmanuprayacchanti | tasyaitatpadadvayaṃ svādhyāyata: kālāntareṇa pravrttaṃ jātam | athāyuṡmata: panthakasya rātryā: pratyūṡasamaye etadabhavat-bhagavānevamāha-rajo harāmi, malaṃ harāmīti | kiṃ nu bhagavānādhyātmikaṃ raja: saṃdhāyāha āhosvidbāhyam ? tasyaivaṃ cintayata- stasyāṃ velāyāmaśrutapūrvāstisro gāthā āmukhīpravrttā jātā:- rajo’tra rāgo na hi reṇureṡa rajo rāgasyādhivacanaṃ na reṇo: | etadraja: prativinudanti paṇḍitā na ye pramattā: sugatasya śāsane ||3|| rajo’tra dveṡo na hi reṇureṡa rajo dveṡasyādhivacanaṃ na reṇo: | @432 etadraja: prativinudanti paṇḍitā na ye pramattā: sugatasya śāsane ||4|| rajo’tra moho na hi reṇureṡa rajo mohasyādhivacanaṃ na reṇo: | etadraja: prativinudanti paṇḍitā na ye pramattā: sugatasya śāsane ||5|| tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhatvaṃ sākṡātkrtam | arhan saṃvrtta: traidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandana- kalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ mānyaśca pūjyaścābhivādyaśca saṃvrtta: | dhyāne niṡaṇṇa āyuṡmatā mahā- panthakena drṡṭa: | asamanvāhrtyārhatāṃ jñānadarśanaṃ na pravartate | sa tena bāhau grhītvokta:- āgaccha svādhyāyinikāṃ tāvatkuru, tata: paścāddhyāyiṡyasīti | athāyuṡmatā panthakena sarva- kleśaprahāṇādarhatvaṃ sākṡātkrtam, gajabhujasadrśo bāhurutsrṡṭa: | āyuṡmatā mahāpanthakena prṡṭhato mukhaṃ vyavalokayatā drṡṭa: | sa kathayati-āyuṡman panthaka, evaṃ te tvayā guṇagaṇā adhigatā: ? adhigatā: || yadā āyuṡmatā panthakena sarvakleśaprahāṇādarhatvaṃ sākṡātkrtam, anyatīrthikā ava- dhyāyanti dhriyanti vivācayanti | śramaṇo gautama evamāha-gambhīro me dharmo gambhīrāvabhāso durdrśo duranubodho’tarko'tarkāvacara:, sūkṡmo nipuṇapaṇḍitavijñavedanīya: | atredānīṃ kiṃ gambhīro’sya, yasyedānīṃ panthakaprabhrtayaścūḍā: paramacūḍā dhanvā: paramadhanvā: pravrajanti | bhagavān saṃlakṡayati-sumeruprakhye mahāśrāvake mahājanakāya: kṡāntiṃ grhṇāti | guṇo- dbhāvanā asya kartavyā | tatra bhagavānāyuṡmantamānandamāmantrayate-gaccha ānanda, panthakasya kathaya-bhikṡuṇyaste avavaditavyā iti | evaṃ bhadantetyāyuṡmānānando bhagavata: pratiśrutya yenāyuṡmān panthakastenopasaṃkrānta: | upasaṃkramyāyuṡmantaṃ panthakamidamavocat-śāstā tvāmāyuṡman panthaka evamāha-bhikṡuṇyaste avavaditavyā iti | āyuṡmān panthaka: kathayati- kimarthaṃ sthavirasthavirān bhikṡūnapahāya māṃ bhagavān bhikṡuṇyavavādakamājñāpayati ? mamaiva guṇodbhāvanā kartavyeti śāsturmanorathaṃ paripūrayiṡyāmīti | bhikṡuṇyaśchandahānisa: (?) jeta- vanamāgatā: | tā bhikṡūn prcchanti-bhagavatā ko’smākamavavādaka ājñapta: ? te kathayanti- āyuṡmān panthaka: | tā: kathayanti-bhaginya:, paśyata kathaṃ mātrgrāma: paribhūta: | yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravrttā | bhikṡuṇyastripiṭā dhārmakathikā yukta- muktapratibhānā: | sa kila bhikṡuṇīravavadiṡyatīti | tā: parṡadamāgatā bhikṡuṇībhi: prṡṭā:- bhaginya:, ko'smākamavavaditumāgamiṡyati ? tā: kathayanti-āryapanthaka: | kimāryo mahā- panthaka: ? na hyayam, sa tvanyaścūḍāpanthaka: | dvādaśavargīyābhi: śrutam | tāvadavadhyāyanti | @433 bhaginya: paśyata, kathaṃ mātrgrāma: paribhūta: ? yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravrttā | imā bhikṡuṇyastripiṭā dhārmakathikā yuktamuktapratibhānā:, sa kila kimāsāmava- vadiṡyatīti ? tā: kathayanti-bhaginya:, ṡaḍjanyo dvādaśahastikābhirlatābhi: siṃhāsanaṃ prajñapayantu | ṡaḍjanya: śrāvastīṃ praviśya rathyāvīthicatvaraśrṅgāṭakeṡvārocayantu-so’smākaṃ tādrśo’vavādaka āgamiṡyati, yo’smākaṃ tanusatyāni na drakṡyati | tena saṃsāre ciraṃ vastavyaṃ bhaviṡyatīti | yena na kaścit putramoṭikāputro’lpaśruta utsahate bhikṡuṇīravavaditum | tāsāṃ ṡaḍbhi: janībhi: dvādaśahastikābhi: latābhi: siṃhāsanaṃ prajñaptam, ṡaḍbhikṡuṇībhi: śrāvastīṃ praviśya rathyāvithicatvaraśrṅgāṭakeṡvārocitam-so’smākaṃ tādrśo’vavādaka āgami- ṡyati, yo’smākaṃ tanusatyāni na drakṡyati | tena saṃsāre ciraṃ vastavyaṃ bhaviṡyatīti | āyuṡmān panthaka: pūrvāhṇe nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya prāvikṡat | krtabhaktakrtya: paścādbhaktapiṇḍapātrapratikrānta: pātracīvaraṃ pratisamayya pādau prakṡālya vihāraṃ praviṡṭa: pratisaṃlayanāya | athāyuṡmān panthaka: sāyāhne pratisaṃlayanād vyutthāya saṃghāṭī- mādāya anyatamena bhikṡuṇā paścācchramaṇena saṃprasthita: | anekāni prāṇiśatasahasrāṇi-kāni ca kutūhalajātāni, kānicit pūrvakai: kuśalamūlai: saṃcodyamānāni | adrākṡīt sā pariṡat āyuṡmantaṃ panthakaṃ dūrādeva | drṡṭvā ca puna: parasparaṃ prcchati-kataro’tra bhikṡuṇyavavādaka: ? kiṃ pura:śramaṇa:, āhosvit paścāchramaṇa: ? tatraike kathayanti-pura:śramaṇa: | te’vadhyāyitu- mārabdhā:-paśyata bhadanta, saṃcintya vayaṃ bhikṡuṇībhirviheṭhitā: | yena tribhirmāsairekā gāthā paṭhitā, sāpi na pravrttā, sa kiṃ bhikṡuṇīravavadiṡyati, dharmaṃ vā vācayiṡyati ? gacchāma: | apare kathayanti-tiṡṭhāmo yadi dharmaṃ deśayiṡyati, śroṡyāma: | atha na, gacchāma: | iti sā parṡat samavasthitā | āyuṡmatā panthakena siṃhāsanaṃ drṡṭaṃ prajñaptakam | drṡṭvā saṃlakṡayati-kiṃ tāvat prasādajātābhi: prajñaptamāhosvit viheṭhanābhiprāyābhi: ? paśyati-yāvat viheṭhanābhi- prāyābhi: | āyuṡmatā panthakena gajabhujasadrśaṃ bāhumabhiprasārya taṃ siṃhāsanaṃ yathāsthāne sthāpitam | āyuṡmān panthakastatra niṡaṇṇa: | sa niṡīdan kaiścit drṡṭa:, kaiścit na drṡṭa: | athātrastha āyuṡmān panthakastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte sve āsane’ntarhita:, pūrvasyāṃ diśI uparivihāyasamabhyudgamya pūrvavat yāvat rddhiprātihāryāṇi vidarśya tān rdhyabhisaṃskārān pratiprasrabhya prajñapta evāsane niṡaṇṇa: | niṡadya āyuṡmān panthakastā bhikṡuṇīrāmantrayate-mayā bhaginyastribhirmāsairekā gāthā paṭhitā | utsahetavyāni(?) śrotumeka- gāthāyā: saptarātriṃdivasānyanyai: padairvyañjanairarthaṃ vibhaktum ? pāpaṃ na kuryānmanasā na vācā kāyena vā kiṃcana sarvaloke | rikta: kāmai: smrtimān saṃprajānan du:khaṃ na sa vidyādanarthopasaṃhitam ||6|| iti | @434 sarvapāpasya bhagavān kāraṇamāha-yāvadgāthārthasyārthamadhītaṃ yāti, tāvad dvādaśabhi: prāṇisahasrai: satyāni drṡṭāni | kaiścicchrotāpattiphalaṃ sākṡātkrtam, kaiścit sakrdāgāmi- phalam, kaiścidanāgāmiphalam, kaiścit pravrajya sarvakleśaprahāṇādarhatvaṃ sākṡātkrtam, kaiści- cchrāvakabodhau cittānyutpāditāni, kaiścit pratyekāyāṃ bodhau, kaiścidanuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni | yadbhūyasā sā pariṡad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā | athāyuṡmān panthakastāṃ pariṡadaṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡyotthāyā- sanāt prakrānta: | sa bhikṡubhirāgacchan drṡṭa: | te saṃlakṡayanti-adyāyuṡmatā panthakena mahā- janakāya: prasādito bhaviṡyati | ten a śaknuvantyāyuṡmantaṃ panthakaṃ saṃmukhamapriyaṃ praṡṭum | tai: paścācchramaṇa: prṡṭa: | āyuṡman, adya āyuṡmatā panthakena kiṃ mahājanakāyo na prasādito vā prasādita: ? āyuṡmatā na kaścit aprasādita: | bhagavatā vārāṇasyāṃ rṡivadane mrgadāve triparivartaṃ dvādaśākāraṃ dharmyaṃ cakraṃ pravartitam, tadadyāyuṡmatā panthakenānupravartitam | yāva- dgāthārthaṃ na vibhajati, tāvad dvādaśabhi: prāṇisahasrai: satyāni drṡṭāni || tatra bhagavān bhikṡūnāmantrayate sma-eṡo’gro me bhikṡavo bhikṡūṇāṃ mama śrāvakāṇāṃ cetovivartakuśalānāṃ yaduta panthako bhikṡu: | bhikṡavo buddhaṃ bhagavantaṃ prcchanti-paśya bhadanta dvādaśavargīyābhirāyuṡmata: panthakasyānarthaṃ kariṡyāma ityartha eva krta: | bhagavānāha-na bhikṡava etarhi yathā atīte’pyadhvani ābhiranarthaṃ kariṡyāma ityartha eva krta: | tacchrūyatām || bhūtapūrvamevaṃ bhikṡavo’nyatamasmin karvaṭake brāhmaṇa: prativasati | tena sadrśātkulātkalatra- mānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato bhūya: krīḍati ramate paricārayati yāvat dvādaśa putrā jātā: | tena teṡāṃ niveśa: krta: | apareṇa samayena tasya patnī kālagatā | so’pi brāhmaṇo vrddhāvasthāyāṃ jāta: | andhībhūtasya snaṡā duścāriṇya: | yadā tāsāṃ svāmino bahirnirgatā bhavanti, tadā tā: parapuruṡai: sārdhaṃ paricārayanti | sa brāhmaṇa: śabde krtāvī | sa jānāti-ayaṃ mama putrasya śabda:, ayaṃ parapuruṡasyeti | sa puruṡāṇāṃ padaśabdān śrutvā tā: snuṡā garjayati | tā: saṃlakṡayanti- ayaṃ brāhmaṇo'smākamanarthāya pratipanna: | tāstasya cakaṭyodanaṃ kāñjikacchiṭiṃ cānuprayacchanti | sa brāhmaṇa: putrāṇāṃ kathayati-mamaitā: snuṡāścakaṭyodanaṃ kāñjikacchiṭiṃ cānuprayacchanti | taistā uktā:-kiṃ kāraṇaṃ yūyaṃ tātasya cakaṭyodanaṃ kāñjikacchiṭiṃ cānuprayacchata ? tā: kathayanti-tasya puṇyāni parikṡīṇāni, asyārthe piparīkāyāṃ taṇḍulā: prakṡiptā bhavanti, cakaṭyodanaṃ parivartate, dadhi prakṡiptaṃ kāñjikaṃ parivartate | te kathayanti-kimetadevaṃ bhaviṡyati ? tā: kathayanti-vayaṃ yuṡmākaṃ pratyakṡīkariṡyāma: | tā: kathayanti-asmābhi: pratijñātamidānīṃ nirvoḍhavyam | tābhi: kumbhakāra ukta:-śakṡyasi tvaṃ bhadramukha ekamukhike dve sthālyau kartum ? sa kathayati-śakṡyāmi | tenaikamukhike dve sthālyau krte | tābhirekasyāṃ sthālyāṃ cakaṭitaṇḍulā: prakṡiptā:, dvitīyāyāṃ kāñjikam | tābhi: svāmināṃ purastādekasya @435 sthālyāṃ taṇḍulā: prakṡiptā ekasyāṃ dadhi | tābhi: sādhitam | kathayanti-āryaputrasya kiṃ tāvattātastatprathamata: paribhuktāmāhosvit yūyam | te kathayanti-tātastāvatparibhuktām | tābhisteṡāṃ purastāttasyaikasyā: sthālyā uddhrtya cakaṭyodanaṃ dattaṃ dvitīyāyā: kāñjikam | tata evaṃ tābhisteṡāmekasyā: sthālyā uddhrtya śālyodanaṃ dattaṃ dvitīyāyā dadhi uddhrtam | te tasya kathayanti-tāta, tava puṇyāni parikṡīṇāni | yata ekasyāṃ sthālyāṃ śālitaṇḍulā: prakṡiptā:, dvitīyasyāṃ dadhi, taccakaṭyodanaṃ kāñjikaṃ ca parivrttam | brāhmaṇa: saṃlakṡayati- mayā hastocchrayaśatairbhogā: samudānītā: | kiṃ kāraṇaṃ mama puṇyāni parikṡīṇāni ? tena tāsāmapratyakṡaṃ mahānasaṃ praviśya paryeṡamāṇena hastasaṃsparśenaikamukhe dve sthālyau labdhe | tena gopāyite | tena teṡāṃ putrāṇāmāgatānāṃ te pradarśite-paśyata, mama puṇyāni parikṡīṇāni | gatvā paśyadhvamasmākaṃ grha eva ekamukhī sthālī | putraka, anyeṡu geheṡu na sthālīdvayaṃ tvekamukhamasmākaṃ mandabhāgyānām | taistā: patnya: sutāḍitā: | tā: saṃlakṡayanti-ayaṃ brāhmaṇo’smākamanarthāya pratipannaka: | praghātayāma iti | tena ca pradeśenāhituṇḍika āgata: | tā: prcchanti-asti sarpa iti ? sa kathayati-kīdrśaṃ sarpaṃ mrgayatha jīvantamāho- svit mrtakamiti ? tā: kathayanti-mrtakam | sa saṃlakṡayati-kimetā mrtakena sarpeṇa kariṡyanti ? nūnametā etaṃ vrddhaṃ mārayitukāmā bhaviṡyanti | dharmatā khalu sarpasya ruṡitasya dvayo: sthānayorviṡaṃ saṃkrāmati-śirasi pucche ca | tena roṡitvā śira: pucchaṃ svayaṃ chittvā tāsāṃ madhye sarpo datta: | tābhirjomāṃ sādhayitvā sa brāhmaṇa ukta:-tāta, hilimāṃ joma pāsyasi ? sa brāhmaṇa: saṃlakṡayati-kimetā me hilimāṃ jomāṃ dāsyanti ? nūnaṃ kiṃcit abhaiṡajyaṃ dattaṃ bhaviṡyati | sa saṃlakṡayati-pibāmi, yathā ca tathā marāmi | tābhistasya hilimā jomā dattā | tena pītā | tasya bāṡpeṇa paṭale sphuṭite | sa draṡṭumārabdha: | sa nipatyāvasthita: | kathayati ca-marāmi marāmīti | tā: kathayanti-śīghraṃ mā pātu | tā: kathayanti-tāta, bhūya: pāsyasi ? sa kathayati-pāsyāmīti | tābhistasya bhūya: hilimā jomā dattā | tena bhūya: pītā | tasya tena bāṡpeṇa bhūyasyā mātrayā paṭale sphuṭite | sa spaṡṭataraṃ draṡṭumārabdha: | tā: pūrvaṃ yathā tasyāndhasya tato viśvastā vihrtavantyastathaiva vihartu- mārabdhā: | sa daṇḍaṃ grhītvā utthita: | kathayati ca-kiṃ yūyaṃ jānītha idānīmapyahaṃ na paśyāmi ? paśyāmyahamidānīmiti | tā: salajjā: niṡpalāyitā: || kiṃ manyadhve bhikṡava: | yo’sau brāhmaṇa:, eṡa evāsau panthakastena kālena tena samayena | yāstāstasya dvādaśa snuṡā:, etā eva tā dvādaśavargīyā: | tadāpyābhirasyānarthaṃ kariṡyāma ityartha eva krta: | etarhyapi ābhirasyānarthaṃ kariṡyāma ityartha eva krta: || bhikṡavo buddhaṃ bhagavantaṃ prcchanti-paśya bhadanta bhagavatā āyuṡmān panthaka: parīttenā- vavādenācodya saṃsārakāntārāduttārya atyantaniṡṭhe anuttare yogakṡeme nirvāṇe pratiṡṭhāpita: | bhagavānāha-na bhikṡava etarhi yathā atīte’pyadhvanyeṡa mayā parīttenāvavādenācodya mahatyai- śvaryādhipatye pratiṡṭhāpita: | tacchrūyatām || @436 bhūtabhūtaṃ bhikṡavo’nyatamasmin karvaṭake grhapati: prativasati āḍhyo mahādhano mahā- bhoga: | tena sadrśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya putro jāta: | sa patnīmāmantrayate-bhadre, jāto’smākaṃ rṇahara: | gacchāmi, ahaṃ paṇyamādāya mahāsamudramavatarāmi | sā āha-evaṃ kuruṡva | sa grhapati: saṃlakṡayati-yadyahamasyai prabhūtān kārṡāpaṇān dāsyāmi, parapuruṡai: sārdhaṃ vihariṡyati | tena tasyā: kārṡāpaṇā na dattā: | tasmin karpaṭake śreṡṭhī prativasati tasya grhapatervayasya: | tasya haste prabhūtā: kārṡāpaṇā: sthāpitā:-yadi mama patnyā bhaktācchādena yogodvahanaṃ kuryā: | sa paṇyamādāya mahāsamudramava- tīrṇa: | tatraivānayena vyasanamāpanna: | tayā sad ārako jñātibalena svahastabalena vā ā- yāpitā (payitvā) pālito vardhita: | sa mātaraṃ prcchati—amba, kimasmākaṃ pitā pitāmahāśca karmākārṡu: ? sā saṃlakṡayati-yadyasya vakṡyāmi mahāsamudre potasaṃvyavahāriṇa āsan iti, sthānametadvidyate yadeṡo’pi mahāsamudramavatariṡyatīti, tatraiva anayena vyasanamāpatsyate | śruta- māhitastava pitā ca pitāmahāśca ihaiva vāṇijyamakārṡu: | sa kathayati-kārṡāpaṇān mamānuprayaccha, yairihaiva vāṇijyaṃ kariṡyāmi | mātā kathayati-kuto mama kārṡāpaṇā: ? tvaṃ mayā kathaṃcit jñātibalena svahastabalena āyāpita: poṡita: saṃvardhita: | kuto me kārṡāpaṇānāṃ vibhava: ? api tvayaṃ śreṡṭhī tava pitrvayasyo bhavati | asya sakāśāt kārṡāpaṇān grhītvā karma kuru | sa tasya grhaṃ gata: | tasyānyatamena puruṡeṇa yāvat dvirapi vināśita: | sa tamavasādayati | tasya ca grhāt preṡyadārikāyā: saṃkāratalasyopari mrtamūṡikāṃ drṡṭvā prayacchati chorayitum | sa śreṡṭhī tasya puruṡasya kathayati-ya: puruṡa: syāt, śakyate anayā mrtamūṡikayā ātmānamuddhartum | tena dārakeṇa śrutam | sa saṃlakṡayati-mahātmaiṡa: | na śakyamanena yadvā tadvā vaktum | nūnaṃ śakyamanayā mrtamūṡikayā ātmānamuddhartum | sa tasyā dārikāyā: prṡṭhato nirgata: | tayā dārikayā saṃkāre choritā | sa tāṃ mrtamūṡikā- mādāya vīthīṃ gata: | tatra vāṇijako biḍālena krīḍitvā sthita: | tena tasya biḍālasya mrtamūṡikā darśitā | sa tāṃ drṡṭvā utpatitumārabdha: | tena vāṇijakena dāraka ucyate- anuprayaccha asya biḍālasya mrtamūṡikām | sa kathayati-kimayaṃ kalikayā dīyate ? mūlya- manuprayaccha | tena tasya kalāyānāmañjalipūro datta: | sa saṃlakṡayati-yadyetān bhakṡayiṡyāmi, mūlameva bhakṡitaṃ bhaviṡyati | sa tān bhrāṡṭre bharjayitvā śītalasya pānīyasya vardhanīyasya pūrṇaṃ krtvā tadgrhya tasmātsthānakānniṡkramya yasmin pradeśe kāṡṭhahārakā viśrāmyanti, tasmin pradeśe gatvāvasthita: | kāṡṭhahārakā āgatā: | tenoktā:-mātulā:, arpayata kāṡṭhabhārakā:, muhūrtaṃ viśrāmyatām | tai: kāṡṭhabhārā: sthāpitā: | tena teṡāṃ kalāyānāṃ stokaṃ dattaṃ śītalaṃ ca pānīyaṃ pātam | te kathayanti-bhāgineya, kva yāsyasi ? kāṡṭhānām | bhāgineya, vayaṃ tāvat kalyamevotthāya gatvā idānīmāgacchāma: | tvamidānīṃ gacchan kiyatā āgamiṡyasi ? taistasyaikaikaṃ kāṡṭhamanupradattam | tasya kāṡṭhamūlikā saṃpannā | sa tāṃ grhītvā pratinivrtta: | sa tāṃ vikrīya @437 kalāyānāṃ grhītvā bharjayitvā udakasya kumbhaṃ pūrayitvā tasminneva pradeśe gatvāvasthita: | te kāṡṭhahārakāstathaiva tena kalāyai: saṃvibhaktā:, śītalena pānīyena saṃtarpitā: | te tasya kathayanti-bhāgineya, divase divase tvaṃ kalāyān pānīyaṃ ca grhītvā āgamya atraiva tiṡṭha | vayaṃ tavopari kāṡṭhamūlikāmānayiṡyāma: | sa divase divase tathaiva kartumārabdha: | sa teṡāṃ kathayati-mātula, mā yūyaṃ kāṡṭhabhārān vīthīṃ nayatha | mama grhe sthāpayata | yuṡmāka- mevaṃ piṇḍitamūlyaṃ dāsyāmi | taistasya grhe kāṡṭhabhārakā: sthāpitā: | apareṇa samayena saptāhavardalikā jātā: | tena tāni kāṡṭhabhārakāṇi vikrītāni | tasya prabhūto lābha: saṃpanna: | sa saṃlak%sayati-etatpratikruṡṭataraṃ vāṇijyānāṃ yaduta kāṡṭhavāṇijyam | sa saṃlakṡa- yati-api candanakāṡṭhena kāṡṭhavāṇijyameva | yannvahamukkarikāpaṇaṃ prasārayeyam | tena ukkari- kāpaṇa: prasārita: | sa dharmeṇa vyavaharati | tasya tatprabhūto lābha: saṃpanna: | sa saṃlakṡa- yati-etat pratikruṡṭataraṃ vāṇijyānāṃ yaduta ukkarikāpaṇa: | yannvahaṃ gāndhikāpaṇaṃ prasārayeyam | tena gāndhikāpaṇa: prasārita: | tasya prabhūto lābha: saṃpanna: | sa saṃlakṡayati-etadapi prati- kruṡṭataraṃ ca tadvāṇijyānāṃ pūrvavat | tena sarve hairaṇyikā abhibhūtā: | tasya mūṡikāhairaṇyako mūṡikāhairaṇyika iti saṃjñā saṃvrttā | te hairaṇyikā: kathayanti-bhavanta:, sarve vayamanena mūṡikāhairaṇyikenābhibhūtā: | vayamenaṃ mānaṃ grāhayāma:, yathā mahāsamudramavataret, tatraivānayena vyasanamāpatsyate tathā kariṡyāma iti | te tasya nātidūre sthitvā svai: kathāsaṃlāpena tiṡṭhanti-yathāpi nāma bhavanta: puruṡo hastigrīvāyāṃ gatvā aśvaprṡṭhena gacchet, aśvaprṡṭhena gatvā śibikāyāṃ gacchet, śibikāyāṃ gatvā padbhyāṃ gacchet, evamevāsya mūṡikāhairaṇyikasya pitā ca pitāmahāśca samudre potasaṃvyavahāriṇa āsan | eṡa idānīṃ krcchreṇa jīvikāṃ kalpayati hairaṇyikāpaṇaṃ vāhayatīti | śrutvā sa kathayati-kiṃ kathayata ? te kathayanti-tava pitā ca pitāmahāśca potasaṃvyavahāriṇa āsan | sa tvamidānīṃ krcchreṇa jīvikāṃ kalpayasi, hairaṇyi- kāpaṇaṃ vāhayasi ? sa grhaṃ gatvā mātaraṃ prcchati-amba, satyamasmākaṃ pitā ca pitāmahāśca mahāsamudre potasaṃvyavahāriṇa āsan ? sā saṃlakṡayati-nūnamanena kiṃcitkutaścit śrutaṃ syāt | tadapratirūpaṃ syāt, yadahaṃ mrṡāvādena vañcayeyam | satyaṃ putra | sa kathayati-anu- jānīṡva, ahamapi mahāsamudramavatariṡyāmi | sā kathayati-putra, ihaiva tiṡṭha | sa bhūyo bhūya: kathayati-gacchāmi | tasya nirbandhaṃ jñātvā anujñāta: | tena ghaṇṭāvaghoṡaṇaṃ krtam-yo yuṡmāka- mutsahate mūṡikāhairaṇyena sārdhamaśulkenāgulmenātarapaṇyena mahāsamudramavataritum, sa mahāsamudra- gamanīyaṃ paṇyaṃ samudānayatu | pañcamātrairvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam | atha mūṡikāhairaṇyika: krtamaṅgalakautūhalasvastyayana: śakaṭairbhārairmūṭai: piṭakairuṡṭrairgobhirdabhai: paṇya- māropya mahāsamudraṃ saṃprasthita: | so’nupūrveṇa mahāsamudramavatarannanuprāpta: | te vaṇijo mahāsamudraṃ drṡṭvā bhītā: | notsahante vahanamabhiroḍhum | sārthavāha: karṇadhārasya kathayati-kathaya kathaya bho: puruṡa yathābhūtaṃ mahāsamudrasya varṇam | tata: karṇadhāra udghoṡayitumārabdha:-santyetasmin @438 mahāsamudre imānyevaṃrūpāṇi ratnāni tadyathā-maṇayo muktā vaiḍūryaśaṅkhaśilāpravāla rajatajāta- rūpamaśmagarbho musāragalvo lohitakā dakṡiṇāvarta: | yo yuṡmākamutsahate evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayitum, mātāpitarau putradārān dāsīdāsakarmakarapauruṡeyaṃ mitrāmātyajñātisālohitaṃ kālena kālaṃ śramaṇabrāhmaṇebhyo dakṡiṇāṃ pratiṡṭhāpayitum, mūrdha- gāminīṃ saubhāsikīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm, sa mahāsamudramavataratu | saṃpattikāmo loka: | mahājanakāyo’bhirūḍho yatastadvahanamasahyaṃ jātam | sārthavāha: saṃlakṡayati- kimidānīṃ vakṡyāmi avatarateti ? sa karṇadhārasya kathayati-ghoṡaya bho: puruṡa mahāsamudrasya yathābhūtaṃ varṇam | tata: karṇadhāra udghoṡitumārabdha:-śrṇvantu bhavanto jambudvīpakā vaṇija: | santyasmin mahāsamudre imānyevaṃrūpāṇi mahānti mahābhayāni, tadyathā timibhayaṃ timiṃgilabhayaṃ timitimiṃgilabhayamāvartabhayaṃ kumbhīrabhayaṃ śiśumārabhayamantarjalagatānāṃ parvatānāmāghātabhayam | caurā apyatrāgacchanti nīlai: sitairvanacāriṇa:, asmākaṃ sarveṇa sarvaṃ jīvitādvyavaropayiṡyanti | yena yuṡmākaṃ priyamātmānaṃ parityaktvā mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṡeyaṃ mitrāmātyajñātisālohitaṃ mahāsamudramavataratu | alpā: śūrā bahava: kātarā: | mahājana- kāyo’vatīrṇa:, yatastadvahanaṃ sahyaṃ saṃvrttam | tata: karṇadhārastrirudghoṡaṇāvaghoṡaṇaṃ krtvā tata: paścādekāṃ vastrāṃ muñcati, dvitrivastrāṃ muñcati, yatastadvahanaṃ mahākarṇadhārasaṃdhānabalavadvāyusaṃpreritaṃ mahāmegha iva saṃprasthito’nuguṇena vāyunā yāvad ratnadvīpamanuprāptam | tata: karṇadhāra udghoṡayitumārabdha:-śrṇvantu bhavanto jambudvīpakā vaṇija:, santyasmin ratnadvīpe kācamaṇayo ratnasadrśā: | te bhavadbhirupaparīkṡyopaparīkṡya grahītavyā: | mā va: paścājjambudvīpaprāptānāṃ paścāttāpo bhaviṡyati | asminneva ca ratnadvīpe kroñcakumārikā nāma rākṡasya: prativasanti | tā: puruṡaṃ tathā tathā upalālayanti yathā tatraivānayena vyasanamāpadyante | asminneva ratnadvīpe madanīyāni phalāni santi | tāni ya: paribhuṅkte, sa saptarātraṃ mūrcchitastiṡṭhati | tāni bhavadbhirna paribhoktavyāni | asminneva ca ratnadvīpe’manuṡyā: prativasanti | tem anuṡyāṇāṃ saptāhaṃ marṡayanti | saptāhasyātyayāt tādrśaṃ vāyumutsrjanti yena vahanamapahriyate yathāpi tadakrta- kāryāṇām | yaṃ śrutvā te vaṇijo’vahitā apramattā avasthitā: | taistadvahanaṃ ratnānāmupa- parīkṡyopaparīkṡya pūritaṃ tadyathā tilataṇḍulakolakulatthānām | te anuguṇena vāyunā jambudvīpamanuprāptā: | evaṃ yāvat saptakrtva: saṃsiddhayānapātra āgata: | sa mātrā’bhihita:- putra, atra niveśa: kriyatāmiti | sa kathayati-agradhanikaṃ tāvacchinadmi, tata: paścānniveśaṃ kariṡyāmi | sa tayā ukta:-putra na tava pitā na pitāmaho dhanika: krta:, kutastava dhaniko jāta: ? sa kathayati-amba, ahameva jānāmi | tena cātūratnamayyaścatasro mūṡikā: kāritā: | tena suvarṇasya phelāṃ pūrayitvā catasro mūṡikāścaturṡu pārśveṡu sthāpayitvā śreṡṭhigrhaṃ gata: | sa śreṡṭhī tadā tasyaiva tadvarṇaṃ bhāṡamāṇastiṡṭhati-paśyata bhavanto mūṡikāhairaṇyika: kathaṃ puṇyamaheśākhyo yaṃ yameva grhṇāti trṇaṃ vā loṡṭaṃ vā sarvaṃ tat suvarṇaṃ saṃpadyate | sa ca @439 tathā kathāsaṃlāpena tiṡṭhati | dauvārikeṇa cāsya gatvā ārocitam-mūṡikāhairaṇyiko dvāri tiṡṭhati | sa kathayati-praviśatu, mūṡikāhairaṇyikaṃ vā ānayeti | sa praviśya kathayati-idaṃ te mūlam, ayaṃ lābha: | pratigrhyatām | sa āha-vismarāmi, satyaṃ yattava kiṃciddattakamiti | ahaṃ te smārayiṡyāmi | tena smāritam | sa prcchati-kasya tvaṃ putra iti | amukasya grhapate: | śreṡṭhī kathayati-tvaṃ mama vayasyaputro bhavasi | mayaiva tava dātavyam | tava pitrā gacchatā mama haste kārṡāpaṇā: sthāpitā: | tena śreṡṭhinā duhitā sarvālaṃkāravibhūṡitā tasya bhāryārthamanupradattā || kiṃ manyadhve bhikṡavo yo'sau śreṡṭhī, ahameva tena kālena tena samayena | yo’sau mūṡikāhairaṇyika:, eṡa eva panthakastena kālena tena samayena | tadāpyeṡa mayā parīttenāva- vādenācodya mahatyaiśvarye pratiṡṭhāpita: | etarhyapyeṡa mayā parīttenāvavādenāvavādya saṃsārakāntārā- duttārya atyantaniṡṭhe’nuttare yogakṡeme nirvāṇe pratiṡṭhāpita: || bhikṡavo buddhaṃ bhagavantaṃ prcchanti-kiṃ bhadanta panthakena karma krtaṃ yasya karmaṇo vipā- kena dhanva: paramadhanvaścūḍa: paramacūḍo jāta: ? panthakenaiva bhikṡava: karmāṇi krtāni | na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu vipacyante śubhānyaśubhāni ca | nap raṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||7|| bhūtapūrvaṃ bhikṡavo viṃśativarṡasahasrāyuṡi prajāyāṃ kāśyapo nāma śāstā loka utpanna- stathāgato’rhan samyaksaṃbuddho vidyācaraṇasaṃpanna: sugato lokavidanuttara: puruṡadamyasārathi: śāstā devānāṃ ca manuṡyāṇāṃ ca buddho bhagavān | sa viṃśatibhirbhikṡusahasrai: parivāro vārā- ṇasīmupaniśritya viharati sma | tasyaiva pravacane bhikṡurāsīt tripiṭa: | anena tatra mātsaryeṇa na kasyaciccatuṡpadikāpi gāthā uddiṡṭā | bhūyo’nyasmin karpaṭake saukarika āsīt | tasmāt karpaṭakānnadīpāre dvitīyaṃ karpaṭakam | tatra parvaṇī pratyupasthitā | sa saṃlakṡayati- yadi sūkarān praghātya nayiṡyāmi, māṃsasya krayiko na bhaviṡyati, kledaṃ gamiṡyati | jīvanta- meva grhītvā gacchāmi | tatra tatra praghātya neṡyāmi, yatra yatra krāyiko’sti | sa prabhūtān sūkarān jānuṡu baddhvā nāvamāropya saṃprasthita: | sā naustai: parispandamānairbāḍitā | tatrai- vānayena vyasanamāpanna: | so’pi saukariko’tra srotenohyamāna: | tasyā nadyāstīre pañca pratyekabuddhaśatāni prativasanti | teṡāmeka: pratyekabuddha: pānīyasyārthe nadīṃ gata: | tena sa drṡṭa: | sa saṃlakṡayati-kiṃ tāvadayaṃ mrta: āhosvijjīvatīti ? paśyati yāvajjīvati | sa tena gajabhujasadrśaṃ bāhumabhiprasārya uddhrtya vālukāyā: sthalaṃ krtvā tatrāvamūrdhaka: sthāpita: | tasya kāyāt pānīyaṃ ni:srtam | sa vyutthita: | manuṡyapadāni paśyati | sa tena pādānu- sāreṇa gato yāvatpaśyati pañcamātrāṇi pratyekabuddhaśatāni | sa teṡāṃ patreṇa puṡpeṇa phalena dantakāṡṭhena copasthānaṃ kartumārabdha: | te tasya pātraśeṡamanuprayacchanti | tena bhuktam | atha @440 te pratyekabuddhā: paryaṅkaṃ baddhvā dhyāyanti | tadā so’pyekānte sthitvā paryaṅkaṃ baddhvā dhyāyati | sa tatrāsaṃjñikamutpādya asaṃjñisattveṡu deveṡūpapanna: || kiṃ manyadhve bhikṡava: | yo’sau kāśyapasya samyaksaṃbuddhasya pravacane bhikṡustripiṭa: āsīt, paścādasau saukarika:, eṡa eva panthako bhikṡu: | yadanena mātsaryeṇa na kasyaci- ccatuṡpadikā gāthā uddiṡṭā, yacca sūkarān praghātya yaccāsaṃjñisattvebhya ihopapanna:, tasya karmaṇo vipākena cūḍa: paramacūḍo dhanva: paramadhanva: saṃvrtta: || yadā āyuṡmān panthaka: svākhyāte dharmavinaye pravrajita:, jīvakena śrutam-panthaka: svākhyāte dharmavinaye pravrajita iti | sa saṃlakṡayati-yadi bhagavān rājagrhamāgamiṡyati, ahaṃ buddhapramukhaṃ bhikṡusaṃghaṃ bhojayiṡyāmi sthāpayitvā bhadantaṃ panthakam | bhagavān yathābhiramyaṃ śrāvastīṃ vihrtya yena rājagrhaṃ tena cārikāṃ prakrānta: | anupūrveṇa cārikāṃ caran rājagrhamanuprāpta: | rājagrhe viharati veṇuvane kalandakanivāpe | aśrauṡījjīvaka: kumārabhūta:-bhagavān magadheṡu janapadacārikāṃ caran rājagrhe viharati veṇuvane kalandakanivāpe | śrutvā punaryena bhagavāṃ- stenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte niṡaṇṇa: | ekāntaniṡaṇṇaṃ jīvakaṃ kumārabhūtaṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha jīvaka: kumārabhūta: utthāyāsanādekāṃsamuttarāsaṅgaṃ krtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantameta- davocat-adhivāsayatu me bhagavāñchvo’ntargrhe bhaktena sārdhaṃ bhikṡusaṃghena | durāsadā buddhā bhagavanto duṡprasahā: | sa na śaknoti bhagavantaṃ vaktuṃ sthāpayitvā bhadantaṃ panthakam | atha jīvaka: kumārabhūto bhagavato bhāṡitamabhinandyānumodya bhagavato’ntikāt prakrānto yenāyuṡmā- nānandastenopasaṃkrānta: | upasaṃkramyāyuṡmata ānandasya pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇo jīvaka: kumārabhūta āyuṡmantamānandamidamavocat-yatkhalu bhadanta ānanda jānīyā:-mayā buddhapramukho bhikṡusaṃgha: śvo’ntargrhe bhaktenopanimantrita: sthāpa- yitvā bhadantaṃ panthakam | yathā te jīvaka kuśalānāṃ dharmāṇāṃ vrddhirbhavati | atha jīvaka: kumārabhūta āyuṡmata ānandasya bhāṡitamabhinandyānumodya āyuṡmata ānandasya pādau śirasā vanditvā prakrānta: | athāyuṡmānānando’ciraprakrāntaṃ jīvakaṃ kumārabhūtaṃ viditvā yenāyuṡmān panthakastenopasaṃkrānta: | upasaṃkramyāyuṡmantaṃ panthakamidamavocat-yatkhalvāyuṡman panthaka jānīyā:-jīvakena kumārabhūtena buddhapramukho bhikṡusaṃgha: śvo’ntargrhe bhaktenopanimantrita: sthāpayitvā āyuṡmantaṃ panthakam | yathāsya bhadantānanda kuśalānāṃ dharmāṇāṃ vrddhirbhavati | sa jīvaka: kumārabhūtastāmeva rātriṃ śuci praṇītaṃ khādanīyaṃ bhojanīyaṃ samudānīya kalyamevotthāya āsanāni prajñapya udakamaṇīn pratiṡṭhāpya bhagavato dūtena kālamārocayati-samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyate | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṡugaṇaparivrto bhikṡusaṃghapuraskrto yena jīvakasya kumārabhūtasya niveśanaṃ tenopasaṃkrānta: | @441 upasaṃkramya purastādbhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | niṡadya bhagavānāyuṡmantamānanda- māmantrayate-panthakasyānugantī moktavyā | jīvaka: kumārabhūta: sauvarṇabhrṅgāraṃ grhītvā vrddhānte tiṡṭhati | bhagavān vāridhārāṃ na pratigrhṇāti | jīvaka: kumārabhūta: kathayati-kiṃ kāraṇaṃ bhagavan vāridhārāṃ na pratigrhṇāti | bhagavānāha-na tāvadbhikṡusaṃgha iti samagra iti | jīvaka: kumārabhūta: kathayati-bhagavan, ko’nāgata iti | bhagavānāha-panthako bhikṡu: saṃgha: | jīvaka: kathayati-bhagavan, nāsau mayā nimantrita iti | bhagavānāha-na tvayā jīvaka buddhapramukho bhikṡusaṃgho nimantrita: ? bhagavan, nimantrita: | kimasau bhikṡusaṃghādbahirna vā ? bhagavān kathayati jīvakam-gaccha tvaṃ śabdāpaya | jīvaka: kumārabhūta: saṃlakṡayati-kiṃ cāpyahaṃ bhagavato gauraveṇa śabdāpayāmi, na satkrtya pariveṡayiṡyāmi | tena dūto’nupreṡita:-gaccha, śabdāpayasva | āyuṡmānapi panthakaśca trayodaśabhikṡuśatāni nirmāyāvasthita: | tena dūtena gatvā panthaka iti śabdo mukta: | anekairbhikṡubhi: prativacanaṃ dattam | sa dūta āgatya jīvakasya kathayati-tathaiva veṇuvanaṃ kalandakanivāpo bhikṡūṇāṃ pūrṇastiṡṭhati | bhagavānāha-gaccha tvaṃ kathaya yo bhūtapanthaka: sa āgacchatu | sa gatvā kathayati-yo bhūtapanthaka: sa āgacchatu | āyuṡmān panthakastatra gatvā svasyāṃ gatyāṃ niṡaṇṇa: | jīvaka: kumārabhūto buddhapramukhaṃ bhikṡusaṃghaṃ pariveṡayitumārabdha: | āyuṡmantaṃ panthakaṃ na satkrtya pariveṡayati | bhagavān saṃlakṡayati-sumeruprakhye mahāśrāvake jīvaka: kumārabhūta: kṡāntiṃ grhṇāti | guṇodbhāvanā asya kartavyā | bhagavatā āyuṡmata ānandasya pātraṃ nānupradattam | dharmatā khalu na tāvat sthavirasthavirāṇāṃ bhikṡūṇāṃ pātrāṇi pratigrhyante, yāvadbhagavata: pātrapratigrahī na bhaviṡyati | āyuṡmān panthaka: saṃlakṡayati-kiṃ kāraṇaṃ bhagavata: sthavirasthavirāṇāṃ bhikṡūṇāṃ pātrāṇi na grhyante ? mayā atra guṇodbhāvanā kartavyā | āyuṡmatā panthakenārdhāsanaṃ krtvā gajabhujasadrśaṃ bāhumabhiprasārya bhagavata: pātraṃ grhītam | kumārabhūtena jīvakena vrddhānte sthitena drṡṭam | sa saṃlakṡayati-ko'pyayaṃ sthaviro bhikṡu: | rddhiprātihāryaṃ vidarśayati | sa pātrānusāreṇa gato yāvatpaśyatyāyuṡmantaṃ panthakam | sa drṡṭvā mūrchitakastiṡṭhati | sa jalapariṡekapratyāgataprāṇa āyuṡmata: panthakasya pādayornipatya kṡamāpayati, gāthāṃ ca bhāṡate- nityaṃ caityaguṇo hi candanaraso nityaṃ sugandhyutpalaṃ nityaṃ bhāsati kāñcanasya vimalaṃ vaiḍūryaśuddhaṃ dravam | nityaṃ pāpajane hi krodhamatulaṃ pāṡāṇarekhopamaṃ nityaṃ cāryajaneṡu prītirvasate kṡāntirdhruvā hyarhatām ||8|| āyuṡmān panthaka: kathayati-kṡāntaṃ jīvaka || bhikṡavo buddhaṃ bhagavantaṃ prcchanti-paśya bhadanta, yadā jīvaka: kumārabhūta āyuṡmata: panthakasya guṇānāmanabhijñastadā asatkāra: prayukta:, yadā guṇānāmabhijñastadā pādayornipatya @442 kṡamāpayati | bhagavānāha-na bhikṡava etarhi yathātīte’dhvanyeṡo’sya guṇānāmanabhijña:, tadā asatkāraṃ prayuktavān | yadā guṇānāmabhijñastadā pādayornipatya kṡamāpitavān | tacchrūyatām || bhūtapūrvaṃ bhikṡava uttarāpathāt sārthavāha: pañcaśatamaśvapaṇyamādāya madhyadeśamāgata: | tasya ca vaḍavāyā: kukṡāvaśvājāneyo’vakrānta: | sa yameva divasamavakrāntastameva divasamupādāya te’śvā na bhūyo heṡante | sārthavāha: saṃlakṡayati-kiṃ ca mamāśvānāṃ kaścid roga: prādurbhūto bhaviṡyati yena te na heṡante ? apareṇa samayenāśvā vaḍavā prasūtā | tasyā: kiśorako jāta: | sa yameva divasamupādāya te’śvā: saṃcartumapi nārabdhā: | sārthavāha: saṃlakṡayati-nūnamayaṃ daurbhāgyasattvo jāta: asya doṡeṇa mamāśvānāṃ roga: prādurbhūta: | sa tāṃ vaḍavāṃ nityameva vāhayati | tasyā navayavasaṃpannayogyāśanamanuprayacchati | so’nupūrveṇa pūjitaṃ nāmādhiṡṭhānamanu- prāpta: | tasya tatra varṡārātrya: pratyupasthitā: | sa saṃlakṡayati-yadi gamiṡyāmi, aśvānāṃ khurā: kledaṃ gamiṡyanti, apaṇyībhaviṡyanti | ihaiva varṡāṃ tiṡṭhāmi | sa tasyaiva varṡāmuṡitasya tadvāsino ye śilpinaste svena śilpenopasthānaṃ kurvanti | tasya gamanakāle śilpina upasaṃkrāntā: | teṡāṃ tena saṃvibhāga: krta: | tatraika: kumbhakāra: prativasati | tenāpi tasya svena śilpenopa- sthānaṃ krtam | sa patnyābhihita:-āryaputra, sa sārthavāho gacchati | gaccha, tvaṃ gatvā kiṃci- dyācasva | tasmāccalitasya mrtpiṇḍaṃ grhītvopasthita: | sa tena sārthavāhena drṡṭa: | sa tasya kathayati-bho: puruṡa, aticireṇa tvamāgata: | mama kiṃciddātavyam | sa āha-sarvaṃ gatam | tasyāpi sārthavāhasya tasya kiśorasyāntike’maṅgalabuddhi: | sa kathayati-api tvayameka: kiśorastiṡṭhati, yadi priyo’si, grhītvā gaccha | kumbhakāra: kathayati-śobhanam | ahaṃ bhāṇḍāni kariṡyāmi, eṡa bhetsyate | sa kiśorakastasya kumbhakārasya pādau jihvayā leḍhu- mārabdha: | tasyāśvasyāntike’nunaya utpanna: | sa taṃ grhītvā gata: | sa patnyā ukta:-asti kiṃcittvayā tasya sakāśāllabdham ? labdham | ayaṃ kiśoraka: | śobhanam | tvaṃ bhāṇḍāni kariṡyasi, eṡa bhetsyate | sa kiśorako’syā: pādāni leḍhumārabdha: | tasyā api tasyāntike- 'nunaya utpanna: | sa pakvamānānāṃ bhāṇḍānāṃ madhye parisarpanna kiṃcidbhāṇḍaṃ bhinatti | sā tasya patnī kathayati-śobhanam | ayaṃ kiśoraka: saṃprajānan parisarpati | apareṇa samayena kumbhakāro mrttikārthamāgata: | sa kiśorakastasya prṡṭhato’nusarannanubaddha: | tena kumbhakāreṇa mrttikāprasevaka: pūrita: | tena kiśorakena prṡṭhamavanāmitam | tena tasya mrttikāyā: prasevaka: prṡṭhamāropita: | sa taṃ grhītvā grhamāgata: | tena kumbhakāreṇa patnī uktā-bhadre, śobhana: kiśoraka: | na bhūyo mayā mrttikā voḍhavyā bhaviṡyati | ahamasya tatrāropayiṡyāmi, tvamihāvatārayiṡyasi | sa tasya tuṡān kuṭiṃ cānuprayacchati || tena kālena tena samayena vārāṇasyāṃ brahmadatto nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca bahujanamanuṡyaṃ ca | tasyāśvājāneya: kālagata: | sāmantarājyai: śrutam-brahmadattasya rājño’śvājāneya: kālagata iti | taistasya saṃdiṡṭam-karapratyāyān vā anuprayaccha udyānaṃ @443 vā | te nirgatakaṇṭake’nuvarodhya ānayiṡyāma: | sa teṡāṃ karapratyāyān nānuprayacchati, nāpi taṃ sa udyānaṃ samāgata: | sārthavāho’nupūrveṇa vārāṇasīnagaramanuprāpta: | brahmadattena rājñā śrutam-uttarāpathāt sārthavāho’śvapaṇyamādāya vārāṇasīmanuprāpta iti | so’mātyānāmantrayate sma-bhavanta:, kiyacciraṃ mayeha praviṡṭena sthātavyam ? gacchata, aśvājāneyaṃ paryeṡadhvam | te sārthavāhasya sakāśaṃ gatā: | taiste’śvā drṡṭā | te’nyonyaṃ kathayanti-bhavanta:, ājāneyā- ste’śvā: | na cātra kaścidaśvājāneyo vidyate | sārthavāhaṃ drṡṭvā te kathayanti-bhavanto- ‘śvāvaḍavāyā aśvājāneyo jāta: | sa ca na drśyate | sārthavāhamupasaṃkramya prcchanti-asti kaścidaśvastvayā vikrīta: kasyacidvā datta iti ? sa kathayati-nāsti kaścidvikrīta: | api tvasti mayā pūjitake’dhiṡṭhāne’maṅgalaka: kiśoraka: kumbhakārasya datta iti | te’nyonyaṃ katha- yanti-bhavanta:, mahāmūrkho’yaṃ sārthavāha:, yo’yaṃ maṅgalamapahāyāmaṅgalānevādāyāgata iti | te rājānamavalokya pūjitakaṃ gatā: | te taṃ kumbhakāramupasaṃkrāntā: | upasaṃkramya kathayanti- kimanena kiśorakena karoṡi ? sa āha-eṡa mama mrttikāṃ vahati | te kathayanti-vayaṃ te tathā gardabhamanuprayacchāma:, tvamasmākamamumanuprayacchasva | kathayati-eṡa me śobhana iti | caturgavayuktaṃ śakaṭamanuprayacchāma: | sa kathayati-eṡa mama śobhana iti | te kathayanti- evaṃ cet saṃpradhāraya vayaṃ śvo bhūya āgamiṡyāma: | ityuktvā prakrāntā: | sa kiśoraka: kathayati-kimarthaṃ nānuprayacchasi ? kiṃ tvaṃ jānāsi mayā mrttikā voḍhavyā tuṡāśca kuṭisakaṇṭaṃ bhakṡitavyam | mayā rājā kṡatriyo mūrdhābhiṡikto voḍhavya:, sauvarṇasthāle madhumrakṡitakā mūlakā bhakṡitavyā: | te yadi saṃkathayanti kiśoraka iti, vaktavyā:- kiṃ lajjadhvaṃ vaktumaśvājāneya iti ? śva: punarāgatvā te kathayiṡyanti mūlyenānuprayaccheti | vaktavyā:-suvarṇalakṡaṃ vānuprayacchatha yāvadvā dakṡiṇena sakthnā kariṡyati tāvadanuprayacchatha | te’parasmin divase upasaṃkramya prcchanti-bho: puruṡa, saṃpradhāritaṃ tvayā ? saṃpradhāritam-kiṃ lajjadhvaṃ vaktumaśvājāneya iti ? te kathayanti-mūrkha: sa eṡa: | kimeṡa jñāsyati ? eṡa aśvājāneyo dhārayati | etadeva tena sārthavāhenāsyārocitaṃ bhaviṡyati | te kathayanti- aśvājāneyo bhavatu | mūlyenānuprayaccha | sa kathayati-suvarṇalakṡaṃ vānuprayacchatha, yāvadvā suvarṇalakṡaṃ dakṡiṇena sakthnā kariṡyati | te saṃlakṡayanti-balavāneṡa: | sthānametadvidyate yat prabhūtataramākarṡayati | suvarṇalakṡamanuprayacchāma: | tairbrahmadattasya rājña: saṃdiṡṭaṃ suvarṇalakṡeṇa aśvājāneyo labhyate | rājñāpi saṃdiṡṭam-yūyaṃ yāvatā mūlyena tāvatā grhṇīta | tai: suvarṇa- lakṡeṇa grhīta: | te tamādāya vārāṇasīmāgatā: | sa taiśca mandurāyāṃ pratiṡṭhāpita: | tasya paramayogyāśanaṃ dīyate | sa taṃ na paribhuṅkte | kiṃ sarogo bhavadbhiraśvājāneya ānīta: ? api tu samanuyuñjyāmahe tāvadenam | atha sūto gāthāṃ bhāṡate- smarasi turaga ghaṭikarasya śālāṃ kimiha*vidhairya viprayukta: | @444 pariśithilaśirāsthicarmagātra: svadaśanacūrṇitaghāsasya cārī ||9|| na carasi bahumatastadarthe māsīdiha hi cara yānasahasrapūrṇayāyī | hyavasanamidaṃ trṡāpanītaṃ na carasi kiṃ vada me’dya sādhu prṡṭa: ||10|| tamakathayadamarṡita: sakopaṃ paramayavārjavadhairyasaṃprayukta: | upaśamamatha saṃpracintya tasmāt turagavaro narasūtamaitrabuddhi: ||11|| tvamiha vidhihitapradābhimānī na ca vihito bhavato yathāvadasmi | nidhanamahamiha prayāyamāśu na ca viduṡāya tareya pūrvyām ||12|| suciramapi hi na sajjanāvamāno yadi guṇavānasi saumya nāvamāna: | kṡaṇamapi khalu sajjanāvamāno yadi guṇavānasi nāvamāna: ||13|| sūto rājña: kathayati-devasyānupūrvī na krtā yenaiṡa yavasayogyāśanaṃ na grhṇāti | kāsyānupūrvī krtā ? asyāyamupacāra: | sārdhatrtīyāni yojanāni mārgaśobhā kartavyā | rājā- bhiṡiktaścaturaṅgena balakāyena sārdhaṃ pratyudgacchati | yasmin pradeśe sthāpyate, sa pradeśastāmrapaṭṭai- rbadhyate | rājño jyeṡṭhaputra: | sa tasya śataśalākaṃ chatraṃ mūrdhni dhārayati | rājño jyeṡṭhā duhitā sauvarṇena maṇivyajanena makṡikān vārayati | rājño’gramahiṡī sauvarṇasthāle madhumrakṡitakān mūlān bhakṡayato dhārayati | rājño’grāmātya: sauvarṇena lakṡaṇena laḍḍīśchorayati | rājā kathayati-eṡa nāma rājā, nāhaṃ sa rājeti | sūta: kathayati-deva, nāsya sarvakālameṡa upacāra: kriyate | api tu saptāhasyātyayādvidheyo bhavati | rājā kathayati-yattāvadatītaṃ na śakyaṃ tatpuna: kartum, yadavaśiṡṭaṃ tatkriyatām | yasmin pradeśe tāmrapaṭṭairbaddha:, tasya rājño jyeṡṭha: putra: śataśalākāṃ dhārayati, rājño jyeṡṭhā duhitā sauvarṇamaṇimayavālavyajanena makṡikān vārayati, rājño’gramahiṡī sauvarṇena sthālena madhumrakṡitakān mūlān bhakṡayato dhārayati, rājño’mātya: sauvarṇena lakṡaṇena laḍḍīśchorayati | tamanunayati pārthiva: | sasrtaparamasugandhivilepanānudhārī madhuramadhurakrtānta- rānurāgā nrpamahiṡī turagottamāya dattā rājñā | udyānabhūmiṃ nirgantukāmo’syāśvājāneya upagamya prṡṭhamunnāmayati | rājā sūtaṃ prcchati-rājā asya prṡṭhaṃ du:khayati | sa kathayati-kiṃ tu rājā @445 du:khamadhirokṡyatīti | yato’nenāvanāmitaṃ sa rājā tamabhiruhya saṃprasthita: | tasya gacchata: pānī- yamāgatam | sa tatra nāvatarati | rājā sūtaṃ prcchati-eṡo bibheti ? deva, naiṡa bibheti | api tu mā rājānaṃ pucchodakena sekṡyāmīti | tasya tatpucchaṃ sauvarṇāyāṃ nālikāyāṃ prakṡiptam | sa taṃ pānīyamuttīrṇa: | sa udyānaṃ gatvā pramatto’vasthita: | sāmantarājai: śrutam-yathā rājā brahmadatta udyānaṃ gata iti | tairāgatya nagarasya dvārāṇi bandhayanti | rājñā brahmadattena śrutaṃ sāmantarājai- rnagaradvārāṇi nigrhītānīti | so’śvājāneyamabhirūḍha: | antarā ca vārāṇasyantarā codyānamatrā- ntarā brahmāvatī nāma puṡkiriṇyutpalakumudapuṇḍarīkasaṃchannā | so’śvājāneya: padmopari saran vārāṇasīṃ praviṡṭa: | rājā tuṡṭo’mātyānāṃ kathayati-bhavanta:, yo rājña: kṡatriyasya mūrdhnābhiṡiktasya jīvitamanuprayacchati, kiṃ tasya kartavyam ? deva, upārdharājyaṃ dātavyam | rājā kathayati-tirya- geṡa: | kimasyopārdharājyena ? api tvenamāgamya saptāhaṃ dānāni dīyantām, puṇyāni kriyantām, akālakaumudī ca kriyatām | amātyai: saptāhaṃ dānāni dātumārabdhāni, puṇyāni kartu- mārabdhāni, saptāhamakālakaumudī prasthāpitā | sārthavāha: puruṡān prcchati-bhavanta:, ki- makālakaumudī vartate ? te’sya kathayanti-pūjitaṃ nāmādhiṡṭhānam | tata: kumbhakārasya sakāśāt suvarṇalakṡeṇāśvājāneyaṃ grhītvā ihānītam | tenādya rājño jīvitaṃ dattam | tamāgamya saptāhaṃ dānāni dātumārabdhāni, puṇyāni kriyante, akālakaumudī ca prasthāpitā | sārthavāha: saṃlakṡayati-yo mayā chorito nāma, sa eṡa kiśorako’śvājāneya: syāt ? tattāvadgatvā paśyāmi | sa tasya sakāśaṃ gata: | sa tenāśvājāneyenokta:-bho: puruṡa, kiṃ tvayā teṡāmaśvānāṃ sakāśāllabdham ? mayaikākinaiva tasya kumbhakārasya suvarṇalakṡaṃ dattam | sa mūrchitaka: prthivyāṃ nipatita: | jalapariṡekena pratyāgataprāṇa: pādayornipatya kṡamāpitavān || kiṃ manyadhve bhikṡavo yo’sau sārthavāha:, eṡa eva jīvakastena kālena tena samayena | yo’śvājāneya:, eṡa eva panthakastena kālena tena samayena | tadāpi yadā asyaiṡa guṇānāmana- bhijña:, tadāsyāsatkāraṃ prayuktavān | yadā tu guṇānāmabhijña:, tadā pādayornipatya kṡamā- pitavān | etarhyapyeṡa yadā guṇānāmanabhijña:, tadā asatkāraṃ prayuktavān | yadā guṇānāmabhijña:, tadā pādayornipatya kṡamāpayati || iti śrīdivyāvadāne cūḍāpakṡāvadānaṃ samāptam || @446 36 mākandikāvadānam | buddho bhagavān kuruṡu janapadacārikāṃ caran kalmāṡadamyamanuprāpta: | tena khalu puna: samayena kalmāṡadamye mākandiko nāma parivrājaka: prativasati | tasya sākalirnāma patnī | tasya duhitā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā | tasyā asthīni sūkṡmāṇi susūkṡmāṇi, na śakyata upamā kartum | tasyāstrīṇi saptāhānyekaviṃśatiṃ divasān vistareṇa jātimahī saṃvrttā yāvajjātamahaṃ krtvā nāmadheyaṃ vyavasthāpyate-kiṃ bhavatu dārikāyā nāmeti ? jñātaya ūcu:-iyaṃ dārikā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā | tasyā asthīni sūkṡmāṇi susūkṡmāṇi, na śakyate upamā kartum | bhavatu dārikāyā anupa- meti nāma | tasyā anupameti nāmadheyaṃ vyavasthāpitam | sonnītā vardhitā | mākandika: saṃlakṡa- yati-iyaṃ dārikā na mayā kasyacit kulena dātavyā na dhanena nāpi śrutena, kiṃ tu yo’syā rūpeṇa samo vāpyadhiko vā, tasya mayā dātavyeti || atrāntare bhagavān kuruṡu janapadeṡu cārikāṃ caran kalmāṡadamyamanuprāpta: | kalmāṡa- damye viharati kurūṇāṃ nigame viharati | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya kalmāṡadamyaṃ piṇḍāya prāvikṡat | kalmāṡadamyaṃ piṇḍāya caritvā krtabhaktakrtya: paścādbhakta- piṇḍapātra: pratikrānta: | pātracīvaraṃ pratiśāmya pādau prakṡālya anyatamavrkṡamūlaṃ niśritya niṡaṇṇa: suptoragarājabhogaparipiṇḍīkrtaṃ paryaṅkaṃ baddhvā | tena khalu samayena mākandika: parivrājaka: puṡpasamidhasyārthe nirgato’bhūt | adrākṡīnmākandika: parivrājako bhagavantaṃ dūrādevānyataravrkṡamūlaṃ niśritya suptoragarājabhogaparipiṇḍīkrtaṃ paryaṅkaṃ baddhvā niṡaṇṇaṃ prāsā- dikaṃ pradarśanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittavyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam | drṡṭvā ca puna: prītiprāmodyajāta: | sa saṃlakṡayati-yādrśo’yaṃ śramaṇa: prāsādika: pradarśanīya: sakalajanamanohārī, durlabhastu sarvastrījanasya pati: pratirūpa: prāgeva anupamāyā: | labdho me jāmāteti | yena svaṃ niveśanaṃ tenopasaṃkrānta: | upasaṃkramya patnī- māmantrayate-yatkhalu bhadre jānīyā:-labdho me duhiturjāmātā | alaṃkuruṡva, anupamāṃ dadāmīti | sā kathayati-kasya prayacchasīti ? sa kathayati-śramaṇasya gautamasyeti | sā kathayati- gacchāvastāvatpaśyāva iti | mākandikastayā sārdhaṃ gata: | dūrāttayā drṡṭa: | tasyā antarmārge smrtirupapannā | gāthāṃ bhāṡate- drṡṭo mayā vipra sa piṇḍaheto: kalmāṡadamye vicaranmaharṡi: | bhūratnabhā santi tasya pragacchato- ‘tyunnamate na caiva(?) ||1|| nāsau bhaktāṃ bhajate kumārikām | nivarta, yāsyāma: svakaṃ niveśanam | so’pi gāthāṃ bhāṡate- @447 amaṅgale sākalike tvaṃ māṅgalyakāle vadase hyamaṅgalam | saceddruta samadhikrtaṃ bhaviṡyati punarapyasau kāmaguṇeṡu raṃsyate ||2|| iti | sā anupamāṃ vastrālaṃkārairalaṃkrtya saṃprasthitā | bhagavānapi tasmādvanaṡaṇḍādanyavanaṡaṇḍaṃ saṃprasthita: | adrākṡīnmākandika: parivrājako bhagavantaṃ trṇasaṃstaraṇakam | drṡṭvā ca puna: patnīmāmantrayate-yatkhalu bhavati jānīyā:-eṡa te duhitustrṇasaṃstaraka iti | sā gāthāṃ bhāṡate- raktasya śayyā bhavati vikopitā dviṡṭasya śayyā sahasā nipīḍitā | mūḍhasya śayyā khalu pādato gatā suvītarāgeṇa nisevitā nviyam | nāsau bhartā bhajate kumārikāṃ nivarta, yāsyāma: svaṃ niveśanam ||3|| amaṅgale sākalike tvaṃ maṅgalyakāle vadase hyamaṅgalam | saceddrutaṃ samadhikrtaṃ bhaviṡyati punarapyasau kāmaguṇeṡu raṃsyate ||4|| adrākṡīnmākandika: parivrājaka: | bhagavata: padāni drṡṭvā puna: patnīmāmantrayate- imāni te bhavanti bhadre duhiturjāmātu: padāni | gāthāṃ bhāṡate- raktasya puṃsa: padamutpaṭaṃ syā- nnipīḍitaṃ dveṡavata: padaṃ ca | padaṃ hi mūḍhasya visrṡṭadehaṃ suvītarāgasya padaṃ tvihedrśam | nāsau bhartā bhajate kumārikām | nivarta, yāsyāma: svakaṃ niveśanam ||5|| amaṅgale sākalike pūrvavat | bhagavatotkāśaśabda: krta: | aśrauṡīnmākandika: parivrājako bhagavata utkāśanaśabdaṃ śuśrāva | śrutvā ca puna: puna: patnīmāmantrayate-eṡa te bhavati duhiturjāmāturutkāśanaśabda iti | sā gāthāṃ bhāṡate- rakto naro bhavati hi gadgadasvaro dviṡṭo naro bhavati hi khakkhaṭāsvara: | @448 mūḍho naro hi bhavati samākulasvaro buddho hyayaṃ brāhmaṇadundubhisvara: | nāsau bhartā bhajate kumārikāṃ nivarta yāsyāma: svakaṃ niveśanam ||6|| amaṅgale sākalike pūrvavat | bhagavatā mākandika: parivrājako dūrādavalokita: | adrākṡīnmākandika: parivrājako bhagavantamavalokayantam | drṡṭvā ca puna: patnīmāmantrayate sma-eṡa te bhavati duhiturjāmātā nirīkṡata iti | sā gāthāṃ bhāṡate- rakto naro bhavati hi cañcalekṡaṇo dviṡṭo bhujagaghoraviṡo yathekṡate | mūḍho nara: saṃtamasīva paśyati dvijavītarāgo yugamātradarśī | na eṡa bhartā bhajate kumārikāṃ nivarta yāsyāma: svakaṃ niveśanam ||7|| amaṅgale sākalike pūrvavat | bhagavāṃścaṃkramyate | adrākṡīnmākandika: parivrājako bhagavantaṃ caṃkramyamāṇam | drṡṭvā ca puna: patnīmāmantrayate-eṡa duhiturjāmātā caṃkramyata iti | sā gāthāṃ bhāṡate- yathāsya netre ca yathāvalokitaṃ yathāsya kāle sthita eva gacchata: | yathaiva padmaṃ stimite jale’sya netraṃ viśiṡṭe vadane virājate | na eṡa bhartā bhajate kumārikāṃ nivarta yāsyāma: svakaṃ niveśanam ||8|| amaṅgale sākalike tvaṃ maṅgalakāle vadase hyamaṅgalam | saceddrutaṃ samadhikrtaṃ bhaviṡyati punarapyayaṃ kāmaguṇeṡu raṃsyate ||9|| vaśiṡṭhośīramaunalāyanā (?) apatyahetoratatkāmamohitā: | dharmo munīnāṃ hi sanātano hyaya- mapatyamutpāditavān sanātana: ||10|| @449 atha mākandika: parivrājako yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavanta- midamavocat- imāṃ bhagavān paśyatu me sutāṃ satīṃ rūpopapannāṃ pramadāmalaṃkrtām | kāmārthinīṃ yadbhavate pradīyate sahānayā sādhurivācaratāṃ bhavān | sametya candro nabhasīva rohiṇīm ||11|| bhagavān saṃlakṡayati-yadyahamanupamāyā anunayavacanaṃ brūyām, sthānametadvidyate yadanu- pamā rāgeṇa svinnā kālaṃ kurvāṇā bhaviṡyati | tattasyā: pratighavacanaṃ brūyāmiti viditvā gāthāṃ bhāṡate— drṡṭā mayā mārasutā hi vipra trṡṇā na me nāpi tathā ratiśca | chando na me kāmaguṇeṡu kaścit | tasmādimāṃ mūtrapurīṡapūrṇāṃ praṡṭuṃ hi yattāmapi notsaheyam ||12|| mākandiko gāthāṃ bhāṡate- sutāmimāṃ paśyasi kiṃ madīyāṃ hīnāṅginīṃ rūpaguṇairviyuktām | chandaṃ na yenātra karoṡi cārau viviktabhāveṡviva kāmabhogī ||13|| iti | bhagavānapi gāthāṃ bhāṡate- yasmādihārthī viṡayeṡu mūḍha: sa prārthayedvipra sutāṃ tavemām | rūpopapannāṃ viṡayeṡu saktā- mavītarāgo’tra jana: pramūḍha: ||14|| ahaṃ tu buddho munisattama: krtī prāptā mayā bodhiranuttarā śivā | padmaṃ yathā vārikaṇairaliptaṃ carāmi loke’nupalipta eva ||15|| nīlāmbujaṃ kardamavārimadhye yathā ca paṅkena va nopaliptam | tathā hyahaṃ brāhmaṇa lokamadhye carāmi kāmeṡu vivikta: [eva] ||16|| iti | @450 athānupamā bhagavatā mūtrapurīṡavādena samudācaritā vītaharṡā durmanā: saṃvrttā | tasyā yadrāgaparyavasthānaṃ tadvigatam, dveṡaparyavasthānamutpannam, sthūlībhūtāryasthītikāvarībhūtekṡiṇī(?) | tena sa khalu samayenānyatamo mahallo bhagavata: prṡṭhata: sthito’bhūt | atha mahallo bhagavantamidamavocat- samantadrṡṭe pratigrhya nārī- masmatsametāṃ bhagavan prayaccha | ratā vayaṃ hi pramadāmalaṃkrtāṃ bhokṡyāmahe dhīra yathānulomam ||17|| iti | evamukte bhagavāṃstaṃ mahallamidamavocat-apehi puruṡa, mā me puratastiṡṭheti | sa ruṡito gāthāṃ bhāṡate- idaṃ ca te pātramidaṃ ca cīvaraṃ yaṡṭiśca kuṇḍī ca vrajantu niṡṭhām | imāṃ ca śikṡāṃ svayameva dhāraya dhātrī yathā hyaṅkagataṃ kumārakam ||18|| iti | evamukte sa mahalla: śikṡāṃ pratyākhyāya mahānanāryo’yamiti matvā yena mākandika: parivrājakastenopasaṃkrānta: | upasaṃkramya mākandikaṃ parivrājakamidamavocat-anuprayaccha mamāntike’nupamāmiti | sa paryavasthita: kathayati-mahalla, draṡṭumapi ten a prayacchāmi, prāgeva spraṡṭumiti | evamuktasya mākandikasya parivrājakasyāntike tādrśaṃ paryavasthānamutpannaṃ yenoṡṇaṃ śoṇitaṃ chardayitvā kālagato narakeṡūpapanna: || tato bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-paśya bhadanta, bhagavatā anupamā labhyamānā na pratigrhīteti | bhagavānāha-na bhikṡava etarhi, yathā atīte’- pyadhvanyeṡā mayā labhyamānā na pratigrhītā | tacchrūyatām || bhūtapūrvaṃ bhikṡavo’nyatamasminkarvaṭake’yaskāra: prativasati | tena sadrśātkulāt kalatra- mānītam | pūrvavadyāvadduhitā jātā abhirūpā darśanīyā prāsādikā | unnītā vardhitā mahatī saṃvrttā | ayaskāra: saṃlakṡayati-mayaiṡā duhitā na kasyacit kulena dātavyā, na rūpeṇa na dhanena, api tu yo mama śilpena samo’bhyadhiko vā, tasyāhamenāṃ dāsyāmīti | yāvadanyatamo māṇavo bhikṡārthī tasya grhaṃ praviṡṭa: | sā dārikā bhaikṡamādāya nirgatā | sa māṇavastāṃ drṡṭvā kathayati-dārike, tvaṃ kasyaciddattā āhosvinna datteti ? sā kathayati-yadā jātāhaṃ tadaiva matpitaivāṅgīkrtya vadati-duṡkaramasau māṃ kasyaciddāsyati | kiṃ tava pitā vadati ? yo mama śilpena samo’bhyadhiko vā, asyāhamenāṃ dāsyāmīti | tava pitā kīdrśaṃ śilpaṃ jānīte ? sūcīmīdrśāṃ karoti yāvadudake plavate | sa māṇava: saṃlakṡayati-kiṃ cāpya- hamanayānarthī, madāpanayo’sya kartavya iti | kuśalo’sau teṡu teṡu śilpasthānakarmasthāneṡu | @451 tenāyaskārabhāṇḍikāṃ yācitvā anyatra grhe susūkṡmā: sūcyo ghaṭitā:, yā udake plavante | ekā ca mahatī ghaṭitā yasyāṃ sapta sūcya: pratikṡiptā: saha tayā plavante | sa tā: krtvā tasyāyaskārasya grhamāgata: | sa kathayati—sūcya: sūcya iti | tayā dārikayā drṡṭā: | sā gāthāṃ bhāṡate— unmattakastvaṃ kaṭuko’tha vāsi acetana: | ayaskāragrhe yastvaṃ sūcīṃ vikretumāgata: ||19|| iti | so’pi gāthāṃ bhāṡate— nāhamunmattako vāsmi kaṭuko’hamacetana: | mānāvatāraṇārthaṃ tu mayā śilpaṃ pradrśyate ||20|| sacetpitā te jānīyācchilpaṃ mama hi yādrśam | tvāṃ caivānuprayaccheta anyacca viprataṃ (vipulaṃ ?) dhanam ||21|| iti | sā kathayati—kīdrśaṃ tvaṃ śilpaṃ jānīṡe ? īdrśīṃ sūcīṃ karomi yodake plavate | tayā māturniveditam-amba, śilpikarmātrāgata iti | sā kathayati—praveśayeti | tayā prave- śita: | ayaskārabhāryā kathayati—kīdrśaṃ tvaṃ śilpaṃ jānīṡe ? tena samākhyātam | tayā svāmine nivedita: | āryaputra, ayaṃ śilpadāraka: | īdrśaṃ jānīta iti | sa kathayati—yadyeva- mānaya pānīyam, paśyāmīti | tayā pānīyasya bhājanaṃ pūrayitvopanāmitam | tenaikā sūcī prakṡiptā | sā plotumārabdhā | evaṃ dvitīyā, trtīyā | tata: sā mahatī sūcī prakṡiptā | sāpi plotumārabdhā | punastasyāmekā sūcī prakṡiptā | tathāpi plotumārabdhā | evaṃ dvitīyāṃ trtīyāṃ yāvat saptasūcīṃ prakṡipya prakṡiptāstathāpi plotumārabdhā: | ayaskāra: saṃlakṡayati—mamaiṡo- ‘dhikatara: śilpena | asmai duhitaramanuprayacchām | iti viditvā tāṃ dārikāṃ sarvālaṃkāra- vibhūṡitāṃ krtvā vāmena pāṇinā grhītvā dakṡiṇena pāṇinā bhrṅgārakamādāya māṇavasya purata: sthitvā kathayati—imāṃ te’haṃ māṇavaka duhitaramanuprayacchāmi bhāryārthāyeti | sa kathayati— nāhamanayārthī, kiṃ tu tavaiva madāpanaya: kartavya iti mayā śilpamupadarśitamiti || bhagavānāha—kiṃ manyadhve bhikṡavo yo’sau māṇava:, ahameva sa tena kālena tena samayena | yo’sāvayaskāra:, eṡa eva mākandikastena kālena tena samayena | yāsāvaya- skārabhāryā, eṡaivāsau mākandikabhāryā tena kālena tena samayena | yāsāvayaskāraduhitā, eṡaivāsāvanupamā tena kālena tena samayena | tadāpyeṡā mayā labhyamānā na pratigrhītā | etarhyapyeṡā mayā labhyamānā na pratigrhītā || punarapi bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-paśya bhadanta ayaṃ mahallako’nupamāmāgamyānayena vyasanamāpanna iti | bhagavānāha—na bhikṡava etarhi yathātīte’pyadhvanyeṡa anupamāmāgamya sānta:puro’nayena vyasanamāpanna: | tacchrūyatām || @452 bhūtapūrvaṃ bhikṡava: siṃhakalpāyāṃ siṃhakesarī nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanaṃ pūrvavadyāvaddharmeṇa rājyaṃ kārayati | tena khalu samayena siṃhakalpāyāṃ siṃhako nāma sārthavāha: prativasati āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraha: pūrvavadyāva- ttena kalatramānītam | sā āpannasattvā saṃvrttā | na cāsyā: kiṃcidamanojñaśabdaśravaṇaṃ yāvadgarbhasya paripākāya | sā aṡṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā | dārako jāta: abhirūpo darśanīya: prāsādiko gaura: kanakavarṇa: chatrākāraśirā: pralambabāhurvistīrṇalalāṭa uccaghoṇa: saṃgatabhrū: tuṅganāsa: sarvāṅgapratyaṅgopeta: | tasya trīṇi saptakānyekaviṃśatiṃ divasān vistareṇa tasya jātasya jātimahaṃ krtvā nāmadheyaṃ vyavasthāpyate—kiṃ bhavatu dārakasya nāmeti ? jñātaya ūcu:-ayaṃ dāraka: siṃhasya sārthavāhasya putra: | bhavatu siṃhala iti nāma | tasya siṃhala iti nāmadheyaṃ vyavasthāpitam | siṃhalo dārako’ṡṭābhyo dhātrībhyo datta: pūrvavadyāvadaṡṭāsu parīkṡāsu ghaṭako vācaka: paṇḍita: paṭupracāra: saṃvrtta: | tasya pitrā trīṇi vāsagrhāṇi māpitāni haimantikaṃ graiṡmikaṃ vārṡikam | trīṇyanta:purāṇi vyavasthāpitāni jyeṡṭhaṃ madhyaṃ kanīyasam | so’pareṇa samayena pitaramāhvayate—tāta, anujānīhi, mahāsamudramavatarāmīti | sa kathayati—putra, tāvatprabhūtaṃ me dhanajātamasti yadi tvaṃ tilataṇḍulakulatthādiparibhogena ratnāni me paribhokṡyase, tathāpi me bhogā na tanutvaṃ parikṡayaṃ paryādānaṃ gamiṡyanti | tadyāvadahaṃ jīvāmi, tāvat krīḍa ramasva paricāraya | mamātyayād dhanenopārjitaṃ kariṡyasīti | sa bhūyo bhūya: kathayati—tāta, anujānīhi, mahāsamudramavatarāmīti | sa tenāvaśyanirbandhaṃ jñātvā ukta:-putra, evaṃ kuru | kiṃ tu bhayabhairavasahiṡṇunā te bhavitavyamiti | tena siṃhakalpāyāṃ rājadhānyāṃ ghaṇṭāvaghoṡaṇaṃ kāritam—śrṇvantu bhavanta: siṃhakalpanivāsino vaṇija: nānā- deśābhyāgatāśca | siṃhalasārthavāho mahāsamudramavatariṡyatīti | yo yuṡmākamutsahate siṃhalena sārthavāhena sārdhamaśulkenātarapaṇyena mahāsamudramavatartum, sa mahāsamudragamanīyaṃ paṇyaṃ samudā- nayatviti | tata: pañcabhirvaṇikśatairmahāsamudragamanīyaṃ paṇyaṃ samudānītam | mātāpitarau bhrtyāṃśca suhrtsaṃbandhibāndhavānavalokya divasatithimuhūrtaprayogeṇa krtakautukamaṅgalasvastyayana: śakaṭairbhārai: piṭakai: mūṭairuṡṭrairgobhirgardabhai: prabhūtaṃ mahāsamudragamanīyaṃ paṇyamādāya pañcabhirvaṇikśatai: saparivāra: saṃprasthita: | so’nupūrveṇa grāmanagaranigamarāṡṭrarājadhānīṡu cañcūryamāṇa: pattanānyavalokayan samudratīramanuprāpta: | vistareṇa rākṡasīsūtraṃ sarvaṃ vācyam | sarve te vaṇijo bālāhāśvarājā- tpatitā:, tābhiśca rākṡasībhirbhakṡitā: | siṃhalaka eka: svastikṡemābhyāṃ jambudvīpamanuprāpta: | siṃhalabhāryā yā rākṡasī sā rākṡasībhirucyate—bhagini, asmābhi: svakasvakā: svāmino bhakṡitā:, tvayā svāmī nirvāhita: | yadi tāvattamānayiṡyasītyevaṃ kuśalam, no cettvāṃ bhakṡayāma iti | sā saṃtrastā kathayati-yadi yuṡmākameṡa nirbandho māṃ dhariṡyatha ānayāmīti | tā: kathayanti-śobhanam | evaṃ kuruṡveti | sā paramabhīṡaṇarūpamabhinirmāya laghulaghveva gatvā siṃhalasya sārthavāhasya purato gatvā sthitā | siṃhalena sārthavāhena niṡkoṡamasiṃ krtvā @453 saṃtrāsitā apakrāntā | yāvanmadhyadeśāt sārtha āgata: | sā rākṡasī sārthavāhasya pādayo- rnipatyāha—sārthavāha, ahaṃ tāmradvīpakasya rājño duhitā | tenāhaṃ siṃhalasārthavāhasya bhāryārthaṃ dattā | tasya mahāsamudramadhyagatasya makareṇa matsyajātena yānapātraṃ bhagnam | tenāhamamaṅgaleti krtvā choritā | tadarhasi taṃ mamopasaṃvarayitumiti | tenādhivāsitaṃ kṡamāpayāmīti | sa tasya sakāśaṃ gata: | viśrambhakathālāpena muhūrtaṃ sthitvā kathayati-vayasya, rājaduhitāsau tvayā pariṇītā | mā tāmasthāne parityaja, kṡamasveti | sa kathayati—vayasya, nāsau rājaduhitā, tāmradvīpādasau rākṡasī | atha kathamihāgatā ? tena vrttamārocitam | sa tūṡṇīmavasthita: | siṃhala: sārthavāho’nukramata: svagrhamanuprāpta: | sāpi rākṡasī svayamatīvarūpayauvanasaṃpanna- mahāsundarīmānuṡīrūpamāsthāya siṃhalasadrśanirviśeṡasundaraṃ putraṃ nirmāya taṃ putramādāya siṃhakalpāṃ rājadhānīmanuprāptā | siṃhalasya sārthavāhasya svagrhadvāramūle’vasthitā | janakāye— nāsau mukhabimbakena pratyabhijñāta: | te kathayanti—bhavanta:, jñāyantāmayaṃ dāraka: siṃhalasya sārthavāhasya putra iti | rākṡasī kathayati—bhavanta:, parijñāto yuṡmābhi: | tasyaivāyaṃ putra iti | te kathayanti—bhagini, kuta āgatā, kasya vā duhitā tvamiti ? sā kathayati—bhavanta:, ahaṃ tāmradvīparājasya duhitā siṃhalasya sārthavāhasya bhāryārthaṃ dattā | mahāsamudramadhyagatasya sārthavāhasya matsyajātena yānapātraṃ bhagnam | tenāhamamaṅgaleti krtvā asthāne choritā, kathaṃcidiha saṃprāptā | kṡudraputrāham | arhatha siṃhalaṃ sārthavāhaṃ kṡamayitumiti | taistasya mātāpitrorniveditam | sa tābhyāmukta:-putra, maināṃ[tyaja]duhitaraṃ rājña:, kṡudraputreyaṃ tapasvinī, kṡameti | sa kathayati—tāta, naiṡā rājaduhitā, rākṡasyeṡā tāmradvīpādihāgateti | tau kathayata:- putra, sarvā eva striyo rākṡasya: | kṡameti | tāta, yadyeṡā yuṡmākamabhipretā, etāṃ grhe dhārayata | ahamapyanyatra gacchāmīti | tau kathayata:-putra, sutarāṃ vayamenāṃ tavaivārthāya dhārayāma: | yadyeṡā tava nābhipretā, kimasmākamanayā ? na dhārayāma iti | tābhyāṃ niṡkāsitā | sā siṃha- kesariṇo rājña: sakāśaṃ gatā | amātyai rājño niveditam-deva, īdrśī rūpayauvanasaṃpannā strī rājadvāre tiṡṭhatīti | rājā kathayati—praveśayeti | paśyāma iti | sā tai: praveśitā | hārīṇī- ndriyāṇi | rājā tāṃ drṡṭvā rāgenotkṡipta: | svāgatavādasamudācāreṇa tāṃ samudācarya kathayati- kuta: kathamatrāgatā, kasya vā tvamiti | sā pādayornipatya kathayati—deva, ahaṃ tāmradvīpakasya rājño duhitā siṃhalasya sārthavāhasya bhārvārthaṃ dattā | tasya mahāsamudramadhyagatasya makareṇa matsyajātena yānapātraṃ bhagnam | tenāhamamaṅgaleti śrutvā asthāne choritā, kathaṃcidiha saṃprāptā | kṡudraputrāham | tadarhasi deva tameva siṃhalaṃ sārthavāhaṃ kṡamāpayitumarhasi | tena rājñā samā- śvāsitā | amātyānāmājñā dattā-gacchantu bhavanta:,siṃhalaṃ sārthavāhaṃ śabdayateti | tairasau śabdita: | rājā kathayati—siṃhala, enāṃ rājaduhitaraṃ dhāraya, kṡamasveti | sa kathayati—deva, naiṡā rājaduhitā, rākṡasyeṡā tāmradvīpādihāgateti | rājā kathayati—sārthavāha, sarvā eva striyo rākṡasya:, kṡamasva | atha tava nābhipretā, mamānuprayaccheti | sārthavāha: kathayati—deva, @454 rākṡasyeṡā | nāhaṃ dadāmi, na varayāmīti | sā rājñā anta:puraṃ praveśitā | tayā rājā vaśī- krta: | yāvadapareṇa samayena rājña: sānta:purasyāsvāpanaṃ datvā tāsāṃ rākṡasīnāṃ sakāśaṃ gatvā kathayati—bhaginya:, kiṃ yuṡmākaṃ siṃhalena sārthavāhena ? mayā siṃhakesariṇo rājña: sānta:- purasyāsvāpanaṃ dattam | āgacchata, taṃ bhakṡayāma iti | tā vikrtakaracaraṇanāsā: paramabhairava- mātmānamabhinirmāya rātrau siṃhakalpāmāgatā: | tābhirasau rājā sānta:puraparivāro bhakṡita: | prabhātāyāṃ rajanyāṃ rājadvāraṃ na mucyate | rājagrhasyopariṡṭātkuṇapakhādakā: pakṡiṇa: pari- bhrāmitumārabdhā: | amātyā bhaṭabalāgranaigamajanapadāśca rājadvāre tiṡṭhanti | eṡa śabda: siṃhakalpāyāṃ rājadhānyāṃ samantato visrta:-rājadvāraṃ na mucyate | rājagrhasyopariṡṭātkuṇapa- khādakā: pakṡiṇa: paribhramanti | amātyā bhaṭabalāgraṃ naigamajanapadāśca rājadvāre tiṡṭhantīti | siṃhalena sārthavāhena śrutam | sa tvaritatvaritaṃ khaṅgamādāya gata: | sa kathayati—bhavanta:, kṡamaṃ cintayata | tayā rākṡasyā rājā khādita iti | amātyā: kathayanti—kathamatra prati- pattavyamiti ? sa kathayati—niśrayaṇīmānayata, paśyāmīti | tairānītā | siṃhala: sārthavāha: khaṅgamādāya nirūḍha: | tena tā: saṃtrāsitā: | tāsāṃ kāściddhastapādānādāya niṡpalāyitā:, kāścicchira: | tata: siṃhalena sārthavāhena rājakuladvārāṇi muktāni | amātyai rājakulaṃ śodhitam | paurāmātyajanapadā: saṃnipatya kathayanti-bhavanta:, rājā sānta:puraparivāro rākṡasībhirbhakṡita: | kumāro nāsya, kamatrābhiṡiñcāma iti ? tatraike kathayanti—ya: sāttvika: prājñaśceti | apare kathayanti—siṃhalātsārthavāhāt ko’nya: sāttvika: prājñaśca ? siṃhalaṃ sārthavāhamabhiṡiñcāma iti | evaṃ kurma: | tai: siṃhala: sārthavāha ukta:-sārthavāha, rājyaṃ pratīccheti | sa kathayati—ahaṃ vaṇiksaṃvyavahāropajīvī | kiṃ mama rājyeneti ? te kathayanti— sārthavāha, nānya: śaknoti rājyaṃ dhārayitum | pratīccheti | sa kathayati—samayena pratīcchāmi yadi mama vacanānusāriṇo bhavatha | pratīccha, bhavāma:, śobhanaṃ te | tairasau nagaraśobhāṃ krtvā mahatā satkāreṇa rājye’bhiṡikta: | tena nānādeśanivāsino vidyāvādikā āhūya bhūyasyā mātrayā vidyā śikṡitā, evamiṡvastrācāryā iṡvastrāṇi | amātyānāṃ cājñā dattā-sajjīkriyatāṃ bhavantaścaturaṅgabalakāyam | gacchāma:, tā rākṡasīstāmradvīpānnirvāsayāma iti | amātyai- ścaturaṅgabalakāyaṃ saṃnāhitam | siṃhalo rājā caturaṅgādbalakāyādvaravarāṅgān hastino’śvān rathān manuṡyāṃśca vahaneṡvāropya tāmradvīpaṃ saṃprasthita: | anupūrveṇa samudratīramanuprāpta: | tāsāṃ rākṡasīnāmāpaṇasthānīyo dhvaja: kampitumārabdha: | tā: saṃjalpaṃ kartumārabdhā:-bhavatya:, āpaṇasthānīyo dhvaja: kampate | nūnaṃ jāmbudvīpakā manuṡyā yuddhābhinandina āgatā: | samanveṡāma iti | tā: samudratīraṃ gatā: | yāvat paśyanti anekaśatāni yānapātrāṇi samudra- tīramanuprāptāni | drṡṭvā ca punastā ardhena pratyudgatā: | tato vidyādhāribhirāviṡṭā iṡvastrā- cāryai: saṃpraghātitā: | avaśiṡṭā: siṃhalasya rājña: pādayornipatya kathayanti—deva, kṡamasveti | sa kathayati—samayena kṡame, yadi yūyametannagaramutkīlayitvā anyatra gacchatha, na ca madvijite @455 kasyacidaparādhyatheti | tā: kathayanti—deva, evaṃ kurma: | śobhanam | taṃ nagaramutkīlayitvā anyatra gatvāvasthitā: | siṃhalenāpi rājñā āvāsitamiti siṃhaladvīpa: siṃhaladvīpa iti saṃjñā saṃvrttā || kiṃ manyadhve bhikṡavo yo’sau siṃhala:, ahameva sa tena kālena tena samayena | yo’sau siṃhakesarī rājā, eṡa eva sa mahallastena kālena tena samayena | yā sā rākṡasī, eṡaivānu- pamā tena kālena tena samayena | tadāpyeṡa anupamāyā arthe anayena vyasanamāpanna: | etarhyapyeṡa anupamāyā arthe anayena vyasanamāpanna: || mākandika: parivrājako’nupamāmādāya kauśāmbīṃ gata: | anyatamasminnudyāne’vasthita: | udyānapālakapuruṡeṇa rājña udayanasya vatsarājasya niveditam-deva, strī abhirūpā darśa- nīyā prāsādikā udyāne tiṡṭhati | devasyaiṡā yogyeti śrutvā rājā tadudyānaṃ gata: | tenāsau drṡṭā | hārīṇīndriyāṇi | sahadarśanādevākṡiptahrdaya: | tena mākandika: parivrājaka ukta:-kasyeyaṃ dārikā ? sa āha-deva,madduhitā deva, na kasyacid | mama kasmānna dīyate ? deva, dattā bhavatu rājña: | śobhanam | mahārājasya bahava: paṇyapariṇītā: | tasya puṡpadantasya pariṇītā | tasyā: puṡpadantasya prāsādasyārdhaṃ dattam, pañcopasthāyikāśatāni dattāni, pañca ca kārṡāpaṇaśatāni dine dine gandhamālyanimittam | mākandika: parivrājako’grāmātya: sthāpita: | tena khalu puna: samayenodayanasya rājñastrayo’grāmātyā yogandharāyaṇo ghoṡilo mākandika iti | yāvadapareṇa samayena udayanasya rājña: puruṡa upasaṃkrānta: | rājñā prṡṭa:- kastvamiti ? sa kathayati—deva priyākhyāyīti | amātyānāmājñā dattā-bhavanta:, prayacchata priyākhyāyino vrttimiti | taistasya vrttirdattā | yāvadapara: puruṡa upasaṃkrānta: | so’pi rājñā prṡṭa:-kastvamiti ? sa kathayati-deva apriyākhyāyīti | rājñā amātyānāmājñā dattā-bhavanta:, prayacchatāsyāpyapriyākhyāyino vrttimiti | te kathayanti-mā kadāciddevo’priyaṃ śrṇuyāt | sa kathayati-bhavanta:, vistīrṇāni rājakāryāṇi | prayacchateti | taistasyāpi vrttirdattā | yāva- dapareṇa samayena rājā udayana: śyāmāvatī anupamā caikasmin sthāne tiṡṭhanti | tadā rājñā kṡutaṃ krtam | śyāmāvatyoktam-namo buddhāyeti | anupamayā namo devasyeti | anupamā kathayati—mahārāja, śyāmāvatī devasya santakaṃ bhaktaṃ bhuṅkte, śramaṇasya gautamasya namaskāraṃ karotīti | rājā kathayati—anupame, nātra hyevam | śyāmāvatyupāsikā | avaśyaṃ śramaṇasya gautamasya namaskāraṃ karotīti | sā tūṡṇīmavasthitā | tasyā: preṡyadārikā uktā-dārike, yadā deva: śyāmāvatī ahaṃ ca rahasi tiṡṭhema, tadā tvaṃ sopānake kāṃsikāṃ pātayiṡyasīti | evamastviti | tayā teṡāṃ rahasyavasthitānāṃ sopānake kāṃsikā pātitā | śyāmāvatyoktam— namo buddhāyeti | anupamā namo devasyetyuktvā kathayati—devasya santakaṃ bhavatī bhuṅkte, śramaṇasya gautamasya namaskāraṃ karotīti | rājā kathayati—anupame, atra mā saṃrambhaṃ kuru, upāsikaiṡā, nātra doṡa iti | rājā udayana ekasmin divase śyāmāvatyā sakāśaṃ @456 bhuṅkte, dvitīyadivase’nupamāyā: | rājñā śākunikasyājñā dattā-yasmin divase śyāmāvatyā bhojanavāra:, tasmin divase jīvanta: kapiṃjalā ānetavyā iti | śākunikena jīvanta: kapiṃjalā rājña upanītā: | rājā kathayati—anupamāyā: samarpayeti | anupamayā śrutam | sā kathayati—deva, na mama vāra: | śyāmāvatyā vāra iti | rājā kathayati—gaccha bho: puruṡa, śyāmāvatyā: samarpayeti | tena śyāmāvatyā: sakāśamupanīta:-devasyārthāya sādhayeti | sā kathayati-kimahaṃ śākunikāyinī ? na mama prāṇātipāta: kalpate | gaccheti | tena rājñe gatvā niveditam—deva, śyāmāvatī kathayati—kimahaṃ śākunikāyinī ? na mama prāṇātipāta: kalpate | gaccheti | anupamā śrutvā kathayati—deva, yadyasāvucyate śramaṇasya gautamasyārthāya sādhayeti sāṃprataṃ saparivārā sādhayet | rājā saṃlakṡayati-syādevam | tenāsau puruṡa ukta:-gaccha bho: puruṡa, evaṃ vada-bhagavato’rthāya sādhayeti | saṃprasthito’nupamayā pracchanna- mukta:-praghātayitvānayeti | tena praghātayitvā śyāmāvatyā upanītā: | deva: kathayati-bhaga- vato’rthāya sādhayeti | sā saparivārā udyuktā | śākunikena gatvā rājñe niveditam—sā deva saparivārā udyukteti | anupamā kathayati—śrutaṃ devena ? yadi tāvatprāṇātipāto na kalpate, śramaṇasyārthāya na kalpate, devasyāpi kalpate ? devasya na kalpate iti kuta etat ? rājā paryavasthito dhanu: pūrayitvā saṃprasthita: | mitrāmitramadhyamo loka: | aparayā śyāmāvatyā niveditam—devo’tyarthaṃ paryavasthito dhanu: pūrayitvā āgacchati, kṡamayeti | tayā svopaniṡaduktā-bhaginya:, sarvā yūyaṃ maitrīṃ samāpadyadhvamiti | tā: sarvā maitrīsamāpannā: | rājñā ā karṇāddhanu: pūrayitvā śara: kṡipta: | so’rdhamārge patita: | dvitīya: kṡipta: | sa nivartya rājña: samīpe patita: | trtīyaṃ kṡeptumārabdha: | śyāmāvatī kathayati—deva, mā kṡepsyasi | mā sarveṇa sarvaṃ na bhaviṡyatīti | rājā vinīta: kathayati—tvaṃ devī nāgī yakṡiṇī gandharvī kinnarī mahoragīti ? sā kathayati—na | atha kā tvam ? bhagavata: śrāvikā anāgāminī | mayā bhagavato’ntike’nāgāmiphalaṃ sākṡātkrtam, ebhiśca pañcabhi: strīśatai: satyāni drṡṭānīti | rājā abhiprasanna: kathayati—varaṃ te’nuprayacchāmīti | sā kathayati-yadi devo’bhiprasanna:, yadā devo’nta:puraṃ praviśati, tadā mamāntike dharmānvayamupasthāpayediti | rājā kathayati—śobhanam | evaṃ bhavatviti | so’nupamāyā: śyāmāvatyā antike dharmānvayaṃ prasādayati | yānyasya navasasyāni navaphalāni navartukāni samāpadyante, tāni tatprathamata: śyāmāvatyā: prayacchati | īrṡyāprakrtirmātrgrāma: | anupamā saṃlakṡayati—ayaṃ rājā mayā sārdhaṃ ratikrīḍāṃ pratyanubhavati | śyāmāvatyā navai: phalai: navai: sasyakairnavartukai: kārāṃ karoti | tadupāyasaṃvidhānaṃ kartavyaṃ yenaiṡā praghātyata iti | sā ca tasyā: praghātanāya randhrānveṡaṇatatparā avasthitā | rājña- ścānyatama: kārvaṭiko viruddha: | tenaikaṃ daṇḍasthānaṃ preṡitam | taddhataprahatamāgatam | evaṃ dvitīyaṃ trtīyam | amātyā: kathayanti—devasya balaṃ hīyate, kārvaṭikasya balaṃ vardhate | yadi deva: svayameva na gacchati, sthānametadvidyate yat sarvathāsau durdamyo @457 bhaviṡyati | tena kauśāmbyāṃ ghaṇṭāvaghoṡaṇaṃ kāritam—yo mama vijite kaścicchastropajīvī prativasati, tena sarveṇa gantavyamiti | tena saṃprasthitena yogandharāyaṇa ukta:-tvamiha tiṡṭheti | sa na saṃpratipadyate | sa kathayati—devenaiva sārdhaṃ gacchāmīti | ghoṡilo’pyukta evameva kathayati | rājñā mākandika: sthāpita uktaśca—śyāmāvatyā yogodvahanaṃ kartavyamiti | saṃprasthitenāpyanuvrajan sa evamevokta: | nivartamānenāpi tena saṃpratipannam | so’nupamāyā: sakāśaṃ gata: | tayā prṡṭa:-tāta, ka iha devena sthāpita: ? aham | sā saṃlakṡayati— śobhanam | śakyamanena sahāyena vairaniryātanaṃ kartumiti viditvā kathayati-nānujānīṡe śyāmāvatī kā mama bhavatīti | putri, jāne sapatnīti | tāta satyamevam | nānujānīṡe kataro dharmo’tyarthaṃ bādhata iti ? putri, jāne īrṡyā mātsaryaṃ ca | tāta yadyevam, śyāmāvatīṃ praghātaya | sa kathayati—kiṃ me dve śirasī ? yāvat trirapyahaṃ rājñā saṃdiṡṭa:-śyāmāvatyā yogodvāhanaṃ kariṡyasīti | bhavatu nāmāpi na grhītumiti | sā kathayati—tāta, īdrśo’pi tvaṃ mūrkha: ? asti kaścitpitā duhiturarthe vimukha:, ya: sapatnyā: sakāśe atīva snehaṃ karoti ? praghātayasītyevaṃ kuśalam | no cedahaṃ paurāṇe sthāne sthāpayāmīti | sa bhīta: saṃlakṡayati— strīvaśagā rājāna: | syādevamiti viditvā kathayati—putri, naivameva śakyate praghātayitum, upāyavidhānaṃ karomīti | sā kathayati—śobhanam | evaṃ kuru | sa śyāmāvatyā: sakāśaṃ gata: | sa kathayati—devi, kiṃ te karaṇīyamasti ? sā kathayati—mākandika, na kiṃcitkaraṇīya- masti | api tvetā dārikā rātrau pradīpena buddhavacanaṃ paṭhanti, atra bhūrjena prayojanaṃ tailena masinā kalamayā tulena | sa kathayati—devi, śobhanam | upāvartayāmīti | tena prabhūta- mupāvartya praveśitam, dvārakoṡṭhake rāśirvyavasthāpita: | śyāmāvatī kathayati—mākandika, alaṃ paryāptamiti | mākandika: kathayati—devi praveśayāmi, na bhūyo bhūya: praveśitavyam | tenāpaścime bhūrjabhārake’gniṃ prakṡipya śara: praveśita: | tena saṃdhukṡitena dvārakoṡṭhaka: prajvā- lita: | kauśāmbīnivāsī janakāya: pradhāvito nirvāpayitum | mākandiko niṡkoṡamasiṃ krtvā janakāyaṃ nirvāsayitumārabdha: | tiṡṭhata, kiṃ yūyaṃ rājño’nta:puraṃ draṡṭum ? kauśāmbyāṃ yantrakarācārya: kathayati—ahamenaṃ dvārakoṡṭhakaṃ jvalantaṃ yantreṇānyasthānaṃ saṃkramayāmīti | so’pi mākandikenaivamevokto nivartita: | śyāmāvatī rddhyā ākāśamutplutya kathayati—bhaginya:, asmābhirevaitāni karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupa- sthitānyavaśyaṃbhāvīni | asmābhireva krtyānyupacitāni | ko’nya: pratyaṃnubhaviṡyati ? uktaṃ ca bhagavatā-- naivāntarikṡe na samudramadhye na parvatānāṃ vivaraṃ praviśya | na vidyate sa prthivīpradeśo yatra sthitaṃ na prasaheta karma ||22|| iti | @458 tatkarmaparāyaṇairvo bhavitavyamityuktvā gāthāṃ bhāṡate— drṡṭo mayā sa bhagavān tiryakprākārasaṃnibha: | ājñātāni ca satyāni krtaṃ buddhasya śāsanam ||23|| iti | śyāmāvatīpramukhāstā: striya: pataṅga ivotplutyāgnau nipatitā: | iti tatra śyāmāvatī- pramukhāni pañca strīśatāni dagdhāni | kubjottarā sasaṃbhrameṇa niṡpalāyitā | mākandikena teṡāṃ pañcānāṃ strīśatānāṃ kalevarāṇi śmaśāne choritāni | rājakulaṃ sāntarbahi: śodhitam | kauśāmbīnivāsī janakāyo nānādeśābhyāgataśca vikrośannivārita: || atha saṃbahulā bhikṡava: pūrvāhṇe nivāsya pātracīvaramādāya kauśāmbīṃ piṇḍāya prāvi- kṡan | aśrauṡu: saṃbahulā bhikṡava: kauśāmbīnagare udayanasya vatsarājasya janapadān gatasya anta:puramagninā dagdhaṃ pañcamātrāṇi strīśatāni śyāmāvatīpramukhāni | śrutvā ca puna: kauśāmbīṃ piṇḍāya praviśya caritvā pratikramya punaryena bhagavāṃstenopasaṃkrāntā etadūcu:-aśrauṡma vayaṃ bhadanta saṃbahulā bhikṡavo kauśāmbīṃ piṇḍāya caranta udayanasya vatsarājasyānta:puramagninā dagdhaṃ pañcamātrāṇi strīśatāni śyāmāvatīpramukhāni dagdhāni || bhagavānāha—bahu bhikṡavastena mohapuruṡeṇāpuṇyaṃ prasūtaṃ yenodayanasya vatsarājasya janapadagatasyānta:puramagninā dagdhaṃ pañcamātrāṇi strīśatāni śyāmāvatīpramukhāni | kiṃ cāpi bhikṡavastena mohapuruṡeṇa bahvapuṇyaṃ prasūtam, api tu na tā durgatiṃ gatā: | sarvā: śuddhapudgalā: kālagatā: | tatkasya heto: ? santi tasminnanta:pure striyo yā: pañcānāmavarabhāgīyānāṃ saṃyo- janānāṃ prahāṇādupapādukā: | tatra parinirvāyiṇyo’nāgāminyo’nāvrttikadharmiṇya: punarimaṃ lokam | evaṃrūpāstasminnanta:pure striya: santi | santi tasminnanta:pure striyo yāstrayāṇāṃ saṃyojanānāṃ prahāṇādrāgadveṡamohānāṃ kālaṃ krtvā sakrdāgāminya:, sakrdimaṃ lokamāgamya du:khasyāntaṃ kariṡyanti | evaṃrūpāstasminnanta:pure striya: santi | santi tasminnanta:pure striyo yāstrayāṇāṃ saṃyojanānāṃ prahāṇācchrotāpannā avinipātadharmiṇyo niyatasamādhiparāyaṇā: saptakrtvo bhavaparamā: saptakrtvo devāṃśca manuṡyāṃśca saṃdhāvya saṃsrtya du:khasyāntaṃ kariṡyanti | evaṃrūpāstasminnanta:pure striya: santi | santi tasminnanta:pure striyo yā: svajīvitahetorapi śikṡāṃ na vyatikrāntā: | ityevaṃrūpāstasminnanta:pure striya: santi | santi tasminnanta:pure striyo yā mamāntike prasannacittālaṃkāraṃ krtvā kāyasya bhedātsugatau svargaloke deveṡūpapannā: | evaṃrūpāstasminnanta:pure striya: santi | āgamyata bhikṡavo yena śyāmāvatīpramukhānāṃ pañcastrī- śatānāṃ kalevarāṇi | evaṃ bhadanteti bhikṡavo bhagavata: pratyaśrauṡu: | atha khalu bhagavān saṃbahulairbhikṡubhi: sārdhaṃ yena tāsāṃ pañcānāṃ strīśatānāṃ kalevarāṇi tenopasaṃkrānta: | upasaṃkramya bhikṡūnāmantrayate sma—etāni bhikṡavastāni pañcaśatakalevarāṇi yatra udayano vatsarājo rakta: sakto grddho grathito mūrcchito’dhyavasito’dhyavasāyamāpanna: | tatra naiva prājñadhī: pādenāpi sprśet | gāthāṃ ca bhāṡate— @459 mohasaṃbardhano loko bhavyarūpa iva drśyate | upadhibandhanā bālāstamasā parivāritā: | asatsaditi paśyanti paśyatāṃ nāsti kiṃcana ||24|| iti | evaṃ cāha-tasmāttarhi bhikṡava evaṃ śikṡitavyam, yaddagdhasthūṇāyāmapi cittaṃ na pradūṡayiṡyāma: prāgeva savijñānake kāye | ityevaṃ vo bhikṡava: śikṡitavyam || atha kauśāmbīnivāsina: paurā: saṃnipatya saṃjalpitumārabdhā:-bhavanta:, rājña īdrśo- ‘nartha: saṃvrtta | tatko nvasmākaṃ rājña ārocayiṡyatīti ? tatrekai kathayanti—yo’sāvapriyākhyāyī sa ārocayiṡyati | taṃ śabdayāma iti | apare kathayanti—evaṃ kurma: | tairasāvāhūyokta:- devasyedamīdrśamapriyamanupūrvyā nivedayeti | vrttirdīyatām | kimapriyākhyāyino vrttirdīyata ityayaṃ sa kāla: | yūyameva nivedayata | te kathayanti—atorthameva tava vrttirdattā | kāryaṃ nivedayeti | samayato nivedayāmi yadahaṃ bravīmi tatkurudhvam ? brūhi, kariṡyāma: | evamanupūrveṇāsya nivedayitavyam—pañcahastiśatāni prayacchata, pañcahastinīśatāni pañcāśvaśatāni pañcavaḍavā- śatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇalakṡaṃ kauśāmbyadhiṡṭhānam | paṭe lekhayata puṡpadantaprāsādaṃ yathā mākandikena bhūrjaṃ kalamā tailaṃ tūlamasirapaścime ca bhūrjabhāge’gni: prakṡipta: | yathā dvārakoṡṭhaka: prajvālita:, yathā kauśāmbīnivāsī janakāyo nirvāpayituṃ pradhāvita:, yathā mākandikena niṡkoṡamasiṃ krtvā nivārita: | yathā yantrakalācārya āgatya kathayati—dvārakoṡṭhakaṃ jvalantamanyat sthānaṃ saṃkramayāmīti | so’pi mākandikena nivārita: | yathā śyāmāvatīpramukhāni pañcastrīśatānyutplutya nipatitāni | te kathayanti—evaṃ kurma: | tai: pañcahasti- śatānyupasthāpitāni pañcahastinīśatāni pañcāśvaśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇasya lakṡaṃ kauśāmbyadhiṡṭhānaṃ paṭe likhitaṃ puṡpadantaprāsāda: | yathā mākandikena bhūrjaṃ kalamā tailaṃ tūlamasirapaścime bhūrjabhārake’gni: prakṡipto yathā dvārakoṡṭhake prajvālita: | yathā kauśāmbīnivāsī janakāyo nirvāpayituṃ pradhāvita: | yathā mākandikena niṡkoṡamasiṃ krtvā nivārita: | yathā yantrakalācārya āgata:-ahamenaṃ dvārakoṡṭhakaṃ jvalanta- manyat sthānaṃ saṃkramayāmīti, so’pi mākandikena nivārita: | yathā śyāmāvatīpramukhāni pañcastrīśatānyagnāvutplutya nipatitāni, tatsarvaṃ paṭe likhitam | tato’priyākhyāyino’mātyānāṃ lekho’nupreṡito rājña īdrśo’nartha utpanno’hamasyānenopāyena nivedayiṡyāmi | yuṡmābhi: sāhāyyaṃ kalpayitavyamiti | sa teṡāṃ lekhāṃ lekhayitvā caturaṅgabalakāyayukto’nyatamasmin pradeśe gatvāvasthita: | udayanasya ca lekho’nupreṡita:-deva, ahamamuṡmin pradeśe rājā | mama ca putro mrtyunāpahrta: | tadahaṃ tena sārdhaṃ saṃgrāmaṃ saṃgrāmayiṡyāmi | yadi tāvattvaṃ śaknoṡi yuddhena niyoktumityevaṃ kuśalam, no cetpañcahastiśatāni pañcahastinīśatāni pañcāśvaśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇasya lakṡaṃ datvā tamāneṡyā- mīti | rājña udayanasya sa kārvaṭiko balavān saṃnāmaṃ na gacchati | so’mātyānāṃ kathayati- @460 bhavanta:, īdrśo’pi rājā mūrkha: ? asti kaścinmrtyunāpahrta: śakyata ānetum ? tadgatam | etattasyaivaṃ likhitam-mamaivaṃnāmā kārvaṭika: saṃnāmaṃ na gacchati | sa tvamasmākaṃ tāvatsāhāyyaṃ kalpaya, paścāttavāpi sāhāyyaṃ karomīti | so’mātyaistasyaivaṃ lekho’nupreṡita: | sa lekhaśravaṇā- devāgatya kārvaṭikasya nātidūre vyavasthāpita: | kārvaṭikena śrutam | sa saṃlakṡayati—ekena tāvadahaṃ rājñā daśa diśo viśrānta:, ayaṃ ca dvitīya: | sarvathā punarapi viṡayānna tu prāṇānnirgacchāmīti | sa kaṇṭhe’siṃ baddhvā nirgatya rājña udayanasya pādayornipatita: | sa rājñā udayanena karado vyavasthāpita: | athāsāvapriyākhyāyī rājalīlayā rājña udayanasya sakāśaṃ gatvā kathayati—deva, mama putro mrtyunā apahrta: | tvaṃ mama deva: sāhāyyaṃ kalpayatu | ahaṃ tena sārdhaṃ saṃgrāmaṃ saṃgrāmayiṡyāmīti | yadi tāvattvaṃ śaknoṡi yuddhena nirjetumityevaṃ kuśalam, no cetpañcahastiśatāni pañcahastinīśatāni pañcavaḍavāśatāni pañcakumāraśatāni pañcakumārikāśatāni suvarṇasya lakṡaṃ datvā tamāneṡyāmīti | udayano rājā kathayati—priyavayasya, mūrkhastvam | asti kaścicchakyate mrtyo: sakāśādāne tumiti ? sa kathayati—deva, na śakyate | yadyevam, imaṃ paṭaṃ paśyeti | tena paṭa: prasārita: | rājā paṭaṃ nirīkṡya marmavedhaviddha iva ruṡyamāṇa: kathayati—bho: kim ? kathayati-bho: puruṡa, kiṃ kathayasi śyāmāvatīpramukhāni pañca strīśatānyagninā dagdhānīti ? sa paṭṭaṃ mauliṃ cāpanīya gāthāṃ bhāṡate— nāhaṃ narendro na narendraputra: pādopajīvī tava deva bhrtya: | athāpriyasyeva nivedanārtha- mihāgato’haṃ tava pādamūlam ||25|| iti | rājā sutarāṃ nirīkṡya vicārayati | iyaṃ kauśāmbī nagarī, idaṃ rājakulam, ayaṃ mākandika: puṡpadantaṃ prāsādaṃ bhūrjādinā prayogeṇa dahati, imāni śyāmāvatīpramukhāni pañca strīśatānyagninā dahyamānānyutplutya nipatitānīti | vicārya kathayati—bho: puruṡa, kiṃ kathayasi śyāmāvatī dagdheti ? deva, nāhaṃ kathayāmi api tu deva eva kathayati | bho: puruṡa, upāyena me tvayā niveditam, anyathā te mayāsinā nikrntitamūlaṃ śira: krtvā prthivyāṃ nipātitamanvabhavi- ṡyadityuktvā mūrcchita: prthivyāṃ nipatita: | tato jalapariṡekeṇa pratyāgataprāṇa: kathayati- saṃnāhayata bhavantaścaturaṅgabalakāyam | kauśāmbīṃ gacchāma iti | amātyaiścaturaṅgabalakāyaṃ saṃnāhitam | rājā kauśāmbīṃ saṃprasthita: | anupūrveṇa saṃprāpta: | tena paurāṇāṃ sakāśāt sarvaṃ śrutam | tairamarṡitam | tamārāgitam | tato yogandharāyaṇasyājñā dattā-gaccha mākandika- manupamayā saha yantragrhe prakṡipya dahyatām | tato yogandharāyaṇena suguptaṃ bhūmigrhe prakṡipya sthāpita: | rājña: saptame divase śoko vigata: | sa vigataśoka: | sa kathayati—yogandharāyaṇa, kutrānupameti ? tena yathāvrttaṃ niveditam | rājā kathayati—śobhanam | mākandikena śyāmāvatī praghātitā, tvayāpyanupamayā saparivārayā sārdhaṃ mayā pravrajitavyaṃ jātamiti | yogandharāyaṇa: kathayati—deva, ityarthameva mayā asau bhūmigrhe prakṡipya sthāpitā | paśyāmi tāvadyadi jīvatīti | @461 tenāsau bhūmigrhādānītā tadavasthānākliṡṭā amlānaśarīrā | rājā drṡṭvā saṃlakṡayati—yatheya- mamlānā, naiṡā nirāhārā | nūnamanayā parapuruṡeṇa sārdhaṃ paricāritamiti viditvā kathayati— anupame, anyena paricāritamiti ? sā kathayati—śāntaṃ pāpam, nāhamevaṃkāriṇī | kathaṃ jāne ? abhiśraddadhasi tvaṃ bhagavata: ? abhiśraddadhe gautame | tattadā śramaṇo gautama:, idānīṃ bhagavān | api tu kiṃ navaśavāyā arthe bhagavantaṃ pravakṡyāmi, śyāmāvatyā arthe pravakṡyāmīti viditvā yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte niṡaṇṇa: | udayano vatsarājo bhagavantamidamavocat—kiṃ bhadanta śyāmāvatīpramukhai: pañcabhi: strīśatai: karma krtaṃ yenāgninā dagdhāni ? kubjottarā anukrameṇa niṡpalāyiteti | bhagavānāha—ābhireva mahārāṭ karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni pūrvavadyāvatphalanti khalu dehinām || bhūtapūrvaṃ mahārāja vārāṇasyāṃ nagaryāṃ brahmadatto rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca pūrvavadyāvaddharmeṇa rājyaṃ kārayati | asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakā: prāntaśayanāsanabhaktā ekadakṡiṇīyā lokasya | yāvadanyatama: pratyekabuddho janapadacārikāṃ caran vārāṇasīmanuprāpta: | so’nyatamasminnudyāne kuṭikāyāmavasthita: | rājā ca brahmadatta: sānta:puraparivārastadudyānaṃ nirgata: | tā anta:purikā: krīḍāpuṡkiriṇyāṃ snātvā śītenānubaddhā: | tato’gramahiṡyā preṡyadārikoktā-dārike, śītenātīva bādhyāmahe | gaccha, etasyāṃ kuṭikāyāmagniṃ prajvalayeti | sā ulkāṃ prajvalya gatā | paśyati taṃ pratyeka- buddham | tayā tasyā niveditam—devi, pravrajito’syāṃ tiṡṭhatīti | sā kathayati—pravrajito vā tiṡṭhatu, agniṃ datvā tāṃ prajvalayeti | tayā na dattam | tatastayā kupitayā svayameva dattam | sa pratyekabuddho nirgata: | ābhi: sarvābhiranta:purikābhiranumoditam | devi, śobhanaṃ tvayā yadagnirdatta: | sarvā vayaṃ prataptā iti | sa pratyekabuddha: saṃlakṡayati—kṡatā etāstapasvinya upahatāśca | mā atyantakṡatā etā bhaviṡyanti | anugrahamāsāṃ karomīti | sa tāsāmanukampārthaṃ tata evākāśamutplutya tapanavarṡaṇavidyotanaprātihāryāṇi kartumārabdha: | āśu prthagjanasya rddhirāvarjanakarī | tā mūlanikrntita iva druma: pādayornipatya kṡamayitumārabdhā: | avatarāva- tara sadbhūtadakṡiṇīya, asmākaṃ kāmapaṅkanimagnānāṃ hastoddhāramanuprayaccheti | sa tāsāmanukampārtha- mavatīrṇa: | tāni tasmin kārāṃ krtvā praṇidhānaṃ kartumārabdhā:-yadasmābhirevaṃ sadbhūta- dakṡiṇīye’pakāra: krta:, mā asya karmaṇo vipākamanubhavema | yattu kārā: krtā:, anena vayaṃ kuśalamūlenaivaṃvidhānāṃ dharmāṇāṃ lābhinyo bhavema, prativiśiṡṭataraṃ cāta: śāstāramārāgayema iti || kiṃ manyase mahārāja tadā yāsau rājño brahmadattasyāgramahiṡī, eṡaiva sā śyāmāvatī tena kālena tena samayena | yāni pañca strīśatāni, etānyeva tāni pañca strīśatāni tāni tena kālena tena samayena | yā sā preṡyadārikā, eṡaivāsau kubjottarā tena kālena tena samayena | yadābhi: pratyekabuddhasya kuṭikāṃ dagdhvā anumoditam, tasya karmaṇo vipākena bahūni varṡāṇi narakeṡu paktā yāvadetarhyapi drṡṭasatyā agninā dagdhā: | kubjottarā anukrameṇa @462 niṡpalāyitā | yatpraṇidhānaṃ krtaṃ tena mamāntike satyadarśanaṃ krtam | iti hi mahārāja ekāntakrṡṇānāṃ karmāṇāṃ pūrvavadyāvadevamābhoga: karaṇīya: | ityevaṃ te mahārāja śikṡitavyam | atrodayano vatsarājo bhagavato bhāṡitamabhinandyānumodya bhagavata: pādau śirasā vanditvā bhagavato’ntikātprakrānta: || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kiṃ bhadanta kubjo- ttarayā karma krtaṃ yena kubjā saṃvrttā ? bhagavānāha—kubjottarayaiva bhikṡava: karmāṇi krtā- nyupacitāni pūrvavadyāvad phalanti khalu dehinām || bhūtapūrvaṃ bhikṡavo vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati pūrvavadyāva- ddharmeṇa rājyaṃ kārayati | naimittikairdvādaśavārṡikā anāvrṡṭirādiṡṭā | rājñā vārāṇasyāmevaṃ ghaṇṭāvaghoṡaṇaṃ kāritam—yasya dvādaśavārṡikaṃ bhaktamasti, tena sthātavyam | yasya nāsti tenānyatra gantavyamiti yata: kālenāgantavyamiti | tena khalu samayena vārāṇasyāṃ saṃdhāno nāma grhapati: prativasati āḍhyo mahādhano mahābhoga iti vistara: pūrvavadyāvad vaiśravaṇa- dhanapratispardhī | tena koṡṭhāgārika āhūyokta:-bho: puruṡa, bhaviṡyati mama saparivārasya dvādaśa varṡāṇi bhaktamiti ? sa kathayati—ārya, bhaviṡyatīti | asati buddhānāmutpāde pratyekabuddhā loka utpadyante pūrvavadyāvadbho: puruṡa, vinyasya pravrajitasahasrasya mama dvādaśa varṡāṇi bhaktamiti | sa kathayati—ārya, bhaviṡyatīti | tena teṡāṃ pratijñātam | dānaśālā māpitā: | pūrvavattatra dine dine pratyekabuddhasahasraṃ bhuṅkte | tatraika: pratyekabuddho glāna: | so’nyatamasmin dine nāgacchati | saṃdhānasya duhitā kathayati—tāta, eko’dya pravrajito nāgata iti | sa kathayati—putri, kīdrśa iti | sā prṡṭhaṃ vināmayitvā kathayati—tāta, īdrśa iti | yadanayā pratyekabuddho vināḍita:, tasya karmaṇo vipākena kubjā saṃvrttā | punarapi bhikṡavo buddhaṃ bhagavantaṃ papracchu:-kiṃ bhadanta, kubjottarayā karma krtaṃ yena śrutadharā jāteti ? bhagavānāha-tena kālena tena samayena pratyekabuddhānāṃ ya: saṃghasthavira: sa vāyvādhika: | tasya bhuñjānasya pātraṃ kampate | tasya saṃdhānaduhitrā hastāt kaṭānavatārya sa pratyekabuddha ukta:-ārya, taistatpātraṃ sthāpayeti | tena tatra sthāpitam | niṡkampamava- sthitam | tayā pādayornipatya praṇidhānaṃ krtam | yathaiva tatpātraṃ niṡkampamavasthitam, evameva mamāpi saṃtāne ye dharmā: praviśeyu:, te niṡkampaṃ tiṡṭhantviti | yattayā praṇidhānaṃ krtaṃ tasya karmaṇo vipākena śrutadharā saṃvrttā || punarapi bhikṡavo bhagavantaṃ papracchu:-kiṃ bhadanta kubjottarayā karma krtaṃ yena dāsī saṃvrtteti ? bhagavānāha—anayā bhikṡavastatraiśvaryamadamattayā parijano dāsīvādena samudā- carita: | tasya karmavipākena dāsī saṃvrttā || punarapi bhikṡavo bhagavantaṃ papracchu:-kiṃ bhadanta anupamayā karma krtaṃ yadeṡā nirāhārā bhūmigrhe sthāpitā amlānagātrī cotthitā | bhagavānāha—anupamayaiva bhikṡava: karmāṇi krtānyupacitāni pūrvavadyāvatphalanti khalu dehinām || @463 bhūtapūrvaṃ bhikṡavo’nyatamasmin karvaṭake dve dārike anyonyasaṃstutike kṡatriyadārikā brāhmaṇadārikā ca | asati buddhānāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakā: prāntaśayanāsanabhaktā ekadakṡiṇīyā lokasya | yāvadanyatama: pratyekabuddho’nyatamasmiñchānte pradeśe rātriṃ vāsamupagata: | aparasmin divase pūrvāhṇe nivāsya piṇḍārthī pracalita: | taṃ drṡṭvā te dārike prasādite, asmai praṇītānnapūrṇaṃ pātraṃ prayacchata: | tatkarmaṇo vipākenānupamā jātā, ekā ghoṡilasya grhapaterduhitā jātā mahāsundarī śrīmatī nāma | ekasmin samaye rājñā drṡṭā prṡṭā ca—kasyeyaṃ kanyā ? mantribhi: kathitam—ghoṡilasya grhapate: | tato ghoṡilo grhapati: samāhūyokta:-grhapate, tava duhiteyaṃ kanyā ? sa prāha-mama deva | kasmānmama na dīyate ? dīyatāṃ mahyam | sa prāha—deva, dattā bhavatu | ghoṡilena grhapatinā dattā | udaya- nena vatsarājenānta:puraṃ praveśya mahatā śrīsamudayena pariṇītā | apareṇa samayena rājā ukta:- deva, bhikṡudarśanamabhikāṅkṡāmīti | sa kathayati—ākāṅkṡase kiṃ tu bhikṡavo rājakulaṃ praviśanti | deva, ahaṃ nāma dārakaṃ praveśitā | sarvathā yadi bhikṡudarśanaṃ na labhe, adyāgreṇa na bhokṡye na pāsya iti | sā anāhāratāṃ pratipannā | rājñā ghoṡilo grhapatirukta:--grhapate, na tvaṃ duhitaraṃ pratyavekṡase ? deva, kim ? anāhāratāṃ pratipannā | kimartham ? bhikṡudarśana- mākāṅkṡate | tadātmano grhe bhaktaṃ sādhitvā kāyāṃ(?) bhikṡusaṃghamupanimantrya bhojaya, antareṇa ca dvāraṃ chedayeti | rājño ghoṡilasya ca saṃsaktasīmaṃ grham | ghoṡilena grhapatinā dvāraṃ chinnam | tato bhūri karma kārayitvā yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte niṡaṇṇa: | ekāntaniṡaṇṇaṃ ghoṡilaṃ grhapatiṃ bhagavān dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | anekaparyāyeṇa dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṡya tūṡṇīm | atha ghoṡilo grhapatirutthāyāsanādyena bhagavāṃstenā- ñjaliṃ praṇamya bhagavantamidamavocat-adhivāsayatu me bhagavāñchvo’ntargrhe bhaktena mama nimantritaṃ sārdhaṃ bhikṡusaṃghena | pūrvavadyāvadbhagavato dūtena kālamārocayati—samayo bhadanta, sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | bhagavānaupadhike sthita: | śāriputrapramukho bhikṡusaṃgha: saṃprasthita: | pañcabhi: kāraṇairbuddhā bhagavanta aupadhike tiṡṭhanti—abhinirhrtaṃ mantrayate sma | caturṇāmāyuṡmanta ājñā akopyā tathāgatasyārhata: samyaksaṃbuddhasya, arahato bhikṡo: kṡīṇāśravasya upadhivārakasya, rājñaśca kṡatriyasya mūrdhnābhiṡiktasya | smrtimupasthāpayati- praviśāmeti | sa praviśya purastād bhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | atha śrīmatī devī sukhopaniṡaṇṇaṃ śāriputrapramukhaṃ bhikṡusaṃghaṃ viditvā pūrvavadyāvannīcataramāsanaṃ grhītvā purastānniṡaṇṇā dharmaśravaṇāya | athāyuṡmāñchāriputra: śrīmatīṃ devīṃ dharmyayā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṡayati | sā satyāni na paśyati | āyuṡmāñchāriputra: saṃlakṡayati—kimasyā: santi kānicitkuśalamūlāni ? na santīti paśyati | santi kasyāntike pratibaddhāni ? paśyatyātmana: | tasya dharmaṃ deśayato vicārayataśca sūryāstaṃgamanasamayo @464 jāta: | bhikṡava utthāyāsanātprakrāntā: | āyuṡmāñchāriputra: saṃlakṡayati—kiṃ cāpi bhagavatā nānujñātam, sthānametadvidyate yadetadeva pratyakṡaṃ krtvā anujñāsyatīti | sa vineyāpekṡayā tatraivāvasthita: | tena tasyā āśayānuśayaṃ dhātuṃ ca prakrtiṃ ca jñātvā tādrśī dharmadeśanā krtā, yāṃ śrutvā śrīmatyā viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ pūrvavadyāvatsarvaṃ vādyaṃ triśaraṇagama- bhiprasannam | athāyuṡmāñchāriputra: śrīmatīṃ satyeṡu pratiṡṭhāpya prakrānto yena bhagavāṃstenopa- saṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte niṡaṇṇa: | ekānte niṡaṇṇa āyuṡmāñchāriputra etatprakaraṇaṃ bhikṡavo bhagavate vistareṇārocayati | bhagavānāha—sādhu sādhu śāriputra, saptānāmājñā akopyā-tathāgatasyārhata: samyaksaṃbuddhasya, arhato bhikṡo: kṡīṇāśravasya, rājña: kṡatriyasya mūrdhnābhiṡiktasya, saṃghasthavirasya, upadhivārikasya, ācāryasya, upādhyāyasya | atha bhagavāñchikṡākāmatayā varṇaṃ bhāṡitvā pūrvavadyāvat pūrvikā prajñapti: | iyaṃ cābhyanujñātā-evaṃ ca me śrāvakairvinayaśikṡāpadamupadeṡṭavyam | ya: punarbhikṡuranirgatāyāṃ rajanyāmanudgate’ruṇe anirhrteṡu ratneṡu ratnasaṃmateṡu vā rājña: kṡatriyasya mūrdhnābhiṡiktasya indrakīlaṃ vā indrakīlasāmantaṃ vā samatikrāmadenyatra tadrūpātpratyayāt pāpāntiketi | ya: punarbhikṡurityudāyī iti, so vā punaranyo’pyevaṃjātīya: anirgatāyāṃ rajanyāmityaprabhā- tāyām, anudgata ityanudite aruṇe iti, aruṇa: nīlāruṇa: pītāruṇa: tāmrāruṇa: | tatra nīlāruṇo nīlābhāsa:, pītāruṇa: pītābhāsa:, tāmrāruṇa: tāmrābhāsa: | iha tu tāmrāruṇo’bhipreta: | ratneṡu veti ratnānyucyante maṇayo muktā vaiḍūryaṃ pūrvavadyāvaddakṡiṇāvarta: | ratnasaṃmateṡu veti ratnasaṃmatamucyate sarvaṃ saṃgrāmāvacaraśastraṃ sarvaṃ ca gandharvāvacaraṃ bhāṇḍam | rājña: kṡatriyasya mūrdhābhiṡiktasyeti vā rājye stryapi rājyābhiṡikeṇābhiṡiktā bhavati, rājā sa: kṡatriyo mūrdhnābhiṡikta: | kṡatriyo’pi brāhmaṇo’pi vaiśyo’pi śūdro’pi rājyābhiṡekeṇā- bhiṡikto bhavati rājā kṡatriyo mūrdhnābhiṡikta: | indrakīlaṃ veti traya indrakīlā: | nagare indrakīlo rājakule indrakīlo’nta:pura indrakīlaśca | indrakīlasāmantaṃ veti tatsamīpam | samatikramedapi vigacchet | anyatra tadrūpātpratyayāditi tadrūpaṃ pratyayaṃ sthāpayitvā | pāpāntiketi dahati pacati yātayati pūrvavat | tatrāpatti: kathaṃ bhavati ? bhikṡuraprabhāte prabhātasaṃjñī nagarendrakīlaṃ samatikrāmati, āpadyate duṡkrtām | aprabhāte vaimatika:, āpadyate duṡkrtam | prabhāte aprabhātasaṃjñī, āpadyate duṡkrtam | prabhāte vaimatika:, āpadyate duṡkrtam | bhikṡuraprabhāte aprabhātasaṃjñī anta:purendrakīlaṃ samatikrāmati āpadyate pāpāntikam | prabhāte’prabhātasaṃjñī āpadyate duṡkrtam | prabhāte vaimatika:, āpadyate duṡkrtam | anā- patti:-rājā śabdayati—devya: kumārā amātyā aṡṭānāmantarāyāṇāmanyatamānyatamamupasthitaṃ bhavati rājā cauramanuṡyāmanuṡyavyālāgnyudakānām | anāpattirādikarmikasyeti pūrvavat || iti śrīdivyāvadāne mākandikāvadānaṃ samāptam || @465 37 rudrāyaṇāvadānam | buddho bhagavān rājagrhe viharati veṇuvane kalandakanivāpe | dve mahānagare pāṭali- putraṃ rorukaṃ ca | yadā pāṭaliputraṃ saṃvartate, tadā rorukaṃ vivartate | roruke mahānagare rudrāyaṇo nāma rājā rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca | sadāpuṡpaphalavrkṡā: | deva: kālena kālaṃ samyagvāridhārāmanuprayacchati | atīva śasya- saṃpattirbhavati | tasya candraprabhā nāma devī, śikhaṇḍī putra: kumāra:, hirurbhirustasyāgrāmātyau | rājagrhe rājā bimbisāro rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇa- bahujanamanuṡyaṃ ca | tasya vaidehī mahādevī, ajātaśatru: putra: kumāra:, varṡakāro brāhmaṇo magadhamahāmātyo’grāmātya: | sadāpuṡpaphalavrkṡā: | deva: kālena kālaṃ samyagvāridhārāmanu- prayacchati | atīva śasyasaṃpattirbhavati | rājagrhādvaṇija: paṇyamādāya rorukamanuprāptā: | atha rājā rudrāyaṇo’mātyagaṇaparivrto’mātyānāmantrayate—bhavanta:, asti kasyacidanyasyāpi rājña evaṃvidhā janapadā rddhāśca sphītāśca kṡemāśca subhikṡāśca ākīrṇabahujanamanuṡyāśca ? sadā- puṡpaphalavrkṡā: ? deva: kālena kālaṃ samyagvāridhārāmanuprayacchati ? atīva śasyasaṃpattirbhavati ? te vaṇija: kathayanti—asti deva pūrvadeśe rājagrhaṃ nagaram | tatra rājā bimbisāro rājyaṃ kārayati rddhaṃ ca sphītaṃ ca kṡemaṃ ca subhikṡaṃ ca ākīrṇabahujanamanuṡyaṃ ca | tasyāpi sadāpuṡpaphalavrkṡā: | deva: kālena kālaṃ samyagvāridhārāmanuprayacchati | atīva śasyasaṃpatti- rbhavati | tasya sahaśravaṇādeva tasyāntike’nunaya utpanna: | so’mātyānāmantrayate—kiṃ bhavantastasya rājño durlabham ? te kathayanti—devo ratnādhipati:, sa rājā vastrādhipati: | tasya ratnāni durlabhāni | tena tasya ratnānāṃ peṭāṃ pūrayitvā prābhrtamanupreṡitaṃ lekhaśca datta:-priya- vayasya, tvaṃ mamādrṡṭasakhā | yadi tava kiṃcid roruke nagare karaṇīyaṃ bhavati, mama lekho dātavya: | sarvaṃ tat pariprāpayiṡyāmi | te taṃ prābhrtamādāya yena rājagrhaṃ tena prakrāntā: | anupūrveṇa rājagrhamanuprāptā: | tai: sā ratnapeṭā rājño bimbisārasyopanāmitā lekhaśca | rājā bimbisāro lekhaṃ vācayitvā amātyānāmantrayate—kiṃ bhavantastadrājño durlabham ? amātyā: kathayanti—devo vastrādhipati:, sa rājā ratnādhipati: | tasya vastrāṇi durlabhāni | tena tasya mahārhāṇāṃ vastrāṇāṃ peṭāṃ pūrayitvā prābhrtamanupreṡitaṃ lekhaśca datta:-priyavayasya, tvaṃ mamādrṡṭa- sakhā | yatkiṃcittava rājagrhe prayojanaṃ bhavati, mama lekho dātavya: | tatsarvaṃ pariprāpa- yiṡyāmi | te taṃ prābhrtamādāya yena rorukaṃ tena prakrāntā: | anupūrveṇa rorukamanuprāptā: | tai: sā vastrapeṭā rājño rudrāyaṇasyopanāmitā lekhaśca | sa dūta: pratyāgata: | athāpareṇa samayena rājā rudrāyaṇo’mātyagaṇaparivrta: | so’mātyānāmantrayate—bhavanta:, kīdrśastasya rājño ānāhapariṇāha: ? te kathayanti—yādrśa eva devasya, api tu sa rājā svayaṃ prahartā | prātisīmai: kīdrśaṃ rājabhi: sārdhaṃ saṃgrāmayati ? rudrāyaṇasya rājño maṇivarma pañcāṅgepetośītaṃ uṡṇasaṃsparśamuṡṇe śītasaṃsparśaṃ duśchedaṃ durbhedaṃ viṡaghnamavabhāsātmakaṃ ca | tena tasya taṃ prābhrta- @466 manupreṡitaṃ lekhaśca datta:-priyavayasya, idaṃ mayā ca tava maṇivarma prābhrtamanupreṡitaṃ pañcāṅgopetaṃ śīte uṡṇasaṃsparśamuṡṇe śītasaṃsparśaṃ duśchedaṃ durbhedaṃ viṡaghnamavabhāsātmakam | na tvayaitatkasya- ciddātavyam | sa dūtastanmaṇivarma ādāya lekhaṃ ca, yena rājagrhaṃ tena prakrānta: | anupūrveṇa rājagrhamanuprāpta: | tena tanmaṇivarma rājño bimbisārasyopanītaṃ lekhaśca | rājā bimbi- sārastaṃ drṡṭvā vismayamāpanna: | tena ratnaparīkṡakā āhūtā:-mūlyamasya kuruta | te kathayanti—deva, ekaikaratnamanargho’yam | dharmatā khalu yasya na śakyate mūlyaṃ kartum, tasyaikaikasya koṭimūlyaṃ kriyate | rājā bimbisāro vyathita: kathayati-kiṃ mayā tasya prābhrtamanupreṡitavyaṃ bhavi- ṡyati ? sa saṃlakṡayati—ayaṃ buddho bhagavān | sa rājña: sarvadasyānuttarajñānajño vaśiprāpta: | gacchāmi, buddhaṃ bhagavantaṃ prcchāmi | sa tamādāya yena bhagavāṃstenopasaṃkrānta: | upa- saṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | rājā bimbisāro bhagavanta- midamavocat—roruke bhadanta nagare rājā rudrāyaṇo nāma prativasati mamādrṡṭasakhā | tena mama pañcāṅgopetamaṇivarma prābhrtamanupreṡitam | ahaṃ tasya kiṃ prābhrtamanupraṡeyāmi ? bhagavānāha- tathāgatapratimāṃ paṭe likhāpayitvā prābhrtamanupreṡaya | tena citrakarā āhūyoktā:-tathāgata- pratimāṃ paṭe citrayatha | durāsadā buddhā bhagavanta: | te na śaknuvanti bhagavato nimitta- mudgrahītum | te kathayanti—yadi devo bhagavantamantargrhe bhojayet, evaṃ svayaṃ saṃjñāpaya bhagavato nimittamudgrahītum | rājñā bimbisāreṇa bhagavānantargrhe upanimantrya bhojita: | asecanaka- darśanā buddhā bhagavanta: | te yamevāvayavaṃ bhagavata: paśyanti, tameva paśyanto na trptiṃ gacchanti | te na śaknuvanti bhagavato nimittamudgrahītum | bhagavānāha—mahārāja, khedamāpa- tsyante, na śakyate tathāgatasya nimittamudgrahītum | api tu paṭakamānaya | tena paṭaka ānīta: | tatra bhagavatā chāyā utsrṡṭā, uktāśca—raṅgai: pūrayata | tasyādhastāccharaṇagamanaśikṡā- padāni likhitavyāni | anulomapratilomadvādaśāṅga: pratītyasamutpādo likhitavya: | gāthā- dvayaṃ ca likhitavyam— ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||1|| asmin yo dharmavinaye hyapramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||2|| yadi kathayati—kimidam ? vaktavyam—iyamabhyupapattiriyaṃ śikṡā iyaṃ lokasaṃvrtiriya- matyutsāhatā | tairyathāsaṃdiṡṭaṃ sarvamabhilikhitam | bhagavatā rājā bimbisāra ukta:-mahārāja, rudrā- yaṇasya lekhamanuprayaccha-priyavayasya, idaṃ te mayā trailokyaprativiśiṡṭaṃ prābhrtamanupreṡitam | asya tvayā ardhatrtīyāni yojanāni mārgaśobhā kartavyā | svayameva caturaṅgena balakāyena pratyudgantavyam | vistīrṇāvakāśe pradeśe sthāpayitvā mahatīṃ pūjāṃ satkāraṃ krtvoddhāṭayitavyam | tataste mahata: puṇyasyāvāptirbhaviṡyatīti | rājñā bimbisāreṇa yathāsaṃdiṡṭaṃ lekho likhitvā saṃpreṡita: | rājño @467 rudrāyaṇasya lekha upanāmita: | tena vācita: | tasyāmarṡa utpanna: | so’mātyānāṃ kathayati— bhavanta:, kīdrśaṃ mama tena prābhrtamanupreṡitaṃ yasya mayaivaṃvidha: satkāra: kartavyo bhaviṡyati ? saṃnāhayata caturaṅgabalakāyam | rāṡṭrāpamardanamasya kariṡyāma: | amātyā: kathayanti—deva, mahātmāsau rājā śrūyate | na śakyaṃ tena yadvā tadvā pratiprābhrtamanupreṡayitum | ānupūrvī tāvatkriyatām | yadi devasya na cittaparitoṡo bhaviṡyati, tatra kālajñā bhaviṡyāma: | evaṃ kriyatām | tenārdhatrtīyāni yojanāni mārgaśobhā krtā | svayameva caturaṅgabalakāyena pratyu- dgamya praveśita: | vistīrṇāvakāśe pradeśe sthāpayitvā mahatīṃ pūjāṃ krtvoddhāṭitā | madhya- deśādvaṇija: paṇyamādāya tatrānuprāptā: | tairbuddhapratimāṃ drṡṭvā ekaraveṇa nādo mukta:-namo buddhāyeti | tasya buddha ityaśrutapūrvaṃ ghoṡaṃ śrutvā sarvaromakūpāṇyāhrṡṭāni | sa kathayati—ka eṡa bhavanto buddho nāma ? te kathayanti—deva, śākyānāṃ kumāra utpanno’sti himavatpārśve nadyā bhāgīrathyāstīre kapilasya rṡerāśramapadasya nātidūre | sa brāhmaṇairnaimittikairvipaścikairvyākrta: | sacedgrhī agāramadhyāvasiṡyati, rājā bhaviṡyati cakravartī caturaṅgairvijetā dhārmiko dharmarāja: saptaratnasamanvāgata: | tasyemānyevaṃrūpāṇi saptaratnāni bhavanti, tadyathā-cakraratnaṃ hastiratnamaśvaratnaṃ maṇiratnaṃ strīratnaṃ grhapatiratnaṃ maṇiratnaṃ strīratnaṃ grhapatiratnaṃ pariṇāyakaratnameva saptamam | pūrṇaṃ cāsya bhaviṡyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām | sa imāmeva samudraparyantāṃ mahāprthvī- makhilāmakaṇṭakāmanutpīḍāmadaṇḍenāśastreṇa dharmeṇa śamenābhinirjitya adhyāvasiṡyati | sacet keśaśmaśrūṇyavatārya kāṡāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajiṡyati, tathāgato bhaviṡyatyarhan samyaksaṃbuddho vighuṡṭaśabdo loke | sa eṡa buddho nāma | tasyaiṡā pratimā | idaṃ kim ? abhyupapatti: | idaṃ kim ? śikṡāpadam | idaṃ kim ? lokasya pravrtti- nivrttī | idaṃ kim ? atyutsāhanā | tena pratītyasamutpādo’nulomapratiloma: sugrhīta: krta: || atha rudrāyaṇo rājā sāmātya: pratyūṡasamaye sarvārthān sarvakarmāntān pratiprasrabhya niṡaṇṇa: paryaṅkamābhujya rjukāyaṃ praṇidhāya pratimukhāṃ smrtimupasthāpya | sa imameva dvādaśāṅgaṃ pratītyasamutpādamanulomapratilomaṃ vyavalokayati, yaduta asmin satīdaṃ bhavati, asyotpādā- didamutpadyate yaduta avidyāpratyayā: saṃskārā yāvatsamudayo nirodhaśca bhavati | tenemaṃ dvādaśāṅgaṃ pratītyasamutpādamanulomapratilomaṃ vyavalokayatā viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñāna- vajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | sa drṡṭasatyo gāthāṃ bhāṡate— bhūratnena hi buddhena prajñācakṡurviśodhitam | namastasmai suvaidyāya cikitsā yasya hīdrśī ||3|| tena rājño bimbisārasya saṃdiṡṭam—priyavayasya, tvāmāgamya mayoddhrto narakatiryak— pretebhya: pāda:, pratiṡṭhāpito devamanuṡyeṡu | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthi- parvatā:, anādikālopacitaṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṡātkrtam | bhikṡudarśanamākāṅkṡāmi | tadarhasi bhikṡuṃ preṡayitum | atha sa rājā bimbisāro yena bhagavāṃsteno- @468 pasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā ekānte niṡaṇṇa: | ekāntaniṡaṇṇo bhagavantamidamavocat—rudrāyaṇena bhadanta rājñā satyāni drṡṭāni | tena mama saṃdiṡṭam—bhikṡu- darśanamākāṅkṡāmīti | bhagavān saṃlakṡayati—katamasya bhikṡo rudrāyaṇo rājā saparivāro vineyo raurukanivāsī ca janakāya: ? kātyāyanasya bhikṡo: | tatra bhagavānāyuṡmantaṃ mahā- kātyāyanamāmantrayate—samanvāhara kātyāyana rauruke nagare rudrāyaṇaṃ rājānaṃ saparivāraṃ rauruka- nivāsinaṃ ca janakāyam | adhivāsayatyāyuṡmān mahākātyāyana: | bhagavata: pādau śirasā vanditvā bhagavato’ntikātprakrānta: | athāyuṡmān mahākātyāyanastasyā eva rātryā atyayātpūrvāhṇe nivāsya pātracīvaramādāya rājagrhaṃ piṇḍāya prāvikṡat | rājagrhaṃ piṇḍāya caritvā krtabhaktakrtya: paścādbhaktapiṇḍapātapratikrānta: paribhuktaṃ śayanaṃ pratiśāmya samādāya pātracīvaraṃ pañcaśataparivāro yena raurukaṃ tena cārikāṃ prakrānta: | rājñā bimbisāreṇa rudrā- yaṇasya rājño lekho’nupreṡita: | priyavayasya, eṡa te bhikṡurmayā śāstrkalpo mahāśrāvako’nu- preṡita: | asya tvayārdhatrtīyāni yojanāni mārgaśobhā kartavyā nagaraśobhā ca | svayameva caturaṅgena balakāyena pratyudgantavya: | pañca vihāraśatāni kartavyāni | pañca mañcapīṭha- vrṡikoccakabimbopadhānacaturasrakaśatāni dātavyāni | pañca piṇḍaśatāni prajñāpayitavyāni | ataste mahata: puṇyasyāvāptirbhaviṡyati | tenārdhatrtīyāni yojanāni mārgaśobhā krtā, nagara- śobhā krtā, pañca vihāraśatāni, yena ekajanasahasraparivāreṇa ca svayameva pratyudgamya mahatā satkāreṇa rorukaṃ nagaraṃ praveśita: | bahirnagarasya pañca vihāraśatāni kāritāni, pañca mañcapīṭhavrṡikoccakabimbopadhānacaturasrakaśatāni dāpitāni, pañca piṇḍapātaśatāni prajñaptāni, vistīrṇāvakāśe ca prthivīpradeśe āsanaprajñapti: kāritā | āyuṡmān mahākātyāyana: purastād bhikṡusaṃghasya prajñapta evāsane niṡaṇṇa: | anekāni prāṇiśatasahasrāṇi saṃnipati- tāni | kānicitkutūhalajātāni, kānicitpūrvakai: kuśalamūlai: saṃcodyamānāni | tata āyuṡmatā mahākātyāyanena tasyā: pariṡada āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī dharmadeśanā krtā, yāṃ śrutvā anekai: prāṇiśatasahasrairmahāviśeṡo’dhigata: | kaiścicchrotāpatti- phalam, kaiścidanāgāmiphalam, kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam, kaiści- cchrāvakabodhau cittānyutpāditāni, kaiścitpratyekāyāṃ bodhau, kaiścidanuttarāyāṃ samyaksaṃbodhau | yadbhūyasā sā pariṡadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā || rauruke nagare tiṡya: puṡyaśca grhapatī vasata: | tau yenāyuṡmān mahākātyāyanastenopa- saṃkrāntau | upasaṃkramya āyuṡmato mahākātyāyanasya pādau śirasā vanditvā ekānte niṡaṇṇau | tiṡyapuṡyau grhapatī āyuṡmantaṃ mahākātyāyanamidamavocatām-labhevahi āryamahākātyāyana svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | careva āryamahākātyāyana bhavato’ntike brahmacaryamiti | tāvāyuṡmatā kātyāyanena pravrajitāvupasaṃpāditau, avavādo datta: | tābhyāṃ yujyamānābhyāṃ vyāyacchamānābhyāṃ ghaṭamānābhyāmidameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ @469 viditvā sarvasaṃskāragatī: śataśa: śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśa- prahāṇādarhattvaṃ sākṡātkrtam | arhantau saṃvrttau traidhātukavītarāgau samaloṡṭakāñcanāvākāśa- pāṇisamacittau vāsīcandanakalpau vidyāvidāritāṇḍakośau vidyābhijñāpratisaṃvitprāptau bhava- lābhalobhasatkāraparāṅmukhau | sendropendrāṇāṃ devānāṃ pūjyau mānyāvabhivādyau ca saṃvrttau | tau jvalanatapanavarṡaṇavidyotanaprātihāryāṇi krtvā nirupadhiśeṡe nirvāṇadhātau parinirvrtau | tayorjñātrbhi: śarīrapūjāṃ krtvā dvau stūpau kāritau—ekastiṡyasya, dvitīya: puṇyasya || rudrāyaṇo rājā dine dine āyuṡmato mahākātyāyanasyāntikād dharmaṃ śrutvā anta:- purasyārocayati—āryo mahākātyāyano madhuramadhuraṃ dharmaṃ deśayati kṡaudramiva madhuraṃ praprīṇa- yatīti | tā: kathayanti—devasya saphalo buddhotpāda: | katham ? yena tvaṃ dharmaṃ śrṇoṡi | yadyevam, yūyaṃ kasmānna śrṇutha ? deva, vayaṃ hrīmantya: | kathaṃ vayaṃ tatra gatvā dharmaṃ śrṇuma: ? yadyāryo mahākātyāyana ihaivāgatya dharmaṃ deśayet, evaṃ vayamapi śrṇuyāma iti | rudrāyaṇena rājñā āyuṡmān mahākātyāyana ukta:-mama ārya sānta:puramicchati śrotum | sa kathayati— mahārāja, na bhikṡavo’nta:puraṃ praviśya dharmaṃ deśayanti | pratikṡipto bhagavatā anta:purapraveśa: | ārya, atra ko’nta:purasya dharmaṃ deśayati ? mahārāja, bhikṡuṇya: | rudrāyaṇarājñā bimbisārasya rājño lekho’nupreṡita:-priyavayasya, anta:puramicchati dharmaṃ śrotum | tadarhasi kāṃcidbhikṡuṇīṃ preṡayitum | bimbisāro rājā taṃ lekhaṃ vācayitvā yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvaikānte niṡaṇṇa: | ekāntaniṡaṇṇo rājā bimbisāro bhagavantamidamavocat—rudrāyaṇena bhagavan rājñā lekho’nupreṡita:-anta:puramicchati dharmaṃ śrotum | tadarhasi kāṃcidbhikṡuṇīṃ preṡayitumiti | tadatra kathaṃ pratipattavyamiti ? bhagavān saṃlakṡa- yati—katarasyā bhikṡuṇyā rudrāyaṇasya rājño anta:puraparijano vineyo raurukanivāsī ca strījana iti ? paśyati śailāyā bhikṡuṇyā: | tatra bhagavāñchailāṃ bhikṡuṇīmāmantrayate—samanvāhara śaile rauruke nagare rudrāyaṇasya rājño’nta:purajanaṃ raurukanivāsinaṃ strījanamiti | evaṃ bhadanteti śailā bhikṡuṇī bhagavata: pratiśrutya pādau śirasā vanditvā bhagavato’ntikāt prakrāntā | atha śailā bhikṡuṇī tasyā eva rātreratyayātpūrvāhṇe nivāsya pātracīvaramādāya rājagrhaṃ piṇḍāya caritvā krtabhaktakrtyā paścādbhaktapiṇḍapātapratikrāntā yathāparibhuktaṃ śayanāsanaṃ pratisamayya samādāya pātracīvaraṃ pañcaśataparivārā yena raurukaṃ nagaraṃ tena cārikāṃ prakrāntā | bimbisāreṇa ca rājñā rudrāyaṇasya rājño lekho’nupreṡita:-priyavayasya, eṡā te mayā mahā- śrāvikā śāstrānugatā pañcaśataparivārā preṡitā | asyāṃ tvayārdhatrtīyāni yojanāni mārgaśobhā kartavyā nagaraśobhā ca | svayameva ca caturaṅgena balakāyena pratyudgantavyam | abhyantare ca nagarasya pañca vihāraśatāni kārayitavyāni, pañca mañcapīṭhaśatāni, vrṡikoccabimbopadhānacaturasrakaśatāni dātavyāni, pañca piṇḍapātaśatāni prajñāpayitavyāni | ataste puṇyasyāvāptirbhaviṡyatīti | rudrāyaṇena rājñā lekhaṃ vācayitvā prāmodyajātenārdhatrtīyāni yojanāni mārgaśobhā kāritā | @470 anekajanasahasraparivāreṇa ca svayameva pratyudgamya mahatā satkāreṇa raurukaṃ nagaraṃ praveśitā | abhyantare ca nagarasya pañca vihāraśatāni kāritāni, pañca mañcapīṭhavrṡikoṡabimbopadhānacaturasra- kaśatāni dāpitāni, pañca piṇḍapātaśatāni prajñaptāni | śailā bhikṡuṇī rudrāyaṇasya rājño’nta:puraṃ praviśya dine dinai dharmaṃ deśayati | rudrāyaṇo rājā vīṇāyāṃ krtāvī, candraprabhā devī nrtye | yāvadapareṇa samayena rudrāyaṇo rājā vīṇāṃ vādayati, candraprabhā devī nrtyati | tena tasyā nrtyantyā vināśalakṡaṇaṃ drṡṭam | sa tāmitaścāmutaśca nirīkṡya saṃlakṡayati—saptāhasyātyayātkālaṃ kariṡyati | tasya hastādvīṇā srastā, bhūmau nipatitā | candraprabhā devī kathayati—deva, mā mayā durnrtyam ? devi, na tvayā durnrtyam | api tu mayā tava nrtyantyā vināśalakṡaṇaṃ drṡṭam— saptame divase tava kālakriyā bhavatīti | candraprabhā devī pādayornipatya kathayati—deva yadyevam, krtopasthānāhaṃ devasya | yadi devo’nujānīyāt, ahaṃ pravrajeyamiti | sa kathayati—candraprabhe, samayato’nujānāmi | yadi tāvatpravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkaroṡi, eṡa eva te du:khānta: | atha sāvaśeṡasaṃyojanā kālaṃ krtvā deveṡūpapadyase, devabhūtayā te mamopadarśayi- tavyamiti | sā kathayati—deva, evaṃ bhavatviti | sā rudrāyaṇena rājñā śailāyā bhikṡuṇyā: samarpitā-āryacandraprabhā devī ākāṅkṡati svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡuṇī- bhāvam | tadarhasi tāṃ pravrājayitumupasaṃpādayitumiti | śailā bhikṡuṇī kathayati—evaṃ bhavatu, pravrājayāmīti | tayāsau pravrājitā upasaṃpāditā ca | samanvāhrtya cāvavādo datta:- maraṇasaṃjñāṃ bhāvayeti | candraprabhā devī maraṇasaṃjñāṃ bhāvayitumārabdhā | sā saptame divase kālagatā cāturmahārājikeṡu deveṡūpapannā | dharmatā khalu devaputrasya vā devakanyāyā vā aciropapannasya, trīṇi cittānyutpadyante—kutaścyuta:, kutropapanna:, kena karmaṇeti | candraprabhā devakanyā saṃlakṡayati—kuto’haṃ cyutā ? manuṡyebhya: | kutropapannā ? cāturmahārājikeṡu deveṡu | kena karmaṇā ? bhagavata: śāsane brahmacaryaṃ caritveti | tasyā etadabhavat—tadapratirūpaṃ syādyadahaṃ paryuṡitaparivāsā bhagavantaṃ darśanāyopasaṃkramitum | yannvahamaparyuṡitaparivāsaiva bhagavantaṃ darśanāyopasaṃkrāmeyamiti | atha candraprabhā devakanyā calavimalakuṇḍaladharā hārārdhahāra- vibhūṡitagātrī tāmeva rātrīṃ divyānāmutpalakumudapuṇḍarīkamāndāravāṇāmutsaṅgaṃ pūrayitvā sarvaṃ veṇuvanaṃ kalandakakanivāpamudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṡpairavakīrya bhagavata: purastānniṡaṇṇā dharmaśravaṇāya | bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasatyasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā candraprabhayā devakanyayā viṃśati- śikharasamudgataṃsatkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā śrotāpattiphalaṃ sākṡātkrtam | sā drṡṭasatyā trirudānamudānayati-idamasmākaṃ bhadanta na mātrā krtaṃ na pitrā krtaṃ na rājñā na devatābhirneṡṭairna svajanabandhuvargairna pūrvapretairna śramaṇabrāhmaṇairyadbhagavatāsmākaṃ krtam | ucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā:, pihitānyapāyadvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā devamanuṡyeṡu | āha ca— @471 tavānubhāvātpihita: sughoro hyapāyamārgo bahudu:khayukta: | apāvrtā svargagati: supuṇyā nirvāṇamārgaśca mayopalabdha: ||4|| tvadāśrayādāptamapetadoṡaṃ mamādya śuddhaṃ suviśuddhacakṡu: | prāptaṃ ca śāntaṃ padamāryakāntaṃ tīrṇaśca du:khārṇavapāramasmi ||5|| jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya | bhavasahasrasudurlabhadarśana saphalamadya mune tava darśanam ||6|| avanamya tata: pralambahārā caraṇau dvāvabhivandya jātaharṡā | parigamya pradakṡiṇaṃ jitāriṃ suralokābhimukhī divaṃ jagāma ||7|| atha candraprabhā devakanyā vaṇigiva labdhalābha:, sasyasaṃpanna iva karṡaka:, śūra iva vijitasaṃgrāma:, sarvarogaparimukta ivātura:, yayā vibhūtyā bhagavatsakāśamāgatā tayaiva vibhūtyā svarbhavanaṃ saṃprasthitā | tasyā etadabhavat—mayā rudrāyaṇasya rājña: pratijñātamupadarśayiṡyāmīti | atha candraprabhā devakanyā yena rājā rudrāyaṇastenopasaṃkrāntā | tena khalu samayena rudrāyaṇo rājā ekākī grhasyoparitalake śayita: | sa tayā udārāvabhāsaṃ krtvā acchaṭāśabdena prati— bodhita: | sa middhāvasthalocanāparisphuṭo’vijñāta: kathayati—kā tvamiti ? sā kathayati— ahaṃ candraprabheti | rājā kathayati—āgaccha, paricārayāma iti | sā kathayati—deva, cyutāhaṃ kālagatā cāturmahārājikeṡu deveṡūpapannā | yadīcchasi mayā sārdhaṃ samāgamam, bhagavato’ntike pravraja | yadi tāvaddrṡṭadharmā sarvakleśaprahāṇādarhattvaṃ sākṡātkariṡyase, sa eva te’nto du:khasya | atha sāvaśeṡasaṃyojana:, kālaṃ krtvā cāturmahārājikeṡu deveṡūpapatsyase | tatra te mayā sārdhaṃ samāgamo bhaviṡyati | ityuktvā tatraivāntarhitā | rudrāyaṇo rājā krtsnāṃ rātriṃ pravrajyāmanuvi- cintayan kālyamevotthāya amātyānāmantrayate—paśyata bhavanta:, candraprabhā devī kva tiṡṭhatīti ? te kathayanti—deva, kālagateti | rudrāyaṇa: saṃlakṡayati—na mama pratirūpaṃ syādyadahaṃ devatā- codito’haṃ grhī agāramadhyāvaseyam | saṃnidhānī kālaparibhogena vā kāmān paribhuñjīyam | yannvahaṃ śikhaṇḍinaṃ kumāraṃ rājye’bhiṡicya keśaśmaśrūṇyavatārya kāṡāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajeyamiti | tena hirubhirukāvagrāmātyau dūtenāhūyoktau— @472 bhavantau, yādrśa eva mama śikhaṇḍī kumāra: putra:, tādrśa eva yuvayo: | sa eṡa yuvābhyāmahitā- nnivārayitavyo hite ca saṃniyojayitavya: | ahaṃ pravrajāmi svākhyāte dharmavinaye iti | etau sāśrukaṇṭhau vyavasthitau | śikhaṇḍyapi kumāro’bhihita:-putra, yathaiva tvaṃ mama vacanaṃ śrotavyaṃ kartavyaṃ manyase, tathā anayorapi hirubhirukayoragrāmātyayorvacanaṃ śrotavyaṃ kartavyaṃ manyethā: | ahaṃ pravrajāmi svākhyāte dharmavinaye | iti śrutvā so’pi sāśrukaṇṭho vyavasthita: | tato rudrāyaṇena rājñā rauruke nagare ghaṇṭāvaghoṡaṇaṃ kāritam—śrṇvantu bhavanto raurukanivāsina: paurā: nānā- deśābhyāgataśca janakāya: | ahaṃ keśaśmaśrūṇyavatārya kāṡāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajiṡyāmi | bhūyaśa: putramāha—putra, tvayā rājyaṃ kārayatā kasyacidaparādhyaṃ na kṡantavyamiti | anuraktapaurajanapado’sau rājā | śrutvā sarva eva raurukanivāsī janakāyo’nyaśca nānādeśābhyāgata: sāśrukaṇṭho vyavasthita: | tato rudrāyaṇo rājā śikhaṇḍinaṃ kumāraṃ rājye pratiṡṭhāpya bandhujanaṃ kṡamāpayitvā śramaṇabrāhmaṇakrpaṇavanīpakebhyo dānāni datvā puṇyāni krtvā ekena puruṡeṇopasthāyakena rājagrhābhimukha: [saṃprasthita:] | tata: śikhaṇḍī rājā sānta:- purāmātyapaurajanapado’nyaśca nānādeśābhyāgato janakāya: prṡṭhata: prṡṭhata: samanubaddha: | so’nekai: prāṇiśatasahasrairanugamyamāno raurukānnagarānniṡkramya anyatamasminnudyāne vividhataruṡaṇḍamaṇḍite nānāpuṡpasalilasaṃpanne haṃsakroñcamayūraśukasārikākokilajīvaṃjīvakanirghoṡite muhūrtamāsthāya raurukaṃ nagaramavalokya śikhaṇḍinaṃ rājānamāmantrayate—putra, mayā dharmeṇa rājyaṃ kāritam, yena me iyanti prāṇiśatasahasrāṇi prṡṭhato’nubaddhāni | tattvayāpi dharmeṇa rājyaṃ kārayitavyamiti | so’pi janakāya: samāśvāsyokta:-bhavanta:, eṡa yuṡmākaṃ rājā samanuyukto mayā | nivartata, sukhaṃ prativatsyatha, ityuktvā saṃprasthita: | rājā śikhaṇḍī sānta:purakumārāmātyapaurajanapado’śruparyā- kulekṡaṇo muhurmuhurnivartya nirīkṡamāṇo raurukaṃ nagaraṃ pratinivrtta: | tato rudrāyaṇo rājā anupūrveṇa rājagrhaṃ nagaramanuprāpta: | tenodyāne sthitvā sa puruṡa ukta:-gaccha bho: puruṡa, rājño bimbisārasya gatvā nivedaya—rudrāyaṇo nāma udyāne tiṡṭhatīti | tena puruṡeṇa gatvā rājño bimbisārasya niveditam—deva, rudrāyaṇo rājā udyāne tiṡṭhatīti, sa rājā śrutvā sahasaivotthita: pauruṡānāmantrayate—bhavanta:, mahāsādhano rājā apratisaṃvidita evāgata: | na yuṡmākaṃ kena- cidvijñāta iti ? sa kathayati—deva, kuto’sya sādhanam ? ātmanā dvitīya āgata iti | rājā bimbisāra: saṃlakṡayati—na mama pratirūpaṃ syādyadahaṃ rājānaṃ kṡatriyaṃ mūrdhnābhiṡiktamevameva praveśa- yeyam | mahatā satkāreṇa praveśayāmīti viditvā mārgaśobhāṃ nagaraśobhāṃ ca kārayitvā caturaṅgena balakāyena pratyudgata: | kaṇṭhe pariṡvajya hastiskandhe āropya rājagrhaṃ mahānagaraṃ praveśita: | nānāgandhaparibhāvitenodakena snāpita: | rājārhairvastrairgandhamālyavilepanaiśca samalaṃkrtya bhojita: | mārgaśrame prativinodite ukta:-priyavayasya, sphītaṃ rājyamapāsya anta:puraṃ kumārānāmātyān paurajanapadān kimihāgamanaprayojanam ? mā kenacidbhūmyantareṇa rājñā rāṡṭrāvamardana: krta: ? kumāreṇa vā kenacidduṡṭāmātyavigrāhitena rājyābhinandinā parākrāntamiti ? sa kathayati—vayasya, @473 ākāṅkṡāmi svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | iti śrutvā rājā bimbisāra āttamanā: pūrvakāyamabhyunnamayya dakṡiṇabāhumabhiprasāryodānamudānayati—aho buddha:, aho dharma:, aho saṃgha: aho dharmasya svākhyātatā, yatredānīmevaṃvidhā: puruṡā: sphītaṃ rājyamapahāya sphītamanta:puraṃ vistīrṇasvajanabandhuvargaṃ sphītāni ca kośakoṡṭhāgārāṇyapahāya ākāṅkṡante svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | ityuktvā rājānaṃ rudrāyaṇaṃ samādāya yena bhagavāṃstenopasaṃkrānta: | tena khalu samayena bhagavānanekaśatāyā bhikṡuparṡada: purastānniṡaṇṇo dharmaṃ deśayati | adrākṡīdbhagavān rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ dūrādeva | drṡṭvāṃ ca punarbhikṡū- nāmantrayate sma—eṡa bhikṡavo rājā bimbisāra: saprābhrta āgacchati | nāsti tathāgatasyaivaṃvidha: prābhrto yathā vineyaprābhrta: | ityuktvā tūṡṇīmavasthita: | rājā bimbisāro bhagavata: pādau śirasā vanditvaikānte niṡaṇṇa: | ekāntaniṡaṇṇo rājā bimbisāro bhagavantamidamavocat—ayaṃ bhadanta rājā rudrāyaṇa ākāṅkṡate svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṡubhāvam | taṃ bhagavān pravrājayatu, upasaṃpādayatu anukampāmupādāyeti | sa bhagavatā ehibhikṡukayā ābhā- ṡita:-ehi bhikṡo, cara brahmacaryamiti | sa bhagavato vācāvasāne eva muṇḍa: saṃvrtta: saṃghāṭīprāvrta: pātrakaravyagrahasto varṡaśatopasaṃpannasya bhikṡorīryāpathenāvasthita: || ehīti cokta: sa tathāgatena muṇḍaśca saṃghāṭiparivrtadeha: | sadya: praśāntendriya eva tasthau evaṃ sthito buddho manorathena ||8|| āyuṡmāṃn rudrāyaṇa: pūrvāhṇe nivāsya pātracīvaramādāya rājagrhaṃ piṇḍāya prāvikṡat | sa mahājanakāyena drṡṭa: | eṡa ca śabdo rājagrhe nagare samantato visrta:-rudrāyaṇo rājā bhagavatā pravrājita:, sa rājagrhaṃ bhikṡārthī praviṡṭa: | iti śrutvā anekāni prāṇiśata- sahasrāṇi saṃnipatitāni | antarbhavanavicāriṇyo’pi yoṡito vātāyanagavākṡavedikāsvava- sthitā nirīkṡitumārabdhā: | amātyai rājño bimbisārasya niveditam—deva, rudrāyaṇo rājā rājagrhaṃ piṇḍāya praviṡṭo’nekai: prāṇiśatasahasrai: parivrtastiṡṭhatīti | śrutvā ca punā rājā bimbisāro yena rudrāyaṇo bhikṡustenopasaṃkrānta: | upasaṃkramya rudrāyaṇaṃ bhikṡumidamavocat— bhuktvā grāmasahasrāṇi raurukaṃ ca narādhipa | utsrṡṭaṃ piṇḍameṡāṇa: kaccinna paritapyase ||9|| bhuktvā śatapale pātre sauvarṇe rājate’tha vā | bhuñjāno mrnmaye pātre kaccinna paritapyase ||10|| śālīnāmodanaṃ bhuktvā śuci māṃsopasevitam | bhuñjāna: śuṡkakulmāṡān kaccinna paritapyase ||11|| @474 hitvā kauśeyakarpāsān kṡaumaṃ kauṭumbakāśikān | dhārayan pāṃśukūlāni kaccinna paritapyase ||12|| kūṭāgāre śayitvā tvaṃ nirvāte sparśitāgate | āsīno vrkṡamūleṡu kaccinna paritapyase ||13|| paryaṅke’vaśayitvā tvaṃ mrduke tūlasaṃnibhe | trṇasaṃstare śayāna: kaccinna paritapyase ||14|| bhāryāṃ sadrśikāṃ hrdyāmāśravāṃ vai priyaṃvadām | rudantīṃ viprahāya tvaṃ kaccinna paritapyase ||15|| yānaistvaṃ hastigrīvābhiraśvairapi rathairapi | padbhyāṃ paribhraman bhūmau kaccinna paritapyase ||16|| koṡṭhāgārāṇi kośaṃ ca bahuvittaṃ prahāya vai | ākiṃcanyamanuprāpta: kaccinna paritapyase ||17|| iti | rudrāyaṇa: prāha— anrddhirdamayatyenaṃ sacedbhavati durdama: | parabhojanabhuñjāna: kathaṃ damayate yugam ||18|| iti | rājā bimbisāra: prāha— kiṃ nu tvaṃ durmanā rājan kiṃ dīna iva bhāṡase | dadāmyupārdharājyaṃ te bhuṅkṡva bhogaparāyaṇa ||19|| kiṃ nu tvaṃ durmanā rājan kiṃ dīna iva bhāṡase | dadāmi pravarān bhogān yān kāṃścinmanasecchasi ||20|| iti | rudrāyaṇa: prāha— na rājan krpaṇo loke dharmakāyena saṃsprśet | deva tripathanirāśī (?) dhruvaṃ tasya vidhīyate ||21|| yastu dharmavirāgārthamadharme nirato nrpa: | sa rājan krpaṇo jñeyastamastama:parāyaṇa: ||22|| śrṇu me tvaṃ mahārāja dharmatāṃ deśayāmyaham | śrutvā dharmaṃ tato jñeyo yadi tvaṃ prītimeṡyasi ||23|| nirguṇasya śarīrasya eka eva mahāguṇa: | yathā yathā vidhāryaṃ te tattathaivānuvartate ||24|| daśeme varṡadaśā: puruṡasyāsu nirucyate | krīḍā tatra rati: kā vā putraparadhaneṡu vā ||25|| @475 putrādveṡiṇīyāmāhurbhāryayā krtirucyate | śaurā dhanaṃ prārthayante rājan mukto’smi bandhanāt ||26|| na bhaiṡajyāni trāyante na dhanaṃ jñātayo na ca | na sarvavidyā na balaṃ na śauryaṃ trāyate’ntakāt ||27|| devāpi santīha mahānubhāvā: sthāneṡvihocceṡu cirāyuṡo’pi | āyu:kṡayānte’pi tataścyavante mucyeta ko neha śarīrabhedāt ||28|| rājyāni krtvāpi mahānubhāvā vrṡṇyandhakā: kuravaśca pāṇḍavāśca | saṃpannacittā yaśasā jvalanta: te na śaktā maraṇaṃ nopagantum ||29|| na saṃyamena tapasā na rājan na karmaṇā vīryaparākrameṇa vā | na vittapūgairna dhanairudārai: śakyaṃ kadācinmaraṇādvimoktum ||30|| naivāntarīkṡe na samudramadhye na parvatānāṃ vivaraṃ praviśya | na vidyate sa prthivīpradeśo yatra sthitaṃ na prasaheta mrtyu: ||31|| naivāntarīkṡe na samudramadhye na parvatānāṃ vivaraṃ praviśya | na vidyate sa prthivīpradeśo yatra sthitaṃ na prasaheta karma ||32|| yānīmānyapaviddhāni vikṡiptāni diśo daśa | kapotavarṇānyasthīni tāni drṡṭveha kā rati: ||33|| imāni yānyupasthānāni alāburiva serabhe | śaṅkhavarṇāni śīrṡāṇi tāni drṡṭveha kā rati: ||34|| yamātape chādayase śīte yamupagūhase | evaṃ te priyamātmānaṃ rājan mrtyurhaniṡyati ||35|| @476 yāvanmrtyorvaśaṃ bhuṅkte paridhatte dadāti vā | taddhi tasya svakaṃ jñeyamanyannityaṃ vigacchati ||36|| asādhāraṇamanyeṡāmaśaurāharaṇaṃ nidhim | martyo nidahyāddānena anyena sukrtena vā ||37|| purā hi tvāṃ vyāghra iva mrgaṃ nihatya vyādhirjarā karṡati antakaśca | na te mitrāṇyapaneṡyanti rogaṃ saṃgamya sodaryagaṇāśca sarve ||38|| yadeva labdhādhikamasya bhavati dhanaṃ dhānyaṃ rajataṃ jātarūpam | dāyādyamevānuvicintayanti putrā: sadārā anujīvinaśca ||39|| sacedrṇaṃ bhavati piturmrtasya priyā: sutā nāsya vahniṃ viśanti mrtyau na vāpyaśrumukhā rudanti rāhu: pitā mama kāryateti (?) ||40|| āyāntu sattvā: pitā mameti prakīrṇakeśāśrumukhā rudanti | jyotiścāsya: purato haranti hyaho batāyamamaro bhavediti ||41|| dūṡyairenaṃ prāvrtaṃ nirharanti jyoti: samādāya [ca taṃ] dahanti | sa dahyate jñātibhī rudyamāna ekena vastreṇa vihāya bhogam ||42|| eko hyayaṃ jāyate jāyamāna- stathā mriyate mriyamāṇo’yameka: | eko du:khānanubhavatīha jantu- rna vidyate saṃsarata: sahāya: ||43|| etacca drṡṭveha parivrajanti kulāyakāste na bhavanti santa: | te sarvasaṃgānabhisaṃprahāya na garbhaśayyāṃ punarāvasanti ||44|| iti | @477 atha bimbisāro rājā rudrāyaṇena bhikṡuṇā uttarottareṇa pratibhānena nirākrtastūṡṇīṃ niṡpratibha: prakrānta: || atha śikhaṇḍī rājā yāvatkaṃciddharmeṇa rājyaṃ kārayitvā adharmeṇa rājyaṃ kārayitu- mārabdha: | sa hirubhirukābhyāmukta:-deva, dharmeṇa rājyaṃ kāraya, mā adharmeṇa | tatkasya heto: ? puṡpaphalavrkṡasadrśā deva janapadā: | tadyathā deva puṡpavrkṡā: phalavrkṡāśca kālena kālaṃ samyakparipālyamānā anuparataprayogeṇa yathākālaṃ puṡpāṇi phalāni cānuprayacchanti, evameva janapadā: pratipālyamānā anuparataprayogeṇa yathākālaṃ karapratyāyānanuprayacchantīti | sa tābhyāṃ nivārito yāvattāvaddharmeṇa rājyaṃ kārayitvā punarapyadharmeṇa rājyaṃ kārayitumārabdha: | sa tābhyāṃ yāvat trirapyukta: | visāriṇī kr(tr?)ṡṇā | nivāryamāṇā nāvatiṡṭhate | ruṡito- ‘mātyānāmantrayate—yo bhavanto rājña: kṡatriyasya mūrdhābhiṡiktasya yāvat trirapyājñāṃ prativahati, tasya kīdrśo daṇḍa iti | tatra kecidduṡṭāmātyā: kathayanti—deva, kimatra jñātavyam ? tasya vadho daṇḍa iti | gāthe ca bhāṡante— amātyasya ca duṡṭasya dantasya calitasya ca | bhojanasya ca [ajīrṇasya] nānyatroddharaṇātsukham ||45|| amātyaṃ buddhisaṃpattiprajñāvinayakovidam | kośasthaṃ ca balasthaṃ ca yo na hanyātsa ghātyate ||46|| iti | śikhaṇḍī rājā kathayati—bhavanta:, mamaitau pitrā saṃnyastau | nāhametau praghātayāmi | kiṃ tvābhyāṃ mama darśanapathe na sthātavyamiti | tayordvāraṃ nivāritam | anyau dvau duṡṭāmātyau sthāpitau | tau kathayata:-deva, nākranditā nāluñcitā nātaptā notpīḍitāstilāstailaṃ prayacchanti, tadvannarapate janapadā iti | rājā kathayati—yadetābhyāṃ krtam, tatparaṃ pramāṇamiti | tau janapadān pīḍayitumārabdhau | yāvadanyatamo vaṇik paṇyamādāya raurukānnagarād rājagrha- manuprāpta: | sa āyuṡmatā rudrāyaṇena drṡṭa: | kaccicchikhaṇḍī khalu raurukeṡu sabhrtyavargo balavānaroga: | dharmeṇa vā kārayati svarājyaṃ na cāsya kaścitparatopasarga: ||47|| iti | sa kathayati— tathyaṃ śikhaṇḍī khalu raurukeṡu sabhrtyavargo balavānaroga: | na cāsya kaścitparatopasargo adharmeṇa tu rājyaṃ karoti nityam ||48|| @478 athāyuṡmān rudrāyaṇo’nupūrvyā praṡṭumārabdha:-kastatrāmātyapradhāna: ? kasya śikhaṇḍī vaśena janapadān pīḍayatīti ? sa kathayati—deva, hirubhirukayoramātyayordvāraṃ nivārya anyau duṡṭāmātyau sthāpitau | tadvaśena śikhaṇḍī janapadān pīḍayatīti | rudrāyaṇa: kathayati-gaccha tvaṃ bho: puruṡa, raurukanivāsinaṃ janakāyaṃ samāśvāsaya | ahamapi tatra pracārite gamiṡyāmi | ahamenaṃ śikhaṇḍinamahitānnivārayiṡyāmi, hite ca saṃniyojayiṡyā- mīti | sa vaṇik paṇyaṃ visarjayitvā pratipaṇyamādāya saṃprasthito’nupūrveṇa raurukamanuprāpta: | tena jñātīnāṃ rahasi niveditam—bhavanta:, ahaṃ paṇyamādāya rājagrhaṃ gata: | tatra mayā vrddharājo drṡṭa: | sa kathayati—ahaṃ pracāritaṃ raurukaṃ gamiṡyāmi, śikhaṇḍinaṃ cāhitānnivāra- yiṡyāmi, hite ca saṃniyojayiṡyāmi yathā janapadānna pīḍayatīti | tairapareṡāmārocitam, tairapyapareṡām | evaṃ karṇaparaṃparayā sa śabdastayorduṡṭāmātyayo: karṇaṃ gata: | tau saṃlakṡayata:- yadi vrddharājā āgamiṡyati, niyatamasau bhūyo hirubhirukāvagrāmātyau sthāpayiṡyati, āvayoścānarthaṃ kārayiṡyati | tadupāyasaṃvidhānaṃ ca kartavyaṃ yenāsāvantarmārga eva praghātyata iti | tābhyāṃ rājña: śikhaṇḍina ārocitam—deva, śrūyate vrddharājā āgacchatīti | sa kathayati—pravrajito’sau | kimarthaṃ tasyāgamanaprayojanamiti ? tau kathayata:-deva, yenaikadivasa- mapi rājyaṃ kāritam, sa vinā rājyenābhiraṃsyata iti kuta etat ? punarapyasau rājyaṃ kāra- yitukāma iti | śikhaṇḍī kathayati—yadyasau rājā bhaviṡyati, ahaṃ sa eva kumāra: | ko nu virodha iti ? tau kathayata:-deva, apratirūpametat | kathaṃ nāma kumārāmātyapaurajana- padairañjalisahasrairnamasyamānena rājyaṃ kārayitvā punarapi kumāravāsena vastavyam ? varaṃ deśa- parityāgo na tu kumāravāsena vāsam | tadyathāpi nāma puruṡo hastigrīvāyāṃ gatvā aśvaprṡṭhena gacchet, aśvaprṡṭhena gatvā rathena gacchet, rathena gatvā pādābhyāmeva gacchet, evameva rājyaṃ kārayitvā puna: kumāravāsena vāsa iti | sa tābhyāṃ vipralabdha: kathayati—kimatra yuktam ? kathaṃ pratipattavyamiti ? tau kathayata:-deva, praghātayitavyo’sau | yadi na praghātyate, niyataṃ duṡṭāmātyavigrāhito devaṃ praghātayatīti | sa evamukte hīnadīnavadano muhūrtaṃ tūṡṇīṃ sthitvā bāṡpoparudhyamānahrdaya: karuṇadīnavilambitairakṡarai: sa kathayati—bhavantau, kathaṃ pitaraṃ praghātayā- mīti ? tau kathayata:-na devena śrutam ? pitā vā yadi vā bhrātā putro vā svāṅgani:srta: | pratyanīkeṡu varteta kartavyā bhūmivardhanā (?)||49|| iti | punarapyāha— yasya putrasahasraṃ syādekanāvādhirūḍhakam | ekaśca tatra śatru: syāttadarthe tānnimajjayet ||50|| iti | anyatrāpyuktam— tyajedekaṃ kulasyārthe grāmasyārthe kulaṃ tyajet | grāmaṃ janapadasyārthe ātmārthe prthivīṃ tyajet ||51|| iti | @479 deva, nātra kiṃcittapanīyam | vadhārho’sau praghātayitavya: | yadi devo’tra vilambate, yaddevasyānuraktā: kumārāmātyapaurajanapadāste kṡobhamāpannā niyatamanarthaṃ kurvantīti | kāmān khalu pratisevamānasya nāsti kiṃcitpāpaṃ karmākaraṇīyamiti tenādhivāsitam—evaṃ kriyatā- miti | tau duṡṭāmātyau hrṡṭatuṡṭau pramuditau vadhakapuruṡānutsāhayata:-bhavanta:, gacchata, vrddharājaṃ praghātayata | bhogairva: saṃvibhāgaṃ kariṡyāma iti | anuraktapaurajānapada: sa rājā | na kaści- dutsahate praghātayitum | tābhyāṃ te hiraṇyasuvarṇagrāmapradānādinā protsāhitā na pratipadyante | tatastābhyāṃ krodhaparyavasthitābhyāṃ cārapālānāmājñā dattā-gacchantu, bhavanta: etān puruṡān saputradārān sasuhrtsaṃbandhibāndhavāṃścārake baddhvā sthāpayateti | te śrutvā bhītā: saṃpratipannā: kathayanti—deva, alaṃ krodhena | bhrtyā vayamājñākarā: | gacchāma iti | te tīkṡṇānasīn kakṡeṇā- dāya saṃprasthitā: | āyuṡmānapi rudrāyaṇastrayāṇāṃ māsānāmatyayātkrtacīvaro niṡṭhitacīvara: samādāya pātracīvaraṃ yena bhagavāṃstenopasaṃkrānta: | upasaṃkramya bhagavata: pādau śirasā vanditvā bhagavantamidamavocat—icchāmyahaṃ bhadanta raurukaṃ nagaraṃ janapadacārikāṃ caritumiti | bhagavānāha—gaccha rudrāyaṇa, karmasvakatā te manasikartavyeti | athāyuṡmān rudrāyaṇo bhagavata: pādau śirasā vanditvā bhagavato’ntikāt prakrānta: | āyuṡmān rudrāyaṇastasyā eva rātreratyayāt pūrvāhne nivāsya pātracīvaramādāya rājagrhaṃ piṇḍāya prāvikṡat | rājagrhaṃ piṇḍāya caritvā krtabhaktakrtya: paścādbhaktapiṇḍapātra: pratikrānto yathāparibhuktaṃ śayanāsanaṃ pratisāmayya samādāya pātracīvaraṃ karmabalapreritam— dūraṃ hi karṡate karma dūrātkarma prakarṡate | tatra prakarṡate jantuṃ yatra karma vipacyate ||52|| iti yena raurukaṃ tena cārikāṃ prakrānta: | anupūrveṇa cārikāṃ carannantarmārge’nyatamaṃ karvaṭakaṃ piṇḍāya praviṡṭa: | sa ca tasmāt piṇḍapātamaṭitvā niṡkrāmati | te ca vadhakapuruṡā: saṃprāptā: | sa tairdrṡṭa: | tenāpi te pratyabhijñātā: | sa tai: puruṡai: sārdhamekasminnevodyāne rātriṃdivā samupagata: | sa tān praṡṭumārabdha:- kaccicchikhaṇḍī khalu raurukeṡu sabhrtyavargo balavānaroga: | dharmeṇa vā kārayati svakaṃ rājyaṃ na cāsya kaccitparatopasarga: ||53|| iti | te kathayanti—deva, tathyaṃ śikhaṇḍī khalu raurukeṡu sabhrtyavargo balavānaroga: | na cāsya kaścitparatopasarga: adharmarājyaṃ tu karoti nityam ||54|| @480 naravara yattava sadrśaṃ krtaṃ tvayā āryaparābhavacihnakaram | tasyāpi tu yatsadrśaṃ tadadya upalapsyase saumyeti ||55|| āyuṡmān rudrāyaṇa: kathayati—bhavanta:, kimasau mama tatra gamanaṃ nābhinandatīti ? te kathayanti—deva, nābhinandatīti | sa kathayati—bhavanta:, yadyevaṃ na gacchāmi, pratinivartā- mīti | te gāthāṃ bhāṡante— kva yāsyasi tvaṃ naravīra bhūyo na te suto nandati jīvitena | vayaṃ hyadhanyā nrpasaṃprayuktā ihābhyupetāstava ghātanāya ||56|| iti || āyuṡmān rudrāyaṇa: kathayati—bhavanta:, yūyaṃ nāma mama vadhakapuruṡā: ? deva, vadhaka- puruṡā: | sa saṃlakṡayati—yattaduktaṃ bhagavatā karmasvakatā te rudrāyaṇa manasikartavyeti, idaṃ tat | sarvathā dhik saṃsārabhaṅguramiti viditvā teṡāṃ kathayati—bhadramukhā:, ahamasmi yadarthaṃ pravajita:, so’rtho mayā na saṃprāpta: | tiṡṭhata tāvanmuhūrtaṃ yāvatsvakāryamanurūpaṃ gacchāmīti | te parasparaṃ saṃjalpaṃ krtvā kathayanti—deva, evaṃ kuru | athāyuṡmān rudrāyaṇo’nyatamaṃ vrkṡamūlaṃ niśritya suptoragarājabhogaparipiṇḍitaṃ paryaṅkaṃ baddhvā śānteneryāpathenāvasthita: | uktaṃ bhagavatā-pañcānuśaṃsā bāhuśrutye-skandhakuśalo bhavati dhātukuśala āyatanakuśala: pratītya- samutpādakuśala:, aparapratibaddhā cāsya bhavatyavavādānuśāsanīti | tena vīryamārabhya idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatī: śatanapatanavikiraṇavidhvaṃ- sanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam | arhan saṃvrttastraidhātukavītarāga: samaloṡṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukha: | sendropendrāṇāṃ devānāṃ pūjyo mānyo’bhivādyaśca saṃvrtta: | athāyuṡmān rudrāyaṇo’rhattvaprāpto vimuktiprītisukhapratisaṃvedī tasyāṃ velāyāṃ gāthāṃ bhāṡate— mukto granthaiśca yogaiśca śalyairnīvaraṇaistathā | adyāpyudrāyaṇo bhikṡū rājadharmairna mucyate ||57|| iti | ityuktvā tān vadhakapuruṡānuvāca—bhadramukhā:, yaṃ mayā prāptavyaṃ tatprāptam | idānīṃ yadarthaṃ yūyamāgatāstadarthaṃ saṃprāpayateti | te kathayanti—deva, yadi śikhaṇḍī rājā asmān prcchati—kiṃ vrddharājena maraṇasamaye vyākrtamiti, kimasmābhirvaktavyam ? bhadramukhā:, sa vaktavya:- bahvapuṇyaṃ prasavase rājyaheto: piturvadhāt | ahaṃ ca parinirvāsye tvaṃ cāvīciṃ gamiṡyasi ||58|| iti | @481 idaṃ cāparaṃ vaktavya:-dve tvayā ānantarye karmaṇī krte—yacca pitā jīvitād vyaparopita:, yaccārhan bhikṡu: kṡīṇāśrava: | te’vīcau mahānarake vastavyam | atyayamatyayato deśaya, apyetatkarma tanutvaṃ parikṡayaṃ paryādānaṃ gacchediti | punarāyuṡmān rudrāyaṇa: saṃlakṡayati—rddhyā gacchāmi | mamāsau sattvo narakaparāyaṇo bhaviṡyatīti | yaṃ yaṃ rddhyupāyaṃ prārabhate, tasya dharmavinaṡṭatvād rkāro’pi na pratibhāti prāgeva rddhi: | tatasteṡāmekena puruṡeṇa nirghrṇahrdayena tyaktaparalokena kakṡādasiṃ niṡkrṡya utkrttamūlaṃ śira: krtvā prthivyāṃ nipātita: || atha bhagavān smitamakārṡīt | dharmatā khalu yasmin samaye buddhā bhagavanta: smitaṃ prāviṡkurvanti, tasmin samaye nīlapītalohitāvadātā arciṡo mukhānniścārya kāścidadhastā- dgacchanti, kāścidupariṡṭādgacchanti | yā adhastādgacchanti, tā: saṃjīvaṃ kālasūtraṃ saṃghātaṃ rauravaṃ mahārauravaṃ tapanaṃ pratāpanamavīcimarbudaṃ nirarbudamaṭaṭaṃ hahavaṃ huhuvamutpalaṃ padmaṃ mahāpadmaṃ narakaṃ gatvā ye uṡṇanarakāsteṡu śītībhūtvā nipatanti, ye śītanarakāsteṡūṡṇībhūtvā nipatanti | tena teṡāṃ sattvānāṃ kāraṇāviśeṡā: pratiprasrabhyante | teṡāmevaṃ bhavati—kiṃ nu vayaṃ bhavanta itaścyutā:, āhosvidanyatropapannā iti | teṡāṃ prasādasaṃjananārthaṃ bhagavānnirmitaṃ visarjayati | teṡāṃ nirmitaṃ drṡṭvaivaṃ bhavati—na hyeva vayaṃ bhavanta itaścyutā:, nāpyanyatropapannā: | api tvayamapūrvadarśana: sattva: | asyānubhāvenāsmākaṃ kāraṇāviśeṡā: pratiprasrabdhā iti | te nirmite cittamabhiprasādya taṃ narakanivedanīyaṃ karma kṡapayitvā devamanuṡyeṡu pratisaṃdhiṃ grhṇanti yatra satyānāṃ bhājanabhūtā bhavanti | yā upariṡṭādgacchanti, tāścāturmahārājikāṃstrāyastriṃśān yāmāṃstuṡitānnirmāṇaratīn parinirmitavaśavartino brahmakāyikān brahmapurohitān brahmapārṡadyān mahābrahmaṇa: parīttābhānapramāṇābhānābhāsvarān parīttaśubhānapramāṇaśubhāñchubhakrtsnānanabhrakān puṇyaprasavān brhatphalānabrhānatapān sudrśān sudarśanānakaniṡṭhān devān gatvā anityaṃ du:khaṃ śūnyamanātmetyuddhoṡayanti | gāthādvayaṃ ca bhāṡante— ārabhadhvaṃ niṡkrāmata yujyadhvaṃ buddhaśāsane | dhunīta mrtyuna: sainyaṃ naḍāgāramiva kuñjara: ||59|| yo hyasmin dharmavinaye apramattaścariṡyati | prahāya jātisaṃsāraṃ du:khasyāntaṃ kariṡyati ||60|| atha tā arciṡastrisāhasramahāsāhasraṃ lokadhātumanvāhiṇḍya bhagavantameva prṡṭhata: prṡṭhata: samanugacchanti | tadyadi bhagavānatītaṃ karma vyākartukāmo bhavati, bhagavata: prṡṭhato- ‘ntardhīyante | anāgataṃ cet purastāt | narakopapattiṃ cet pādatale | tiryagupapattiṃ cet pārṡṇyām | pretopapattiṃ cet pādāṅguṡṭhe | manuṡyopapattiṃ cejjānuno: | balacakravartirājyaṃ cedvāme karatale | cakravartirājyaṃ ceddakṡiṇe karatale | devopapattiṃ cennābhyām | śrāvakabodhiṃ cedāsye | pratyekāṃ bodhiṃ cedūrṇāyām | yadyanuttarāṃ samyaksaṃbodhiṃ vyākartukāmo bhavati @482 uṡṇīṡe’ntardhīyante | atha tā arciṡo bhagavantaṃ tri: pradakṡiṇīkrtya bhagavata: pādatale- ‘ntarhitā: | athāyuṡmānānanda: krtakarapuṭo bhagavantaṃ papraccha— nānāvidho raṅgasahasracitro vaktrāntarānniṡkasita: kalāpa: | avabhāsitā yena diśa: samantā- ddivākareṇodayatā yathaiva ||61|| gāthāṃ ca bhāṡate— vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtā: | nākāraṇaṃ śaṅkhamrṇālagauraṃ smitamupadarśayanti jinā jitāraya: ||62|| tatkālaṃ svayamadhigamya dhīra buddhyā śrotr#ṇāṃ śramaṇa jinendra kāṅkṡitānām | dhīrābhirmunivrṡa vāgbhiruttamābhi- rutpannaṃ vyapanaya saṃśayaṃ śubhābhi: ||63|| nākasmāllavaṇajalādrirājadhairyā: saṃbuddhā: smitamupadarśayanti nāthā: | yasyārthe smitamupadarśayanti dhīrā- staṃ śrotuṃ samabhilaṡanti te janaughā: ||64|| iti | bhagavānāha—evametadānanda, evametad | nāhetvapratyayamānanda tathāgatā arhanta: samyaksaṃbuddhā: smitaṃ prāviṡkurvanti | api tvānanda, mukto granthaiśca yogaiśca śalyairnīvaraṇaistathā | athāpi rudrāyaṇo bhikṡurjīvitād vyaparopita: ||65|| rudrāyaṇa ānanda arhattvaṃ prāpto jīvitād vyaparopita: | śrutvā āyuṡmānānanda: sāśrukaṇṭho vyavasthita: | atha te vadhakapuruṡā āyuṡmato rudrāyaṇasya pātracīvaraṃ khikkhiraṃ cādāya raurukamanuprāptā: | taistayorduṡṭāmātyayorniveditam-vrddharāja: praghātita iti | tau śrutvā prītiprāmodyajātau yena śikhaṇḍī rājā tenopasaṃkrāntau | kathayata:-deva, diṡṭyā vardhase | idānīṃ devasyākaṇṭakaṃ rājyam | kathaṃ krtvā ? yo devasya śatru:, sa praghātita: | ko nāma śatru: ? deva, vrddharāja: | kathaṃ jñāyate’sau praghātita iti ? tābhyāṃ te vadhakapuruṡā darśitā:-deva, ime te badhakapuruṡā yairasau praghātita: | śikhaṇḍinā rājñā te prṡṭā:-bhavanta kriyadvrddharājasya balam | deva, kutastasya balam ? idaṃ pātracīvaraṃ khikkhiraṃ ceti | śikhaṇḍī @483 rājā mūrcchita: prthivyāṃ nipatito jalapariṡekapratyāgataprāṇa: kathayati—bhavanta:, kiṃ vrddha- rājena maraṇakāle vyākrtam ? deva, vrddharāja: prāṇaviyoga: kathayati— bahvapuṇyaṃ prasavase rājyaheto: piturvadhāt | ahaṃ ca parinirvāsye tvaṃ cāvīciṃ gamiṡyasi ||66|| iti | idaṃ cāparaṃ vaktavya:-dve tvayā ānantarye karmaṇī krte—yacca pitā jīvitād vyaparopita:, yaccārhan bhikṡu: kṡīṇāśravaśca | ciraṃ te’vīcau mahānarake vastavyam | atyaya- matyayato deśaya | apyevaitatkarma tanutvaṃ parikṡayaṃ paryādānaṃ gacchediti | mana:śokaśalye- nābhyāhato haritalūna iva naḍo mlāyitumārabdha: | tena hirubhirukāvagrāmātyāvāhūyoktau— bhavantau, na yuvābhyāmahamīdrśakarma kurvāṇo nivārita iti ? tau kathayata:-vayaṃ devenādarśana- pathe vyavasthāpitā: | kathaṃ nivārayāma iti ? tena tau duṡṭāmātyau adarśanapathe vyavasthāpitau | bhūyo hirubhirukāvagrāmātyau sthāpitau | tābhyāmapi duṡṭāmātyābhyāṃ pracchannaṃ tiṡyapuṡyastūpayordve bile krtvā dvau biḍālapotakau sthāpitau | tayordine dine māṃsapeśīrdattvā śikṡayata:- tiṡyapuṡyau, yena satyena satyavacanena yuvābhyāṃ māyayā lokaṃ vañcayitvā śraddhādeyaṃ vinipātya pratyavarāyāṃ biḍālayonāvupapannau, tena satyena satyavacanena māṃsapeśīṃ krtvā svakasvakaṃ stūpaṃ pradakṡiṇīkrtya svakasvakaṃ bilaṃ praviśatāmiti | tau yadā suśikṡitau saṃvrttau, tadā tābhyāṃ duṡṭāmātyābhyāṃ rudrāyaṇasya rājño devī uktā-devi, putraste krśāluko durbalako mlāno- ‘prāptakāya: | kimadhyupekṡasa iti ? sā kathayati—kimahaṃ karomīti ? yuvābhyāmevāsāvīdrśakarma kārita iti | tau kathayata:-devi, yatra ghaṭa: patita:, kiṃ tatra rajjurapi pātayitavyā ? sā kathayati—satyametatpiturvadham | tadahaṃ tasya prativinodayāmi | arhadvadhaṃ ka: prativinoda- yiṡyatīti ? tau kathayata:-devi, vayamarhadvadhaṃ prativinodayāma iti | sā kathayati—yadyevam, śobhanam | sā tasya sakāśaṃ gatvā kathayati—putra, kasmāttvamutpāṇḍūtpāḍu: krśāluko durbalako mlāno’prāptakāya iti ? sa kathayati-amba, tvamapyevaṃ kathayasi—kasmāttvamutpāḍū- tpāṇḍu: krśāluko durbalo mlāno’prāptakāya iti, kathamahaṃ notpāṇḍūtpāṇḍuko bhavāmi krśāluko durbalako mlāno’prāptakāya iti, yena mayā duṡṭāmātyavigrāhitena dve ānantarye karmaṇī krte—yacca pitā jīvitādvyaparopito yaccārhan bhikṡu: kṡīṇāśrava: ? ciramavīcau mahānarake vastavyamiti | sā kathayati—putra, abhayaṃ tāvatprayaccha, yatsatyaṃ tatkathayāmīti | sa kathayati—dattaṃ bhavatu | sā kathayati—yathābhūtaṃ putra, nāsau tava pitā, kiṃ tu mayā rtu- snātayā anyena puruṡeṇa sārdhaṃ paricaritam, tatastvaṃ jāta iti | sa saṃlakṡayati—pitrvadha- stāvanna jāta: | iti viditvā kathayati—amba, yadyevaṃ pitrvadho nāsti, arhadvadho’sti | sa kathaṃ nistārya iti ? sā kathayati—putra, jñānakovidā: praṡṭavyā: | te etadekāntīkariṡyantīti uktvā prakrāntā | tayā tau duṡṭāmātyau āhūyoktau—mayā asya pitrvadho vinodita: | yuvā- midānīmarhadvadhaṃ prativinodayatāmiti | śikhaṇḍinā rājñā amātyānāmājñā dattā, sarvāmātyān @484 saṃnipātayata ye ca kecijjñānakovidā iti | tai: sarvāmātyā: saṃnipātitā:, ye ca keci- jjñānakovidā: | tāvapi duṡṭāmātyau tatraiva saṃnipatitau | sarva eva rājopajīvī loko’nukūlaṃ vaktumārabdha: | tatra kecitkathayanti—deva, kenāsau drṡṭo’rhattvaṃ kurvāṇa iti ? apare kathayanti— deva, arhanta: sarvajñānakalpā ākāśagāmina iti | tau duṡṭāmātyau kathayata:-deva, kimatra śoka: kriyate ? sa kathayati—yuvāmapyevaṃ kathayatha—kimarthaṃ śoka: kriyate iti, nanu yuvābhyā- mevāhamarhadvadhaṃ kārita: | deva, na saṃntyarhanta: | kuto’rhadvadha: ? sa kathayati—mayā pratyakṡadrṡṭau tiṡyapuṡyau arhantau jvalanatapanavarṡaṇavidyotanaprātihāryāṇi krtvā nirupadhiśeṡe nirvāṇadhātau nirvātau | yuvāmevaṃ kathayatha—na santyarhanta:, kuto’rhadvadha iti ? tau kathayata:-vayaṃ devasya pratyakṡīkurmo yathā māyayā lokaṃ vañcayitvā śraddhādeyaṃ vinipātya pratyavarāyāṃ biḍālayonāvupa- pannau adyatve’pi stūpe tiṡṭhata iti | rājā amātyānāmantrayate—bhavanta:, yadyevamāgacchata gacchāma:, paśyāma: kiṃ bhūtamabhūtaṃ veti | eṡa ca śabdo rauruke nagare samantato visrta: | tataste sarve janapadanivāsino lokāstaddraṡṭuṃ niṡkrāntā: | tatastau duṡṭāmātyau kathayata:-yathā tiṡyapuṡyau yena satyena satyavacanena yuvāṃ māyayā lokaṃ vañcayitvā śraddhādeyaṃ vinipātya pratya- varāyāṃ biḍālayonāvupapannau svakasvake stūpe tiṡṭhata: | anena satyena satyavacanena imāṃ māṃsapeśī- mādāya svakasvakaṃ stūpaṃ pradakṡiṇīkrtya svakasvakaṃ bilaṃ praviśatāmiti | tāvevamuktau svaka- svakāt stūpānnirgatau | tāvevānekai: prāṇiśatasahasrairdrṡṭau | tau māṃsapeśīmādāya svakasvakastūpaṃ pradakṡiṇīkrtya svakasvakabilaṃ praviṡṭau | tau duṡṭāmātyau kathayata:-drṡṭaṃ deveneti ? sa kathayati— drṡṭam | deva, na santi loke’rhanta: | kevalaṃ tvayaṃ janapravāda iti | tasya yāsau drṡṭi:- santi loke’rhanta iti, sā prativigatā | tatra ye’śraddhāsteṡāmasaddarśanamutpannam, ye madhyasthā- steṡāṃ kāṅkṡā, ye śraddhāsteṡāmadbhutaṃ saṃvrttam | anubhāvodagrā aviśāradā: | śikhaṇḍī rājā saṃlakṡayati-yadi na santyeva loke’rhanta:, kimarthamāryakāśyapasya kātyāyanasya pañcaśatapari- vārasya śailāyā bhikṡuṇyā: pañcaśataparivārāyā: piṇḍakamanuprayacchāmīti ? tena bhikṡūṇāṃ bhikṡuṇīnāṃ ca piṇḍapāta: samucchinna: | bhikṡavo bhikṡuṇyaśca raurukātprakrāntā: | athāyuṡmān mahākātyāyana: śailā ca bhikṡuṇī vinayāpekṡayā tatraivāvasthitau | yāvadapareṇa samayena rājā śikhaṇḍī raurukānnagarānnirgacchati | āyuṡmāṃśca mahākātyāyano raurukaṃ nagaraṃ piṇḍāya praviśati | sa rājānaṃ drṡṭvaikānte’pakramyāvasthita:-mā ayamaprasādaṃ pravedayiṡyatīti | sa rājñā śikhaṇḍinā ekānte’vasthito drṡṭa: | drṡṭvā ca punarāmantrayate—bhavanta:, kimartha- mayamāryo mahākātyāyano māṃ drṡṭvā ekānte’pakramyāvasthita iti | tasya prṡṭhato hiru- bhirukāvagrāmātyau gacchata: | tau kathayata:-deva, āryo mahākātyāyana: saṃlakṡayati—deva: krtakautukamaṅgalo gacchati, mā aprasādaṃ vedayiṡyati, du:khaṃ caradgacchati, karma kriyate, pātracīvarāṇi pāṃśunā avatariṡyatīti | rājā tūṡṇīmavasthita iti | āyuṡmān mahā- kātyāyano raurukaṃ nagaraṃ piṇḍāya caritvā nirgacchati, rājā ca śikhaṇḍī praviśati | @485 āyuṡmān mahākātyāyanastathaiva ekānte’pakramyāvasthita: | śikhaṇḍī rājā kathayati- bhavanta:, pūrvamapyayamāryo mahākātyāyano māṃ drṡṭvā ekānte’pakramyāvasthita:, sāṃpratamapi | ko’tra heturiti ? tasya prṡṭhatastau duṡṭāmātyau gacchata: | tau kathayata:-deva, eṡa kathayati— mā ahamasya pitrmārakasya rajasā pravrajyāmīti | aparīkṡako’sau | śrutvā paryavasthita: | sa kathayati—bhavanta:, yasyāhaṃ priya:, so’sya muṇḍakasya śramaṇakasyoparyekaikaṃ pāṃśumuṡṭiṃ kṡipatviti | sarveṇa janakāyenaikaikā pāṃśumuṡṭi: kṡiptā | mahāsādhano’sau rājā | ekaikayā pāṃśumuṡṭyā āyuṡmato mahākātyāyanasyopari mahān pāṃśurāśirvyavasthita: | so’pi rddhyā parṇikāṃ kuṭimabhinirmāyāvasthita: | sa gopālakai: paśupālakaiścāvaṡṭabhyamāno drṡṭa: | te buddhyāyamānā: (?) parivāryāvasthitā: | hirubhirukāvagrāmātyau prṡṭhato’nuhiṇḍya taṃ pradeśa- manuprāptau | tau prcchata:-bhavanta:, kimidamiti ? te kathayanti—tena kalirājena pitrmārakeṇa āryo mahākātyāyano’duṡyanayakārī pāṃśunā avaṡṭabdha iti | tau sāśrukaṇṭhau rudanmukhau gopālakapaśupālakai: sārdhaṃ pāṃśūnapanetumārabdhau | āyuṡmān mahākātyāyano nirgata: | tau pādayornipatya prcchata:-ārya, kimidamiti ? sa kathayati-kimanyadbhaviṡyatīti ? tau kathayata:- ārya, yadidaṃ śikhaṇḍinā mahākātyāyane janakāyasahāyena karma krtam | asya ko bhaviṡya- tīti | ita: saptame divase raurukaṃ nagaraṃ pāṃśunā avaṡṭapsyate | ārya, kā ānupūrvī bhaviṡyatīti ? āyuṡmantau, prathame divase mahāvāyurāgatya raurukaṃ nagaramapagatapāṡāṇaśarkarakapālaṃ vyavasthāpa- yiṡyati | dvitīye divase puṡpavarṡaṃ patiṡyati | trtīye vastravarṡam, caturthe hiraṇyavarṡam, pañcame suvarṇavarṡam, paścādyai raurukasāmantanivāsibhi: sāmavāyikaṃ karma krtam, te raurukaṃ nagaraṃ prevakṡyanti | teṡu praviṡṭeṡu ṡaṡṭhe divase ratnavarṡaṃ patiṡyati, saptame divase pāṃśuvarṡamiti | tau kathayata:-ārya, kimāvāmasya karmaṇo bhāvinau bhāginau ? bhadramukhau, na yuvāmasya karmaṇo bhāginau | ārya, yadyevaṃ kathamasmābhirasmānnagarānniṡkramitavyamiti ? sa kathayati—yuvāṃ yāvacca grhaṃ yāvacca nadī atrāntare suruṅgāṃ khānayitvā grhasamīpe nāvaṃ sthāpayitvā tiṡṭhata | yadā ratnavarṡaṃ patet, tadā ratnānāṃ nāvaṃ pūrayitvā niṡpalāyitavyamiti | tau tasya pādayornipatya raurukaṃ praviṡṭau | rājña: sakāśaṃ praviṡṭau kathayata:-kiṃ devenāryo mahākātyāyana: kiṃci- dukta: pāṃśunāvaṡṭabdha: ? sa kathayati—bhavanta:, jīvatyasau ? deva, jīvati | kiṃ kathayati— deva, evaṃ kathayati—ita: saptame divase raurukaṃ nagaraṃ pāṃśunā avaṡṭapsyata iti | kānupūrvī ? kathayati—deva, sa evaṃ kathayati, prathame tāvaddivase mahāvāyurāgatya raurukaṃ nagaramapagatapāṡāṇa- śarkarakapālaṃ vyavasthāpayiṡyati, dvitīye divase puṡpavarṡaṃ patiṡyati, trtīye divase vastravarṡam, caturthe hiraṇyavarṡam, pañcame suvarṇavarṡam, paścādyai raurukasāmantakanivāsibhi: sāmavāyikaṃ karma krtaṃ te raurukaṃ nagaraṃ pravekṡyanti, teṡu praviṡṭeṡu ṡaṡṭhe divase ratnavarṡaṃ patiṡyati, saptame divase pāṃśuvarṡamiti | tau kathayata:-ārya, kimāvāmapyasya karmaṇo bhāginau ? bhadramukhau, na yuvāmasya karmaṇo bhāginau | ārya, yadyevaṃ kathamasmānnagarānniṡkramitavyamiti ?sa kathayati— @486 yuvāṃ yāvacca grhaṃ yāvacca nadī atrāntare suruṅgāṃ khānayitvā grhasamīpe nāvaṃ sthāpayitvā tiṡṭhata | yadā ratnavarṡaṃ patet, tadā ratnānāṃ nāvaṃ pūrayitvā niṡpalāyitavyamiti | tau duṡṭāmātyau kathayata:-samucchinnapiṇḍapāta: pāṃśuvarṡeṇāvaṡṭabdha: sa kimanyadvadatu ? īdrśaṃ vā vadate, devato vā pāpanaramiti(?) | rājā śikhaṇḍī saṃlakṡayati—syādevamiti | hirubhiru- kāvagrāmātyau mukhaṃ vibhaṇḍya hastān saṃparivartya prakrāntau | tatra hirukasya śyāmāko dāraka: putra: | bhirukasya śyāmāvatī nāma dārikā duhitā | hirukena śyāmāko dāraka āyuṡmate mahākātyāyanāya datta:-ārya, yadyasya kānicitkuśalamūlāni syu:, pravrājayethā: | no cet tavaivāyamupasthāyaka iti | bhirukenāpi śyāmāvatī dārikā śailāyā bhikṡuṇyā dattā-ārye, yadyasyā: kānicit kuśalamūlāni syu:, pravrājayethā: | no cet kauśāmbyāṃ ghoṡilo nāma grhapatirmama vayasyastasya samarpayiṡyasīti | tayādhivāsitam | atha śailā bhikṡuṇī śyāmā- vatīmādāya rddhyā raurukānnagarāt prakrāntā | tadā kauśāmbyāṃ ghoṡilasya grhapaterdattā | yathā ca saṃdiṡṭaṃ samākhyātam | āyuṡmān mahākātyāyanastatraivāvasthita: | hirubhirukābhyā- magrāmātyābhyāṃ yāvacca grhaṃ yāvacca nadī atrāntare suruṅgāṃ khānayitvā grhasamīpe ca nau: sthāpitā | yāvadanyatamasmin divase mahāvāyurāgata:, yena taṃ raurukaṃ nagaramapagatapāṡāṇa- śarkarakapālaṃ vyavasthāpitam | dvitīye divase puṡpavarṡaṃ patitam | tau duṡṭāmātyau kathayata:-deva, śrūyate rājño māndhātu: saptāhaṃ hiraṇyavarṡaṃ patitamiti | devasyedaṃ puṡpavarṡaṃ patitam, na- cirādvastravarṡaṃ patiṡyati | trtīye divase vastravarṡaṃ patitam | tau duṡṭāmātyau kathayata:-devasyedaṃ vastravarṡaṃ patitam, nacirāddhiraṇyavarṡaṃ patiṡyatīti | caturthe divase hiraṇyavarṡaṃ patitam | tau duṡṭāmātyau kathayata:-devasyedaṃ hiraṇyavarṡaṃ patitam, nacirādeva suvarṇavarṡaṃ patiṡyatīti | pañcame divase suvarṇavarṡaṃ patitam | tau duṡṭāmātyau kathayata:-devasyedaṃ suvarṇavarṡaṃ patitam, na- cirādeva ratnavarṡaṃ patiṡyatīti | yai raurukasāmantakanivāsibhi: sāmavāyikaṃ karma krtam, te raurukaṃ nagaraṃ praviṡṭā: | teṡu praviṡṭeṡu ṡaṡṭhe divase ratnavarṡaṃ patitam | hirubhirukāvagrāmātyau ratnānāṃ nāvaṃ pūrayitvā niṡpalāyitau | tatra hirukeṇānyatamasmin pradeśe hirukaṃ nāma nagaraṃ māpitam | tasya hirukaṃ hirukamiti saṃjñā saṃvrttā | bhirukeṇānyatamasmin pradeśe bhirukaṃ nāma nagaraṃ māpitam | tasyāpi bhirukacchaṃ bhirukacchamiti saṃjñā saṃvrttā | saptame divase pāṃśuvarṡaṃ patitumārabdham | amanuṡyakairdvārāṇyavaṡṭabdhāni | śyāmāka: kathayati—ārya, kimeṡa uccaśabdo mahāśabda iti | āyuṡmān mahākātyāyana: kathayati—putra, vātāyanena kāśikāṃ niṡkāsayeti | tena vātāyanena kāśikā niṡkāsitā | pāṃśubhiranavīkrtā | āyuṡmān mahākātyāyana: saṃlakṡayati—sāvaśeṡāgocara iti | yāvadbhūyo niṡkāsitā, pūrṇā cūḍikābaddhā saṃvrttā | āyuṡmān mahākātyāyana: saṃlakṡayati—agocarībhūtam | idānīṃ gacchāmīti | atha yā raurukanivāsinī devatā sā yenāyuṡmān mahākātyāyanastenopasaṃkrāntā | upasaṃkramya pādābhivandanaṃ krtvā kathayati—ārya, ahamapyāgacchāmi | āryasyopasthānaṃ kariṡyāmīti | @487 tenādhivāsitam | āyuṡmatā mahākātyāyanena śyāmāka ukta:-putra, grhāṇa cīvara- karṇikam | gacchāma iti | tena cīvarakarṇiko grhīta: | sa rddhyā uparivihāyasā śyāmākaṃ dārakamādāya saṃprasthita: | raurukanivāsinyapi devatā svarddhyā tasya prṡṭhato’nubaddhā | raurukamapi nagaraṃ pāṃśunāvaṡṭabdham | te’nupūrveṇa kharaṃ nāma karvaṭakamanuprāptā: | tena tatra khalābhidhāne’vasthitā: | āyuṡmān mahākātyāyana: śyāmākaṃ dārakaṃ khalābhidhāne sthāpa- yitvā piṇḍapātraṃ praviṡṭa: | devatānubhāvāttasmin khalābhidhāne dhānyaṃ vardhitumārabdham | yastatra puruṡo’vasthita:, sa taṃ dārakaṃ drṡṭvā tasya sakāśamupasaṃkramya kathayati—bho dāraka, tava prabhāvātkhalābhidhāne dhānyaṃ vardhata iti | sa kathayati—na mama prabhāvāt khalābhidhāne dhānyaṃ vardhata iti, api tu raurukanivāsinī devatā ihāgatā amuṡmin pradeśe tiṡṭhati, tasyā: prabhāvāt khalābhidhāne dhānyaṃ vardhata iti | sa tasyā: sakāśaṃ gatvā pādayo- rnipatya kathayati-devate, tāḍakaṃ kuñcikāṃ ca tāvaddhāraya, yāvadgrāmaṃ [gatvā] āgacchāmi | na ca tvayā māṃ muktvā anyasya kasyaciddātavyamiti | tayā grhītam | tenāpi karvaṭakaṃ gatvā karvaṭakanivāsī janakāya: saṃnipātita: | uktaśca—bhavanta:, raurukanivāsinī devatā ihāgatā khalābhidhāne tiṡṭhati | tatprabhāvāt khalābhidhāne dhānyaṃ vardhate | tasyā haste mayā tāḍakaṃ kuñcikā ca dattā | [uktaṃ] ca-devate, tāḍakaṃ kuñcikāṃ ca tāvaddhāraya yāvad grāmaṃ gatvā āgacchāmi | na ca tvayā māṃ muktvā anyasya kasyaciddātavyamiti | tadadhiṡṭhānaṃ vijñāpayāmi—yadi mama putraṃ śreṡṭhinamabhiṡiñcatha, ahamātmānaṃ jīvitādvyaparopayāmīti | devatā asmādadhiṡṭhānānna kvacidgamiṡyati, yuṡmākaṃ bhogābhivrddhirbhaviṡyati, sarvāśca ītayo vyupaśamaṃ gamiṡyantīti | taistasya putra: śreṡṭhī abhiṡikta: | tenātmā jīvitādvyaparopita: | tata: sarvaṃ tadadhiṡṭhānaṃ gandhapuṡpopaśobhitaṃ chatradhvajapatākāśobhitaṃ ca balimādāya yena devatā tenopasaṃkrāntā: | upasaṃkramya pādayornipatya kathayati—devate, adhiṡṭhā bhava, ihaiva tiṡṭheti | nāsti mamehāvasthānam | āryasyāhaṃ mahākātyāyanasyopasthāyiketi | āyuṡmān mahākātyāyana iti kathayati—devate, samanvāhara asya yasya sakāśāt tāḍaka: kuñcikā ca grhīteti | sā samanvāhartuṃ pravrttā paśyati, yāvatkālagata: | tayāsāvadhiṡṭhānanivāsī janakāyo’bhihita:- bhavanta:, samayato’haṃ tiṡṭhāmi | yadi yādrśameva mama sthaṇḍilaṃ kārayatha tādrśamevāryasyeti | tai: pratijñātam | tairyādrśameva tasyā devatāyā: sthaṇḍilaṃ kāritaṃ tādrśamevāyuṡmato mahā- kātyāyanasya | tasyā devatāyā yo’dhiṡṭhāne pradīpa: prajñapta:, tamasau grhītvā āyuṡmato mahākātyāyanasya sthaṇḍile sthāpayati | sā anyatamena puruṡeṇa prākārakaṇṭake sthitena pradīpaṃ grhītvā gacchantī drṡṭā | sa saṃlakṡayati—eṡā devatā āryasya mahākātyāyanasyābhi- sārikā gacchatīti | tayā tasya cittamupalakṡitam | sā ruṡitā-pāpacittasamudācāro’yaṃ karvaṭakanivāsī janakāya: | āryasya mahākātyāyanasya nirāmagandhasyātrptapuṇyasyāpavādamanu— prayacchatīti | tasmāttasmin karvaṭake mārirutsrṡṭā | mahājanamarako jāta: | mrtajane @488 niṡkāsyamāne mañcakāmañcake saṅktumārabdhā: | adhiṡṭhānanivāsinā janakāyena naimittikā āhūya prṡṭā:-kimetaditi ? te kathayanti devatāprakopa iti | te tāṃ kṡamayitumārabdhā: | sā kathayati— yūyamāryasya mahākātyāyanasya nirāmagandhasyāsatkāramanuprayacchatheti ? te bhūya: kathayanti— kṡamasva devate, na kaścidasatkāraṃ kariṡyatīti | sā kathayati—yadi yūyaṃ yādrśamevāryasya mahākātyāyanasyeti | te kathayanti—devate kṡamasva, prativiśiṡṭataraṃ kurma iti | tayā teṡāṃ kṡāntam | tairapyāyuṡmato mahākātyāyanasya prativiśiṡṭatara: satkāra: krta: | āyuṡmān mahākātyāyanastatra varṡoṡita: śyāmākaṃ dārakamādāya devatāmupāmantrya saṃprasthita: | sā katha- yati—ārya, mama kiṃciccihnamanuprayaccha, yatrāhaṃ kārāṃ krtvā tiṡṭhāmīti | tena tasyāṃ kāśikā dattā | tayātra prakṡipya stūpa: pratiṡṭhāpito mahaśca prasthāpita:-kāśīmaha kāśīmaha iti saṃjñā saṃvrttā | adyāpi caityavandakā bhikṡavo vandante | śyāmāko dārakaścīvarakarṇike lagna: pralambamāno gopālakapaśupālakairdrṡṭa: | tairlambate lambata iti uccairnādo mukta: | tasmin janapade manuṡyāṇāṃ lambakapāla iti saṃjñā saṃvrttā | āyuṡmān mahākātyāyano’nyatamaṃ karvaṭakamanuprāpta: | tatra śyāmākaṃ dārakaṃ vrkṡamūle sthāpayitvā piṇḍāya praviṡṭa: | tasmiṃśca karvaṭake’putro rājā kālagata: | paurajānapadā: saṃnipatya kathayanti—bhavanta:, kaṃ rājānamabhi- ṡiñcāma iti ? tatraike kathayanti—ya: puṇyamaheśākhya iti | apare kathayanti—kathamasau prajñāyata iti ? anye kathayanti—parīkṡakā: prayujyantāmiti | tai: parīkṡakā: prayuktā: | te itaścāmutaśca paryaṭitumārabdhā: | tairasau vrkṡasyādhastānmiddhamavakrānto drṡṭa: | te tasya nimittamudgrhītumārabdhā yāvatpaśyanti | anyeṡāṃ vrkṡāṇāṃ chāyā prācīnapravaṇā prācīnaprāgbhārā | tasya vrkṡasya chāyā asya śyāmākasya dārakasya kāyaṃ na vijahātīti | drṡṭvā ca puna: saṃjalpitumārabdhā:- bhavanta:, ayaṃ puṇyamaheśākhya: sattva:, etamabhiṡiñcāma iti | sa tai: prabodhyokta:-dāraka, rājyaṃ pratīccheti | sa kathayati—nāhaṃ rājyenārthī | ahamāryasya mahākātyāyanasyopasthāpaka iti | āyuṡmatā mahākātyāyanena śrutam | samanvāhartuṃ pravrtta: | kimasya dārakasya rājña: saṃvartanīyāni karmāṇi na veti | paśyati, santi | sa kathayati—putra, pratīccha rājyam, kiṃ tu dharmeṇa te kārayitavyamiti | tena taṃ pratīṡṭam | sa tai rājye’bhiṡikta: | śyāmākena dārakeṇa tasmin rājyaṃ kāritamiti | śyāmākarājyaṃ śyāmākarājyamiti saṃjñā saṃvrttā || āyuṡmān mahākātyāyano vokkāṇamanuprāpta: | vokkāṇe āyuṡmato mahākātyāyanasya mātā upapannā | sā āyuṡmantaṃ mahākātyāyanaṃ drṡṭvā kathayati—drṡṭvā cirasya bata putrakaṃ paśyāmi, cirasya bata putrakaṃ paśyāmīti | stanābhyāṃ cāsyā: kṡīradhārā: prasrtā: | āyuṡmatā mahā- kātyāyanena amba ambeti samāśvāsitā | tayā āyuṡmān mahākātyāyano bhojita: | tasyā āyuṡmatā mahākātyāyanenāśayānuśayaṃ dhātuṃ prakrtiṃ ca jñātvā tādrśī caturāryasaṃprativedhikī dharmadeśanā krtā, yāṃ śrutvā viṃśatiśikharasamudgataṃ satkāyadrṡṭiśailaṃ jñānavajreṇa bhittvā srotā- pattiphalaṃ sākṡātkrtam | sā drṡṭasatyā trirudānamudānayati sma—idamasmākaṃ bhadanta na mātrā @489 krtaṃ na pitrā na rājñā na devatābhirneṡṭena svajanabandhuvargeṇa na pūrvapretairna śramaṇabrāhmaṇairyadbhavatā asmākaṃ krtam | samucchoṡitā rudhirāśrusamudrā:, laṅghitā asthiparvatā:, pihitānyapāya- dvārāṇi, vivrtāni svargamokṡadvārāṇi, pratiṡṭhāpitā: smo devamanuṡyeṡu | āha ca- yatkartavyaṃ suputreṇa māturduṡkarakāriṇā | tatkrtaṃ bhavatā mahyaṃ cittaṃ mokṡaparāyaṇam ||67|| durgatibhya: samuddhrtya svarge mokṡe ca te aham | sthāpitā putra yatnena sādhu te duṡkrtaṃ krtam ||68|| athāyuṡmān mahākātyāyanastāṃ bhadrakanyāṃ satyeṡu pratiṡṭhāpya kathayati—amba,avalokitā bhava, gacchāmīti | sā kathayati—putra, yadyevaṃ mama kiṃcidanuprayaccha, yatrāhaṃ pūjāṃ krtvā tiṡṭhāmīti | tena tasyā yaṡṭirdattā | tayā stūpaṃ pratiṡṭhāpya sā tasmin pratimāropitā | yaṡṭistūpa iti saṃjñā saṃvrttā | adyāpi caityavandakā bhikṡavo vandante || athāyuṡmān mahākātyāyano madhyadeśamāgantukāma: sindhumanuprāpta: | atha yā uttarāpathanivāsinī devatā, sā āyuṡmantaṃ mahākātyāyanamidamavocat—ārya, mamāpi kiṃci- ccihnamanuprayaccha, yatrāhaṃ pūjāṃ krtvā tiṡṭhāmīti | sa saṃlakṡayati—uktaṃ bhagavatā madhyadeśe pule na dhārayitavye iti | tadete anuprayacchāmīti | tena tasyaite datte | tayā sthaṇḍile kārayitvā te pratiṡṭhāpite itaścarasantisaṃjñā saṃvrttā | āyuṡmān mahākātyāyano’nupūrveṇa śrāvastīmanuprāpta: | bhikṡubhirdrṡṭa uktaśca—svāgataṃ svāgatamāyuṡman | kaccitkuśalacaryeti ? sa kathayati—āyuṡmanta:, kiṃcit sukhacaryā kiṃciddu:khacaryeti | bhikṡava: kathayanti—kiṃ sukha- caryā kiṃ du:khacaryeti ? sa kathayati—yatsattvakāryaṃ krtam, iyaṃ sukhacaryā | yad rājā śikhaṇḍī raurukanivāsī ca janakāya ahaṃ ca pāṃśunāvaṡṭabdha:, hirubhirukau cāgrāmātyau krcchreṇa palāyitau, iyaṃ du:khacaryeti | atha pāthābhikṡavo’vadhyāyanta: kathayanti—pitrmārako’sau | tenāyuṡmān rudrāyaṇo’rhattvaṃ prāpta: | aduṡyanayakārī praghātita iti | idaṃ tasya puṡpamātram | anyatphalaṃ bhaviṡyatīti || bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kiṃ bhadanta āyuṡmatā rudrāyaṇena karma krtaṃ yenāḍhye mahādhane mahābhoge kule pratyājāta: ? bhagavata: śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṡātkrtam ? arhattvaprāptaśca śastreṇa praghātita iti ? bhagavānāha—rudrā- yaṇena bhikṡuṇā karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupa- sthitānyavaśyaṃbhāvīni | rudrāyaṇena karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtānyupacitāni vipacyante śubhānyaśubhāni ca | @490 na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||69|| iti | bhūtapūrvaṃ bhikṡavo’tīte’dhvani asati buddhānāṃ bhagavatāmutpāde pratyekabuddhā loka utpadyante hīnadīnānukampakā: prāntaśayanāsanabhaktā: khaḍgaviṡāṇakalpā ekadakṡiṇīyā lokasya | yāvadanyatamasmin karvaṭake lubdha: prativasati | tasya karvaṭakasya ca nātidūre udapānaṃ prabhūtānāṃ mrgāṇāmāvāsa: | tatrāsau lubdhaka: pratidinaṃ prabhūtān kūṭān pāśālepāṃśca pratikṡipati prabhūtānāṃ mrgānāmutsādāya vināśāya anayena vyasanāya | tasya cāmoghāste kūṭā: pāśālepāśca | yāvadanyatara: pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāpto devatāyatane rātriṃdivā samupāgata: | sa pūrvāhṇe nivāsya pātracīvaramādāya taṃ karvaṭakamanupāpta: | taṃ karvaṭakaṃ piṇḍāya prāvikṡat | tata: piṇḍapātamaṭitvā saṃlakṡayati—idaṃ devāyatanaṃ divā ākīrṇam | bahi: karvaṭakasya śānte sthāne piṇḍapātaṃ velāṃ karomīti | sa karvaṭakānniṡkramyedaṃ śāntamidaṃ śāntamiti yena tadudapānaṃ tenopasaṃkrānta: | upasaṃkramya pātrasrāvaṇamekānta upa- nikṡipya pādau prakṡālya hastau nirmādya pānīyaṃ parisrāvya śīrṇaparṇakāni samudānīya niṡadya bhaktakrtyaṃ krtvā hastau nirmādya mukhaṃ pātraṃ ca pātraparisrāvaṇaṃ yathāsthāne sthāpya pādau prakṡālya anyatamavrkṡamūlaṃ niśritya suptoragarājabhogaparipiṇḍīkrtaṃ paryaṅkaṃ baddhvā śānteneryā- pathena niṡaṇṇa: | tasmin divase mānuṡagandhenaikamrgo’pi na grahaṇānugata: | atha sa lubdhaka: kālyamevotthāya yena tadudapānaṃ tenopasaṃkrānta: | sa tān kūṭān pāśāṃśca pratyavekṡitumārabdha: | ekabhrgamapi nādrākṡīt | tasyaitadabhavat—mamāmī kūṭā: pāśālepāścāvandhyā: | kimatra kāraṇaṃ yenādya ekamrgo’pi na baddha iti ? | tadudapānaṃ sāmantakena paryaṭitumārabdha: | paśyati manuṡya- padam | sa tena padānusāreṇa gata: | paśyati taṃ pratyekabuddhaṃ śānteneryāpathena niṡaṇṇam | sa saṃlakṡayati—ete pravrajitā: śāntātmāna īdrśeṡu sthāneṡvabhiramante | yadyadyāhamasya jīvi- tāpacchedaṃ na karomi, niyatameṡa mama vrttisamucchedaṃ karoti | sarvathā praghātyo’yamiti | tenāsau nirghrṇahrdayena tyaktaparalokena karākārasadrśaṃ dhanurākarṇaṃ pūrayitvā saviṡeṇa śareṇa marmaṇi tāḍita: | sa mahātmā pratyekabuddha: saṃlakṡayati—mā ayaṃ tapasvī lubdho’tyantakṡataśca bhaviṡyati, upahataśca | hastoddhāramasya dadāmīti | sa vitatapakṡa iva haṃsarāja uparivihāya- samabhyudgamya jvalanatapanavarṡaṇavidyotanaprātihāryāṇi kartumārabdha: | āśu prthagjanasya rddhi- rāvarjanakarī | sa mūlanikrtta iva druma: pādayornipatya kathayati—avatarāvatara sadbhūtadakṡiṇīya, mama kleśapaṅkanimagnasya hastoddhāramanuprayaccheti | sa tasyānukampārthamavatīrṇa: | tatastena viśalyī- krta: | upanāho datta: | uktaśca—ārya, niveśanaṃ gacchāma: | yadyatra suvarṇapalo’pi dātavya:, ahaṃ pariprāpayāmīti | sa saṃlakṡayati—yanmayā anena pūtikāyena prāptavyaṃ tadidānīṃ śāntaṃ nirupadhiśeṡaṃ nirvāṇadhātuṃ praviśāmīti | sa tasyaiva purastātpunargaganatalamabhyudgamya vicitrāṇi prātihāryāṇi vidarśya nirupadhiśeṡe nirvāṇadhātau parinirvrta: | dhanavānasau @491 lubdha: | tena sarvagandhakāṡṭhaiścitāṃ citvā dhmāpita: | sā citā kṡīreṇa nirvāpitā | tānya- sthīni nave kumbhe prakṡipya śārīrastūpa: pratiṡṭhāpita: | chatradhvajapatākāścāropitā: | gandhai- rmālyairdhūpaiśca pūjāṃ krtvā pādayornipatya praṇidhānaṃ krtam—yanmayaivaṃvidhe sadbhūtadakṡiṇīye’pakāro krta:, mā ahamasya karmaṇo bhāgī syām | yattu kārā krtā, anenāhaṃ kuśalamūlenāḍhye mahā- dhane mahābhoge kule jāyeyam, evaṃvidhānāṃ ca guṇānāṃ lābhī syām, prativiśiṡṭataraṃ cāta: śāstāramārāgayeyaṃ na virāgayeyamiti || kiṃ manyadhve bhikṡavo yo’sau tena kālena tena samayena lubdhaka:, eṡa evāsau rudrā- yaṇo bhikṡu: | yadanena pratyekabuddha: saviṡeṇa śareṇa marmaṇi tāḍita:, tasya karmaṇo vipākena bahūni varṡaśatāni bahūni varṡasahasrāṇi narakeṡu pakta:, tasminnapi codapāne saviṡeṇa śareṇa marmaṇi tāḍita:, tenaiva ca karmāvaśeṡeṇaitarhyapyarhattvaprāpta: śastreṇa praghātita: || punarapi bhikṡava: saṃśayajātā: sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchu:-kiṃ bhadanta śikhaṇḍinā raurukanivāsinā janakāyenāyuṡmatā mahākātyāyanena ca karma krtaṃ yena pāṃśunā- vaṡṭabdhā:, hirubhirukau tvagrāmātyau niṡpalāyitāviti ? bhagavānāha—ebhireva bhikṡava: karmāṇi krtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyaṃbhāvīni | ebhi: karmāṇi krtānyupacitāni | ko’nya: pratyanubhaviṡyati ? na bhikṡava: karmāṇi krtānyupacitāni bāhye prthivīdhātau vipacyante, nābdhātau, na tejodhātau, na vāyudhātau, api tūpātteṡveva skandhadhātvāyataneṡu karmāṇi krtāni vipacyante śubhānyaśubhāni ca | na praṇaśyanti karmāṇi kalpakoṭiśatairapi | sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||70|| bhūtapūrvaṃ bhikṡavo’nyatarasmin karvaṭake grhapati: prativasati | tena sadrśāt kulāt kalatramānītam | sa tayā saha krīḍate ramate paricārayati | tasya krīḍato ramamāṇasya pari- cārayata: putro jāta: | punarasya krīḍato ramamāṇasya paricārayato dārikā jātā | yāva- danyatama: pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāpta: | yā janmikā dārikā:, tāsāṃ yācanakā āgacchanti | tasyā na kaścidāgacchati | asati buddhānāmutpāde pratyeka- buddhā loka utpadyante hīnadīnānukampakā: prāntaśayanāsanabhaktā ekadakṡiṇīyā lokasya | yāvadanyatama: pratyekabuddho janapadacārikāṃ caraṃstaṃ karvaṭakamanuprāpta: | yāvattayā dārikayā grhaṃ saṃmrjya vāṭasyopariṡṭāt saṃkāraśchorita: | tasya pratyekabuddhasya piṇḍapātamaṭata: śirasi patita: | tayāsau dārikayā patan drṡṭa: | na cāsya vipratisāracittamutpannam | naivam | tasyāstameva divasaṃ yācanaka āgata: | sā bhrātrā prṡṭā-kiṃ tvayādya krtaṃ yena te yācanakā nāgatā iti | tayā samākhyātam—mayā tasyopari saṃskāraśchorita: | tena vipuṡpitam | tadā dārikayā anyasyā dārikāyā niveditam | tayāpyasyā lokasyedaṃ pāpakaṃ drṡṭigata- mutpannam | yasyā yasyā yācanakā āgacchanti, sā sā tasya pratyekabuddhasyopari saṃkāraṃ @492 chorayatviti | asatkārabhīravaste mahātmāna: sarve pratyekabuddhā: | sa tasmāt karvaṭakātprakrānta: | pañcābhijñānāmrṡīṇāmupari kṡeptumārabdhā: | te’pi prakrāntā: | tato mātāpitrorupari kṡeptu- mārabdhā: | tasmin karvaṭake dvau grhapatī samakau prativasata: | sā ābhyāmuktā-bhavanta:, asaddharmo’yaṃ vardhate, viramateti | tābhyāṃ nivāritā: prativiratā: || kiṃ manyadhve bhikṡavo yāsau dārikā yayā pratyekabuddhasyopari saṃkāraśchorita:, eṡa evāsau śikhaṇḍī | yo’sau karvaṭakanivāsī janakāya:, eṡa evāsau raurukanivāsī janakāya: | yadebhi: pratyekabuddhānāmupari pāpakaṃ drṡṭigatamutpannaṃ krtam, asya karmaṇo vipākena pāṃśunāvaṡṭabdhā: | yo’sau grhapatī yābhyāṃ nivāritam, etāvetau hirubhirukā- vagrāmātyau | tasya karmaṇo vipākena niṡpalāyitau | yo’sau dārikāyā bhrātā yena vipuṡpitam, eṡa evāsau kātyāyano bhikṡu: | yadanena vipuṡpitaṃ tasya karmaṇo vipākena pāṃśunāvaṡṭabdha: | yadi tena na vipuṡpitaṃ (cittaṃ) na pāṃśunāvaṡṭabdho’bhaviṡyaditi | yadi tasya pāpakaṃ drṡṭigatamutpannamabhaviṡyat, kātyāyano’pi bhikṡu: pāṃśunāvaṡṭabdho’nayena vyasana- māpanno’bhaviṡyaditi | iti hi bhikṡava ekāntakrṡṇānāṃ karmaṇāmekāntakrṡṇo vipāka:, ekāntaśuklānāmekāntaśukla:, vyatimiśrāṇāṃ vyatimiśra: | tasmāttarhi bhikṡava ekāntakrṡṇāni karmāṇyapāsya vyatimiśrāṇi ca, ekāntaśukleṡveva karmasvābhoga: karaṇīya: | ityevaṃ vo bhikṡava: śikṡitavyamiti | bhikṡavo bhagavato bhāṡitamabhyanandanniti || iti śrīdivyāvadāne rudrāyaṇāvadānaṃ samā{1 ##After DA 37, there is a fragment from the## siṃhajātaka ##in all Mss. used by C:## nama: sarvajñāya | mātaryapakāriṇa: prāṇina ihaiva vyasanaprapātapātālāvalambino bhavanti | satata- samupajāyamānapremaprasādabahumānamānasai: satpuruṡairmātara: śuśrūṡaṇīyā: | tadyathānuśrūyate—vikasitakumudendu- kundakusumāvalīguṇagaṇavibhūṡita: pūrvajanmāntaropāttāprameyānavadyavipulasakalasaṃbhāro dhanadasamānaratnaśriya: svajanakrpanatasyaiva nānyadasti sukhaṃ nrṇām | tadevaṃ tena bhagavatā tiryagjanāvativartamānena suciramabhirakṡita: prāṇinikṡepa: tadavasthenāpi prajñāparicarya: krta iti vicintya yastena dharmanikṡepo nikṡipta: sādhutāyinā pālanīya: sa yuṡmābhiratyantaṃ sukhamicchadbhi: || siṃhajātakamiti || ##After this, Avadana 38 begins with## mātaryapakāriṇa: ##etc.##}ptam || @493 38 maitrakanyakāvadānam | mā{1 ##Before## mātari, ##the Mss. read## nama: sarvajñāya.}taryapakāriṇa: prāṇina ihaiva vyasanaprapātapātālāvalambino bhavantīti satata- samupajāyamānapremaprasādabahumānamānasai: satpuruṡairmātara: śuśūṡaṇīyā: | tadyathānuśrūyate— vikasitasitakumudendukundakusumāvalīguṇagaṇavibhūṡita: pūrvajanmāntaropāttāprameyānavadyavipula— sakalasaṃbhāro dhanadasamānaratnāśraya: svajanakrpaṇavanīpakabhujyamānodāravibhavasāranicayo mitro nāma sārthavāho babhūva | paropakāraikarasābhirāmā vibhūtaya: sphītatarā babhūvu: | tasyāryasattvasya nabhasyarātre karā navendo: kumudāvadātā: ||1|| trṡṇānilai: śokaśikhāpracaṇḍai— ścittāni dagdhāni bahuprakāram | āśāvatāṃ sapraṇayābhirāmai- rdānāmbuṡekai: śamayāṃbabhūva ||2|| drṡṭvā lokamimaṃ dhanakṡayabhayāt saṃtyaktadānotsavaṃ lokakleśapiśācikāvaśatayā saṃdūṡitādhyāśayam | kāruṇyāt sa dadāvanāthakrpaṇaklībāturebhyo dhanaṃ matvā ca prahatārṇavormicapalaṃ svaṃ jīvitaṃ bhūyasā ||3|| yeṡu vyāsajjacetā bhujagavaravadhūbhogabhīmeṡu labdhā gāhante pāpagartaṃ sphuṭadahanaśikhābhīmaparyantarandhram | vātāghātapranrttapravaranaravadhūnetrapakṡmāgralolān tānarthānarthidu:khavyupaśamapaṭubhi: protsasarja pradānai: ||4|| tasmāt putradhanatvāt putrābhilāṡiṇo yadā manorathaśatairasakrdunmiṡitonmiṡitā: putraśriya: prasahya sphītataravairabhārendhanavahninaiva vigatanikhilapratīkāradāruṇaprabhāvamahatā sukrtāntalayaikaparāyaṇā: kriyante sma, yadāsau lokapravādamātrayāpi panthānaṃ samavatīrya dhanadavaruṇakuberaśaṃkarajanārdanapitāmahādīn devatāviśeṡān putrārthaṃ yācitumārebhe | yasmin yasmiṃratanayasarasi svacchapūrṇāmbupūrṇe vane(jāte)vrddhi: samuditamahāvaṃśalakṡmyambujasya | tattattasya prabalavirasaṃ yāti tīkṡṇāṃśumālai: śoṡaṃ manye raviriva jalaṃ bhāgadheyārkabimbam ||5|| @494 rudraṃ naikakapālaśekharadharaṃ cakrāyudhaṃ vajriṇaṃ sraṡṭāraṃ makaradhvajaṃ girisutāputraṃ mayūrāsanam | gaṅgāśaṅkhadalāvadātasalilāṃstāṃstāṃśca devānasau putrārthī śaraṇaṃ yayau bahu punardānaṃ dvijebhyo dadau ||6|| yadyajjano maṅgaladeśanābhi- rvratopavāsādhigataiśca du:khai: | putrārthasaṃsiddhinimagnabuddhi- rvikṡipya khedaṃ sa cakāra tāṃstān ||7|| evamanekaprakārakāyacetasorāyāsakāribhirapi vratopavāsamaṅgalairyadā naiva kadācit kāle’sya putrā jīvino babhūvu:, tadainamativipule pragāḍhaśokāpagāmbhasi nimajjantaṃ kaścit sādhupuruṡo’bravīt— karmāṇyevāvalambanti dehināṃ sarvasaṃpada: | bhūtānāṃ tuṅgaśrṅgādvā vinipāto na bhūtaye ||8|| saṃkleśaṃ bahava: prāptā: putratrṡṇārtabuddhinā | na ca te’dyāpi jīvanti tatra kiṃ parikhidyase ||9|| karmāṇi nirmucya kathaṃ bhavebhya: svargaukasastuṡṭivaśādiheyu: | ye yairvinā nātmabhavaṃ labhante te tairvinā janma kathaṃ bhajeran ||10|| ye sāṃsārikanaikadu:khadahanajvālālatāliṅgitā- ste vāñchanti narāmaroragasukhaṃ prāyeṇa dānādibhi: | tvaṃ kenāpi viḍambase jaḍamati: putrāśayonmattako yastvaṃ dyāmadhigantumicchasi brhatsopānamālāśrayāt ||12|| vidhimaparamahaṃ te bodhayāmi prasiddhyai tvamapi ca kuru tāvat saṃprasiddhyai kadācit | yadi bhavati sutaste kanyakānāma tasya sakalajanapade’smin khyāpayasva prasiddhyā ||13|| atha tasya kālāntare gaganatalamaṃśumālīva svakiraṇanikarairvirājamānaṃ svavaṃśalakṡmī: putraṃ janayāṃbabhūva | sa ca— nirvāntāmalahemaśailaśirasa: pracchedagauradyuti: saṃpūrṇāmalacandramaṇḍalasamacchatrorubhāsvacchirā: | @495 mattairāvaṇacārupuṡkarakaravyālambabāhudvayo bhinnendīvaraphullapatranicayaśyāmāruṇāntekṡaṇa: ||14|| bhūya: kalpasahasrasaṃcitamahāpuṇyaprabhāvodbhavai: pravyaktasphuritendracāparucirai: prahlādibhirlakṡaṇai: | mūrtistasya rarāja cāruśikharāddhemaṃ yathā bhūcyutaṃ prodgīrṇasvamayūkhajālajaṭilai ratnāṅkurairveṡṭitam ||15|| bhramaracamarapaṅktiśyāmakeśābhirāmaṃ samavipulalalāṭaṃ śrīmaduttuṅganāsam | tanayamuditacetā maitrakanyābhidhānaṃ daśadivasapareṇa khyāpayāmāsa loke ||16|| śarīriṇāṃ vrddhikarai: samrddhai— rviśeṡayuktairvividhānnapānai: | sudhāvadātai: sphuṭacandrapādai: payodhiveleva yayau samrddhim ||17|| dhātrībhi: sa samunnīta: kṡīraiśca sarpimaṇḍakai: | pupoṡa sundaraṃ dehaṃ hradasthamiva paṅkajam ||18|| atha tasya pitā mitra: sārthavāho vaṇigjanai: | dravyairvahanamāropya jagāhe codadhiṃ mudā ||19|| timiṃgilakṡobhavivardhitormi— payodadhau mīnavipannapātre | pitaryatīte jananīṃ jagāda cakāra kiṃ karma pitā mameti ||20|| tato’sya jananī pativiyogaśokaglapitahrdayā cintāmāpede | āśāpāśaśatākrṡṭo jano mrtyuṃ na paśyati | viṡayāsvādakrpaṇo vāraṇasyeva bandhanam ||21|| yadyapi kathayiṡyāmi pitaraṃ yānapātrikam | eṡo’pi mama mandāyā nāśameṡyati toyadhau ||22|| yāvaccāyaṃ janapadamimaṃ tasya vrttiṃ na bhūtāṃ prcchatyasmai kathayati na vā sarva evaiṡa loka: | tāvadyuktaṃ mama sutamimaṃ mrtyuvaktrāntarālaṃ nānādu:khavyasanagahanaṃ vyādhiṡaktaṃ niṡeddhum ||23|| @496 paro’pi ya: sādhujanānujuṡṭaṃ vihāya mārgaṃ śrayate vimārgam | nivāraṇīya: sa svamatājjanena prayatnata: kiṃ punareva putra: ||24|| tato jananī kathayāṃcakre— putra aukarikatvena pitā te māmapūpuṡat | yadyahaṃ sukhitā kāryā kārṡīraukāribhūṡaṇam ||25|| atha maitrakanyako bodhisattvo māturvacanaṃ kusumamālāmiva śirasā samabhivandya anya- sminnahani aukarikāpaṇaṃ prasasāra | puṇyasaṃbhāramahatastasya sattvadayāvata: | prathame’hani saṃpannaṃ catu:kārṡāpaṇaṃ dhanam ||26|| svagarbhasaṃdhāraṇadu:khitāyai dadau sa tasyai mudito jananyai | dāridryadu:khavyasanacchidāyai dhanaṃ mahābhogaphalaprasūtyai ||27|| atha ye tasmin puravare ciraṃtanā aukarikā:, te tasya tāmabhivardhamānāṃ krayavikraya- lokamaviṡamavyavahāranītyā prakrtipremapeśalatayā cāvarjitamanasastasmin mahāsattve vyavahārārtha- māpatantamavalokya taṃ tasmātkarmaṇo vinivartanārthamāhu:- gāndhikāpaṇika: śreṡṭhī pitaitasmin pure purā | sa tvaṃ tāṃ vrttimujjhitvā śrayase’nyāṃ kayā dhiyā ||28|| atha bodhisattvastāmapi jīvikāmapahāya gāndhikāpaṇaṃ cakāra— yasminneva dine cakre sa sādhurgāndhikāpaṇam | kārṡāpaṇāṡṭakaṃ tasya tasminnevopapadyate ||29|| tamapi mātre pratipāditavān | atha gāndhikāpaṇikā: puruṡā: sametyāgatya ca taṃ mahāsattvaṃ vicchandayāmāsu:- gāndhāpaṇaṃ klībajanābhipannaṃ pitā na vai mādya pure(?)cakāra | tatraiva hairaṇyikatāṃ sa krtvā dhanāni bhūyāṃsi samāpa sādho ||30|| atha maitrakanyako bodhisattvastāmapi jīvikāmapahāya hairaṇyikāpaṇaṃ cakāra | tayāpi tasmin vyavahāranītyā hairaṇyikāṃstānabhibhūya sarvān | @497 lebhe dine sa prathame mahārha: kārṡāpaṇān ṡoḍaśa tān dadau ca ||31|| dine dvitīye dvātriṃśat kārṡāpaṇamupārjya sa: | dakṡiṇīyaviśeṡāyai mātre tānapi dattavān ||32|| atha hairaṇyikāpaṇikā: puruṡā sametyāgatya ca taṃ tasmātkarmaṇo vinivartanārthamāhu:- śaraccandrāṃśudhavale labdhvā janma kule katham | krpaṇāṃ jīvikāhetorvrttimāśrayate bhavān ||33|| prabhañjanoddhūtaśikhākarāle hutāśane visphuritasphuliṅge | vivartitaṃ ślādhyamatīva puṃsāṃ na tu svavrtteścyavanaṃ pravrttam ||34|| mahoragāśvāsavighūrṇitograi- staraṃgabhaṅgairviṡamaṃ payodhim | agādhapātālavilagnamūlaṃ pitā vigāhyārjitavān dhanaṃ te ||35|| yadāśritaṃ karma janānuvartinā tvayā vidagdhena dhanepsunādhunā | kathaṃ na saṃprāpsyasi bhāgyasaṃpadaṃ piturvyatīte’pi viśālinīṃ śriyam ||36|| vitteśvaro’pyarthavibhūtivistarai— rnāśāṃ sadarthāṃ vibabhāra yasya | tasyā mahendrāmalatulyakīrte: sūnu: kathaṃ tvaṃ na bibharṡi lajjām ||37|| ye mrtyuṃ gaṇayanti naiva vipadi grāsaṃ bhajante’nagha gehe bandhuṡu sūnuṡu vyapagatasnehātmanodyogina: | ye nītvā jaladhīnagādhasalilānāvartabhīmān budhā: prāpyārthān gajadantabhaṅgasitayāsinvanta kīrtyā jagat ||38|| atha maitrakanyako bodhisattvastebhyo’pi tathānuguṇinīṃ kathāmavadhārya samudrāvataraṇakrta- vyavasāyo mātaramupasrtyovāca—amba, sārthavāha: kilāsmākaṃ pitā purā | tadanujñāṃ prayaccha, yadahamapi mahāsamudramavatariṡyāmīti | sā pūrvameva bhartrmaraṇadu:khena vigatajīvitāśā svasya tanayasya tenāsaṃlakṡitadāruṇena viyogaśokaśastreṇa bhrśataraṃ pravidāryamāṇahrdayeva svatanayamāha- vatsa kena tavākhyātaṃ vinākāraṇaśatrunā | jīvitaṃ kasya te’niṡṭaṃ tvayā krīḍāṃ karoti ka: ||39|| @498 daivāt kathaṃcitsaṃprāptaṃ cakṡurekaṃ tvamadya me | putrakleśabhāginyā mrtyunā hriyase’dhunā ||40|| na yāvadevaṃ mama du:khaśalyaṃ prayāti nāśaṃ pravidārya śokam | kathaṃ nu tasyopari me dvitīyaṃ nipātyate pāpamayairamitrai: ||41|| yeṡāṃ ceto vividhavirasāyāsadu:khāprakampyaṃ yai: saṃtyaktaṃ krpaṇahrdayairjīvitaṃ bhogalubdhai: | te saṃtyaktvā nayanagalitāśrupravāhārdravaktrān bandhūnajñā makaranilaye mrtyave yānti nāśam ||42|| tanmāmanāthāṃ pratipālanīyāṃ tvajjīvitāśaikanibandhajīvām | saṃtyajya yātuṃ kathamudyamaste mā sā kathā mā nu vaco madīyam (?) ||43|| svaprāṇasaṃdehakarīmavasthāṃ praviśya naikāntasukhaṃ prasādhyam | saṃpattayo yena vaṇigjanasya tato’hamevaṃ suta vārayāmi ||44|| sa tasyā hitārthaṃ madhurāṇyapi vacanakusumāni trṇamivāvadhūya sapragalbhatayā samava- lambitavikatthāśobhaṃ kiṃcidīdrśaṃ pratyāha- varaṃ naiva tu jāyeran ye jātā nirdhanā janā: | jātasya yadi du:khāni varaṃ mrtyurna jīvitam ||45|| āśayā grhamāgatya dīnadīnāstapasvina: | arthino mama pāpasya yānti ni:śvasya durmanā: ||46|| ye śaktihīnā vibhavārjanādau te dehino du:khaśataṃ sahante | lokaṃ punardu:khaśatopataptaṃ draṡṭuṃ na śaknomi cirāyamāṇa: ||47|| tasmādvilaṅghāmi vacastvadīyaṃ yāsyāmi taṃ tvaṃ prajahīhi śokam | tatraiva yāyāṃ nidhanaṃ samudre chinnaṃ mayā vā vyasanaṃ janasya ||48|| @499 atha maitrakanyako bodhisattvo mātaramapramāṇīkrtya nirgatya grhādvārāṇasyāṃ puryāmātmānaṃ sārthavāhamityuddhoṡayāmāsa | asyāmeva purā puraṃdarapurīpratispardhipuryāṃ vaṇik mitro nāma babhūva yatsuranaraprakhyātakīrtidhvaja: | putrastasya mahāsamudramacirādyāsyatyamuṡmindine yātuṃ ye vaṇija: krtopakaraṇāste santu sajjā iti ||49|| atha maitrakanyako bodhisattvo vividhopakaraṇasaṃbhārasādhanānāṃ samāgrhītapuṇyāhaprasthāna- bhadrāṇāmupahrtamaṅgalavividhānāṃ vaṇijāṃ paṃñcabhi: śatai: krtaparivāra: prasasāra | mātā cainaṃ gacchatīti śrutvāha—mamaikaputraka, kva yāsyasīti karuṇakaruṇākranditamātraparāyaṇā komalavimala- kamaladalavilāsālasābhyāṃ pāṇikamalābhyāṃ rucirakanakaghaṭitaghaṭavikaṭapayodharavarorubhāsura- mura: pragāḍhamabhitāḍayati | bāṡpasaliladhārāparaṃparodbhavoparudhyamānakaṇṭhī anilabalākulita— galitasajalajaladapaṭalāvalīmalinakeśapāśā satvaratvaramabhigamya maitrakanyakasya bodhisattvasya pādayo: pariṡvajyaivamāha—mā māṃ putraka parityajya yāsīti | anartharāgagrahamūḍhabuddhayo narā hi paśyanti na kevalaṃ hitam | satāṃ hitādhānavidhānacetasāṃ giro’pi śrṇvanti na bhūtavādinām ||50|| maitrakanyako’pi— dharaṇi[tala]nimagnāṃ mātaraṃ śokavaśyāṃ śirasi kupitacitta: pādavajreṇa hatvā | muhurupacitaśoka: karmaṇā preryamāṇa: tvaritamatirabhūt saṃprayātuṃ vaṇigbhi: ||51|| tata: sā mātā samutthāyāha—putraka, mayi gamananivrttiṃ kartumatyudyatāyāṃ yadupacitamapuṇyaṃ macchirastāḍanātte | vyasanaphalamanantaṃ mā tu bhūt karmaṇo’sya punarapi guruvākyaṃ mātigā: svapnato’pi ||52|| atha maitrakanyako bodhisattvo vividhavihārāyatanaparvatopavanagahvarasarittaḍāgārāma- ramaṇīyatarānanekanagaranigamakarvaṭagrāmādīnanuvicaran krameṇa samudratīraṃ saṃprāpya sajjīkrtayāna- pātro bhujagapativadanavisrtaśvasanacapalabalavilulitavipulavimalasalilamaruṇataruṇakiraṇa— nikararucirapadmarāgapuñjaprabhārāgarañjitormimālājalamasurasvarasamasuraparasureśvarakarodarasphuritahuta- vahaśikhāvalīkarālavajrapatanabhayanilīnadharaṇīdharaśikharaparāhatajaloddhatottuṅgataraṃgabhaṅgaraudraṃ samudra- mavatatāra | @500 mahānilotkṡiptataraṃgabhaṅgai: samullasadbhi: khamivotpatantam | saritsahasrāmburayapravāhai— rbhujairvilāsairiva grhyamāṇam ||53|| prakṡubdhaśīrṡoragabhīmabhoga— vyāvartitodvartitatoyarāśim | tanmūrdhni ratnodgataraśmipuñjaṃ jvālākalāpocchuritormicakram ||54|| ahipativadanādvimuktatīvra- jvalitaviṡānaladāhabhīmaśaṅkham | timinakhakuliśāgradāritādriṃ tadacalapādahatāmbumīnavrndam ||55|| tuṅgataraṃgasamudgatatīraṃ tīranilīnakalasvanahaṃsam | haṃsanakhakṡatadāruṇamīnaṃ mīnavivartitakampitavelam ||56|| ratnalatāvrtabhāsuraśaṅkhaṃ śaṅkhasitendugabhastivivrddham | vrddhabhujaṃgamahābhavaraudraṃ raudramahāmakarāhatacakram ||57|| khagapatisavilāsapāṇivajraṃ prahatavipāṭitadrṡṭimūlarandhram | pramuditajaladantidantakoṭi- pramathitanaikavilāsakalpavrkṡam ||58|| tadeva sa saṃlakṡya tīraparyantarekhaṃ prakaṭavikaṭārtagartodarabhramadbhramitajhaṡabhujagakulamaṇḍalaṃ naikavicitrādbhutāścaryamatiśayamambhasāmālayamatikrāmatastasya dharaṇīdharaśikharavipulātmabhāvasya makarakaripatervivartamānasya samutthitairurvīdharākāradāruṇai: pramuktakalakalārāvaraudrairmahadbhi: salila- nivahairutpīḍyamānaṃ tadyānapātraṃ maraṇabhayaviṡādabhraśyamānagātrairdīnaruditākranditamātraparāyaṇai: saṃyānapātrakai: saha sahaiva salilanidheradha: praveṡṭumārabdham | urvīdharākārataraṃgatuṅgai— rugrairyugāntānilacaṇḍavegai: | tadyānapātraṃ jaladherjalaughai- rāsphālyamānaṃ vidadāra madhye ||59|| @501 daṃṡtrākarāle jhaṡavaktrarandhre kaścinmamārārtaravastapasvī | kecijjalodgāraniruddhakaṇṭhā jagmurnirucchvāsagirā vyasutvam ||60|| gatvāpi kecitphalakairmahadbhi- rambhonidhestīramavekṡamāṇā: | dūrāmbusaṃtānapariśramārtā- strāsākulā nedurudīrṇanādā: ||61|| atha maitrakanyako bodhisattvastena mahatā vyasanopanipātenāpyanāpatitabhayaviṡāda- dainyāyāsamanā: samavalambya mahaddhairyaparākramaṃ sasaṃbhramaṃ phalakamādāya prasasāra | tato’sau samapavanagamanajavajanitasavilāsagatibhi: salilaplavairitastata: samākṡipyamāṇo nirāhāratayā ca parimlāyamānanayanavadanakamalaścānyairbahubhirahorātrairyathākathaṃcittasya duravagāhasalilasya mahā- rṇavasya dakṡiṇaṃ tīradeśamāsasāda | tīrtvā tamambhonidhimapragādha- māsādya tīraṃ phalakaṃ mumoca | saṃsmrtya māturvacanaṃ sa pāṇā vyāsajya mūrdhānamidaṃ jagāda ||62|| śrṇvanti ye nātmahitaṃ gurūṇāṃ vākyaṃ hitārthodayakāryabhadram | teṡāmimāni vyasanāni puṃsā- māvāhayanti prabhavanti mūrdhni ||63|| taireva naikavyasanapradasya toyendubimbasthitibhaṅgurasya | prāptaṃ phalaṃ janmataro: sudhībhi- rye mānayantīha giro gurūṇām ||64|| māturhitāyaiva sadodyatāyā: prollaṅghya vākyaṃ mama duṡkrtasya | puṡpaṃ yadīdrgbharapāpadāruṇaṃ prāntaṃ gamiṡyāmi kadā phalasya ||65|| hutavahahatalekhātyantaparyantaraudraṃ gamanapatitamugraṃ vismayātyantavajram | guruśirasi dadhāna: pādavajraṃ khalo’haṃ kathamavanividāryaśvabhrarandhre na lagna: ||66|| @502 ye santo hitavādināṃ sphuṭadhiyāṃ saṃpādayante gira: śreyaste samavāpnuvanti niyataṃ kravyādapuryāṃ yathā | ye tūtsrjya mahārthasāradayitāṃ vācaṃ śrayante’nyathā dustāre vyasanodadhau nipatitā: śocanti te’haṃ yathā ||67|| tato’sau krameṇa khadiravarasaralaniculabakulatamālatālanālikeradrumavanagahanaṃ pravara- vāraṇavarāhacamaraśarabhaśambaramahiṡaviṡāṇakarṡaṇapatitamathitavividhamālulatājāladu:saṃcaraṃ kvaci- tkṡubhitakesarininādabhayacakitavanacarakulākīrṇacaraṇaṃ kathaṃcidapi śabaramanujajanacaraṇā- kṡuṇṇaparyantamanucaran kvacit sthitvaivamāha- ete dāḍimapuṡpalohitamukhā: pronmuktakolāhalā hāsādarśitadantapaṅktivirasā: śākhāmrgā nirbhayā: | sarpān bhīmaviṡānalasphuradurujvālākarālasphuṭān hatvā pāṇitalai: prayānti vivaśā: phūtkārabhītā: puna: ||68|| ramye kuṅkumaśākhināmaviralacchāyākuthāśītale mūle komalanīlaśādvalavati pravyaktapuṡpotkare | vaṃśaistālaravai: sagītamadhurai: pracchedasaṃpādibhi: saṃgītāhitacetasa: pramuditā gāyantyamī kinnarā: ||69|| tato nātidūramatisrtya mahīdharavarākāraṃ parvataṃ dadarśa | kvacidugrataracārumaṇiprabhayā surabhīkrtabhīmaguhāvivaram | kvaciduddhatakinnaragītaravaṃ pratibuddhasasaṃbhramanāgakulam ||70|| capalānilavellitapuṡpataruṃ tarumandiramūrdhni caladbhramaram | bhramaradhvanipūrṇaguhākuharaṃ kuharasthitaraudrabhujaṃgakulam ||71|| pakṡivirājitaparvataśrṅgaṃ śrṅgaśilātalasaṃsthitasiddham | siddhavadhūjanaramyanikuñjaṃ kuñjanisevitamattaśakuntam ||72|| mattaśikhaṇḍikalasvararamyaṃ ramyaguhāmukhanirgatasiṃham | siṃhaninādabhayākulanāgaṃ nāgamadāmbusugandhisamīram ||73|| @503 kvacidupacitavāraṇadantaśikhāśanidāritaśikharatataṃ pravirūḍhavilāsaśikhāgaruvrkṡavanam | kvaciduparipayodharabhārataraladhvanirañjitaśikhikulāviṡkrtapicchakalāpavicitritacārutaṭam | kvacidanilavikampitapuṡpataruṃ skhalitojjvalasurabhibalaṃ kusumaprabalaprativāsitasānuśikham ||74|| tathāparaṃ dadarśa- likhantaṃ karālairnabha: śrṅgajālai: kṡipantaṃ mayūkhaistama: sāgarāṇām | vahantaṃ samabhrāmbarāmadrigurvī kṡarantaṃ kvacit kāñcanāmbha:pravāham ||75|| phalitāmalakāsanakalpataruṃ tarukhaṇḍavirājitasānuśikham | śikharasthitadevavadhūmithunaṃ mithunairdahatāṃ vayasā madhuram ||76|| kvacidarkamahārathacakranipātavikhaṇḍitamayūkhakalāpakarālitanaikamahāmaṇi- pallavasaṃcayaṃ maulibharāvanatonnatabhāsuravajradharam | kvacidindrakarīndravimardataraṃganayabhramitapracalatkalahaṃsakulāvalihāra- nabhassaridambuvidhautaśilam | kvacidaṇḍajarājavilāsasamucchritayakṡamahābhujavajravipāṭitasāgara- vāritaloddhrtapannagabhogadharam | kvacideva surāsurasaṃyugaśastravipannamahāsuravidruta- śoṇitaraṅgamahāvalayam ||77|| drṡṭvaivamāha- ete parvataśrṅgavandanatarucchāyāsthalaṃ saṃsrtā: karṇaprāvaraṇaṃ navāruṇakaracchāyāsamānaśriya: | prekṡante madavārilolamadhuliṭprollīḍhagaṇḍasthalaṃ darpāt kesariṇo balena mahatā pronmathyamānā gajam ||78|| ityevamasāvatikāntāradurgaṃ salilaphalāhāramātraparāyaṇa: paribhramannajñānatama:paṭalāva- guṇṭhitamiva jagat saṃsārapaṅke tribhuvanasvāmīvodayad ramaṇakaṃ nāma nagaraṃ dadarśa | samucchritottuṅgacalatpatākai: patatpatatrisvanavāvadūkai: | suvarṇasālairmaṇihemaśrṅgai- rmahīdharākāragrhai: suguptai: ||79|| nilīnapadmālikulālipadmai: samunmiṡatpadmaraja:piśaṅga: | @504 kalapralāpāṇḍajarāvaramyai- rmandānilairāvasathīkrtaṃ sadā ||80|| surakarikarajagnakalpavrkṡai- rmarakataratnatrṇai: śukāṃśunīlai: | maṇikanakalatānibaddhaśākhai: kvacidurubhistarubhi: prakāmahāri ||81|| vikasitanavakarṇikāragaurai: | kanakagrhairbahuratnaśrṅgacitrai: | svakiraṇarucirorutnasāno- racalapate: sakalaśriyaṃ dadhānam ||82|| kvacidamaravilāsinīkarāgra- prahatamahāmurajasvanābhirāmam | kvaciduparipayodatūryanāda- pramuditamattaśikhaṇḍivrndakīrṇam ||83|| tatastaddarśanāt samutpannajīvitāśo’sau ramaṇaṃ nagaramupasasarpa | tasmānnagarādvini:srtya catasro’psarasa: dravitanavakanakarasarāgāvadātamūrtaya: pravikasitāmbujakusumarucakarucinayana- yugalotpalavilāsā: kvaṇadruciravividhamaṇimekhalāpabhā(prāgbhā)ramandavilāsagataya: kanaka- kalaśākāraprthutarapayodharabharāvanamitatanumadhyā divasakarakarasparśavibodhitāmlānakamalapalāśa- bhāsurādharakisalayā vividhavibhūṡaṇaśatā nirāmayadarśanā: śirasi viracitobhayakamalāñjalayo maitrakanyasya bodhisattvasya pādayorvinyasitaśirasa: prāhu:- susvāgataṃ candrasamānanāya nārījanaprītivivardhanāya | krpāmrtāhlāditamānasāya bodhau cirābaddhaviniścayāya ||84|| adyaiva du:khāni śamaṃ gatāni adyaiva no jīvitamāttasāram | niratyayapremaviśeṡabhadrā- ṇyadyaiva saukhyāni pura: sthitāni ||85|| imāni du:khāṅkuśakhaṇḍitāni manāṃsi na: śokaparikṡatāni | bhavantamāsādya vasantakāle vanāntarāṇīva vijrmbhitāni ||86|| @505 yānyarjitānyanyabhavāntareṡu karmāṇi śuklāni śubhodayāni | teṡāṃ phalaṃ vīkṡaṇameva te’laṃ saṅgastvayā kiṃ punareva dīrghyam (rgha ?) ||87|| adyaiva mā bandhusuhrdviyoga- śokaṃkathā: kasya na santyapāyā: | dāsyo vayaṃ te’psarasaścatasra: chāyā na te laṅghayituṃ samarthā: ||88|| ratnāni vāsāṃsi samujjvalāni śayyāśrayāścārutarā vayaṃ ca | saṃtyaktabhartā: surarājayogyā śaktirvidheneha(?) sukhaṃ bhajasva ||89|| api ca | du:khe mahatyapratikāraghore ye vartamānāściramudvahanti | te du:khabhāropanipātamūḍhā- statraiva śīghraṃ nidhanaṃ prayānti ||90|| nitye viyoge maraṇāt pura:sthite śocanti te deśakrte viyoge | saṃsmrtya rogopanipātamūḍhā: kāmaprahārādviṡamaṃ prapannā: ||91|| śabdāyamānavaranūpuramekhalābhi- rādiśyamānabhavanaṃ pravarāpsarobhi: | haimādriśrṅgamiva tatpuramāviśantaṃ nemu: krtāñjalipuṭā bahavo’pi tatra ||92|| anyaiśca puna:- kiṃ dīptaraśmirvinigūḍharaśmi: kiṃ puṡpaketu: sahasāvatīrṇa: | hā kiṃ vinikṡipya kharāgravajro nātha: surāṇāmiti tarkito’bhūt ||93|| timiranikaralekhyā: śyāmalopakṡmalekhyā: (?) sphuṭitakanakahārā nyastaratnojvalāṅgā: | @506 vipulabhavanamālājālavātāyanasthā: pramuditamanaso’nyāścikṡipu: srastakāñcaya: ||94|| ratnapradīpaprahatāndhakāraṃ muktāphalapraruciroruharmyam | calatpatākāgravibhinnameghaṃ gehaṃ viveśāpsarasāṃ hi tāsām ||95|| tāsāṃ vilāsairgamanai: salīlai- rhāsai: kaṭākṡairmadhurai: pralāpai: | krīḍan sa kālaṃ na viveda yātaṃ sarvātmanā rāgaparītacetā: ||96|| pratyahaṃ ca dakṡiṇena gamanaṃ vārayanti sma | so’pi yathā yathā nivāryate, tathā tathā tayā diśā gamanāyautsukyamanā babhūva | yatrāyaṃ vāryate loko janena hitabuddhinā | viparyastamatistatra jana: sa paridhāvati ||97|| yadi kuryādayaṃ loke suhrdāṃ vacanaṃ hitam | paraiti svargaṃ pātāle śvabhre vā svapnato’pi na ||98|| atha maitrakanyako bodhisattvastāsāmapsarasāmaparijñātagamanaprayojano dakṡiṇasyāṃ diśi padavīmāruhya vrajan sadāmattakaṃ nāma nagaraṃ dadarśa | tasmādapi nagarādaṡṭāpsarasa: sasaṃbhramaṃ ni:srtya taṃ mahāsattvaṃ praveśayāmāsu: | tatrāpyaticiraṃ ratimanubhūya pratiṡiddhamānagamanakriyastenaiva dakṡiṇena pathā gacchannandanaṃ nāma nagaraṃ dadarśa | tasmādapi ṡoḍaśāpsarobhirabhigamya satkrtya praveśayāmāse | tatrāpi ciraṃ krīḍāṃ sevitvā tasmādapi brahmottaraṃ nāma nagaraṃ prayayau | tatrāpi dvātriṃśatāpsarobhi: prabhūtasatkāraṃ viṡayasukhaṃ bhuktvā tā: prāha- icchāmi gantuṃ tadahaṃ bhavantyo mā matkrte śokahrade śayīdhvam | saṃpātabhadrāṇi hi kasya nāma viśleṡadu:khāni na santi loke ||99|| sthitvāpi yenaiva ciraṃ viyoga: śatro: krtāntādbhavitāntakāle | tenaiva netrāśrujalārdragaṇḍān yuṡmān vihāyādya yiyāsurasmi ||100|| vātāhatāmbhodhitaraṃgaloke ye jīvaloke bahudu:khabhīme | @507 viśleṡadu:khāya ratiṃ prayānti teṡāṃ paro nāsti vimūḍhacetā: ||101|| athāpsarasastā: samastāstadgamanaviyogaśokaropitahrdayā: sasaṃbhramā: kamalakuvalaya- kuṅgalavilāsā nalinya iva śirasi viracitobhayakamalāñjalaya: prāhu:- asmāsu te kartumaniṡṭamiṡṭaṃ kathaṃ hi bhaktipraṇayārpitāsu | so’nyena ekagrahaṇīyarūpa: śarīradānena vayo’grahītte ||102|| gatvā tannagaratrayaṃ yadapi he svāminnihāpyāgata: saṃprāptā viṡayopabhogamadhurā: saṃpattayaste ciram | gantavyaṃ na punastvayā subahunā proktena kiṃ yāsi cet | saṃsmartāsi vipatsamudrapatito vākyaṃ hi no du:khita: ||103|| bodhisattva: prāha- yadabhyāsavaśānnr#ṇāmudaya: saṃpadasthirā | kathaṃ teṡu nivāryerannivarteran kathaṃ nu vā ||104|| niyojanīyā: suhrdo’suhrdbhi: yasmin hite karmaṇi nityakālam | nivāraṇaṃ tatra tu ye prakurvate te śatravo mitratayā bhavanti ||105|| divyaṃ prāpya sukhaṃ pure ramaṇake saṃcodita: karmaṇā āyāto’smi niṡevaṇāya paramaṃ saukhyaṃ sadāmattakam | saṃprāpto’smi tata: svakarmakuśaleneṡṭaṃ puraṃ nandanaṃ tasmādāgatakasya yūyamadhunā pronmūlitā bhūmaya: ||106|| tasmādato me gamanaṃ bhavantyo mā vārayadhvaṃ na hi no’styapāya: | asmādviśeṡāṇi sukhāni manye lapsye’hamityuccalito’hamadya ||107|| iti | atha maitrakanyako bodhisattvastāsāmapsarasāṃ hitamapi vākyamahitamivāvajñaryo tiraskrtya tenaiva dakṡiṇena pathā gacchan dadarśa mahārgalapraghaṭitaprakaṭapuṭacaturdvāradāruṇaṃ sureśvareṇāpyabhedyo- ttuṅgāyasaviśālaprākārapariveṡṭitamantarbhramaccakramaṇḍalālokapramuktadamadamāśabdagambhīrabhairavamāyasaṃ nagaram | tasya ca dvāradeśamupacakrāma | @508 saṃprāptamātrasya tu tatkṡaṇena dvāraṃ ca puṡphoṭa kapāṭabhāram | vajrāgradhāroparibhinnasāno- rvindhyācalasyeva nitambakukṡi: ||108|| tato maitrakanyako bodhisattvo’tra viveśa | praviṡṭamātrasya tu tatkṡaṇena dvāraṃ parikṡiptakapāṭayantram | tatkarmavāyuprabhavairmahadbhi: kṡaṇādbhujāgrairiva saṃjaghāṭa ||109|| aśrauṡīcca pragāḍhavedanāviklavahrdayapuruṡasyānta:prākārāntaratiraskrtaparamabhīṡaṇanirnādaṃ sakalajanottrāsanamuccarantam | śrutvā ca dvāradeśaṃ tvaritamatirlalaṅgha | praviṡṭamātrasya tato dvitīya- māsphālitaṃ dvāramivāparuddham | paryantakālānilavegaviddhaṃ dvāraṃ surāṇāmiva vajrakalpam ||110|| tato maitrakanyako bodhisattva: praviveśa | praviṡṭamātrasya punastrtīyaṃ dvāraṃ parikṡiptakapāṭayantram | kṡaṇādabhūttannagaraṃ ca sarvaṃ bhrāntaṃ ca krtsnaṃ sa dadarśa bhīta: ||111|| tato maitrakanyako bodhisattva: paśyati sma tamatidāruṇākārapramāṇaṃ krūrājvalana- mālāliṅgitamudāreṇa paṭupavanavikīryamāṇadhūmapaṭalāndhakāradurdinena sphuratsphuliṅgāvalikarāla- darśanenāyasena mahatā bhramatā cakreṇa dārviva pravidāryamāṇamūrdhānaṃ svaśira:pravigalitaśoṇita- vasārasāhāramātravidhrtaprāṇaśeṡam | samīpaṃ copagamyainaṃ paryaprcchat- kiṃ nāgo’si suro’si kinnaravaro yakṡo’si kiṃ mānuṡa: kiṃ vidyādharasainika: kimasi vā daitya: piśāco’si vā | kiṃ vākāri bhavāntareṡu bhavatā karmātiraudraṃ svayaṃ yāsyāmi vyasanaṃ duruttaramidaṃ bhujyaṃ phalaṃ krandayat ||112|| puruṡa: prāha- nāhaṃ nāgo naiva yakṡo na devo daityo nāhaṃ nāpi gandharvarāja: | @509 rakṡo nāhaṃ nāpi vidyādharo’pi jātistulyā saṃpratīhi tvayā na: ||113|| bodhisattva: prāha- kiṃ karma bhramatā tvayā kumatinā saṃsāradurge krtaṃ yenedaṃ jvalitānalaṃ śirasi te cakraṃ bhramatyāyasam | puruṡa: prāha- nānāduṡkarakārikā bhagavatī saṃsārasaṃdarśikā tatra śreya:sukhopapādanaparā matsnehabaddhāśayā ||114|| yāṃ loke pravadanti sādhumataya: kṡetraṃ paraṃ prāṇināṃ daivāveśavaśādakāryagurukastasyā jananyā mahat | sādho prāskhalayaṃ śira:praharaṇaṃ pādena pāpāśaya: tenedaṃ jvalitānalaṃ śirasi me cakraṃ bhramatyāyasam ||115|| atha bodhisattvastasya puruṡasya pravacanapratodena saṃcoditahrdayastāṃ parajugupsā- mātmanyanupaśyannāha- anyaṃ jugupsāmyahamalpabuddhi- rātmānamevādya nininda ajña: | yeṡu svayaṃ doṡaguṇeṡu magna: taireva lokaṃ kathamaṅkayāmi ||116|| mayāpi yanmātari dakṡiṇīyai: (ṇāyāṃ ?) krto’parādha: puruṡādhamena | tasyaiva pāpasya phalāni bhoktu- mullaṅghya toyāvalimāgato’smi ||117|| iti | atha tasya vacanānantarameva prabhinnanavakuvalayadalanirmalānnabhastalāt sajalajaladanināda- gambhīradhīro dhvaniruccacāra- kiṃ na paśyati karmāṇi balavanti śarīriṇām | lokālokāntarasthāyī pāśeneva vikrṡyate ||118|| ye baddhā viṡayeṇa du:khanigaḍenāyāsakarmotkaṭe ye tyaktvā guruvākyamandhamataya: pāpāśrayaṃ kurvate | muktā: karmabhireva du:khanigaḍapracchedaśūrai: śubhai: mānuṡyaṃ yadavāpya mūḍhamatayo dūre sthitā jarmiṇa: (janmina: ?) ||119|| atha tasya vacanānantarameva karmānilāvegotkṡiptamiva taccakraṃ ciṭiciṭāyamānadahana- kaṇacayodgāraraudraṃ tasya mūrdhna: samabhyudgamya maitrakanyakasya bodhisattvasya śira: pravidārayad bhramitumārabdham | kṡaṇātsa reje rudhirapravāhai- rmūrdhnā cyutai: snātasamastamūrti: | @510 prabhinnacakrāgravibhinnamūrdhnā airāvaṇasyeva tanu: patantī ||120|| tata: sa puruṡo hā heti mūrdhnā pravidāhajena tīvreṇa du:khena samākramyamāṇaśarīravaṃ maitrakanyakaṃ bodhisattvamāha- divyāṅgnāgītamanoharāṇi cittapramododayasādhanāni | saṃtyajya karmāda parāṇi tāni prāptastvidaṃ sthānamanantadu:kham ||121|| devālayaṃ divyasukhopabhogaṃ ko nāma saṃprāpya śubhairatulyai: | nityaṃ jvaladvahniśikhākareṇa saṃprārthayedbhīmamapāyagartam ||122|| bodhisattva: prāha- mattālikolāhalasaṃkulāni vanāni puṡpojjvalamastakāni | saṃtyajya nāgā vyasanaṃ sahante yayā tayecchālatayā gato’ham ||123|| rājyāni vistīrṇadhanojjvalāni vihāya nārīmukhapaṅkajāni | yuddhe mriyante bahavo narendrā yayā tayecchālatayā gato’ham ||124|| samutpatattuṅgataraṃgarodrai bhramajjalāvartavimuktanāde | mahodadhau yānti narā: praṇāśaṃ yayā tayecchālatayā gato’ham ||125|| niratyayātyantikasaukhyasādhanaṃ narāmaraśrīsukhasiddhimārgam | munīśvarāṇāṃ vratamutsrjanti yayā tayecchālatayā gato’ham ||126|| teṡāṃ munīnāṃ vigatavyathānāṃ deyaṃ kathaṃ pādarajena mūrdhni | yairlaṅghitāstīvraviṡapracaṇḍā āśāprapātā bahudu:khabhīmā: ||127|| @511 kiṃ tadbhaveddu:khamatīva tīvraṃ kā vā vipattirbahudu:khayoni: | trṡṇāviṡāgnikṡatacittavrtte- ryā dūrata: saṃparivartinī syāt ||128|| api ca he sādho, karmaṇā parikrṡṭo’smi vartamāno’pi dūrata: | karṡati prāṇinastatra phalaṃ yatra prayacchati ||129|| api ca- kati varṡasahasrāṇi kati varṡaśatāni ca | pradīptamāyasaṃ cakraṃ mama mūrdhni bhramiṡyati ||130|| puruṡa: prāha- ṡaṡṭivarṡasahasrāṇi ṡaṡṭivarṡaśatāni ca | pradīptamāyasaṃ cakraṃ tava mūrdhni bhramiṡyati ||131|| bodhisattva: prāha- etadbhāsuravahnipiṅgalaśikhājvālākalāpojjvalaṃ ko’nyo’vabhramitaṃ prayāsyati samaṃ cittvā paraścaiṡyati | puruṡa: prāha- yo mātaryapakārakartumanasa: krtvā samāyāsyati tasyedaṃ śirasi bhramiṡyati punarmūrdhnā tava pracyutam ||132|| atha bodhisattvastena mūrdhnā pravidāhajena tīvreṇa du:khena samākulahrdayo’pi sattve- ṡvananteṡu samutpāditatīvrakāruṇyāśayastaṃ puruṡamābabhāṡe- kṡapitasakalarāgakleśajālāndhakārā gaganatalanilīnā yogino ye namasyā: | sphuritakaṭakahārā: prajvalanmaulayo ye punaramarasamūhāste’pi śrṇvantu santa: ||133|| krtvā duścaritaṃ svamātari jagatkrtsnaṃ yadi prodvahe- detatprajvalitāgnirāgakapilaṃ cakraṃ brhanmūrdhani | kalpaṃ kalpasamairahobhirayutān voḍhuṃ cirāyotsahe sattvārthaṃ pratipadyamānamasya hi me cittaṃ na saṃkhidyate ||134|| atha tasya sarvasattvapriyasya maitrakanyakasya bodhisattvasya vacānānantarameva mūrdhnā samu- tpāṭyotkṡiptamiva taccakraṃ saptatālocchrayāccakraṃ nabhastalaṃ samutpatyāvatasthe | reje taccapalānilāhatacalajjvālākalāpojjvalaṃ cakraṃ khe parivartamānamasakrtpronmuktabhīmasvanam | udyadbimbamivāruṇasya sakalapronmuktaraśmyutkaraṃ ratnādyai: pravilambamānamamalairvaiḍūryabhittyāśrayai: ||135|| @512 tata: sravannirjharavāricāriṇa: samīraṇollāsitapuṡpaśākhina: | nabho vicumbyāyataśrṅgabāhava- ścakampire bhūmibhrto hatā iva ||136|| bhujaṃgavikṡobhasamudgatormaya: payodharadhvānagabhīranādina: | jalālayā ratnaśikhānivāsina- stadātivelāsalilairlalaṅghire ||137|| pramuktani:śeṡamayūkhabhāsuraṃ rarāja khe maṇḍalamaṃśumālina: | ravermayūkhāṅkuradanturāntarā- ddiśa: samantāddadrśu: sphuṭaśriya: ||138|| sphurattaḍiddāmavirājitorasa: surendracāpapratibaddhakaṅkaṇā: | payomuca: kiṃcidavāsrutāmbhaso vitānavadvyomani te virejire ||139|| srajo vicitrā vinipeturambarāt vituṡṭuvurhrṡṭatarā divaukasa: | cirapragāḍhavyasanā hatārtaya: kṡaṇādabhūvan bahavo nirāmayā: ||140|| jvalati viṡamacakre prāntadīrṇordhvakāya: galitarudhiradhārāsiktasarvāṅgakāya: bhagavati guṇarāśau saṃprasādya svacittaṃ svagrhamiva sa sādhurdyāmayāttatkṡaṇena ||141|| dānodakamahattīrthe śīlaśaucasunirmale | kṡamāsurabhiśītācche vīryāgādhapravāhake ||142|| dhyānastimitagambhīre prajñāpadmaprabodhake | tasmin bodhimahātīrthe sthitvā bodhipurotsuka: ||143|| prakṡālayeccheṡapāpaṃ tuṡite’sau yayau mudā | tatrastho’pyaciraṃ reme drṡṭvā lokaṃ krpānvita: ||144|| tatkimidamupanītam ? evaṃ hi mātaryapakāriṇa: prāṇina: ihaiva vyasanaprapātapātālāvalambino bhavantīti satatasamupajāyamānapremaprasādabahumānamānasai: satpuruṡairmātara: śuśrūṡaṇīyā iti || iti śrīdivyāvadāne maitrakanyakāvadānaṃ samāptam || @513 prathamaṃ pariśiṡṭam | ślokasūcī | [asyāṃ sūcyāṃ 33.92 ślokamārabhya 33.1065 ślokaparyantaṃ ślokā na nirdiṡṭā:] akaruṇahrdayena tena tāta 27.148 acintiyai: prasannānāṃ 31.11 atyāyataṃ śaravaṇaṃ 30.44 atyuddhrtamiva manye 28.20 atha tasya pitā mitra: 38.19 atha vaiśyasya vaiśyā vai 33.77 atho viśeṡa: pravaro’sti kaścit 33.46 adyāvaimi munermahākaruṇatāṃ 26.28 adyaiva du:khāni śamaṃ gatāni 38.85 adyaiva mā bandhusuhrdviyoga 38.88 adhyāpakā mantradharā 33.8 anartharāgagrahamūḍhabuddhayo 38.50 anavataptahrade nivasanti ye 27.81 anityatāṃ saṃparipaśyato me 27.123 anugrahārthe tava sopagupta: 27.21 anugraho me’dya para: krtastvayā 26.38 anuddhato vigatakutūhalo muni: 19.9 anrddhirdamayatyenaṃ 37.18 anena dānena mahadgatena 17.8,11; 18.1 anyaccāhaṃ pravakṡyāmi 33.29 anyaṃ jugusāmyahamalpabuddhi: 38.116 apahāya mauryavaṃśaṃ 28.19 api divyeṡu kāmeṡu 17.5 api padmanālasūtrai: 26.23 api paśyema nāgendraṃ 27.51 apyanyatte pravakṡyāmi 33.57 apyeva hi syādanrtābhidhāyinī 4.9 apyevātikramedvelāṃ 8.1; 9.1; 19.1 apramādena saṃpādya 27.28; 28.21 abhikāmāmabhigatāṃ 27.108 amaṅgale sākalike tvaṃ 36.2, 4, 9 amātyasya ca duṡṭasya 37.45 amātyaṃ buddhasaṃpatti 37.46 ayaṃ muktena bāṇena 37.9, 33 ardhena gātreṇa vavarṡa toyaṃ 26.77 alaṃkrtaścāpi careta dharmaṃ 23.3 avakrṡṭāvakrṡṭasya 26.12 avanamya tata: pralambahārā 37.7 avavādakānāṃ pravara 27.17 aśivāni nimittāni 22.6 aśoko nāma rājāsau 27.142 aśrūṇi varṡaṇaṃ cāsya 33.1071 aśrūṇyavocadvarṡāsya 33.59 asamīkṡyaitattvayā hi 33.41 asādhāraṇamanyeṡāṃ 37.37 asau dvādaśa varṡāṇi 33.38 astaṃgate mayi bhaviṡyati ekarāja: 26.66 asmākamapyadhyayane 33.81 asmākamāsītpuruṡā 33.83 asmāsu te kartumaniṡṭamiṡṭaṃ 38.102 asmin pradeśe nandāyā 27.49 asmin yo dharmavinaye 37.2 asyāmeva purā puraṃdarapurī 38.49 ahameva mahārāja 27.152 ahaṃ tu buddho munisattama: krtī 36.15 ahaṃ tu bhāgyarahita: 13.3 ahaṃ mahākāruṇikasya rājan 26.81 ahipativadanādvimuktatīvra 38.55 aho kāruṇika: śāstā 26.69 aho guṇamayaṃ kṡetraṃ 10.2; 31.1 aho nāthasya kāruṇyaṃ 11.8 aho bhāvaviśuddhānāṃ 26.46 ākrośakā roṡakā vayaṃ 1.1 ājñā tadā śākyakuloditena 27.93 ājñāpya vyavadhūtaḍimbaḍamarā 29.5 ājñāpradīpena manogrhasthaṃ 27.67 ātmā putraṃ grhān dārān 27.30 ātmāyattasya śāntasya 28.24 @514 āpanno hi paraṃ krcchraṃ 11.9 āpāyiko nairayiko 12.16 āyasau puruṡau drṡṭvā 30.10,34 āyāntu sattvā: pitā mameti 37.41 ārabhadhvaṃ niṡkāmata 4.1; 11.1; 12.3; 19.2; 21.1; 26.61; 37.1,59 ārogyamadena mattakā 1.2 āryamauryaśrī: sa prajānāṃ hitārthaṃ 26.88 āvāhakāle’tha vivāhakāle 27.4 āśayā grhamāgatya 38.46 āśāpāśaśatākrṡṭo 38.21 ikṡukṡodavadujjhito bhuvi yadā 27.9 icchāmi gantuṃ tadahaṃ bhavantyo 38.19 iti karmāṇi caitāni 33.21 iti ni:saraṇaṃ drṡṭaṃ 33.40 ityete pātakā hyuktā 33.35 idamapaścimakaṃ nātha 17.2 idamālambanaṃ prāptaṃ 26.71 idānīṃ tu tasyā: kālo’yaṃ 26.3 idaṃ kṡīramidaṃ dadhi 33.48 idaṃ ca te pātramidaṃ ca cīvaraṃ 36.18 idaṃ tu rūpaṃ tava drśyametat 26.9 idaṃ puraṃ svargamiva prahrṡṭaṃ 27.114 idaṃ pradānaṃ caramaṃ mamādya 29.6 idaṃ yadā paṅkajagarbhakomalaṃ 26.5 idaṃ hi prathamaṃ caityaṃ 27.38 idaṃ hyavocadvacanaṃ ca subhrū: 30.32 imāni du:svāṅkuśakhaṇḍitāni 38.86 imāni yānyupasthānāni 37.34 imāmavasthāṃ mama lokanātho 12.1 imāṃ bhavān paśyatu me sutāṃ satīṃ 36.11 imāṃ vipattiṃ vijñāya 27.121 imāṃ samudrottamanīlakañcukāṃ 29.11 iha munivrṡabhena bodhimūle 27.54 uttare sararājasya 27.95 uttīrṇo bhagavān buddho 3.2 utpāṭe vā na vā netre 27.124 utpāṭhya netre paripātayāmi 27.156 utsrjya dāridryamanarthamūlaṃ 26.51; 27.22 udito jñānasūryaśca 26.74 uddhrtaṃ māṃsacakṡurme 27.129 udbhrānto’smi niraṅkuśo gaja iva 28.13 udgakārāḍakā nāma 27.47 unmattakastvaṃ kaṭuko 36.19 upāyapāśairvīreṇa 13.6 urvīdharākārataraṃgatuṅgai: 38.59 rgvedo’tha yajurveda: 33.80 rddhimatāmagro yo 27.63 rddhyā khalvavabhartsitā: 28.25 ekacchatrasamucchrayāṃ vasumatīṃ 29.8 ekasya bhāṡamāṇasya 12.20 ekīkrtaṃ samuccitya 30.47 eko hyayaṃ jāyate jāyamāna: 37.43 etacca drṡṭveha parivrajanti 37.44 etaccharaṇaṃ śreṡṭhaṃ 12.10 etadbhāsuravahnipiṅgalaśikhā 38.132 etadvrataṃ samādāya 33.39 etarhi kiṃ draṡṭumihāgato’si 26.6 ete dāḍimapuṡpalohitamukhā 38.68 ete payodā vinadantyatoyā 22.6 ete parvataśrṅgavandanataru 38.78 ete bhadraśilānivāsaniratā: 22.3 ete hi pādapagaṇā: phalapuṡpanaddhā: 22.2 evamanuvicintayatā tena 27.128 evametattathā sarvaṃ 25.15 evametadyathā hyeṡa 33.1068 evaṃ prasūtiryadi tattvata: syāt 33.60 evaṃ hyacintiyā buddhā 6.8 eṡa vrajāmi śaraṇaṃ 28.12 eṡā khalu śītā puṡkiriṇī 12.14 eṡā vrajāmi śaraṇaṃ 26.17 eṡā hi nirmalā jyotsnā 27.125 eṡāṃ hi dakṡiṇā proktā 31.9 eṡo’sau parvataśaila 30.20 ehīti cokta: sa tathāgatena 2.4; 19.14; 37.8 ehīti coktāśca tathāgatena 12.2 ehīti coktā hi tathāgatena 2.15; 23.5 ehyehi yadi dūto’si 13.5 erāvaṇasyākrtitulyarūpo 5.6 @515 aiśvaryādyadyahaṃ bhraṡṭa: 27.131 kaścicchikhaṇḍī khalu raurukeṡu 37.47,53 kati varṡasahasrāṇi 38.130 kathaya kathaya sādhu putra tāvat 27.147 kathaṃ ca teṡāṃ na bhavedvimokṡo 28.11 kathaṃ śvapākajātīyo 33.42 kathaṃ sa buddhimān bhavati 12.18 kathaṃ hi dhanye na nimajjasi kṡitau 27.155 kanakācalasaṃnibhāgradeho 26.55 kapiṃjalādyo janito 33.85 karaṇīyāni puṇyāni 7.4 karomi caiṡa vyavasāyamadya 26.5 kartukāmo’bhaviṡyatkāṃ 26.27 kartuṃ vighnamato na me’rhati bhavān 27.14 karmaṇā parikrṡṭo’si 38.129 karmāṇi nirmucya kathaṃ bhavebhya: 38.10 karmāṇyevāvalambanti 38.8 karmātmakaṃ lokamidaṃ viditvā 27.134 kalyāṇamitrāste mahyaṃ 27.122 kaścidanyo’pi nirdiṡṭo 27.16 kaṡṭe’smin vijane vane 28.1 kastasya gurormanujo 27.65 kastasya sādhu buddhānya: 27.59 kāmaṃ mamāpi mahadasti balaṃ tathāpi 26.24 kāmā hi loke paramā: prajānāṃ 33.91 kārmukaṃ maṇḍalaṃ krtvā 30.13,37 kālikabhujagendreṇa 27.50 kiṃ karma bhramatā tvayā kumatinā 38.114 kiṃ kāraṇaṃ puranivāsijanā: samagrā 22.4 kiṃ kuryādudapānena 3.3 kiṃ tadbhaveddu:khamatīva tīvraṃ 38.128 kiṃ tu tvaṃ durmanā rājan 37.19,20 kiṃ te kāruṇikasya śākyavrṡabha 27.8 kiṃ dīptaraśmirvinigūḍharaśmi: 38.93 kiṃ du:khaṃ dāridryaṃ 20.2 kiṃ na paśyati karmāṇi 38.118 kiṃ nāgo’si suro’si kinnaravaro 38.112 kiṃ punarjanmaśatānāṃ 28.9 kiṃ bho mahārṇavajalaṃ na vigāhitavyaṃ 30.42 kiṃ sarṡapeṇa samatāṃ nayasīha meruṃ 26.32 kuṭumbaṃ midyate strībhi: 2.2 kutastvamāgacchasi muktapāṇi 12.11 kūṭāgāre śayitvā tvaṃ 37.13 krtamātre nrpatinā 27.98 krtvā caturṇāmekaikaṃ 33.36 krtvā duścaritaṃ svamātari 38.134 krtvā niveśaṃ sa tadātmajasya 33.1080 krṡṇāśca gaurāśca tathaiva śyāmā: 33.1074 kecinnamasyanti śacīpatiṃ narā: 2.7 kenoddhrtāni nayanāni sutasya mahyaṃ 27.154 koṡṭhāgārāṇi kośaṃ ca 37.17 kvacidamaravilāsinīkarāgra 38.83 kvacidarkamahārathacakra 38.77 kvacidugrataracārumaṇiprabhayā 38.70 kvacidupacitavāraṇa 38.74 kva tadvadanakāntitvaṃ 26.70 kva yāsyasi tvaṃ naravīra bhūyo 37.56 kṡaṇātsa reje rudhirapravāhai: 38.120 kṡatriyā reṇukā nāma 33.87 kṡapitasakalarāgakleśajālāndhakārā 38.133 kṡureṇa jihvāmatha kartayāmi 27.157 khagapatisavilāsapāṇivajraṃ 38.58 khagasthaṃ māṇavaṃ drṡṭvā 18.7 gacchatha brāhmaṇyako’yaṃ 17.3 gacchanti sattvā bahugarbhayoniṃ 33.1072 gatvā taṃ nagaratrayaṃ yadapi he 38.103 gatvāpi kecitphalakairmahadbhi: 38.61 gandhamādanaśaile ca 27.83 gamanāya me samaya: pratyupasthita: 12.12 gāndhāpaṇaṃ klībajanābhipannaṃ 38.30 gāndhikāpaṇika: śreṡṭhī 38.28 gāṃ bhittvā hyutpatantyeke 2.14 gītaṃ kuṇālena mayi prasaktaṃ 27.137 gurudārā na gantavyā 33.33 gogardabhorabhramrgadvijānāṃ 27.1 gaurbhūtvā sarpavat sthitvā 26.30 cakṡurādīni ya: prājña: 27.135 cakṡu: kumāra satataṃ parīkṡyaṃ 27.105 caṇḍalayonijastvaṃ hi 33.5 @516 caṇḍālayonibhūtastvaṃ 33.6 caṇḍālā: saha caṇḍālai: 33.11 caturdiśamavalokya 27.39 candrasya sve vicarata: 30.41 capalānilavellitapuṡpataruṃ 38.71 caraṇatalaparāhatā saśailā 27.53 carata: piṇḍapātaṃ hi 7.1 cāturvarṇyaṃ pravakṡyāmi 33.75 cittavaśena hi puṃsāṃ 27.6 ciraṃ sukhaṃ caiva sā tiṡyanāmnī 27.132 cīrājināmbaradhara kṡamayā viśiṡṭa 30.30 chandābharaṇānyaśvaṃ ca 27.46 jagati daityanarāmarapūjita 2.18; 37.6 jaṭilastāpaso bhūtvā 33.90 jātiṃ bhavān paśyati śākyabhikṡu 27.3 jugupsita: sarvaloke 33.10 jñānena hi tvaṃ parameṇa yukta: 33.1077 jvalati viṡamacakre prānta 38.141 jvalanti sahitāṅgārā: 2.1 tata: kuṇālasya mukhaṃ nirīkṡya 27.144 tata: sravannirjharavāricāriṇa: 38.136 tato nrpastasya niśāmya bhāvaṃ 27.111 tato munistasya niśāmya bhāvaṃ 26.60 tato muhurtaṃ nrpa āśvasitvā 27.145 tatkālamāsaṃ tatrāhaṃ 27.89 tatkālaṃ svayamadhigamya dhīra buddhyā 4.5; 5.4; 11.5; 19.6; 37.63 tatkālaṃ svayamadhigamya vīra buddhyā 26.64 tattathā bhujyatāṃ yena 29.7 tatsāṃprataṃ brūhi mamedamarthaṃ 26.80 tathāhaṃ tvāmihodvīkṡya 26.50 tathyaṃ śikhaṇḍī khalu raudrakeṡu 37.48, 54 tadanu tvamanugrahamapratimaṃ 26.39 tadanenāsmi śabdena 27.139 tadetatkāraṇaṃ tena 26.35 tadvai devā namasyanti 33.2 tanmāmanāthāṃ pratipālanīyāṃ 38.43 tamakathayadamarṡita: sakopaṃ 35.12 tamudgataṃ vyomni niśāmya rājā 26.78 tayāpi tasmin vyavahāranītyā 38.31 tavānubhāvātpihita: sughoro 2.16; 26.16; 37.4 tasmādato me gamanaṃ bhavantyo 38.107 tasmānnarendra abhayaṃ prayaccha 26.83 tasmādvilaṅghāmi vacastvadīyaṃ 38.48 tasya jyeṡṭhā vayaṃ putrā: 33.43, 44 tasya ni:saraṇaṃ drṡṭaṃ 33.37 tasya rājñastvahaṃ putra: 27.143 tasyāmiṡāharaṇaśoṇita 32.2 tasyaiva karmaṇo vipākato me 17.10 tāthāgataṃ vapurathottamalakṡaṇāḍhyaṃ 26.43 tābhya: saptabhya: pūrvikābhya: krtibhyo 26.87 tāvadavabhāsate krmi: 12.5 tāvadavabhāsitamāsa tārkikai: 12.6 tāsāṃ vilāsairgamanai: salīlai: 38.96 timiranikaralekhyā: śyāmalopakṡmalekhyā: 38.94 timiṃgilakṡobhavivardhitorbhi 38.20 tiṡṭhantaṃ pūjayedyacca 6.7; 31.10 tīrtvā tamambhonidhimapragādhaṃ 38.62 tīrthyā yadi bhagavatā kupathaprayātā 27.90 tuṅgataraṃgasamudgatatīraṃ 38.56 tulyamatulyaṃ ca saṃbhavaṃ 17.1 tuṡitā nāma te devā: 7.2 trṡṇānilai: śokaśikhāpracaṇḍai: 38.2 tena tāṃ rajanīṃ krtsnāṃ 26.72 teṡāmacintiyānāṃ 6.9 teṡāṃ ca jātisāmānyāt 33.79 teṡāṃ tu vastraśayanāsanabhojanādi 28.10 teṡāṃ munīnāṃ vigatavyathānāṃ 38.127 teṡāṃ sarvajña nātho'si 13.2 te sāramapaśyanta: 27.11 taireva naikavyasanapradasya 38.64 tyajedekaṃ kulasyārthe 30.6; 37.51 tyāgaśūro narendro’sau 29.9 tvagmāṃsāsthiśirāyakrtprabhrtayo 27.15 tvacāvanaddhe rudhirāvasakte 26.10 tvadāśrayāccāptamapetadoṡaṃ 2.17; 37.5 tvaddarśanānme dviguṇa: prasāda: 27.25 tvamiha vidhihitapradābhimānī 35.13 tvayā kāntyā jitāstvete 30.43 @517 tvayā punarahaṃ vīra 26.31 tvaṃ śāstrkalpo jagadekacakṡu: 27.27 dadāmi te’haṃ prakrtiṃ mamāmalāṃ 33.1078 dadhighrtanavanītakṡīratakropayogāt 27.12 dantā yasya viśīryante 27.117 daśabhalasuta kṡantumarhasīmaṃ 26.84 daśeme varṡadaśā: 37.25 daṃṡṭrākarāle jhaṡavaktrarandhre 38.60 dākṡiṇyādanrtaṃ hi kiṃ kathayata 29.3 dānaṃ manāpaṃ suśubhaṃ praṇītaṃ 27.33 dānenāhamanena nendrabhavanaṃ 29.12 dānodakamahattīrthe 38.142 dāntena dānta: puruṡarṡabheṇa 26.82 dine dvitīye dvātriṃśat 38.32 divasaṃ paraprāṇapīḍako 1.3 divyaṃ cāsya sudhābhaktaṃ 7.3 divyaṃ prāpya sukhaṃ pure ramaṇake 38.106 divyāṅganāgītamanoharāṇi 38.121 durgatibhya: samuddhrtya 37.68 durlabhaṃ prāpya mānuṡyaṃ 26.68 duhitā śakrakalpasya 30.3 du:khaṃ du:khasamutpannaṃ 12.9 du:khe mahatyapratikāraghore 38.90 dūraṃ hi karṡate karma 37.52 dūrāpagato’smi 12.13 dūṡyairenaṃ prāvrtaṃ nirharanti 37.42 drḍhenādhyātmanā rājyaṃ 30.7 drṡṭastvayā jvalitakāñcanatulyavarṇa: 27.52 drṡṭastvayā lakṡaṇabhūṡitāṅga: 27.43 drṡṭā mayā mārasutā hi vipra 36.12 drṡṭā sā paripūrṇacandravadanā 30.31 drṡṭo na yairvā dvipadapradhāna: 26.52 drṡṭo mayā vipra sa piṇḍaheto: 36.1 drṡṭo mayā sa bhagavān 36.23 drṡṭo mayā hyasakrdapratimo maharṡi: 27.87 drṡṭvā ca tāṃ sudhana indusamānavaktrāṃ 30.2 drṡṭvā tavedaṃ nayanābhirāmaṃ 27.106 drṡṭvānvahaṃ taṃ drumarājamūlaṃ 27.75 drṡṭvā mahākāruṇikaṃ svayaṃbhuvaṃ 26.59 drṡṭvā lokamimaṃ dhanakṡayabhayāt 38.3 drṡṭvā haritapatrāḍhyaṃ 27.99 devā pi santīha mahānubhāvā: 37.28 devālayaṃ divyasukhopabhogaṃ 38.122 daivātkathaṃcitsaṃprāptaṃ 38.40 doṡo hyayaṃ cātra bhavedayukto 33.55 daurgandhyaṃ prativāryate bahuvidhai: 26.13 dhanyāni tasya cakṡūṃṡi 27.112 dhanyāste krtapuṇyāśca 27.40 dhanyāste puruṡā loke 12.21 dharaṇitalanimagnāṃ mātaraṃ śokamagnāṃ 38.51 dharmapradīpo jvalati prajāsu 27.71 dharme sthito’si vimale śubhabuddhisattva 22.7 dhātrībhi: sa samunnīta: 38.18 dhigastu tāṃ niṡkaruṇāmanityatāṃ 26.44 dhyānastimitagambhīre 38.143 na kārṡāpaṇavarṡeṇa 17.4 na keśena na karṇābhyāṃ 33.50 na khalu na viditaṃ te 26.48 na khalveṡa kiṃ gītasya 27.138 na carasi bahumatastadarthe 35.11 na cendriyāṇāṃ nānātvaṃ 33.73 na tasya kathayecchokaṃ 19.16 na tvaṃ naro nāpi ca nārikā tvaṃ 12.15 na nagnacaryā na jaṭā na paṅko 23.2 na naśyate pūrvakrtaṃ śubhāśubhaṃ 20.3 na praṇaśyanti karmāṇi 2.19; 10.1; 11.7; 13.10; 19.15; 21.3; 35.8; 37.69, 70 na prokṡaṇairna mantraiśca 33.27 na bhaiṡajyāni trāyante 37.27 na me drṡṭaṃ nrtyaṃ na ca nrpa 28.3 na yāvadevaṃ mama du:khaśalyaṃ 38.41 naravara yattava sadrśaṃ 37.55 na rājan krpaṇo loke 37.21 na vapuṡmattayā śrutena vā 2.11 na śarīravināśaṃ hi 26.67 na śastravajrāgniviṡāṇi pannagā: 27.153 na sattvā brahmaṇo jātā: 33.78 na saṃyamena tapasā na rājan 37.30 na svareṇa na varṇena 33.52 na hanyād brāhmaṇaṃ hyekaṃ 33.34 @518 na hi cāmīkaraṃ mūḍha 33.4 na hi brāhmaṇa ākāśāt 33.17 na hi śreṡṭho hi hīnena 33.9 na hyātmana: samutkarṡaṃ 33.74 na hyetaccharaṇaṃ śreṡṭhaṃ 12.7 nākasmāllavaṇajalādrirājadhairyā: 4.6; 5.5; 11.6; 19.7; 37.64 nānāvidho raṅgasahasracitro 4.3; 5.2; 11.3; 19.4; 37.61. nāhamunmattako vāsmi 36.20 nāhaṃ narendro na narendraputra: 36.25 nāhaṃ nāgo naiva yakṡo na devo 38.113 nāhaṃ puna: sarvaguṇopapannaṃ 29.2 nāhaṃ bhagini kāmārta: 26.7 nityaṃ caityaguṇo hi candanaraso 35.9 nitye viyoge maraṇātpura:sthito 38.91 nimnā connamate natāvanamate 26.57 niyojanīyā: suhrdo’suhrdo'suhrbhi: 38.105 niratyayātyantikasaukhyasādhanaṃ 38.126 nirāśravaṃ yasya mano viśālaṃ 28.18 nirguṇasya śarīrasya 37.24 nirvāntāmalahemaśailaśirasa: 38.14 nīlāñjanācalasuvarṇa madhudvirepha 30.26 nīlāmbujaṃ kardamavārimadhye 36.16 nilīnapadmālikulālipadmai: 38.80 nīlotpalairasti kārya 13.4 niṡādyajanayatkālī 33.86 nrpātmajasya nayane viśuddhe 27.113 netrāṇi kāntāni manoharāṇi 27.133 netrānurāgeṇa sa pārthivendra: 27.104 netre kuṇālapratime vilokya 27.146 naitadbhoktavyamāyuṡmān 2.9 naiva hi jāne taṃ nūnaṃ 28.14 naivāntarikṡe na samudramadhye 26.22; 37.31, 32 naivāsikā yā ihāśokavrkṡe 27.42 norasāpyatha pārśvābhyāṃ 33.51 nyāyenānena bhaktistava hrdi 26.36 pakṡivirājitaparvataśrṅgaṃ 38.72 parānugrahakālo me 26.75 parityakto’haṃ nrpatinā 27.130 paropakāraikarasābhirāmā 38.1 paro’pi ya: sādhujanānuśiṡṭaṃ 38.24 paryaṅke’vaśayitvā tvaṃ 37.14 parvataguhānilāyaṃ 27.66 parvatāścāpyubhāvūrū 33.58 parvato’pi suvarṇasya 17.6 paśya kṡetrasya māhātmyaṃ 27.35 pāpaṃ na kuryānmanasā na vācā 35.2,7 pāpecchatā bahujanavañcanaṃ ca 33.65 piṅgalaśca kaliṅgeṡu 3.4 pitā vā yadi vā bhrātā 37.49 puṇyakṡetramudāraṃ 27.64 puṇyasaṃbhāramahata: 38.26 putra aukarikatvena 38.25 putrādveṡīṇīyāmāhu: 37.26 putrāya te bho: prakrtiṃ dadāmi 33.1067 purākrtaṃ na paśyati 32.3 purā hi tvāṃ vyāghra iva mrgaṃ 37.38 pūrvakeṇa nivāsena 33.1081 prakrtiṃ tvaṃ na jānāsi 33.3 prakṡālayeccheṡapāpaṃ 38.144 prakṡubdhaśīrṡoragabhīmabhoga 38.54 pragrhya bhrṅgāramudakaprapūrṇaṃ 33.1079 pracchāditā vastravibhūṡaṇādyai: 26.8 praṇidhāṃ yatra kuryāstvaṃ 18.2 praṇidhiṃ yatra kuryāstvaṃ 18.5 pratiśiṡyate’smanna cirādājñā 29.4 pranaṡṭaśobhāṃ du:khārtāṃ 26.4 prabhañjanoddhūtaśikhākarāle 38.34 pramuktani:śeṡamayūkhabhāsuraṃ 38.138 pravaṇībhūtamidaṃ cittaṃ 24.1 praviṡṭamātrasya tato dvitīyaṃ 38.110 praviṡṭamātrasya tu tatkṡaṇena 38.109 praviṡṭamātrasya punastrtīyaṃ 38.111 praśamadamaratā vimuktasaṅgā 27.79 priyo yathā yadyapi caikaputraka: 22.8 prīti: parā me vipulā hyavāptā 27.101 phalaṃ hi maitryā sadrśaṃ na vidyate 27.159 phalitāmalakāsanakalpataruṃ 38.76 @519 balacakravartirājyaṃ 27.36 bahava: śaraṇaṃ yānti 12.6 (a) bahirbhadrāṇi rūpāṇi 26.11 bahvapuṇyaṃ prasavase 37.58, 66 bālabhāvādahaṃ pūrvaṃ 27.34 bimbisāraprabhūtibhi: 27.76 buddhānusmrtipeśalena manasā 26.41 bodhiṃ ca snāpayiṡyāmi 27.77 brahmaṇā pūjyate yaśca 26.26 brahmāṇaṃ śaraṇaṃ śatakratuṃ vā 26.21 brāhmaṇā brāhmaṇai: sārdhaṃ 33.12 brāhmaṇā yonito jātā: 38.18 brāhmaṇai raudracittaistu 33.28 brāhmaṇo’pi mrtotsrṡṭo 33.19 brūhi brūhi śrīmatastasya bhāvaṃ 26.34 bhagavān śrotriya: śreṡṭha: 33.1066 bhadre maivaṃ vocastvaṃ 12.17 bhavanādiva pradīptāt 27.10 bhaviṡyasi tvaṃ nrbhavādvimukto 18.4 bhāryāṃ sadrśikāṃ hrdyāṃ 37.15 bhikṡujanapratikūlā 26.18 bhuktvā grāmasahasrāṇi 37.9 bhuktvā śatapale pātre 37.10 bhujaṃgavikṡobhasamudgatormaya: 38.137 bhujageśvarau pratibhayau 27.62 bhūteṡu saṃsargagateṡu nityaṃ 28.16 bhūya: kalpasahasrasaṃcitamahā 38.15 bhūratnena hi buddhena 37.3 bhrtyai: sa bhūmipatiradya hrtādhikāro 29.10 bhaikṡānnabhojanaṃ yasya 28.17 bho: krṡṇasarpa tanupallavalolajihva 30.27 bho: kokilottama vanāntaravrkṡavāsin 30.28 bho: pūrṇacandra rajanīkara 30.24 bhramaracamarapaṅktiśyāmakeśābhirāmaṃ 38.16 bhraṡṭa: svāgataśabdo’yaṃ 13.1 bhrātā jyeṡṭhena rājñā tu 28.22 maṅgalyanāmāntaranāmayukta 30.29 mattaśikhaṇḍikalasvararamyaṃ 38.73 mattālikolāhalasaṃkulāni 38.123 manasā saṃpradhāvāmi 30.18,22 manuṡyatulyaṃ tava saumya rūpaṃ 26.79 manojavā ca gāndhārī 33.82 manobhirāmā ca manoharā ca 30.19,23 manoharāṃ na paśyāmi 30.17,21 mantrairhi yadi labhyeta 33.1075 manye vajramayaṃ tasya 27.20 mama bhavatu maraṇaṃ mā tu 27.109 mamāpi hrdayāddhorāṃ 26.73 mayāpi yanmātari dakṡiṇīyai: 38.117 mayā hi drṡṭa: kanakāvadāta: 27.44 mayi gamananivrttiṃ kartumatyudyatāyāṃ 38.52 mahānilotkṡiptataraṃgabhaṅgai: 38.53 mahoragāśvāsavighūrṇitograi: 38.35 mātaraṃ pitaraṃ caiva 33.24 mātā bhastrā pitu: putro 33.68 mā tāvadekajanmikasya 28.8 māturhitāyaiva sadodyatāyā: 38.65 mānuṡyaṃ saphalīkrtaṃ kratuśatai: 27.73 mā naiṡīstvaṃ hi mā sprākṡī: 30.1 māṃ prati na te śakyaṃ 26.53 māṃsaṃ khāditukāmaiśca 33.22 mitraṃ jñātiṃ sakhīṃ vāpi 33.25 mukto granthaiśca yogaiśca 37.57,65 munipātrarakṡaṇapaṭu: 27.68 munivrttasya śāntasya 27.119 mrṇmayeṡu pratikrti 26.49 mrtyujvaragrhītasya 28.7 mrtyuśalyaparīto’haṃ 28.6 mrdūni te’ṅgāni udārasattvā 27.32 meghastanitanirghoṡa 26.65 mohasaṃvardhano loke 36.24 maurya: sabhrtya: sajana: sapaura: 27.100 yaccātra yuktaṃ viṡamaṃ samaṃ vā 33.56 yacchata brāhmaṇyako’yaṃ 17.3 yacchatrusaṃghai: prabalai: sametya 29.1 yatkartavyaṃ suputreṇa 37.67 yatkiṃcitpāpakaṃ karma 33.20 yattaccharīraṃ vadatāṃ varasya 27.70 yattatkalpasahasrakoṭiniyutai: 26.47 yatte balaṃ bhavati tatpratidarśayasva 26.19 yatrāyaṃ vāryate loko 38.97 yatropaviṡṭena tathāgatena 27.74 @520 yathā kṡetre ca bījena 4.7 yathā tvayā brāhmaṇa drṡṭametat 4.8 yathā drumasya duhitā 30.48 yathā prakāśatamaso: 33.16 yathā bhasmani sauvarṇe 33.15 yathāsya netre ca yathāvalokitaṃ 36.8 yathā hi jātiṡvanyāsu 33.53 yathā hi dārakā bālā: 33.47 yathā hi mātā priyamekaputrakaṃ 8.2 yathā hi śreṇyo magadhādhipo hyayaṃ 19.11 yathā hyamī śītavanonmukhotsukā: 19.10 yadabhyāsavaśāśr#ṇāṃ 38.104 yadarthena bhagavatā 26.33 yadā jagāmarddhibalena nāyaka: 27.92 yadā pāṃśvāñjalirdatta: 27.94 yadā praśastāmbarasaṃvrtāṅgī 26.2 yadā bhavasi saṃbuddho 18.6,8 yadā mayā śatrugaṇānnihatya 27.24, 86 yadāvatīrṇo vadatāṃ variṡṭho 27.91 yadāśritaṃ karma janānuvartinā 38.36 yadā samudraṃ salilaṃ samudre 27.72 yadi kuryādayaṃ loke 38.98 yadi guṇaparivarjito dvijāti: 27.7 yadi tava bhavadu:khapīḍitā 27.136 yadi tāvadayaṃ loko 33.76 yadi buddho bhaviṡyāmi 18.3 yadi brāhmaṇa: syādihaika eva 33.62 yadi moktuṃ na śakyāmi 26.20 yadeva labdhādhikamasya bhavati 37.39 yadyajjano maṅgaladeśanābhi: 38.7 yadyapi kathayiṡyāmi 38.22 yadyuccakulīnagatā 27.5 yadyeṡa mārga: svargāya 33.23 yamātape chādayase 37.35 yathā drṡṭa: prajāyansa 27.41 yastu dharmavirāgārthaṃ 37.22 yastu buddhaṃ ca dharmaṃ ca 12.8 yasmātkrṡṇāni śuklāni 33.1076 yasmādihārthī viṡayeṡumūḍha: 36.14 yasmāddhi varṇaścaturtha evaṃ 33.61 yasminneva dine cakre 38.29 yasmin yasmiṃstanayasarasi 38.5 yasya putrasahasraṃ syāt 37.50 yasyārthe gahane caranti 2.5 yasyāyamīdrśo dharma: 12.19 ya: prekṡati du:khamitonidānaṃ 17.7 yādrśaṃ vāpyate bījaṃ 33.72 yā devatā śāsturabhiprasannā 27.118 yānīmānyapaviddhāni 37.33 yānīha bhūtāni samāgatāni 23.4 yānaistvaṃ hastigrīvābhi: 37.16 yānyarjitānyanyabhavāntareṡu 38.87 yāvaccāyaṃ janapadamimaṃ 38.23 yāvanmrtyorvaśaṃ bhuṅkte 37.36 yāṃ loke pravadanti sādhumataya: 38.115 yuddhaṃ vivādaṃ kalahānyabhīkṡṇaṃ 33.64 ye ca te manujā āsan 33.88 ye tarantyarṇavaṃ sara: 3.1 ye tenādhyuṡitā deśā: 27.37 ye dharmaṃ śaraṇaṃ yānti 14.2,5 yena śrutaṃ bhavedgītaṃ 28.2 ye baddhā viṡayeṇa du:khanigaḍe 38.119 ye buddhaṃ śaraṇaṃ yānti 14.1,4 ye brāhmaṇā ugratapā vinītā 33.66 yebhirna drṡṭo dvipadapradhāna: 27.23 ye mrtyuṃ gaṇayanti naiva vipadi 38.38 ye’lpānapi jine kārān 12.22 ye śaktihīnā vibhavārjanādau 38.47 yeṡāṃ ceto vividhavirasāyāsa 38.42 yeṡu vyāsajjacetā bhujaga 38.4 ye santo hitavādināṃ sphuṭadhiyāṃ 38.67 ye saṃghaṃ śaraṇaṃ yānti 14.3,6 ye saṃsārikanaikadu:khadahana 38.12 ye sāramupajīvanti 27.31 yo draṡṭumicchati jinaṃ 9.3 yo bālo bālabhāvena 35.3 yo me gajendro dayito manāpa: 5.7 yo’sau svamāṃsatanubhi: 26.1 yo hi candramasa: kāntiṃ 27.120 yo hyasmin dharmavinaye 4.2; 11.2; 12.4; 19.3; 21.2; 26.62; 37.60 raṅgāyāṃ dhairyakaraṇaṃ 30.16,40 raṅgāyāṃ rākṡasīkopa: 30.14,38 @521 rajo’tra dveṡo na hi reṇureṡa 35.5 rajo’tra moho na hi reṇureṡa 35.6 rajo’tra rāgo na hi reṇureṡa 35.4 raktasya puṃsa: padamutpaṭaṃ syāt 36.5 raktasya śayyā bhavati vikopitā 36.3 rakto naro bhavati hi gadgadasvaro 36.6 rakto naro bhavati hi cañcalekṡaṇo 36.7 ratnapradīpaprahatāndhakāraṃ 38.95 ratnalatāvrtabhāsuraśaṅkhaṃ 38.57 ratnāni vāsāṃsi samujjvalāni 38.89 ratnāni pratilebhe hi 13.9 ramye kuṅkumaśākhināmavirala 38.69 rāgaiśca nāma paraghātanaṃ ca 33.63 rājannatītaṃ khalu naiva śocyaṃ 27.150 rājanna me du:khamalo’sti kaścit 27.160 rājā hyaśoko balavān pracaṇḍo 27.116 rājyaṃ samrddhaṃ saṃsthāpya kośaṃ 27.97 rājyāni krtvāpi mahānubhāva: 37.29 rājyāni vistīrṇadhanojjavalāni 38.124 rātrau paradāramūrcchito 1.4 rāmagrāme tvaṡṭamaṃ stūpamadya 26.86 riddhiṃ samutpādya sa tanmuhūrtaṃ 26.76 rudraṃ naikakapālaśekharadharaṃ 38.6 rudantyāṃ kinnarīceṭhyo 30.15,39 rūpāṇi kasmānna nirīkṡase tvaṃ 27.126 reje taccapalānilāhata 38.135 rodanti kinnaragaṇā vanadevatāśca 22.1 labdhā: phalasthāśca prthagjanāśca 27.151 lavaṇajalanivāsinī tato vā 26.56 lābha: para: syādatulo mameha 27.85 likhantaṃ karālairnabha: śrṅgajālai: 38.75 lokaṃ sadevamanujāsurayakṡanāga 27.56 vaktreṇābhibhavatyayaṃ hi kamalaṃ 26.45 vatsa kena tavākhyātaṃ 38.39 vadatāṃ vareṇa vaśinā 27.84 vada suvadana kṡiprametadarthaṃ 27.149 varaṃ naiva tu jāyeran 38.45 varṇāstathaiva catvāro 33.49 vaśiṡṭhośīramaunalāyanā 36.10 vasanti kāśmīrapure suramye 27.80 vākya na yuktaṃ tava vaktumetat 27.107 vātāhatāmbhodhitaraṃgalole 38.101 vikasitanavakarṇikāragaurai: 38.82 vigatodbhavā dainyamadaprahīṇā 4.4; 5.3; 11.4; 19.5; 26.63; 37.62 vigāhatastasya jinājñayā citāṃ 19.12 vitteśvaro’pyarthavibhūtivistarai: 38.37 vidyayā ye tu saṃpannā: 33.7 vidhimaparamahaṃ te bodhayāmi 38.13 vināpi mūlyairvijugupsitatvāt 27.2 vinirmitābhā kanakāvadātā 27.45 viśuddhaśīla suviśuddhabuddhe 2.8 vītarāgai: parivrto 27.88 vyādhrīnakhāvalivilāsa 32.1 vyutpannā na vayaṃ rājño 30.5 śakrasya yena bhavanaṃ 27.61 śatakratusamādiṡṭai: 30.46 śataṃsahasrāṇi suvarṇakoṭhyo 6.5; 31.6 śataṃsahasrāṇi suvarṇaniṡkā 6.1,2.3; 31.2 śataṃsahasrāṇi suvarṇaparvatā 31.8 śataṃsahasrāṇi suvarṇapiṇḍaṃ 31.3 śataṃsahasrāṇi suvarṇamuḍhaṃ 31.4 śataṃsahasrāṇi suvarṇarāśayo 6.6; 31.7 śataṃsahasrāṇi suvarṇavāhā 6.4; 31.5 śabdāyamānavaranūpuramekhalābhi: 38.92 śamaśīlavipaśyanābalai: 2.12 śaraccandrāṃśudhavale 38.33 śarīriṇāṃ vrddhikarai: samrddhai: 38.17 śāntiṃ gate kāruṇike jinendre 27.26 śāradvatīputramahaṃ 27.60 śālāyāṃ brāhmaṇagrāme 26.29 śālīnāmodanaṃ bhuktvā 37.11 śira: satāraṃ gaganaṃ 33.1069 śivavaruṇakuberaśakrabrahmādyā 2.6 śiṡyeṇa daśabalasya 26.22 śīghramānīyatāmeṡa 27.141 śīghraṃ tameva śaraṇaṃ vraja 26.25 śīlaṃ rakṡeta medhāvī 33.70 śubhaṃ dharmamayaṃ cakraṃ 27.55 śūraṃ vañcayituṃ purā vyavasite 26.42 śūlāvartastadā kūpo 30.36 śūlāvartastayo: kūpo 30.12 @522 śrṇu me tvaṃ mahārāja 37.23 śrṇvanti ye nātmahitaṃ gurūṇāṃ 38.63 śairīṡake ye pravare vimāne 27.82 śraddhā śīlaṃ tapastyāga: 33.71 śrutvā kuṇāla: karuṇātmakastu 27.158 śrutvā ghaṇṭāravaṃ ghoraṃ 28.5 śrutvā takṡaśilāpaurā 27.115 ṡaḍ varṡāṇi hi kaṭukaṃ 27.48 ṡaṡṭivarṡasahasrāṇi 38.131 ṡaṡṭyarhanta: sahasrāṇi 27.96 sacandratāraṃ prapatedihāmbaraṃ 19.8, 13 sacetpitā te jānīyāt 36.21 sacedrṇaṃ bhavati piturmrtasya 37.40 sadrśā: sadrśai: sārdhaṃ 33.13 saddharmacakramatulaṃ 27.58 sapādajaṅghā: sanasvā: samāṃsā: 33.45 samantadrṡṭe pratigrhya nārīṃ 36.17 samamajjānakhatvaca 33.69 (a) samucchrtottuṅgacalatpatākai: 38.79 samutpatattuṅgataraṃgaraudre 38.125 samyaggatā ye sugatasya śiṡyā 27.78 sara: prasannaṃ nirdoṡaṃ 33.1 sarvajātivihīno’si 33.14 sarvajñalīlo hi sa śuddhasattvo 27.18 sarvajñasaṃtānanivāsinī hi 8.3; 9.2 sarvalokasya yā prajñā 27.57 sarvābhibhūrme bhagavān maharṡi: 17.9 sarve kāṇāśca kubajāśca 33.69 sarve kṡayāntā nicayā: 2.3; 8.4; 35.1 sarve yajñai: samāhūtā: 33.26 saśīrṡakāścātha narāsthiyuktā: 33.54 sahasā tamihodvīkṡya 26.40 sahāsthimāṃsa: sanakha: sacarmā 33.67 saṃkocayantīṃ prasārayantīṃ 30.11,35 saṃkleśaṃ bahava: prāptā: 38.9 saṃjñā krteyaṃ lokasya 33.89 saṃdarśaya dhanurvede 30.45 saṃnāhyatāṃ hastirathāśvakāya: 27.19 saṃprāptamātrasya tu tatkṡaṇena 38.108 saṃprāptā devatā rddhiṃ 33.84 saṃbuddhacittakuśala: 27.69 saṃbuddhasya tu ye vaca: suvacasa: 26.14 saṃsāradolāmabhiruhya lolāṃ 28.15 saṃsevamānasya bhavanti snehā: 20.1 sādhikaṃ yojanaśataṃ 2.10 sāmagrajaṃ buddhudasaṃnikāśaṃ 27.127 sāṃprataṃ svāgato vyaktaṃ 13.8 siṃha iva yastu nirbhī: 26.54 siṃhavyāghragajāśvanāgavrṡabhān 2.13 sukrtaṃ śobhanaṃ karma 20.4; 32.4 suciramapi hi na sajjanāvamāno 35.14 sucaritavimukhānāṃ garvitānāṃ yadā tu 27.13 sutasya te netravarā supuṇyā 28.102 sutāmimāṃ paśyasi kiṃ madīyāṃ 36.13 surakarikarajaghnakalpavrkṡai: 38.81 surāpānaṃ na pātavyaṃ 33.32 suvarṇacauryaṃ madyaṃ ca 33.30 suvarṇavarṇo nayanābhirāma: 5.1 suvarṇaharaṇaṃ varjyaṃ 33.31 susvāgataṃ candrasamānanāya 38.84 sūryaprabhāmavabhartsya hi tasya bhābhi: 26.58 sūryācandramasau netre 33.1070 stūpairvicitrairgiriśrṅgakalpai: 27.29 striyo nrttaṃ gītaṃ bhavana 28.4 sthāne mayā bahuvidhaṃ parikhedito’smi 26.37 sthitvāpi yenaiva ciraṃ viyoga: 38.100 sparśasaṃgamanaṃ mahyaṃ 30.8 sphurattaḍiddāmavirājitorasa: 38.139 smarasi turaga ghaṭikarasya śālāṃ 35.10 srajo vicitrā vinipeturambarāt 38.140 svagarbhasaṃdhāraṇadu:khitāyai 38.27 svajanasnehani:saṅgo 28.23 svapnāntare nimittāni 27.140 svaprāṇasaṃdehakarīmavasthāṃ 38.44 svabhāvabhāvyaṃ hyavagaccha loke 33.1073 svargasya dharmalopo 27.110 svāgato’hamabhūvaṃ prāk 13.7 hastināgaśca rājā ca 23.1 hastyaśvarathanirghoṡāt 30.4 hastyaśvarathapattiyāyinī 7.5 hitvā kauśeyakarpāsān 37.12 himendrarāje giriśailaśrṅge 27.103 hutavahahatalekhātyantaparyantaraudre 38.66 he tvaṃ kuraṅgi trṇavāripalāśabhakṡe 30.25 @523 dvitīyaṃ pariśiṡṭam | viśeṡanāmasūcī | [aṅka: patrāṅkabodhaka:] agnidatta 319 agnimukha 74; 76 ajātaśatru 34; 173; 232; 240; 449 ajita 89 adhobāṇa 292; 296 anaṅgaṇa 175 anavatapta 93; 94; 213; 256 anavataptakāyikā (devatā) 94 anāthapiṇḍada 1; 15; 21; 48; 50; 51; 58; 92; 109; 116; 117; 122; 123; 142; 180; 258; 279; 304; 307; 314; 318; 426; 427 aniruddha 76; 226 anupamā 446; 447; 449; 455; 456; 457; 460; 461; 462 anulomapratiloma 64;65 aparagodānīya 133 apalāla (nāga) 244 apriya (yakṡa) 25 ayaskila 64; 67 ayaskilā 67 araṇemikā: 329 araṇemigautama: 329 alpeśa (caitya) 150 aśoka 232 aśokavarṇa 87 aśvakarṇagiri 134 aśvagupta 217 aśvatīrthika 114; 115 aṡṭādaśavakra 64; 67 aṡṭādaśavakrikā 67 ānanda 12; 26; 27; 34; 42; 45; 47; 55; 56; 57; 78; 87; 91; 123; 125; 216; 226; 232; 244; 253; 301; 303; 314; 315; 316; 317; 431; 440; 482 ābhīra 264; 277 ārāḍa 250 āvarta 64; 65 āśīviṡā 293; 297 āśīviṡaparvata-nadī 67 indra 52; 53; 120; 308 indra (brāhmaṇa) 47 indramaha 47 īṡādhāra 134 utkīlaka 292; 296 utkūṭa (##a village##) 319 utkūlaka 292 uttara 96 uttarakuru 133 utpalāvatī 307; 309; 310 utpalavarṇā 99; 258 udayana, udayanavatsarāja 455; 468; 461; 463 udayin, udayibhadra 232 udāyin 464 udgaka 250 udrāyaṇa (=rudrāyaṇa) 479; 480 upaga (ājīvika) 251 upagupta 216; 217; 218; 224; 228; 252; 278 upasthūṇaka 13 upālin 13; 122 upoṡada (rājā) 130 urumuṇḍa 216; 217; 228; 244 urubilvā 125 uśīragiri 13 @524 rddhilamātā 99 rṡidatta 48; 304 rṡivadana 251; 302 ekadhāraka 292; 296 elāpatra 37 erāvata 292 airāvataka 296 otkārika 141 kakuda 89 kanakamuni 206 kanakavarṇa 180 kanakāvatī 180 kapila 467 kapilavastu 41; 54; 249 kapilā (takṡakaduhitā) 333 karoṭapāṇaya: (devā:) 135 kalandakanivāpa 89; 162; 185; 229; 440; 465 kaliṅgā: 37 kalmāṡadamya 446 kākavarṇin 232 kāñcanamālā 261; 266 kātyāyana 7; 468; 492; (##see## mahā-) kāmarūpin 292; 296 kāla 95; 99 kālakarṇin 24 kālandakanivāpa 470 kālika 250 kāśirāja 63; 75 kāśmīra 256 kāśyapa (buddha) 13; 33; 37; 48; 76; 119; 139; 144; 206; 207; 208; 212; 213; 215; 278; 302; 303; 439 kāśyapa 37; 123; 253 kiṃnaranagara 72 kukkuṭārāma [##see## kukurṭā-] 282 kuṇāla 259; 261; 279 kubjottarā 458; 461; 462 kumbhakārī 216 kurava: 446 kurkuṭārāma 236; 240; 244; 261; 274; 275; 279 kuśāvatī 140 kuśigrāmakaṃ 129 kuśinagarī 94; 252 kūṭāgāraśālā 58; 125 kūlaka 296 krki 13; 14 krmiśa 282 krṡṇa (nāga) 31 koṭikarṇa 2 kolita 253 kośalā: 51; 91 koṡṭaka 282 kosalā: 428; 429 kauṇḍnya 313 kauthumā: 329 kauśāmbī 455; 457; 460 kauśika [##see Indrā#] krakucchanda 157; 206; 271; krauñcakumārikā: 142; 438 kṡāranadī 64; 66 kṡema 149; 150 kṡemaṃkara 149; 150 kṡemāvatī 149; 150 svadiraka 134; 292; 296 khara 487 khalābhidhāna 487 khallāṭaka 234 gaṅgā 34; 38; 302 gaṇḍaka ārāmika-(kāla) 96; 97 gandhamādana 97; 198; 256; 259 gāndhāra 37 girika 235 gupta 216; 217; 218; 244 gurupādaka 37 grdhrakūṭa 195 gopālīṃ 216 @525 gautama-ka (nāga) 31 gautamanyagrodha 125 ghariṇīstūpa 29 ghoṡila 455; 457; 463; 486 caṇḍagirika 235; 236; 237; 238; 240 caṇḍāśoka 235; 241 candraprabha 71; 76; 195; 310; 312 candraprabhā 465; 470 campā 170; 232 cāturmahārājikā:-(devā:) 52; 135 cāpālacaitya 125; 128 citrā 293; 297 cunda 94; 99 cūḍāpakṡa 427 caitraratha 120 chanda, chandaka 250 janmacitra-ka 283; 284; 285 jaya 230 jalapatha 292; 296 jīvaka (kumārabhrtya) 167; 440 jetavana 1; 15; 21; 26; 51; 58; 92; 96; 116; 122; 142; 180; 252; 307; 314; 318; 427; 432 jñātiputra 89 jyotiṡka 167 takṡaśilā 234; 240; 262; 267 tapanī 293; 297 tamasāvana 256 tāmradvīpa-ka 453: 454 tāmrākṡa 66 tāmrāṭavī 64; 66 tārākṡa, tārakākṡa 64; 65 tiṡya 468; 483; 484 tiṡyarakṡitā 254; 255; 262; 263 tulakucī 232 tuṡita [svarga] 52; 87 toyikā 47; 303 toyikāmaha 50; 306 trapukarṇin 16: 27; 30 trapuṡa 251 trāyastriṃśā: [devā:] 52; 56; 134; 135; 136 triśaṅku 64; 66 triśaṅka (mātaṅgarāja) 318; 319; 320; 321; 323; 328; 330; 331; 333; 334; 336; 338; 339; 341; 369; 371; 380; 391; 393; 394; 396; 397; 399: 402; 405; 407; 410; 414; 415; 418; 419; 420; 422; 423; 424 daśabalakāśyapa 170 daṃṡṭrānivāsin 282 dārukarmin 16; 24; 25; 27; 30 dāsaka 2; 3 divaukasa 130; 132; 133; 135 dīpa 152; 153; 154; 156 dīpaṃkara 152; 153; 154; 155; 156 dīpāvatī 153; 155 durmukha 131; 134 devadatta 76 druma 287; 293; 297; 298; 299 droṇastūpa 240 dvādaśavargīyā: 432; 434 dhana 284; 286; 287; 300 dhanagupta 218 dhanada 78; 92 dhanasaṃmata 37 dharma 124 dharmaruci 146; 156; 157 dharmavivardhana 260 dharmāśoka 241 dhurānikṡepana 125 dhūmanetra 64; 67 dhrtarāṡṭra 78; 92 naṭha 216 naṭabhaṭikā 216; 222; 245 nanda 232 @526 nandana (nagara) 506 nandabalā 250 nandanavana 120 nandā 250 nandopananda 189; 204 nandopanandau 252 nirmidhara 134 nirmāṇarataya: 124 nīlagrīva 64; 66 nīloda 64; 65; 66 nairañjanā 125 nyagrodhikā 41; 43 pataṅgā 293; 297 padmāvatī 260 panthaka 428 paranirmitavaśavartina: 124 palāla (nāga) (##see## apalāla ##also##) 216 pāñcāla 283 pāñcika 290 pāṭaliputra 232; 233; 234; 237; 239; 245; 263; 267; 277; 282; 465 pāṇḍuka 37 pāṇḍukambalaśilā 120 pārijātaka 135 pāriyātraka 120 pāruṡyaka 120 piṅgala 37 piṅgalavatsājīva 233; 234 piṇḍolabharadvāja 256; 257; 259 puṇḍrakakṡa 13 puṇḍavardhana 13 puṡkarasārin 319; 320; 321; 323; 325; 328; 330; 331; 332; 333; 334; 335; 336; 337; 339; 340; 345; 353; 354; 364; 367; 368; 369; 370; 380; 382; 385; 391; 393; 394; 396; 398; 399; 402; 405; 407; 410; 414; 415; 418; 419; 420; 421; 422; 423; 424 puṡkalāvata 312 puṡpadanta 455; 459 puṡya 468; 483; 484 puṡyadharman 282 pūjita 442; 443; 445 pūraṇa 89 pūrṇa-ka 16 pūrvavideha 132 prakrti (mātaṅgadārikā) 314; 315; 316; 317; 318; 319; 320; 323; 328; 330; 331; 333; 422; 424 praṇāda 35 pradānaruci 278 prabhāsvarā 71 pramokṡaṇa-ṡaka 292; 296 prasenajit 48; 53; 91; 232; 304; 314; 318 priyasena 62; 63 bakulamedhi 29 badaradvīpa 64 bandhumat 175; 179 bandhumatī 88; 141; 175 balasena 1; 2 bālapaṇḍita 236 bālāha 74; 76; 75; 452 bindusāra 232; 233; 234 bimbisāra 90; 156; 166; 167; 232; 250; 255; 465; 472 buddharakṡita 204; 205 brhaspati 282 brahmadatta 46; 62; 75; 82; 442; 461; 462 brahman 25; 38; 78; 92 brahmaprabha 310; 313 brahmavatī 37 brahmasabhā 287; 288; 294 brahmasamā: 329 brahmāyus 37 brahmāvatī 445 brahmottara 506 @527 bhaṭa 216 bhaddālin 34 bhadrakanyā 32 bhadraṃkara 77; 78; 79 bhadraśilā 195 bhadrāyudha 235 bhallika 251 bhava 15 bhavatrāta 15; 16 bhavanandin 15; 16 bhavila 15; 16; 17; 21 bhāgīrathī 467 bhiru-ka 465; 471; 478; 483; 486; 491; 492 bhirukaccha 486 bhūrika 162 makuṭabandhana 125 magadhamahāmātya 465 magadhā: 58; 59 magha 57; 76 maṇigarbha 195 mati 152 mathurā 216; 218; 228; 244; 245 443 madhyadeśa 37 manoharā 287 mandākinī 120; 213 marīcika (lokadhātrī) 31 markaṭahrada 85; 125 mallā: 125; 129 saskarin 89 mahākātyāyana 6; 468; 484; 485; 486 mahākāśyapa 51; 226; 253 mahācandra 197 mahādhana 283 mahāpanthaka 427; 428 mahāprajāpatī 249 mahāpraṇāda 34; 35; 36 mahāmaṇḍala 232 mahāmāyā 56; 248 mahāmaudgalyāyana-maudgalyāyana 31; 56; 99; 123; 185; 195; 226; 252; 428 mahāyāgikā: 329 mahāvana 256 mahāsamā: 329 mahīdhara 197 maheśvara (yakṡa) 25 mākandika 446 māṇḍavyā: 329 mātaṅga 329 mātaṅgarāja (##see## triśaṅku) mātaṅgī 254; 255 mandhātr-ta 130; 172; 486 māyādevī 313 māra 76; 89; 125; 126; 223 mālādhāra: (deva:) 135 mitra 493; 495 mithilā 37 miśrakāvana 120 muṇḍa 239 munihata 282 musalaka 30 mūrdhāta 130 mūṡikāhairaṇyika 437; 438 mrgāra 27 mrgāramātā (viśākhā) 48; 304 mrditakukṡikadāva 169 meṇḍhaka-miṇḍhaka 77; 82 maitrakanya-ka 495 maitreya 37; 40; 76; 313 maudgalyāyana ##see## mahā^ yamakasālavana 129 yaśa (amātya) 242 yaśa-(sthavira) 240; 244; 256; 260; 261; 274 yaśas (sthavira) 240 yaśodharā 156 yaṡṭistūpa 489 yāma-yāmā: 87; 124 yugaṃdhara 134 @528 yogandharāyaṇa 455; 457; 460 raktākṡa 93; 94 raṅgā 291; 297 ratnaka 97 ratnadīpa 3; 142; 438 ratnaśikhin 38 ramaṇa-ka 503; 507 rambhaka 99 rājagrha 34; 59 60; 89; 120; 162; 170; 171; 185; 186; 190; 191; 195; 229; 232; 440; 465 rādhagupta 233; 235; 258; 259; 276 279; 281 rāmagrāma 240 rāhula 312; 313 rāhulabhadra 56 rudanī (rudantī ?) 293; 297 rudrāyaṇa 465; 479 rurumuṇḍa 216 rūpāvata 309 rūpāvatī 307; 312 revataka 256 raivata 123 roruka-rauruka 465 rohitaka-kā: 67; 68 raudrākṡa 198 lambakapāla 488 licchavaya: 34; 86 lumbinīvana 248 luhasudatta 98; 99 lohitākṡa 74; 76 laukākṡā: 329 vakkalin 30 vajraka 292; 296 vajrapāṇi 80 vatkula (vakula ?) 253 varṡākāra 465 valkalā: 329 vaśavartin 87 vasu (rṡi) 333 vārāṇasī 13; 33; 37; 46; 62; 75; 82; 83; 213; 251; 271; 302; 439; 442; 443; 461; 462; 499 vāsava (rājan) 37; 152; 153; 154; 156 vāsavagrāma-ka 1; 2; 6 vāsavadattā 218; 219 vigataśoka 233 vijaya 230 videhā: 275 vinataka 134 vipaśyin 88; 141; 175; 206 virūḍhaka 48; 304 (##demon##) 78; 92 virūpākṡa 78; 92 viśākhā 37; 48; 304 viśvabhū 206 viśvāmitra 198 vītaśoka 272 vrjibhūmi 125 vrṡasena 282 veṇuvana 89; 162; 185; 186; 229; 440; 465; 470 vetranadī 293; 297 veṇugulma 64 vemacitti 78 vemacitra 92 vaidehī 34; 465 vairaṭṭīputra 89; 90 vairambha 64; 66 vaiśālī 85; 125; 129 vaiśālīvana 129 vaiśravaṇa 62; 287; 290 vokkāṇa 488 śakra 35, 38; 52; 78; 85; 87; 92; 120; 177; 178; 251; 309 śaṃkara 25 śaṃkha 36; 37; 39; 65 śaṃkhanābha 64; 65 śaṃkhanābhī 64; 65 @529 śacī 53; 178 śākala 282 śākyavardha 249 śāṇakavāsin (śāṇaka) 216 śāradvata 252 śāradvatīputra 226; 252 śāriputra 56; 57; 76; 94; 123; 195; 204; 205; 252; 428; 436 śārdūlakarṇa 318; 319; 320; 323; 328; 330; 331; 333; 422; 424 śikhaṇḍin 465; 471; 472; 477; 482; 491; 492 śikhin 206 śītavanaśmaśāna 163; 165 śīlavalkā: 329 śuka 329 śuklā: 329 śuddhodana 56; 249; 313 śuśumāragiri (śi-?) 110 śūrpāraka ##see## sūrpā śairīṡaka 256 śailā 469; 470; 486 śyāmāka 486; 487; 488 śyāmākarājya 488 śyāmāvatī 455; 456; 486; śrāvastī 1; 12; 15; 21; 24; 26; 34; 51; 58; 77; 78; 91; 116; 122 123; 142; 180; 204; 216; 237; 300; 307; 314; 316; 426; 427; 428; 429; 433; 440; 489 śrīmatī 463; 464 śroṇa-koḍikarṇa 2 śroṇāparāntakā: 23; 24 ślakṡṇa 64; 67 ṡaḍakṡarī 315; 316 ṡaḍvargīyā: 189; 204 saṃvarakṡita 204 saṃjayina 89; 90 satyamrgā: 329 sadāmattaka 506 sadāmattā: (devā:) 135 saṃdhāna 462 saptāmraka 125 saptāśīviṡaparvatā:-nadya: 64; 67 samudra 237 sarvamitra 259 sarāvatī (śarā ?) 13 sarvābhibhū 140 sahalin 232 sahasodgata 191; 192 saṃpadi 282 saṃpadin 279 sākali 446 sāketa 131 sāraka 234 sāṃkāśya 93; 258 siṃdhu 489 siṃha siṃhaka 452 siṃhakalpā 452; 454 siṃhakesarin 452; 453; 454; 455 siṃhala 452 siṃhaladvīpa 455 sujāta 13; 14 sujāta 47 sudarśana 120; 134; 135; 136; 140 sudhana-sudhanakumāra 287 sudharma 124 sudharmā 136 sudhāvadāta 67 sunirmita 87 suvarṇa 78 suparṇin 91; 213 supraṇihita 43 supriya 58 supriya (gandharvarāja) 126 subhadra 94; 126; 162; 166 subhūti 226 @530 sumati 152 sumanaska 331 sumāgadhā 258 sumeru 32; 47; 133; 134; 213 suvarṇamaṇḍapa (udyāna) 233 susīma 232; 234; 235 sūparika 15 stavakarṇin 16; 27; 30 stavārha 46 sthūṇā 13 srugdhnā 47 svāgata 104 hari 25 halaka 284; 287; 288; 294 hasantī 293; 297 hastināpura 45; 283; 284; 289 293; 300 himavat 271; 292; 296 hiru,-hiruka 465; 471; 483; 486; 491; 492 @531 trtīyaṃ pariśiṡṭam | śabdakośa: | [##This Glossary contains a few important and rare words and their meanings occurring in the Divyavadana. They have been noted here for the convenience of the reader who need not turn the pages of a dictionary every now and then, and thus have a break in his reading. Now that Professor Franklin Edgerton’s Dictionary of Buddhist Hybrid Sanskrit is available to readers, no references to occurrence of the word on pages and lines is thought necessary.##] akaṇaka-##unbroken rice## akarmikā-##idle## akāyikā-##a kind of game## akālakam-##food permitted to be eaten at odd hours## akālakaumudī-##moonlight festival out of season## akoṡyā (ājñā)-##a rule not to be disregarded## akrandita-##not squeezed## akṡuṇṇavedha-##an act of throwing the spean so as to graze the mark## (marmavedha) agada-##a magic jewel## agocarīkaroti-##makes unfit to collect alms## agradharma-##high spiritual state## agharikā-##a kind of game## aṅkadhātrī-##a nurse to fondle a child on lap (also## aṃsadhātrī) acchāṭāśabda-##snap fingers## aṇḍa-##part of a Stupā# aṇḍakośa-##cocoon (of ignorance##) atarapaṇyena-##without paying toll or fare## atarka-##incomprehensible## atināmayati-##pass time## atiyātrā-##fare or crossing## atisarga-##remnant## atisāra-##(in## sātisāras) ##transgression## atyantaniṡṭha-##absolute, final## atyayamatyayato deśayati-##makes con- fession## atyayikapiṇḍapāta-##special alms## atyutsāhatā-##great enthusiasm## adattādānam-##theft## adarśanapatha-##disgrace (of a minister), not to allow one to see (the king)## advaitavādin-##ep. of Buddhā# adharima-##lowest## adhitiṡṭhati-##bless## adhimukta-##intent on, resolved on## adhivāsana-##acceptance of invita- tion## adhiṡṭhāna-##king’s court## adhiṡṭhāyaka-##attendent## adhyavasāya-##clinging (to earthly things)## adhyāśaya-##purpose## adhyupekṡati-##disregards## adhyeṡate-##seeks, requests## adhvagaṇa-##crowd of travellers anavakāśa:-##often with## asthānam, ##out of place, impossible## @532 anavaropita-##(of a plant) which has not struck root## anavarāgra-##without beginning or end## anātman-##unreal## anāpattika-##guiltless## anāyatana-##groundless## anāśvāsika-##untrustworthy## aniścara-##fixed## anīkṡaka-##sightless## anugantī-##message## (anugantrī ?) anudhārī-##keeping, holding fast to## anupāṭa-##tearing down (a kind of torture)## anuśaṃsa-#(Palī# ānisaṃso) ##comfort privilege, advantage## anusaṃjñapti-##explanation## anta-##central part## (pratyanta) antarvartinī-##pregnant## antarāntarāt-##here and there## antarāyā:-##the eight (obstacles)## antrā-antram ##intestines## apakrānta-##ill-treated, abused## apagatakālaka-##(robe) free from black spots## apacāyaka-##honouring## apatāna-##cramp due to fatigue## apattanam-##not a city, disgraceful or worthless town## aparāntaka-##a place near the west- ern border (cf.## parāntaka) aparibhogam-##without being eaten## apavaraka-##apartment## apāṭha-##holiday from study## apūrveṇa-##suddenly, quickly## apragādha-##deep## apratiprasrabdha-##unexhausted, not cea- sed (merit)## apramāda (-mādya)-##thoughtfulness, watchfulness## aprāptakāya-##fainting, weak, feeble## apriyākhyāyin-##teller of bad news (post at court of a king)## abhigīta-##song, recited (in verse)## abhidhyālu-##covetous## abhinirmiṇoti(-mimīte)-##cause a miracle; creates by magic; assume a shape## abhinirharati-##take to burial## abhiprasanna-##believing in, with loc. common with gen.## cittamabhi- prasādayati abhilīnaka-(kākābhi) ##lived in (by birds)## abhisaṃparāya-##future state## abhisaṃskāra-rddhayābhisaṃskāra-##miracle## sābhisaṃskāreṇa-##with intent to do a miracle## abhisamaya-##understanding, path, convention## abhisāra-##present,## bhaktābhisāra ##place for giving food.## abhaiṡajyam-##unwholesome food## abhyantara-##lover## abhyarthīyase-##shall be approached or sought## abhyānandya-##having thanked and praised## abhyuddhāra-##deliverance## abhyupapatti-##approach to a teacher, reception## ayaskila-##name of a jewel## araṇāvihārin-##dwelling in a passion- less state## arthavargīya-##a class of texts## ardīyamāna-##distressed about## ardhahāra-## a kind of necklace## alakṡaṇaka (buddha)-##a person without usual characteristic signs of a Buddhā# alpaparicchada-##poor## @533 alpābādhatā-##good health##:-tāṃ prcchati ##asks for one’s health## avadraṅga-##deposit, security, earnest money## avalokanaka-##giving a fine view, worth seeing## avavāda-##admonition, sermon (Pali-## ovāda) avavādaka-##spiritual instructor## avaśyabhāgīya-##inevitable## avasādanāvineya-##one to be taught by dicouragement## avaskara-##refuse, dung## avikopita-##uninjured (of relics cf. Palī# vikopeti avekṡatā-##foreseeing## avyāpanna-##benevolent## aśmagarbha-##iron## aśvājāneya-##a horse (of good breed) belonging to a Cakravarti king## aṡṭāṅgamārgadeśika-##ep. of Buddhā# asaṃjñikam-##unconsciousness, state of exaltation## a[ā]saṃjñikasattvā:-##class of deities## avagāḍhaśraddha-##of deep faith## avacaraka-##footman, runner## avacāraka-##running## avacīravicīraka-##without clothes, or with bad clothes## avajāta-##misborn## avatāraṃ labhati-##get a chance## avadātavasana-##layman## avaprṡṭhīkrta-##set on the path to Buddhahood than a Buddhā# avamūrdhaka-##with hanging head## avarabhāgīya-##ep.of## saṃyojana ##Palī# oraṃbhāgīya avaropayati kuśalamūlāni (##or##-bījāni)- ##make roots of virtue, strike## avalokayati-##takes leave of (or gets leave to go)## avalokita-##active ?## asaddharma-##sin; esp. sexual inter- course## asamanvāhara-##thoughtlessness:-## āhrtya-##without specific thought## asaṃmoṡadharman-##ep. of Buddha, ever alert (always in same state of exaltation)## asahya-##unendurable, a sinking (ship)## asecanakadarśana-##lovely, of pleasing appearance## asmimān-##egotism, self-conceit## alpeśākhya-##mean, low## alpotsuka-##careless, easy in mind, to be at ease## ākārayati-##invite by signs## ākoṭayati-##tap, strike (cf.## trikoṭa) ākṡipta-##struck (of a root)## āgantuka-##arriving priest, stranger## āgama-##sacred text## āgamitavat-##waited for## āgārika-##householder, layman## āgrhīta-##narrow, greedy## āgrhītapariṡkāra-##niggardly, stingy## ācchādayati (jīvitena)-##keep alive## ājīvika-##heretic, ascetic## ājīvin-##man of business## āttamanas-##delighted (often## āttamanā- ttamanas) ātmapuruṡa-##attendent## ātmabhāva-##body,##-pratilambha-##rebirth## ādikarmika-##a beginner## ādīnava-##sin## ānāha-##height of a man## ānulomika-##favourable## āpīḍakajāta-##of tree in full flower## āmuktā-##jewel, ear-ornament## āyācate-##beg,## āyācana-##begging favour of a deity## āyāpita-##brought up## @534 āyu:saṃskāra-(jivitasaṃskāra) ##period of life## ārāgayati-##propitiate, receive, obey## ārūḍha-##took (a vow)## āropita-##caused to grow## ārogayati-##greet, wishing good health## ārocayati-##tell (Palī# āroceti) āryadhana-##noble treasures (7 in number)## ālopa-##a morsel of food## āvarjanakara-##overpowering, (with gen.) attractive## āvarjitasaṃtati-##continuously desiring (?)## āvartayati-##employ, repeat (spells)## āvārī-##shop## āveṇika-##peculiar, hereditory, special, born, natural## āśāṭavī-##vast wood## āsrava-##sin (Palī# āsavo) ##see## kṡīṇāsrava, anāsravasadrśa āsvāpanam-##sleep## āhituṇḍika-##snake-catcher## itvara-##trivial, small## indrakīla-##threshold, city-gate## (Palī# inda-khīlo) indriya-##moral quality:## pañcendriyāṇi: indriyaparipāka-##moral ripeness for conversation## iṡṭaka (kā)-##brick## īryā-##deportment## ukkarikā-##sweetmeat, bakery article## uccaṃgama-##kind of bird## uccheṡṭum-##to throw out## ucchrāyita-##(for-## pita ?) ##raised## utkīlaka-##spiky## utkīlayati-##uproot## utkuṭapraharaṇa-##squatting, avoidance of sleeping at full length## utkrośa-##watchman## (?) uttarikā-##superiority## utpāṇḍūtpāṇḍuka-##very pale## utprāsayati-##mock (with gen.)## utsada-##elevation as in## saptotsada utsadanadharmaka-##left over, superfluous## utsarpita-##balance, saved## utsahanāvineya-##to be converted by encouragement## (avasādanā-) utsīdana-##tossing## udānam udānayati-##exclaims, utters solemnly## udgrhṇāti-##get knowledge, com- prehend## uddhaṭṭaka-##skilled## uddhāra-##a branch of mathematics, subtraction## udbhāvanā-##production, manifesta- tion (of merit)## udvartayati-##annoints perfumes (to a guest)## upadhi-##substratum of being, attachment## upadhivāra-vārika-##attendant (at a vihara)## upaparīkṡate-##examine, appraise## upapāduka-##a being which is born in heaven etc.## upadhāritam-##observed (for## avadhāritam ?) upavartana-##country## upasaṃkramaṃ kartum-##to deal with## upasaṃcarayati-##reconcile## upasaṃpad-##higher ordination## upasaṃhāra-##collection## upasthānaśālā-##assembly room## upasthāyaka-##attendant## upādāya-##beginning from (with acc.)## upānaha-##shoes## @535 upāyāsa-##despairing grief## upārdha-##(nearly) half (Palī# upaddho) upāvartayati-##provide## upāhiṇḍate-##wander## upekṡā-##indifference## upoṡaghoṡita-##keeping fast## uṡṇagata-uṡmagata-##state of exaltation## rṇadhara (hara,-hāraka)-##a son## rddhipādā:-##four elements of super- natural power## ekāyana-##exclusive, special## ekāṃsa-on one shoulder## ekāntīkaroti-##settle, makes perfect## ekottarikā-##a section of the canon corresponding to## aṅguttaranikāya eraka-##carpet, cover, mattress## eraṇḍā-name of a charm## ehibhikṡukā-(pravrajyā) ##admission as a monk by calling## 'ehi bhikṡo’ otkarika-##baker## audāra-(rika) avabhāsa ##a clear inti- mation (but## udārāvabhāsa, ##great light##) audvilya-##elation, enthusiasm, joy## aupapāduka-##born without parents## kakudā:-##royal insigniā# kaṭaccha-##a vessel:## kaṭacchu (dhūpakaṭ-) kaṭhalya-lla, -la-##gravel## kathaṃkathā-##doubt and questioning## karapatrikā-##saw## karuṇāyati-##pity## karkaṭaka-##hook## karṇadhāra-##spiritual guide, a helmsman## karma-karmaploti, ##thread of karma,## karmasthāna ##with## śilpasthāna, ##branches of royal training, branches of industry## karva (rpa)ṭaka-##village## kalpadūṡya-##kind of cloth## :-vrkṡa, ##tree supplying this cloth, cf.## dūṡya ##and## kalpavrkṡa kalpikāraka-##servant## kalyāṇamitra-##a benevolent friend## kavala-##bit, morsel## kāṃsikā-##metal vessal## kāṅkṡati-kāṅkṡā-##doubt;## kāṅkṡita, ##doubting## kāñcanacakra-##(in cosmology) centre of earth## kāñjikacchiṭi-kāñjika ##gruel## kāmaguṇā:-##the five pleasures of senses## kāra (rā)-##act of worship, song of praise, service## kārvaṭika-##chief of village## kārṡa-##ploughman## kālakriyā-##death## kālena kālam-##from time to time, often## kāśi-kāśika-##silk## kiṭibhaka-##louse## kukrta-##wrong act, sinful act## kuṭikā-##hut## kuṭukuñcaka-##miserly## kutūhalaśālā-##hall of recreation## kulopaka-ga-##a family friend## kuvinda-##weaver## krtabhaktakrtya-##having had a meal## krtāvin-##skilled## krti-##work## krśāluka-##leanish## kauccaka-##(Mss.## kocava) ##pernaps-Palī# koccaṃ ##couch (or pillow)## koṭṭarāja-##vassal king## kola-##rescuing raft## koṡṭhāgārika-##steward## kautūhala-##festival## krāyika-##dealer## kriyākāra-##agreement## krīḍanikā-##type of nurse## kroḍamalla-mallaka-##beggar## kleśa-##sinful desire## kṡamate-##seem good## @536 kṡānti-##state of saintly abstraction## kṡīṇāsrava-##with sins gone## kṡudrānukṡudrāni śikṡāpadāni-##minor vows## kṡetra-##Buddha or holy persons as a `soil of merit’; cf.## puṇyakṡetra kṡemaṇīyatara-##better health## khakkhaṭa-(karkaśa) ##harsh (of sound)## khaṭakā-##slab## khaṭu-khaṭa-##fist## khaṅgamaṇi-##one of the royal insigniā# khaṅgaviṡāṇakalpa-##a solitary ascetic like a rhinoceros## khaṇḍasphuṭapratisaṃskaraṇa-##repairing of dilapidations## khalistoka-##small piece of oil-cake## khusta (kṡudra)-##minor or old,## khustikā- ##a sacred book;## khusta-##bald## gaṇitra-##astrologer’s instrument## gaṇḍa-##trunk of a tree (cf.## gaṇḍī) gaṇḍikā-##piece## gaṇḍī-##gong## gandhakuṭī-##cell, chapel## gamika-##departing priest## garbharūpāṇi-##young family## guptikā-##depth of voice (cf.## svaragupti) gulmatarapaṇya-##wharf-and ferry-dues## gokaṇṭaka-##trampled## : bhikṡugocarika- ##friend of monks## : gopiṭaka, gomayakārṡī-##cowdung## glānapratyaya-##requisites for sick## ghaṭaka-##ready, skilful## ghaṭikara-##potter## ghaṭiṇī-##lady of the house## ghaṭṭita-##closed## cakaṭhyodana-##bad (sticky) rice## caṃkrama-##walk, place for walking## cañcu-##box, a type of famine## cañcūryamāṇa-##going about## caṭitaka-##crack, rent## caturmahāpatha-##meeting of four roads## capeṭa-##slap## caramabhavika-##a person in his last earthly state## calācala-##ep. of## saṃsāracakra, ##evermoving## cāpālya-##cāpāla ##name of a holy place## cārapāla-##secret agent## cārikā-##journey## ciṭiciṭāyate-##make hissing noise## cittacetasika-##thought## cintaka-##overseer## cīrṇa-##practised:## cīrṇavrata cīvarakarṇika-##lappet of robe## cūḍa-##stupid## cūḍika-##jacket## codanā-##reproof## cyavanadharman-##(or##-dharmin) ##destined to fall soon## chagalikā-##she-goat## chardita-##got rid of (demerit)## chinnabhakta-##starving## chorayati-##abandon, throw away## jaṅghāvihāra-##walk## janikā-##mother## jantāgrha-##place for torture, a hot chamber## janduraka-##kind ep. mat## jālāvanaddha-##web-footed(ep. Buddha)## jīvantiśūlāṃ kārayati-##impale a woman alive## jomā-##kind of broth## jñānadarśana-##supreme knowledge## jyeṡṭhabhavikā-##elder brother’s wife## tanusatyam-##a simple truth## tapu-##caldron## tasarikā-##weaving## tālaka-##kind of key## tāpita-##roused, converted## tāpya-##regret## timitimiṃgila-##a kind of crocodile## tira:prativeśya-##near neighbour## tīmayati-##moisten## tuṇḍicela-##a kind of garment## @537 tulaka-##king’s counsellor## tūla-##pensil, brush## tailikacakra-##oil-wheel## tomaragraha-##lance-throwing## trikoṭayati-##strikes three times## tripiṭa-##priest who knows the three pitakas (?) so## : tripiṭaka: ##fem.## tripiṭā trivastu-##Buddha, Dharma, samghā# traidhātukavītarāga-##without attach- ment to Samsarā# traimāsī-traimāsya ##period of three months of rainy season.## dakṡiṇādeśana-##thanks for gift or entertainment;##-śanā dakṡiṇām ādiśati, ##give thanks (and ascribe the merit of the gift to a particular person) dakṡiṇāvarta-##precious shell## daṇḍasthāna-##army corps## daśavargagaṇa-##chapter of ten priests## divāvihāra-##passing the heat of the day## dīnāra-##a coin## durnyasta-##badly used (of a spell) duṡkara-##austerity## duṡkuhaka-##incredulous## duṡkrta-##class of sins (Palī# dukkaṭa) dūṡya-##kind of cloth## drḍhaprahāritā-##hard striking## drṡṭadharma-##the present age## drṡṭigata-##doctrine## daurgandha-ndhya-##bad smell## dauvarṇika-##bad mark## droṇamukha-##a type of village## dvārakoṡṭhaka-##gate chamber## dhanahāraka-##debter## dhanva-##stupid## dharmakāya-##spiritual body of Buddhā# dharmatā-##rule## dharmarājikā-##royal edict on the law## dharmalābha-##justice## dharmaśāṭapraticchanna-##clothed with right- eousness, naked## dharmānvaya-##obedience to law## dhātu-relic, element## dhūtaguṇa-##ascetic practice or precept## nakulaka-##kind of purse of the shape of a mangoose (Gilgit Mss. Vol. III read## kamaraka) nandī-##joy## namuci:-māra-##evil spirit## marakā-##a kind of epidemic## navakānta-##novice's end## navadānta-##a new hand## nāgāvalokita-##elephant look (turn- ing the whole body)## nānākaraṇa-##difference## nālikā-##a tubular vessal## ni:sparśagātra-##rough-limbed## nikrti ta-##cut off at root## niketa-##state of being## nityānubaddhā-(devatā) ##tutelary deity## nidāna-##occasion (of a talk or discourse)## nipaka-##chief, clever## nimitta-##miracle, portent## nirāyāsa-##kindly## nirāsrava-##sinless## nirupadhiśeṡa-##without residue## nirupasthāyaka-##unattended## nirupādāna-##without attachment to existence## nirgūḍha-##secret## nirgrhīta-##checked, humbled## nirṇāmayati-##(nirṇama-) ##put out (tongue)## nirdeśya-##servant## nirmādayati-##wash## nirmiṇoti-##make by miracle:## nirmita- ##a miraculous figure or object## @538 niryātayati-##give as present;## vairaṃ niryātaya-##revenge## niveśana-##settlement in life, marriage## nirvānta-##emitted## nirvedha-##penetration in sight## niśāmyati-##be extinguished## niṡkośa-##unsheathed## niṡkamati-##leave (worldly life)## niṡṭhitacīvara-##one who has prepared his robes## niṡpuruṡa-##soft or divine (of music)## niṡpalāyati-##run a way## niṡpādyate-##be expressed## niṡpūtigandhika-##fragrant## nīlakrtsna-##lotus of all blue colour## naimittika-##astrologer## nairmāṇika-##miraculous## naivāsikā-##deity dwelling (in a tree)## naisargika-##or## nai:sa-##cast off## naukrama-##bridge of boats## pakvamāna-pacyamāna-pakvagātra, ##with diseased limbs## pañcagaḍḍaka-##five parts of the wheel of life.## pañcavārṡika-entertainment for five rainy months or years## paṇḍitajātīya-(mātrgāma) ##wise## paṇyapariṇītā-##concubine## patrācārikā-##kind of magic## padaka-(śo) ##versed in the padapathā# padāvihāra-##paying honour by walking round## panthalikā-##narrow path## parapravādin-false teacher## parāntaka-##frontier## parāprṡṭhībhūtvā-##with back turned## parāyaṇa-##destined to## parikathā-##religious tale of talk## parikaroti-##uphold## parikarmakathā-##prayer## parigrddha-##greedy## paricārayati-##cohabit, attend to, wait on## parijapta-##ehnchanted## pariṇatapratyaya-##whose effects are matured## pariṇāyaka-##one of the seven treasures of a Cakravartin## parityakta-##anything to spare## parinirvāti-##go into## nirvāṇa paripacati-##bring to maturity## paripiṇḍīkrta-##made up like a ball## pariprcchanikā-##subject for discussion## pariprāpya-to be done## : pariprāpayati- ##get done## paribhāṡate-##abuse:## paribhāṡaka-##abusive## paribhukta-##worne (of garment) ? used## parivitarka-##examination## pariṡaṇḍā-(##or-## khaṇḍā-) ##valley## parītta-##limited, short## parītta-##(for## paridatta) ##transmitted## paryanuyukta-##questioned## paryantikrta-finished## paryavadāta-##very accomplished## paryavadāpayitr-##distributor## paryavanaddha-##overgrown## paryavāpnoti-##study## paryavasthāna-##anger;##-sthita ##angry## paryadāna-##end, exhaustion (of## karma ##etc.)## paryupāsanā-##reverance## paścācchramaṇa-##an attendant## pācana-fire-wood## pāṇḍurika-##white## pātraśeṡa-##scraps of food## pādopajīvin-##messenger## pāpāntikā-##kind of sin##=(pācittiya ?) pārami-##extremity## @539 pāriṡadya-##councillor## pāruṡika-##violent## pāṃśukūla-##priest’s dress## piṭṭaka-##boil## (=piḍaka) piṭharikā-##pot## piṇḍapāta-##alms:## piṇḍapātra, ##almsdish: ##(often confused)## piṇḍitamūlyam-##payment in lump sum## pīthī-(##Mss##)= vīthī, ##road## puṇyamaheśākhya-##of high prowess## ^putrīya-##disciple## purojava-##attendant## purobhaktakā-##break-fast## puṡkariṇī-##often for## puṡkariṇī pūrvanivāsa-##former existence## pūrvabhakṡikā-##break-fast## prthagjana-##common, unconverted- man## prthagbhavati-##be peculiar to## prṡṭhatomukha-##with back turned## peḍā-##basket, box## paiśunika-##backbiter## potrī-##garment## poṡadha-upavasatha: poṡadhoṡita, ##keeping the fast## paudgalika-##selfish, personal## prakāmaṇī-kind of mnagic## pragrhīta-##lofty## pragharati-##ooze out## prajāpatī-lady, wife## prajñapta-##arranged (often esp. of seats) : ##vaidyaprajñapta, ##ordered by doctors## praṇidhāna-##prayers for something in a future birth## praṇidhi-prayer## praṇīta-##good## pratikaṇṭhukayā-##singly, severally, one by one## pratikruṡṭa-##poor## pratidvandvayati-rival## pratini:srṡṭa, pratinisrṡṭa-##driven away## pratinistarati-##accomplish## pratipakṡ-##obstacle (with inf.)## pratipaṇya-##merchandise in exchange; barter## pratiprasrabhyati-##finish, stop## pratiprābhrta-##return present## pratibibharti-##support a parent## pratibhinnaka-##undecided## prativahati-##oppose## prativāsita-##inhabited## prativigata-##gone## prativinudati-##get rid of## prativibudhyate-##be awakened## prativiramati-##abstain## prativiruddha-##rebellious## pratiśa[sa-sā]mayya-##putting at proper place## pratiśaraṇa-: karmapratiśaraṇa, ##trusting in his karma:## pratiśaraṇabhūta-##gone to## pratisaṃdhi-##rebirth## pratisaṃmodayati-##give friendly greeting## pratisaṃlayana-##privacy: pratisaṃlīna, ##in privacy## pratisaṃvedayati-##recognise ? :## pratisaṃvedaya māna-##feeling## pratisevate-##follow (pleasure)## pratīcchave-##accept## pratīśā-##respect (Palī# patissā) ##see## sapratīśa pratodayaṡṭi-##whip## pratyaṃśa-##division, share## pratyakṡa-##discerning## pratyanubhavati-##enjoy: surpass## pratyantima-##frontier## pratyavatarati-##disembark## pratyāstaraṇa-##cushion## pratyūḍha-##neglected (command)## pradūṡyati cittam-##be angry## prabalavirasā-##decay## @540 prayoktra-##harness## pravāraṇā-##feast at end of rainy season## pravārayati-##present, entertain## pravāsayati-##make to dwell in, exile## pravigalita-##oozing## pravedha-##a measure## praveśitā dārakam-##pregnant with a boy## pravyāharaṇa-##faculty of speech## pravrājita-##ordained## prasavāpitā-##delivered## prasrabdha-##stopped after exercise## prahitātman-##resolute## praheṇaka-##present## ^prāgbhāra-##inclined to## prāṇopeta-##alive, during life## prātipathika-##way-farer## prātisīma-##neighbour## prātihārya-##miracle## prābhrta-##present## pramodya-##delight## prārdhate-##attain## (rddhim) prāviṡkriyamāṇa-##shown## priyākhyāyin-##teller of good news (post at the court of a king)## proñchate-##clear (shoes)## ploti-##see## karmaploti phalakinī-##plank## phuṭṭaka-##kind of cloth## phelā (peṭā)-##dish, basket## balakāya-##army## balabalī-##(fem.) strong## bahirmukha-##turned away from## bahubollaka-##great talker## bimbaka-##form of face## bījakāya-##seed, body## buddhanirmāṇa-##magic figure of Buddhā# busaplāvī-##a lady reaping field- produce.## brahmadeya-##gift of Brahmanas## bhaktakrtya-##preparations for meal## bhaktimahat-##faithful## bhaktottarikā-##see## uttarikā bhaṭabalāgra-##hero (neut.) army## bhadrakalpa-##golden age## bhāgineya-##friendly term addressed to a junior (cf.## mātula) bhāṇḍana-##quarrel## bhāvanāmārga-##a spiritual state## bhujiṡya-##servant## bhūmi-##class, level## bhūyasyā mātrayā-##and often, still more## bhrtikā-##wages## bhoskāra-##rules of address to a Brahmin## makuṭa-##crest## mañca-##couch## maṇḍavāṭa-##garden: so## maṇḍalavāṭa maṇḍalaka-##sacred cirecle## maṇḍīlaka-##flour-cake## madgubhūta-##overcome in argument, stupefied## mana:śūka-##sorrow## manojava-##kind of magic## mantraṇaka-##invitation## manduraka-##kind of mat## maryādābandha-##keeping in control## mahadgata-##great## mahānuśaṃsaka-##of great comfort or advantage## mahāhatamanda-##great cry## (mahānupamarda:) mātula-##respectful address to a senior (cf.## bhāgineya) mātrkā-##a division of sacred texts## mānikā-##a weight## mārgaśobhā-##clearing of path in honour of some one## middha-##sloth, sluggishness## mukhatuṇḍaka-##mouth## muṇḍaka-##shaveling## muditā-##sympathy in joy## @541 mudrā-##numismatics, a branch of science## munigāthā-##name of a text## musāragalva-##a gem## mūḍha-##see## moṭa, ##bundle## mūrdhan-##state of spiritual exalta- tion## mūrdhāgatam (?) mūrdhāgāminī dakṡiṇā mrgacakra-##zodiac## mrdumadhyā kṡānti-##state of spiritual calm## meḍhī-##part of## stūpa maitrāyat-##friendly to men## mokṡabhāgīya-##having to do with moksā# moṭa-##bundle (Hindi moth):## mūḍha: mūṭa: muṭa mrakṡa-##ill feeling## yantragrha-##torture chamber## yamali-##kind of dress## yācanaka-##beggar: man sent to ask girl in marriage## yāpanīyatara-##more healthy state## yogodvahana-##relief## yoniśas-##wisely, completely## ratnakarṇikā-##jewel as ear-ring## rājamātra-##titular king## rūkṡikā-##rough## roṡaka-##angry## roṡayati-##be angry## raukṡacitta-##harsh-tempered## lakṡaṇya-##diviner## laghūtthānatā-##good health, quick movements## laṅghanaka-##means of crossing## laddī-laḍḍu, ##excretion## lipika-##clerk## lūha-##course## lekhaśālā-##school-room## lokasaṃvrtti-##worldly conduct## lohitamukti-##red pearl: so## lohitaka lohī-##pot## vaṃśaghatikā-##kind of game## vaṇigdharma-##trader## vanīpaka-##beggar## vapuṡmattā-##beauty## vardalikā-##rain, storm## varṡasthāla-##rain-pot## varṡā-##rainy season,## varṡopanāyikā, ##beginning of residence in the rains:## varṡoṡita, ##having spent the rainy season## vallaka-##sea-monster: so## vallabhaka vallarī-##musical instrument: so## vallikī vaśiprāpta-##having power over## vāpyāyamāna-##(denom. of## vāpī) vāyvādhika-##palsied## vāra-##platform## vāridhārā-##jet of water## vārṡikā-##a plant## vāsīcandanakalpa-##equanimous like axe and sandle-wood## vāhika-##carrier## vikurvita-##miracle## vikopayati-##disturb, offend## vigrāhita-##prejudiced## vighāṭayati-##open## vicchandayati-##warn, prevent## vijita-##realm## vitkoṭikā-##kind of game## vidhārayati-##stop## vinayadhara-##priest, master of Vinaya, disciplined## vinādita-##reviled## vinivarti-##cessation## vinīvaraṇa-##unbiassed## vineya-##pupil## vipaśyanā-##spiritual insight## vipuṡpita-##smiled## vipratipadyamāna-##sinning## vipratisārin-##remorseful## vibhajati-##explaining detail## vibhaṇḍayati-##make wry faces## @542 vimati-##doubt## vimūrcchita-##faint## virāgayati-##displease## viśeṡādhigama-##specific attainment## viṡṭā-##rope with hooks## visarjayati-##answer questions## visphoṭa-##open## viheṭhayati-##injure, insult## : viheṭhaka vrttaka-##tale## vrddhayuvati-##procuress, midwife## vrddhānta-##senior’s end, place of honour## vrṡikā-(brsī) ##seat, mat for sitting## vedanīya-##to be experienced## vedhita-##of earth shaking## veṡadhara-##disguised as## veśyaṃ vāhayati-##be a vesyā# vaineya-##to be converted## vaipañcika-##sooth-sayer## vaipuṡpita-##smiled## vaimatika-##in mistake## vaiyāvr(pr)tya-##service## vairambhaka-##strong or stormy wind## vaivarṇika-##out-cast## vaistārika-##wide-spred## vyaṃsayati-##deceive## vyatisārayati kathām-##converse## vyapatrāpya-##shame## vyavadāna-##purification## vyavasthāpayati-##give a name## vyākaroti-##predict : especially pre- dict future births## vyāpannacitta-##malicious## vyābādha-##disease## vyābādhayate-##injure## vyupapatti-##rebirth## vyupaśama-##relief## vyupaśānta-##desisting## śakala-(-lī) ##skin (of fish)## śataśalāka-(chatra) ##parasol## śayanāsana-##dwelling : so## śayyāsana śalākā-##ticket## śalākāvrtti-##famine so called## śākunikāyanī-##poultress## śāṭikā-##garment## śāmyaprāśa-##sacrifice## śālīna-##fine## śikṡāpada-##moral precept## śikhī-##kind of magic## śiṭā-##rope## śilpasthāna-##with## karmasthāna-##workshop, factrory## śivāvidyā-##divination by jackal’s cries## śīlasamādāna-##undertaking obedi- ence to## śīla śūnyāgāra-##lonely place## śailagāthā-##name of a book## śokāgāra-##grief-house, a hall of lamentation## śraddhayā gacchati-##believe (with gen.)## śramaṇoddeśa-ddeśikā ##pupil of ā# śramaṇa śrāmaṇeraka-##a novice## śvetavarṇā-##astrologer’s instrument## śvetasthi-##a type of famine## ṡaḍvargīya-##a group of six monks## sakāyika-##game## satkāyadrṡṭi-##heresy of individuality## sattvavatī-##pregnant## satyābhiyācanā-##appeal to truth## santasvāpateya-##wealth## santaka-##belonging to## saptaka-##week## sapratīśa-##respectful## sabhāgatā-##sharing## samanvāharati-##consider, think of, remember with kindness## samabhyudyata-##striving## samādāpaka-##instigator## samādāpayati-##establish : instigate## samādāya-##undertaking## samāpanna-##(with acc.) meeting with## @543 samāropika-##making to grow## samitā-##flour## samucchitti-##distruction## samucchraya-##birth (body)## samuttāra-##crossing## samuttejayati-##fire with enthusiasm## samudaya-##cause## du:khasamudaya, ##the second## āryasatya samudāgacchati-##rise together## samudācarati-##address## samudācarin-##addressing## : samudācāra- ##salutation## samudānayati-##collect: attain## samudāhāra-##conversation## samyakprahāṇa-##righteous penance## sarpimaṇḍa-##essence of ghee## sarvāvat-##all## sarveṇa sarvam-##completely## sātirikta-##more## sātisāra-##sinful## sātmya-##suitability## sādrśa-##proper## sādhika-##more than## sāmantakena-##on all sides## sārambha-##angry talk## sālohita-##kinsman## sukhasparśavihāratā-##well-being## sukhādhiṡṭhāna-##happy state## sughoṡaka-##kind of instrument## sumuṡita-##cheated## sūcī-##rail## sūtra-##a tree## sūtrānta-##holy text## sūdayā-##a herb## sūnā-##place where animals are butchered## saukarika-##pig-dealer## saukāsika-##splendid## : bhāsinika, ##a jewel## saṃkalikācūrṇa-##shaving of wood## saṃkramaṇakā-##gallery## saṃkrāmaṇī-##kind of magic## saṃkliśyati-##get soiled## saṃgaṇikā-##society, crowd, the world## saṃgrahavastu-##element of popularity## saṃghāṭa-##pot (as ghata) (?)## saṃghāṭi-##priest’s robe## saṃtati-##disposition, feeling## saṃdrṡṭika-##visible, worldly## saṃdhāya-##with reference to## saṃdhāveṇikā-##a game## saṃghāvya-##having run through (births)## saṃdhūmāyate-##smoke## saṃnāmayati-##subdue## saṃniśrita-##connected with, devoted to## saṃparivartayati-##wring (hands)## : saṃpari- vartya, ##going round## saṃparivartinī-##existing## saṃpidadhāti-##close## ^saṃprativedhakī-##(or-dhikī)-##cleaving, opening up## saṃpravārayati-##wait on, entertain## saṃprasiddhi-##success## saṃprasthita-##going on towards Buddhahood## saṃbhinnapralāpa-##idle talk## saṃmiñjayati-##bend (arm)## saṃmodamāna-##friendly (as Pali)## saṃmodanī saṃrañjanī kathā-##complimen- tary talk## saṃyojana-##bond, cause of rebirth## saṃvara-##provisions## saṃvarṇayati-##approve and follow## saṃvartana-nī-##issuing in, leading to## siṃhāṇaka-##bodily humour, phlegm## stambhanī-##kind of magic## stavakarṇikā-##lac ear-ring## sthaviragāthā-##name of a text## sthālikā-##pot of food## sthora (sthūla)-##load## @544 snehaka-##kindly## sphaṭitaparūṡa-##torn## sphuṭa-##possessed by## syapeṭārikā-##kind of game## svaragupti-##depth of voice## svādhyāyanikā-##subject for study## haḍi-##fetters## haritakī-##a tree## haritacārika-##using a magic locomotion## harmikā-##first floor of a stupā# halasīra-##plough-share## @545 ##Critical Notes 1 Page 2, lines 4-10.-Note why the boy was named srona, e., born on sravana, and kotikarna, becanse he was born with jewelled ear-rings. We have in Pali Mahavagga Sono Koliviso and Kotikanno. Page 5, line 5,## kuṭukuñcaka ##means miserly, niggardly. 2 Page 22, lines 17-20.-We often find this stanza in AS and here. It sometimes refers to a single monk and sometime to two or even more. The wording of the text accordingly varies to suit the number; but the wording in the last line is often## naivaṃ ##for## evaṃ ##which does not seem to be right;## evaṃ ##is the right reading, meaning “so he stood at the desire of Buddha.” 3 Page 34, lines 16-17.-## kiṃ kuryāṃdudapānena ##is found in GM. Vol. III. p. 25, and is comparable to## yāvānartha udapāne sarvata:saṃplutodake ##of## bhagavadgītā, 2. 46. 6 A part of this avadana corresponds to GM. Vol. III. pp. 73-76. Page 48, line 7##.-bhavakṡayakara: kṡaṇa: | eṡa brāhmaṇa: ##means that this is an auspi- cious moment which would put an end to the samsara of this man, who is born a Brahmin. GM. P.74 reads## kṡūṇa ānanda eṡa brāhmaṇa:. 7 This avadana correspond to GM. Vol III. pp. 76-91. 9 This avadana relating to Mendhaka corresponds to GM. Vol. III, pp, 241-248. Page 80, line 9.## -pañcaśatiko nakulaka:; ##compare## pañcaśata: kamaraka: ##in GM, Vol. III p. 252. At this place Dr. Dutt reads## nakulaka: ##following our text, though his Ms. has a damaged folio.## nakulaka ##means a purse of the shape of## nakula ##which is still used by villagers to carry money and usually fastened round waste. The origin of## kamaraka ##is still doubtful, but it may be noted that the word## kamara-kambara ##means waste in Marathi. 10 This avadana corresponds to GM. Vol. III, pp. 249-255. 12 This section dealing with miracles which Buddha performed in driving away the heretics may be called an avadana only by stretch @546 of imagination; though Ksemendra has also styled his AK No. 13 to be so. 17 This story of mandhata is taken partly from vinaya-vastu-Bhe- sajyavastu as found in GM. pp. 92-97 and also from Madhyamagama. page 132, line 22-Read## ṡaṭ śakrā: ##for## ṡaṭ cakrā: ##This wrong reading may be due to the use of c for c, in Romanised text.## śakra ##means a period during which one Indra reigns.## ṡaṭ śakrā: ##therefore means a period of reign of six Indras. Page 138, lines 22-25-These stanzas are found in GM. Vol. III pp. 95-97, and correspond to dhammapada, 14. 8-9 (186-187). 25 The story of samgharaksita is given in two parts unnecesarily in No. 23 and 25, with a break of No. 24. We have two avadanas relating to Mendhaka, Nos. 9 and 10, but there is no break. 26 The story of Upagupta as narrated here may be referred to GM. Vol III pp. 3-7. It also refers to the past life of## aśoka. Page 216, line 16-## alakṡaṇako buddha:, i. e., as good as buddha minus his 32 signs. Read## urumuṇḍa ##for## rurumuṇḍa. ##The well-known story of vasavadatta and Upagupta is narrated here from page 218, line 28 to page 221, line 28. The narrative of Upagupta and mara narrated on pp. 222- 228, seems to be unreal though dramatic; but seems to have been taken from an older source. Many of the verses in this avadana are introduced by expressions like## āha ca, vakṡyati ca, vakṡyate hi ##which suggest this.## 27 The first para of this avadana narrates Asoka’s visit to various holy places sanctified in Buddhism from the birth-place to Nirvana of Buddha and homage paid by him to Buddha’s disciples. The second part narrates the pathetic story of Kunala. 29 Page 281, lines 9-10-Asoka here is called## ardhāmalakeśvara:, ##owner or master of half amalaka fruit, which also he surrendered to monks. 30 This avadana corresponds to GM, Vol. III. pp. 123-159. @547 Page 288, line 7-GM reads## mahānupamarda: ##for## mahāhatanāda: ##a great noise after beating; tumultons sound. Page 295-Note that Sudhana expresses his pangs of separation from Manohara more or less in the same fashion as pururavas does for urvasi in kalidasa’s vikramorvasiya, IV.; though kalidasa is more refined, his indebtedness to this passage is clear. 31 This avadana corresponds to GM. Vol. III. pp. 68-76 and is a repetition of avadana No. 6. This repetition in the same work suggests that it is a compilation without plan. 32 This avadana narrates the story of a lady who offered her flesh to a poor woman about to devour her newly born child. This noble deed prompted Indra to test her further to ascertain the motive of her sacrifice. She declared that she did it only for the purpose of relieving the sufferings of the poor. After her declara- tion, her sex was changed; she became a young boy called Rupavata, who subsequently became king. In subsequent births, he was born as Candraprabha and later Brahmaprabha; while Brahmaprabha was practising penance in a forest, a pregnant tigress took shelter near his hut. It is usual with this class of animals to devour their young ones as soon as born, and to this tigress Brahmaprabha offered his body. Page 312, lines 8-15- These two sanzas are found in ksemen- dra’s AK. 51.45-46 word for word. Obviously ksemendra has borrowed them from this avadana. This enables us to correct the text. Read## vikṡatāsya ##for## vīkṡatārā (?), ##and## saharṡam ##for## sahasram. ##Also compare vyāghrījātaka ##in JM. No. 1. Kern remarks that there is no corresponding jataka in Pali for## vyāghrījātaka, ##but in Mahayana litarature there are many references to Bodhisattva oftering his body to a tigress to save the lives of her young ones. Can we say that this avadāna is retouched by Arya sura ? 33 The story of Prakrti and her love to ananda constitutes the main interest of this avadana. References to## prakrtirmātaṅgadārikā ##and## triśaṅku- rmātaṅgarāja: ##are## found in MVy. also. This avadana is translated into Chinese in about 265 A. D., indicating its antiquity. The original form of avadana has undergone many changes in that portions or even chapters were added here and there. The conversation bet- @548 ween Trisanku and puskarasati ultimately turns on to the charact- eristics of a brahmana, whether it should depend upon birth or on conduct. We have discussions of this topic in numerous places in Buddhist literature like Brahmanavagga in Dhammapada, 26 (383- 423), and asvaghosas Vajrasuci, and in theory the sentiment finds expression in Brahmanical literature as well. The reference to magical vidyas in this early avadana is somewhat bewildering, as for instance, on pp. 314 and 315. The full text of the avadana however is very valuable from the point of view of early Indian culture. 34 This section is styled as mahayanasutra and naturally is out of place in DA. It mentions 37 kinds of gifts in which a sravaka is advised to take recourse to for attaining certain states. This sutra seems to have influenced Arya Sura considerably as his Subhasiia- Ratnakarandaka-katha shows. 37 This avadana elsewhere is styled as udrayana, e. g., in AK 40. 38 This avadana is remarkable in that it is entirely different in point of style from the remaining avadanas in this collection, even to a considerable extent from No. 22, candrapabhavadana. It is almost in pure classical style, though Buddhistic hybrid forms are notice- able here and there. I would ask the reader to compare the open- ing phrase## mātaryapakāriṇa: prāṇina: ##etc. and the closing phrase## tatkimidamupanītam ? with the opening and closing phrases in J M., which have almost convinced me that the avadana is from the pen of Arya Sura. The variety of metres used, long sentences in prose, and the use of two Dandakas on page 503, leave no doubt in the reader’s mind that it is certainly from the pen of a master of classical Sanskrit. The text as presented in this edition is still corrupt at places, and had I taken liberty with my material as Kern did in his JM edition, it would not have been difficult for me to give it a perfect classical form. I also think, though not so convincingly as in the case of this avadana, that No. 22 has been redrafted or retouched by Arya Sura. The reference on page 202, line 11 to## vyāghrījātaka ##suggests the above conclusion.##